Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"gacchan" has 1 results
gacchan: masculine nominative singular stem: gacchat.
Bloomfield Vedic
Concordance
0 results0 results8 results
ādityavadgaṇasya soma deva te matividas tṛtīyasya savanasya jagatīchandasa indrapītasya narāśaṃsapītasya pitṛpītasya madhumata upahūtasyopahūto bhakṣayāmi (Mś. savanasya jagacchandaso 'gnihuta indrapītasya) # TS.3.2.5.3; Mś.2.5.1.33. P: ādityavadgaṇasya (followed by fragments ... narāśaṃsapītasya ... indrapītasya ...) Apś.12.24.7,9. Cf. under tasya ta.
indav indrapītasya ta indriyāvato jagacchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.16.
ṛbhur asi jagacchandāḥ # AVś.6.48.2; śB.12.3.4.5; KB.13.1.11. P: ṛbhur asi Vait.17.10. See sakhāsi jagac-, saghāsi, and svaro 'si.
tasya ta indav indrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya (Kś. -endriyāvato gāyatrachandasaḥ [also triṣṭupchandasaḥ, jagacchandasaḥ] sarvagaṇasya; PB.9.9.11, -endriyāvataḥ sarvagaṇasya) sarvagaṇa upahūta upahūtasya (Kś. -gaṇa upahūtasyopahūto) bhakṣayāmi # Kś.25.12.6,7; PB.1.6.1; 9.9.11. Cf. indav indrapītasya, and Vait.19.6.
narāśaṃsapītasya soma deva te matividaḥ prātaḥsavanasya gāyatrachandasaḥ pitṛpītasya (Mś.2.4.6.15, mativido mādhyaṃdinasya savanasya triṣṭupchandasaḥ; Mś.2.5.1.50, matividas tṛtīyasya savanasya jagacchandasaḥ) # Mś.2.4.2.32; 2.4.6.15; 2.5.1.50. P: narāśaṃsapītasya Mś.2.4.2.42.
yas te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje # MS.2.3.3: 30.12. See yas te deva varuṇa jagatī-.
yas te rājan varuṇa triṣṭupchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje (KS. triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje) # MS.2.3.3: 30.11; KS.12.6. See yas te deva varuṇa triṣṭup-.
yas te rājan varuṇa druhaḥ pāśas triṣṭupchandā (also pāśo gāyatrachandāḥ, pāśo jagacchandā, and pāśo 'nuṣṭupchandā) antarikṣam (also pṛthivīm, divam, and diśo) anvāviveśa (once 'nvāviveśa, after diśo) kṣatre (also brahmaṇi, viśi, and paśuṣu) pratiṣṭhitas taṃ ta etad avayaje # KS.17.19.
Vedabase Search
Wordnet Search
"gacchan" has 1 results.

gacchan

yātrikaḥ, pānthaḥ, atkaḥ, adhvagaḥ, adhvanīnaḥ, ahiḥ, āhiṇḍakaḥ, itvaraḥ, gamathaḥ, gāntuḥ, deśikaḥ, pathilaḥ, pādavikaḥ, prothaḥ, vahataḥ, vahatuḥ, samīraṇaḥ, adhvagacchan   

yaḥ yātrāṃ karoti।

nirave mārge dvau yātrikau coreṇa mṛṣṭau।

Parse Time: 1.674s Search Word: gacchan Input Encoding: IAST: gacchan