![]() | |
ādityavadgaṇasya | soma deva te matividas tṛtīyasya savanasya jagatīchandasa indrapītasya narāśaṃsapītasya pitṛpītasya madhumata upahūtasyopahūto bhakṣayāmi (Mś. savanasya jagacchandaso 'gnihuta indrapītasya) # TS.3.2.5.3; Mś.2.5.1.33. P: ādityavadgaṇasya (followed by fragments ... narāśaṃsapītasya ... indrapītasya ...) Apś.12.24.7,9. Cf. under tasya ta. |
![]() | |
indav | indrapītasya ta indriyāvato jagacchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.16. |
![]() | |
ṛbhur | asi jagacchandāḥ # AVś.6.48.2; śB.12.3.4.5; KB.13.1.11. P: ṛbhur asi Vait.17.10. See sakhāsi jagac-, saghāsi, and svaro 'si. |
![]() | |
tasya | ta indav indrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya (Kś. -endriyāvato gāyatrachandasaḥ [also triṣṭupchandasaḥ, jagacchandasaḥ] sarvagaṇasya; PB.9.9.11, -endriyāvataḥ sarvagaṇasya) sarvagaṇa upahūta upahūtasya (Kś. -gaṇa upahūtasyopahūto) bhakṣayāmi # Kś.25.12.6,7; PB.1.6.1; 9.9.11. Cf. indav indrapītasya, and Vait.19.6. |
![]() | |
narāśaṃsapītasya | soma deva te matividaḥ prātaḥsavanasya gāyatrachandasaḥ pitṛpītasya (Mś.2.4.6.15, mativido mādhyaṃdinasya savanasya triṣṭupchandasaḥ; Mś.2.5.1.50, matividas tṛtīyasya savanasya jagacchandasaḥ) # Mś.2.4.2.32; 2.4.6.15; 2.5.1.50. P: narāśaṃsapītasya Mś.2.4.2.42. |
![]() | |
yas | te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje # MS.2.3.3: 30.12. See yas te deva varuṇa jagatī-. |
![]() | |
yas | te rājan varuṇa triṣṭupchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje (KS. triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje) # MS.2.3.3: 30.11; KS.12.6. See yas te deva varuṇa triṣṭup-. |
![]() | |
yas | te rājan varuṇa druhaḥ pāśas triṣṭupchandā (also pāśo gāyatrachandāḥ, pāśo jagacchandā, and pāśo 'nuṣṭupchandā) antarikṣam (also pṛthivīm, divam, and diśo) anvāviveśa (once 'nvāviveśa, after diśo) kṣatre (also brahmaṇi, viśi, and paśuṣu) pratiṣṭhitas taṃ ta etad avayaje # KS.17.19. |
![]() | ||
gacchan | going | BG 5.8-9 |
![]() | ||
CC Madhya 17.1 | ||
![]() | ||
SB 6.17.4-5 | ||
![]() | ||
gacchan | moving | SB 10.26.7 |
![]() | ||
gacchan | obtaining | SB 11.3.7 |
![]() | ||
gacchan | traveling | SB 10.38.2 |
![]() | ||
gacchan | while going | SB 12.6.11 |
![]() | ||
gacchantaḥ | going along | SB 10.12.7-11 |
![]() | ||
gacchanti | attain | BG 15.5 |
![]() | ||
gacchanti | go | BG 14.18 |
![]() | ||
gacchanti | go | BG 14.18 |
![]() | ||
BG 5.17 | ||
![]() | ||
BG 8.24 | ||
![]() | ||
gacchanti | reach | SB 10.51.38 |
![]() | ||
gacchanti | they go | SB 1.5.31 |
![]() | ||
SB 11.25.21 | ||
![]() | ||
SB 9.11.22 | ||
![]() | ||
gacchanti | they reach | BG 2.51 |
![]() | ||
abhigacchanti | enter into | Iso 3 |
![]() | ||
adhigacchanti | come to know | SB 12.6.33 |
![]() | ||
adhyagacchan | reached | SB 8.5.17-18 |
![]() | ||
na adhyagacchan | they could not come to a conclusion | SB 10.74.18 |
![]() | ||
āgacchanti | are coming | SB 4.13.30 |
![]() | ||
anvagacchan | followed one after another | SB 1.9.2 |
![]() | ||
anvagacchan | followed | SB 4.4.4 |
![]() | ||
anvagacchan | they followed | SB 11.30.45 |
![]() | ||
na adhyagacchan | they could not come to a conclusion | SB 10.74.18 |
![]() | ||
nirgacchantī | going out toward the street | SB 11.8.25-26 |
![]() | ||
samadhigacchanti | they attain | SB 5.22.4 |
![]() | ||
samavagacchanti | very easily obtain | SB 5.14.39 |
![]() | ||
sańgacchante | become | SB 5.6.2 |
![]() | ||
vinirgacchan | while leaving | SB 1.18.30 |
|