Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Root Search
gaj has 4 results
        Root Word (Pāṇini Dhātupāṭha:)Full Root MarkerSenseClassSutra
√gajgajaa[śabdārthe] madane ca1156
√gajgajaaśabdārthaḥ1155
√gajgajaaśabdārthe1098
√gajgajiiśabdārthaḥ1155
Amarakosha Search
13 results
WordReferenceGenderNumberSynonymsDefinition
abjaḥ3.3.38MasculineSingularkaṭiḥ, gajagaṇḍaḥ
ārohaḥ3.3.246MasculineSingularīṣat, abhivyāptiḥ, sīmā, dhātuyogajaḥ
aryaḥ3.3.154MasculineSingularasākalyam, gajānāṃmadhyamaṃgatam
hastī2.8.35MasculineSingularpadmī, karī, gajaḥ, anekapaḥ, dantī, stamberamaḥ, vāraṇaḥ, mataṅgajaḥ, dviradaḥ, hāthī, ibhaḥ, kuñjaraḥ, dvipaḥ, dantāvalaḥ
hāstikam2.8.36NeuterSingulargajatā
khagaḥ3.3.24MasculineSingulargajaḥ
madhucchiṣṭam2.9.108NeuterSingular‍kunaṭī, golā, ‍manoguptā, ‍manohvā, gajihvikā, naipālī
pataṅgaḥ3.3.25MasculineSingulargajaḥ
pīluḥ3.3.201MasculineSingularprāṇyaṅgajābaliḥ, karaḥ, upahāraḥ
prapunnāḍaḥMasculineSingulareḍagajaḥ, dadrughnaḥ, cakramardakaḥ, padmāṭaḥ, uraṇākhyaḥ
śaṃbhuḥMasculineSingularkapardī, kapālabhṛt, virūpākṣaḥ, sarvajñaḥ, haraḥ, tryambakaḥ, andhakaripuḥ, vyomakeśaḥ, sthāṇuḥ, ahirbudhnyaḥ, paśupatiḥ, mahānaṭaḥ, maheśvaraḥ, īśānaḥ, bhūteśaḥ, giriśaḥ, kṛttivāsāḥ, ugraḥ, śitikaṇṭhaḥ, mahādevaḥ, kṛśānuretāḥ, nīlalohitaḥ, bhargaḥ, gaṅgādharaḥ, vṛṣadhvajaḥ, bhīmaḥ, umāpatiḥ, īśaḥ, gajāriḥ, śūlī, śarvaḥ, candraśekharaḥ, girīśaḥ, mṛtyuñjayaḥ, prathamādhipaḥ, śrīkaṇṭhaḥ, vāmadevaḥ, trilocanaḥ, dhūrjaṭiḥ, smaraharaḥ, tripurāntakaḥ, kratudhvaṃsī, bhavaḥ, rudraḥ, aṣṭamūrtiḥ, śivaḥ, īśvaraḥ, śaṅkaraḥ, khaṇḍaparaśuḥ, mṛḍaḥ, pinākī(51)shiva, god
saṃgaraḥ3.3.174MasculineSingulartūryam, ravaḥ, gajendrāṇāṃgarjitam
vināyakaḥMasculineSingulargaṇādhipaḥ, ekadantaḥ, herambaḥ, lambodaraḥ, vighnarājaḥ, gajānanaḥ, dvaimāturaḥganesh
Monier-Williams Search
1 result
Devanagari
BrahmiEXPERIMENTAL
gaj (for garj-) cl.1 P. jati- () , to sound, roar ; (derived fr. gaja-) to be drunk or confused : cl.10 P. gajayati-, to sound, roar View this entry on the original dictionary page scan.
Apte Search
1 result
gaj गज् 1 P. (गजति, गजित) 1 To sound, roar; जगजुर्गजाः Bk.14.5. -2 To be drunk; to be confused or inebriated.
Wordnet Search
"gaj"" has 1 results.

gaj

garj, abhigarj, parigarj, nard, vinard, rusa viru, saṃru, ras, vāś, raṭ, gaj, hambhāya, huṅkṛ, hūṅkṛ, huṅkāraṃ kṛ, stan   

siṃhādīnāṃ prāṇinām mukhāt aṭṭaśabdānāṃ jananānukūlaḥ vyāpāra।

kiñcit kālaṃ prāk eva siṃhaḥ bahu agarjat।

Parse Time: 1.156s Search Word: gaj" Input Encoding: IAST IAST: gaj