garalam | viṣam, garam, garaḥ, garalam, garadam, bhūgaram, jīvanāghātam, jaṅgulam, jāṅgulam, halāgalam, halāhalaḥ, hālāhālam, pālahalam, halahalam, hāhalam, hāhalaḥ, kālakūṭam, kālakūṭaḥ, kalākulam, kākolam, kākolaḥ, saurāṣṭrikam, dāradaḥ, pradīpanaḥ, brahmaputraḥ, śauktikeyaḥ, vatsanābhaḥ, dhūlakam, nidaḥ, kṣyeḍaḥ  saḥ padārthaḥ yasya prāśanena jīvaḥ vyākulo bhavati mriyate vā। samudramanthanāt prāptaṃ viṣaṃ śivena pītam।
|
garalam | vatsanābhaḥ, amṛtam, viṣam, ugram, mahauṣadham, garalam, māraṇam, nāgaḥ, staukṛṃkam, prāṇahārakam, sthāvarādi  viṣavṛkṣaviśeṣaḥ। vatsanābhaḥ madhuraḥ asti।
|
garalam | vatsanābhaḥ, viṣam, ugram, mahauṣadham, garalam, māraṇam, stauṅkakam  viṣavṛkṣaviśeṣaḥ। vatsanābhasya mūlebhyaḥ viṣaṃ prāpyate।
|