Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
kṣveḍaḥ1.8.9MasculineSingularviṣam, garalamthe venom of a snake
Vedabase Search
1 result
garalam poisonous wasteSB 10.16.29
Wordnet Search
"garalam" has 3 results.

garalam

viṣam, garam, garaḥ, garalam, garadam, bhūgaram, jīvanāghātam, jaṅgulam, jāṅgulam, halāgalam, halāhalaḥ, hālāhālam, pālahalam, halahalam, hāhalam, hāhalaḥ, kālakūṭam, kālakūṭaḥ, kalākulam, kākolam, kākolaḥ, saurāṣṭrikam, dāradaḥ, pradīpanaḥ, brahmaputraḥ, śauktikeyaḥ, vatsanābhaḥ, dhūlakam, nidaḥ, kṣyeḍaḥ   

saḥ padārthaḥ yasya prāśanena jīvaḥ vyākulo bhavati mriyate vā।

samudramanthanāt prāptaṃ viṣaṃ śivena pītam।

garalam

vatsanābhaḥ, amṛtam, viṣam, ugram, mahauṣadham, garalam, māraṇam, nāgaḥ, staukṛṃkam, prāṇahārakam, sthāvarādi   

viṣavṛkṣaviśeṣaḥ।

vatsanābhaḥ madhuraḥ asti।

garalam

vatsanābhaḥ, viṣam, ugram, mahauṣadham, garalam, māraṇam, stauṅkakam   

viṣavṛkṣaviśeṣaḥ।

vatsanābhasya mūlebhyaḥ viṣaṃ prāpyate।

Parse Time: 1.570s Search Word: garalam Input Encoding: IAST IAST: garalam