gajamocana | siṃhaḥ, mṛgendraḥ, pañcāsyaḥ, haryakṣaḥ, keśarī, hariḥ, pārīndraḥ, śvetapiṅgalaḥ, kaṇṭhīravaḥ, pañcaśikhaḥ, śailāṭaḥ, bhīmavikramaḥ, saṭāṅkaḥ, mṛgarāṭ, mṛgarājaḥ, marutjlavaḥ, keśī, lamnaukāḥ, karidārakaḥ, mahāvīraḥ, śvetapiṅgaḥ, gajamocanaḥ, mṛgāriḥ, ibhāriḥ, nakharāyudhaḥ, mahānādaḥ, mṛgapatiḥ, pañcamukhaḥ, nakhī, mānī, kravyādaḥ, mṛgādhipaḥ, śūraḥ, vikrāntaḥ, dviradāntakaḥ, bahubalaḥ, dīptaḥ, balī, vikramī, dīptapiṅgalaḥ  vanyapaśuḥ- mārjārajātīyaḥ hiṃsraḥ tathā ca balavān paśuḥ। asmin kāvye kavinā śivarāyasya tulanā siṃhaiḥ kṛtā।
|