Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"gamanam" has 3 results
gamanam: neuter nominative singular stem: gamana
gamanam: neuter accusative singular stem: gamana
gamanam: masculine accusative singular stem: gamana
Amarakosha Search
3 results
WordReferenceGenderNumberSynonymsDefinition
praṇayaḥ3.3.159MasculineSingularbhūmniantagamanam
yātrā2.8.97FeminineSingulargamanam, gamaḥ, vrajyā, abhiniryāṇam, prasthānam
senābhigamanam2.8.96NeuterSingular
Apte Search
10 results
gamanam गमनम् [गम्-ल्युट्] 1 Going, motion, gait; श्रोणीभाराद- लसगमना Me.84; so गजेन्द्रगमने Ś. Til.7. -2 Going, motion; considered as one of the five karmans by the Vaiśeṣikas. -3 Approaching, going to. -4 March of an assailant. -5 Undergoing, suffering. -6 Obtaining, attaining. -7 Cohabitation. -8 Knowledge, understanding; नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः Bhāg.8.7.34.
abhyāgamanam अभ्यागमनम् Approach, arrival, visit; हेतुं तदभ्यागमने परीप्सुः Ki.3.4.
udgamanam उद्गमनम् Rising, becoming visible. आङ् उद्गमने Vart. ज्योतिरुद्गमन इति वक्त्व्यम् P.I.3.4.
upanirgamanam उपनिर्गमनम् A way to go out; Hch.3.
nigamanam निगमनम् 1 Quotation of a word from the Veda or the word so quoted. -2 (In logic) The conclusion in a syllogism, a deduction (the fifth member of the fivemembered Indian syllogism); निगमनं च प्रतिज्ञाया हेतोश्च पुनर्वचनम् ŚB. on MS.7.1.12. -3 Going in or into. -4 End, conclusion; इत्येवमुपक्रम्य निगमने इदं श्रूयते । ŚB. on MS.3.3.2. -Comp. -सूत्रम् The aphorism which forms the निगमन; इदं निगमनसूत्रम् ŚB. on MS.7.1.12.
nirgamanam निर्गमनम् 1 Going out or forth. -2 A door. -3 A chamberlaiu, doorkeeper (?).
pragamanam प्रगमनम् 1 Advance, progress. -2 The first advance in courtship. -3 A speech containing an excellent answer.
pratigamanam प्रतिगमनम् Returning, going back, return.
saṃgamanam संगमनम् Meeting, union; see संगम; शमिनो$पि तस्य नवसंगमने Ki.6.35. -नः N. of Yama.
samadhigamanam समधिगमनम् Surpassing, overcoming.
Vedabase Search
9 results
gamanam walkingBs 5.56
CC Madhya 14.227
dvija-āgamanam the return of Durvāsā Muni, the great mystic brāhmaṇaSB 9.4.41
āgamanam the arrivalSB 10.53.22
govinda-āgamanam the arrival of KṛṣṇaSB 10.53.27
āgamanam the arrivalSB 12.10.9
āgamanam the comingSB 12.12.34
dvija-āgamanam the return of Durvāsā Muni, the great mystic brāhmaṇaSB 9.4.41
govinda-āgamanam the arrival of KṛṣṇaSB 10.53.27
Wordnet Search
"gamanam" has 32 results.

gamanam

sañcalanam, gamanam, yānam, yātrā, gamaḥ, gatiḥ, vrajyā, saraṇam, saṃsaraṇam   

janānāṃ yānānāṃ vā gatiśīlaḥ samudāyaḥ।

ārakṣakāḥ sañcalane kāraṇād vinā daṇḍaprahārān kurvanti।

gamanam

prasthānam, prayāṇam, gamanam, apagamaḥ, vyapagamaḥ, vigamaḥ, apāyaḥ, apayānam, samprasthānam, apāsaraṇam, apasaraṇam, apakramaḥ, apakramaṇam, utkramaṇam, atyayaḥ, nirgamaḥ, visargaḥ, viyogaḥ   

ekasmāt sthānāt anyasthāne yānasya kriyā।

rāmasya vanāya prasthānam duḥkhakārakam।

gamanam

abhyāgamanam   

jyeṣṭhānām āgamanasya kriyādarśakaḥ ādarasūcakaḥ śabdaḥ।

adya asmākaṃ grāme ekasya mahātmanaḥ abhyāgamanaṃ bhaviṣyati।

gamanam

anusaraṇam, anugamanam, anuvartanam   

kasyāpi pachcād dhāvanasya kriyā।

śyāmaḥ svapituḥ anusaraṇam karoti।

gamanam

adhyayanam, paṭhanam, adhigamanam, jñānārjanam   

kasyāpi viṣayasya jñānaprāptyarthaṃ kṛtā kriyā।

saḥ saṃskṛtasya adhyayanārthe kāśīnagaraṃ gatavān।

gamanam

āgamanam   

kasyacit kasminnapi sthāne pratyāvartanasya kriyā।

adhunā varṣā-ṛtoḥ āgamanaṃ bhavati।

gamanam

yātrā, vrajyā, prayāṇam, gamanam, prasthānam, abhiniryāṇam   

ekasmāt sthānāt anyat sthānaṃ prati vrajanam।

saḥ yātrāṃ prārabhat।

gamanam

vivāhaḥ, upayamaḥ, pariṇayaḥ, udvāhaḥ, upayāmaḥ, pāṇipīḍanam, dārakarmaḥ, karagrahaḥ, pāṇigrahaṇam, niveśaḥ, pāṇikaraṇam, saṃbandhaḥ, pāṇigrahaḥ, dārasambandhaḥ, udvahaḥ, dāropasaṃgrahaḥ, pāṇigrāhaḥ, parigrahaḥ, prodvāhaḥ, saṃgrahaḥ, samudvāhaḥ, pariṇītam, adhigamanam, udvahanam, udvāhanam, karārpaṇam, dārādhigamanam, niveśanam, patitvam, patitvanam, parigrahatvam, pariṇayanam, bāndhukyam, maithunam   

saḥ dhārmikaḥ sāmājikaḥ vā saṃskāraḥ yena strīpuruṣau parasparaṃ patipatnīrūpeṇa svīkurutaḥ।

sohanasya vivāhaḥ rādhayā saha jātaḥ।

gamanam

dvirāgamanam   

vivāhānantaraṃ vadhvāḥ pitṛgehāt patigṛhe punarāgamanam।

gatamāse tasyāḥ dvirāgamanaṃ jātam।

gamanam

gamanāgamanam   

gamanasya āgamanasya ca kriyā।

yānānāṃ karmanyāsāt gamanāgamane asuvidhā jātā।

gamanam

palāyanam, apagamanam   

dhāvanasya kriyā।

ārakṣikāṇāṃ āgamanād prāg eva coraḥ palāyitavān।

gamanam

āvāgamanam, yātāyātaḥ   

ekasmāt sthānāt anyatra gamanāgamanasya kriyā।

prācīne kāle āvāgamanārthe sādhanāni nāsīt।

gamanam

dhāraṇā, avagamaḥ, avagamanam, cetanā, jñaptiḥ, dhītiḥ, dhīdā, prabodhaḥ, prājñā, vijñātiḥ, vittiḥ, sambodhaḥ   

buddhyā adhigataṃ jñānam।

pratyekasya jīvasya dhāraṇā bhinnā vartate।

gamanam

sahagamanam   

ekā prathā yasyāḥ anusāreṇa patau mṛte patnī api tasya śavena saha ātmānaṃ dahati।

rājārāmamohanarāyamahodayena sahagamanam iti paddhateḥ virodhaḥ kṛtaḥ।

gamanam

ākāśagamanam   

vāyuyānena kriyamāṇā yātrā।

tena idānīṃ paryantam ākāśagamanasya avasaraḥ na prāptaḥ।

gamanam

pratyāgamanam, pratyāvṛttiḥ, punarāgamanam, punarāgamaḥ, punarāyanam, punarāvṛttiḥ, punarāvartaḥ, upāvṛttiḥ, parivṛttiḥ, pratyāvṛttiḥ, āgatiḥ   

punaḥ āgamanasya kriyā।

atithīnāṃ pratyāgamanena gṛhasadasyāḥ khinnāḥ jātāḥ।

gamanam

punarāgamanam, pratinivṛttiḥ, pratigamanam, pratyāgamanam, pratyāyānam, pratigatiḥ, pratyāgatiḥ, pratyāvṛttiḥ, āgatiḥ, punarupāgamaḥ   

punaḥ āgamanasya kriyā।

adya śyāmasya grāmāt punarāgamanam na śakyate।

gamanam

nirgamanam, vimocanam, utsargaḥ   

niḥssaraṇasya kriyā।

nagareṣu jalasya nirgamanasya ucitā vyavasthā bhavitum arhati।

gamanam

dhūmanirgamanam   

gṛhādiṣu dhūmasya nirgamanārthe vartamānaḥ mārgaḥ।

kāryaśālāyāḥ dhūmanirgamanāt bhūri dhūmaḥ āgacchati।

gamanam

maithunam, ratam, saṃbhogaḥ, kāmakeliḥ, ratikarma, suratam, saṅgatam, ratilakṣam, saṃveśanam, abhimānitam, gharṣitam, saṃprayogaḥ, anāratam, abrahmacaryakam, upasṛṣṭam, tribhadram, krīḍāratnam, mahāsukham, vyavāyaḥ, grāmyadharmaḥ, nidhuvanam, abhigamanam, abhigamaḥ, maithunagamanam, yābhaḥ   

strībhiḥ saha puruṣāṇāṃ ratikriyā।

anucitaṃ maithunaṃ naikāḥ vyādhīḥ utpādayanti।

gamanam

abhiṣeṇam, sainikagamanam, sainikayātrā   

sainikānām abhyāsārthe prayāṇārthe vā saṃghaṭitarityā tāla-baddha-pada-vinyāsaḥ;

asmin prāṅgaṇe sainikānām abhiṣeṇam pracalati

gamanam

viśleṣaṇam, adhigamanam   

kasyāpi padārthasya saṃyojakadravyānām athavā kasyāpi vastunaḥ sarveṣāṃ tattvānāṃ parīkṣāṃ kṛtvā vibhājanasya kriyā।

sarveṣāṃ tattvānāṃ viśleṣaṇād anantaram eva niṣkarṣaḥ prāptuṃ śakyate।

gamanam

sahagamanam, anugamanam   

vidhavāyāḥ mṛtapatinā saha gamanasya kriyā।

adhunā api keṣucit sthāneṣu vidhavāḥ sahagamanāya niyojitāḥ।

gamanam

pratyāgamanam, punarāgamanam, pratinivṛttiḥ, pratyāyānam, pratigatiḥ, pratyāgatiḥ, pratyāvṛttiḥ, āgatiḥ, punarupāgamaḥ   

anyasmāt sthānāt pūrvaṃ sthānaṃ prati saṃyogasya kriyā।

dehalyāṃ pratyāgamanaṃ kadā bhaviṣyati।

gamanam

vyabhicāraḥ, veśyāgamanam   

veśyayā saha sambhogasya kriyā bhāvaḥ vā।

atra vyabhicāraḥ niṣiddhaḥ।

gamanam

adhogamanam   

adhaḥ gamanasya kriyā।

bhūmyāḥ adhogamanāt idaṃ bhavanaṃ patitam।

gamanam

pāragamanam, saṅkramaṇam   

ekasyāḥ avasthāyāḥ ekasmāt sthānāt vā anyām avasthāṃ anyaṃ sthānaṃ vā gamanasya kriyā।

pakisthānabhāratayoḥ parasparaṃ pāragamanasya suvidhānāṃ vikāsaḥ bhavati।

gamanam

prayāṇam, gamanam, pragamanam, gatiḥ, agragamanam, agrasaraṇam, agragatiḥ, prasaraṇam, prasaraḥ, yātrā, prakramaḥ, kramaḥ, kramaṇam, krantiḥ   

agre gamanam।

senāpatiḥ sainikānāṃ prayāṇasya viṣaye akathayat।

gamanam

bahirgamanam   

bahiḥ gamanasya kriyā।

pratinidhinā saṃsadaḥ bahirgamanam kṛtam। / bahirgamanāya asmin prakoṣṭhe ekaḥ eva mārgaḥ asti।

gamanam

vithuram, vyathanam, vyathiḥ, pravepi, praskhaladgatiḥ, bhreṣaḥ, visaṃṣṭhulam, visaṃṣṭhulagamanam, vihurchanam, abhivegaḥ, skhalaḥ, skhalitagatiḥ   

praskhalana-kriyā।

bālakasya vithuraṃ gamanaṃ sarveṣāṃ manāṃsi vyāharat।

gamanam

saṃsaraṇam, gamanāgamanam   

punaḥ punaḥ janmamṛtyoḥ kriyā।

saṃsāre jīvasya saṃsaraṇasya antaḥ mokṣeṇa eva bhavati।

gamanam

dvāram, nirgamanam, kavāṭaḥ   

udyānādiṣu praveśayituṃ nirmitā racanā।

asya parisarasya dvāram udghāṭitaṃ mā sthāpayatu।

Parse Time: 1.729s Search Word: gamanam Input Encoding: IAST IAST: gamanam