|
gamanam | sañcalanam, gamanam, yānam, yātrā, gamaḥ, gatiḥ, vrajyā, saraṇam, saṃsaraṇam  janānāṃ yānānāṃ vā gatiśīlaḥ samudāyaḥ। ārakṣakāḥ sañcalane kāraṇād vinā daṇḍaprahārān kurvanti।
|
gamanam | prasthānam, prayāṇam, gamanam, apagamaḥ, vyapagamaḥ, vigamaḥ, apāyaḥ, apayānam, samprasthānam, apāsaraṇam, apasaraṇam, apakramaḥ, apakramaṇam, utkramaṇam, atyayaḥ, nirgamaḥ, visargaḥ, viyogaḥ  ekasmāt sthānāt anyasthāne yānasya kriyā। rāmasya vanāya prasthānam duḥkhakārakam।
|
gamanam | abhyāgamanam  jyeṣṭhānām āgamanasya kriyādarśakaḥ ādarasūcakaḥ śabdaḥ। adya asmākaṃ grāme ekasya mahātmanaḥ abhyāgamanaṃ bhaviṣyati।
|
gamanam | anusaraṇam, anugamanam, anuvartanam  kasyāpi pachcād dhāvanasya kriyā। śyāmaḥ svapituḥ anusaraṇam karoti।
|
gamanam | adhyayanam, paṭhanam, adhigamanam, jñānārjanam  kasyāpi viṣayasya jñānaprāptyarthaṃ kṛtā kriyā। saḥ saṃskṛtasya adhyayanārthe kāśīnagaraṃ gatavān।
|
gamanam | āgamanam  kasyacit kasminnapi sthāne pratyāvartanasya kriyā। adhunā varṣā-ṛtoḥ āgamanaṃ bhavati।
|
gamanam | yātrā, vrajyā, prayāṇam, gamanam, prasthānam, abhiniryāṇam  ekasmāt sthānāt anyat sthānaṃ prati vrajanam। saḥ yātrāṃ prārabhat।
|
gamanam | vivāhaḥ, upayamaḥ, pariṇayaḥ, udvāhaḥ, upayāmaḥ, pāṇipīḍanam, dārakarmaḥ, karagrahaḥ, pāṇigrahaṇam, niveśaḥ, pāṇikaraṇam, saṃbandhaḥ, pāṇigrahaḥ, dārasambandhaḥ, udvahaḥ, dāropasaṃgrahaḥ, pāṇigrāhaḥ, parigrahaḥ, prodvāhaḥ, saṃgrahaḥ, samudvāhaḥ, pariṇītam, adhigamanam, udvahanam, udvāhanam, karārpaṇam, dārādhigamanam, niveśanam, patitvam, patitvanam, parigrahatvam, pariṇayanam, bāndhukyam, maithunam  saḥ dhārmikaḥ sāmājikaḥ vā saṃskāraḥ yena strīpuruṣau parasparaṃ patipatnīrūpeṇa svīkurutaḥ। sohanasya vivāhaḥ rādhayā saha jātaḥ।
|
gamanam | dvirāgamanam  vivāhānantaraṃ vadhvāḥ pitṛgehāt patigṛhe punarāgamanam। gatamāse tasyāḥ dvirāgamanaṃ jātam।
|
gamanam | gamanāgamanam  gamanasya āgamanasya ca kriyā। yānānāṃ karmanyāsāt gamanāgamane asuvidhā jātā।
|
gamanam | palāyanam, apagamanam  dhāvanasya kriyā। ārakṣikāṇāṃ āgamanād prāg eva coraḥ palāyitavān।
|
gamanam | āvāgamanam, yātāyātaḥ  ekasmāt sthānāt anyatra gamanāgamanasya kriyā। prācīne kāle āvāgamanārthe sādhanāni nāsīt।
|
gamanam | dhāraṇā, avagamaḥ, avagamanam, cetanā, jñaptiḥ, dhītiḥ, dhīdā, prabodhaḥ, prājñā, vijñātiḥ, vittiḥ, sambodhaḥ  buddhyā adhigataṃ jñānam। pratyekasya jīvasya dhāraṇā bhinnā vartate।
|
gamanam | sahagamanam  ekā prathā yasyāḥ anusāreṇa patau mṛte patnī api tasya śavena saha ātmānaṃ dahati। rājārāmamohanarāyamahodayena sahagamanam iti paddhateḥ virodhaḥ kṛtaḥ।
|
gamanam | ākāśagamanam  vāyuyānena kriyamāṇā yātrā। tena idānīṃ paryantam ākāśagamanasya avasaraḥ na prāptaḥ।
|
gamanam | pratyāgamanam, pratyāvṛttiḥ, punarāgamanam, punarāgamaḥ, punarāyanam, punarāvṛttiḥ, punarāvartaḥ, upāvṛttiḥ, parivṛttiḥ, pratyāvṛttiḥ, āgatiḥ  punaḥ āgamanasya kriyā। atithīnāṃ pratyāgamanena gṛhasadasyāḥ khinnāḥ jātāḥ।
|
gamanam | punarāgamanam, pratinivṛttiḥ, pratigamanam, pratyāgamanam, pratyāyānam, pratigatiḥ, pratyāgatiḥ, pratyāvṛttiḥ, āgatiḥ, punarupāgamaḥ  punaḥ āgamanasya kriyā। adya śyāmasya grāmāt punarāgamanam na śakyate।
|
gamanam | nirgamanam, vimocanam, utsargaḥ  niḥssaraṇasya kriyā। nagareṣu jalasya nirgamanasya ucitā vyavasthā bhavitum arhati।
|
gamanam | dhūmanirgamanam  gṛhādiṣu dhūmasya nirgamanārthe vartamānaḥ mārgaḥ। kāryaśālāyāḥ dhūmanirgamanāt bhūri dhūmaḥ āgacchati।
|
gamanam | maithunam, ratam, saṃbhogaḥ, kāmakeliḥ, ratikarma, suratam, saṅgatam, ratilakṣam, saṃveśanam, abhimānitam, gharṣitam, saṃprayogaḥ, anāratam, abrahmacaryakam, upasṛṣṭam, tribhadram, krīḍāratnam, mahāsukham, vyavāyaḥ, grāmyadharmaḥ, nidhuvanam, abhigamanam, abhigamaḥ, maithunagamanam, yābhaḥ  strībhiḥ saha puruṣāṇāṃ ratikriyā। anucitaṃ maithunaṃ naikāḥ vyādhīḥ utpādayanti।
|
gamanam | abhiṣeṇam, sainikagamanam, sainikayātrā  sainikānām abhyāsārthe prayāṇārthe vā saṃghaṭitarityā tāla-baddha-pada-vinyāsaḥ; asmin prāṅgaṇe sainikānām abhiṣeṇam pracalati
|
gamanam | viśleṣaṇam, adhigamanam  kasyāpi padārthasya saṃyojakadravyānām athavā kasyāpi vastunaḥ sarveṣāṃ tattvānāṃ parīkṣāṃ kṛtvā vibhājanasya kriyā। sarveṣāṃ tattvānāṃ viśleṣaṇād anantaram eva niṣkarṣaḥ prāptuṃ śakyate।
|
gamanam | sahagamanam, anugamanam  vidhavāyāḥ mṛtapatinā saha gamanasya kriyā। adhunā api keṣucit sthāneṣu vidhavāḥ sahagamanāya niyojitāḥ।
|
gamanam | pratyāgamanam, punarāgamanam, pratinivṛttiḥ, pratyāyānam, pratigatiḥ, pratyāgatiḥ, pratyāvṛttiḥ, āgatiḥ, punarupāgamaḥ  anyasmāt sthānāt pūrvaṃ sthānaṃ prati saṃyogasya kriyā। dehalyāṃ pratyāgamanaṃ kadā bhaviṣyati।
|
gamanam | vyabhicāraḥ, veśyāgamanam  veśyayā saha sambhogasya kriyā bhāvaḥ vā। atra vyabhicāraḥ niṣiddhaḥ।
|
gamanam | adhogamanam  adhaḥ gamanasya kriyā। bhūmyāḥ adhogamanāt idaṃ bhavanaṃ patitam।
|
gamanam | pāragamanam, saṅkramaṇam  ekasyāḥ avasthāyāḥ ekasmāt sthānāt vā anyām avasthāṃ anyaṃ sthānaṃ vā gamanasya kriyā। pakisthānabhāratayoḥ parasparaṃ pāragamanasya suvidhānāṃ vikāsaḥ bhavati।
|
gamanam | prayāṇam, gamanam, pragamanam, gatiḥ, agragamanam, agrasaraṇam, agragatiḥ, prasaraṇam, prasaraḥ, yātrā, prakramaḥ, kramaḥ, kramaṇam, krantiḥ  agre gamanam। senāpatiḥ sainikānāṃ prayāṇasya viṣaye akathayat।
|
gamanam | bahirgamanam  bahiḥ gamanasya kriyā। pratinidhinā saṃsadaḥ bahirgamanam kṛtam। / bahirgamanāya asmin prakoṣṭhe ekaḥ eva mārgaḥ asti।
|
gamanam | vithuram, vyathanam, vyathiḥ, pravepi, praskhaladgatiḥ, bhreṣaḥ, visaṃṣṭhulam, visaṃṣṭhulagamanam, vihurchanam, abhivegaḥ, skhalaḥ, skhalitagatiḥ  praskhalana-kriyā। bālakasya vithuraṃ gamanaṃ sarveṣāṃ manāṃsi vyāharat।
|
gamanam | saṃsaraṇam, gamanāgamanam  punaḥ punaḥ janmamṛtyoḥ kriyā। saṃsāre jīvasya saṃsaraṇasya antaḥ mokṣeṇa eva bhavati।
|
gamanam | dvāram, nirgamanam, kavāṭaḥ  udyānādiṣu praveśayituṃ nirmitā racanā। asya parisarasya dvāram udghāṭitaṃ mā sthāpayatu।
|