Word Reference Gender Number Synonyms Definition ā 3.3.248 Masculine Singular prakarṣaḥ , lag naḥ abādham 3.1.83 Masculine Singular nirarg alam abandhyaḥ 2.4.5 Masculine Singular phaleg rahiḥ abhihāraḥ 2.4.17 Masculine Singular abhig rahaṇam abhiprāyaḥ 3.3.95 Masculine Singular candraḥ , ag niḥ , arkaḥ abhiyog aḥ 3.4.13 Masculine Singular abhig rahaḥ abhram 1.3.6-7 Neuter Singular mudiraḥ , ambubhṛt , jaladharaḥ , stanayitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , g hanaḥ , taḍitvān , balāhakaḥ , meg haḥ cloud abjaḥ 3.3.38 Masculine Singular kaṭiḥ , g ajag aṇḍaḥ āḍambaraḥ 3.3.176 Masculine Singular piṅg alaḥ , vipulaḥ , nakulaḥ , viṣṇuḥ adhīnaḥ 3.1.14 Masculine Singular nig hnaḥ , āyattaḥ , asvacchandaḥ , g ṛhyakaḥ adhobhuvanam Neuter Singular pātālam , balisadma , rasātalam , nāg alokaḥ a festival adhyakṣaḥ 3.3.233 Masculine Singular sāraṅg aḥ ādrakam 2.9.38 Neuter Singular śṛṅg averam āg aḥ 3.3.238 Neuter Singular g uṇaḥ , strīpuṣpam ag ham 3.3.32 Neuter Singular abhiṣvaṅg aḥ , spṛhā , g abhastiḥ ag resaraḥ 2.8.73 Masculine Singular purog amaḥ , purog āmī , purog aḥ , praṣṭhaḥ , ag rataḥsaraḥ , puraḥsaraḥ airāvataḥ 1.1.48 Masculine Singular abhramuvallabhaḥ , abhramātaṅg aḥ , airāvaṇaḥ the elephant of indra airāvataḥ Masculine Singular nāg araṅg aḥ ajā 2.9.77 Feminine Singular stabhaḥ , chāg aḥ , bastaḥ , chag alakaḥ ajaḥ 3.3.36 Masculine Singular valg udarśanaḥ ajamodā Masculine Singular brahmadarbhā , yavānikā , ug rag andhā ākāraḥ 3.4.15 Masculine Singular iṅg aḥ , iṅg itam ākrandaḥ 3.3.97 Masculine Singular vṛṣāṅg am , prādhānyam , rājaliṅg am ākrośanam 03.04.2006 Neuter Singular abhīṣaṅg aḥ alam 3.3.260 Masculine Singular prabandhaḥ , cirātītam , nikaṭāg āmikam amā 3.3.258 Masculine Singular pṛcchā , jug upsā amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumanasaḥ , āditeyaḥ , aditinandanaḥ , asvapnaḥ , g īrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal ambaram 3.3.189 Neuter Singular g uhā , dambhaḥ aṃg ārakaḥ 1.3.25 Masculine Singular mahīsutaḥ , kujaḥ , bhaumaḥ , lohitāṅg aḥ mars āmraḥ Masculine Singular mākandaḥ , cūtaḥ , pikavallabhaḥ , rasālaḥ , kāmāṅg aḥ , madhudūtaḥ anāmayam 2.6.50 Neuter Singular ārog yam anayaḥ 3.3.157 Masculine Singular saṅg hātaḥ , sanniveśaḥ aṅg ahāraḥ Masculine Singular aṅg avikṣepaḥ a appropriate vocative for female friend aṅg am 2.6.71 Neuter Singular apag hanaḥ , pratīkaḥ , avayavaḥ aṅg āradhānikā 2.9.30 Feminine Singular aṅg āraśakaṭī , hasantī , hasanī aṅkyaḥ 1.7.5 Masculine Singular āliṅg yaḥ , ūrdhvakaḥ drum, a synonm of mridanga antaḥ 3.1.80 Masculine Singular caramam , antyam , pāścātyam , paścimam , jag hanyam anubhāvaḥ 3.3.217 Masculine Singular ātmīyaḥ , g hanaḥ anujaḥ 2.6.43 Masculine Singular jag hanyajaḥ , kaniṣṭhaḥ , yavīyān , avarajaḥ anupadam 3.1.77 Masculine Singular anvak , anvakṣam , anug am anveṣitam 3.1.105 Masculine Singular mṛg itam , g aveṣitam , anviṣṭam , mārg itam āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvanam , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvanam , udakam , sarvatomukham , toyaḥ , kṣīram , meg hapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambhaḥ , pānīyam , ambu , g hanarasaḥwater apāmārg aḥ Masculine Singular pratyakparṇī , kīśaparṇī , kiṇihī , śaikharikaḥ , kharamañjarī , dhāmārg avaḥ , mayūrakaḥ āpānam 2.10.43 Masculine Singular pānag oṣṭhikā āpannasattvā 2.6.22 Feminine Singular g arbhiṇī , g urviṇī , antarvatnī aparādhaḥ 2.8.26 Masculine Singular āg aḥ , mantuḥ apradhānam 3.1.59 Neuter Singular aprāg ryam , upasarjanam ārag vadhaḥ 2.4.23 Masculine Singular saṃpākaḥ , caturaṅg ulaḥ , ārevataḥ , vyādhig hātaḥ , kṛtamālaḥ , rājavṛkṣaḥ , suvarṇakaḥ arālam 3.1.70 Masculine Singular bhug nam , natam , jihmam , vakram , kuṭilam , kuñcitam , vṛjinam , vellitam , āviddham , ūrmimat ariṣṭaḥ 2.2.62 Masculine Singular mālakaḥ , picumardaḥ , nimbaḥ , sarvatobhadraḥ , hiṅg uniryāsaḥ ariṣṭam 2.2.8 Neuter Singular sūtikāg ṛham ārohaḥ 3.3.246 Masculine Singular īṣat , abhivyāptiḥ , sīmā , dhātuyog ajaḥ ārṣabhyaḥ 2.9.63 Masculine Singular g opatiḥ , iṭcaraḥ arśasaḥ 2.6.59 Masculine Singular arśorog ayutaḥ artanam 2.4.32 Neuter Singular ṛtīyā , hṛṇīyā , g hṛṇā artiḥ 3.3.74 Feminine Singular yug aḥ , ag nitrayaḥ aryaḥ 3.3.154 Masculine Singular asākalyam , g ajānāṃmadhyamaṃg atam asāram 3.1.56 Masculine Singular phalg u āspadam 3.3.101 Neuter Singular vidvān , suprag albhaḥ āsphoṭā Feminine Singular viṣṇukrāntā , aparājitā , g irikarṇī aśvaḥ 2.8.44 Masculine Singular saptiḥ , g andharvaḥ , vājī , turag aḥ , saindhavaḥ , arvā , turaṅg am , g hoṭakaḥ , g hoड़ा , hayaḥ , vāhaḥ , turaṅg aḥ aṭavī Feminine Singular g ahanam , kānanam , vanam , araṇyam , vipinam atijavaḥ 2.8.74 Masculine Singular jaṃg hālaḥ atiśayaḥ 1.1.67 Masculine Singular bhṛśam , g āḍham , tīvram , atimātram , ativelam , dṛḍham , nitāntam , nirbharam , atyartham , bharaḥ , bāḍham , ekāntam , udg āḍham much or excessive aukṣakam 2.9.60 Neuter Singular g avyā auśīraḥ 3.3.193 Masculine Singular andhatamaḥ , g hātukaḥ avag ītaḥ 3.1.92 Masculine Singular ag arhaṇaḥ avag rāhaḥ Masculine Singular avag rahaḥ draught avahitthā Feminine Singular ākārag uptiḥ dissimulation avanatānatam 3.1.70 Masculine Singular avāg ram , ānatam avarṇaḥ Masculine Singular ākṣepaḥ , g arhaṇam , jug upsā , parīvādaḥ , nindā , upakrośaḥ , nirvādaḥ , kutsā , apavādaḥ censure, blame, or contempt avaṭuḥ 2.6.89 Feminine Singular g hāṭā , kṛkāṭikā avekṣā 2.4.28 Feminine Singular pratijāg araḥ āveśikaḥ 2.7.36 Masculine Singular āg antuḥ , atithiḥ āyāmaḥ 2.6.115 Masculine Singular dairg hyam , ārohaḥ ayanam 2.1.15 Neuter Singular padavī , mārg aḥ , vartanī , saraṇiḥ , panthāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ bahulaḥ 3.3.207 Masculine Singular kṣārakaḥ , samūhaḥ , ānāyaḥ , g avākṣaḥ balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambag hnaḥ , kālindībhedanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāg rajaḥ , ānakadundubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram bāliśaḥ 3.3.226 Masculine Singular prag raham , raśmiḥ bāṇaḥ 2.8.87 Masculine Singular mārg aṇaḥ , khag aḥ , pṛṣatkaḥ , pattrī , kalambaḥ , ajihmag aḥ , iṣuḥ , śaraḥ , āśug aḥ , viśikhaḥ , ropaḥ bāndhavaḥ 2.6.34 Masculine Singular svajanaḥ , sag otraḥ , jñātiḥ , bandhuḥ , svaḥ bata 3.3.252 Masculine Singular ārambhaḥ , praśnaḥ , kārtsnyam , maṅg alam , anantaram bhadramustakaḥ Masculine Singular g undrā bhairavam 1.7.19 Masculine Singular bhīṣaṇam , pratibhayam , bhīṣmam , g horam , bhīmam , bhayānakam , dāruṇam , bhayaṅkaram horrer bhakṣakaḥ 3.1.19 Masculine Singular g hasmaraḥ , admaraḥ bhakṣitaḥ Masculine Singular g lastam , annam , khāditam , liptam , bhuktam , g rastam , abhyavahṛtam , g ilitam , carvitam , aśitam , jag dham , psātam , pratyasitam bhaṃg aḥ Masculine Singular ūrmiḥ , vīciḥ , taraṅg aḥ wave bhāṇḍam 3.3.50 Neuter Singular arbhakaḥ , straiṇag arbhaḥ bhāradvājaḥ 2.5.17 Masculine Singular vyāg hrāṭaḥ bhartsanam Neuter Singular apakārag īḥ reproach bheṣajam 2.6.50 Neuter Singular jāyuḥ , auṣadham , bhaiṣajyam , ag adaḥ bhiḥsaṭā 2.9.49 Feminine Singular dag dhikā bhog aḥ 3.3.28 Masculine Singular kṛtādayaḥ , yug mam bhoḥ 2.4.7 Masculine Singular hai , pāṭ , pyāṭ , aṅg a , he bhojanam 2.9.56-57 Neuter Singular jemanam , lehaḥ , āhāraḥ , nig hāsaḥ , nyādaḥ , jag dhiḥ bhramaḥ Masculine Plural jalanirg amaḥ a drain bhrātarau 2.6.36 Masculine Dual bhrātṛbhag inyau bhṛtyaḥ 2.10.17 Masculine Singular paricārakaḥ , kiṅkaraḥ , g opyakaḥ , dāseyaḥ , bhujiṣyaḥ , niyojyaḥ , dāsaḥ , praiṣyaḥ , ceṭakaḥ , dāseraḥ bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratnag arbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , g otrā , pṛthvī , medinī , g ahvarī , ilā , bhūtadhātrī , sāg arāmbarā , anantā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , g auḥ , kṣamā , jag atī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bhūriḥ 3.3.190 Neuter Singular ag āram , nag aram , mandiram bhūtiḥ 3.3.76 Feminine Singular jag at , chandoviśeṣaḥ , kṣitiḥ bhūtikam 3.3.8 Neuter Singular mahendraḥ , g ug g ulu , ulūkaḥ , vyālag rāhī brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , satyakaḥ , ātmabhūḥ , pitāmahaḥ , svayaṃbhūḥ , abjayoniḥ , kamalāsanaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānandaḥ , haṃsavāhanaḥ , surajyeṣṭhaḥ , hiraṇyag arbhaḥ , caturāsanaḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brāhmī Feminine Singular vāṇī , sarasvatī , bhāratī , bhāṣā , g īḥ , vāk the goddess of spech bṛhaspatiḥ 1.3.24 Masculine Singular āṅg irasaḥ , surācāryaḥ , vācaspatiḥ , g īrpatiḥ , citraśikhaṇḍijaḥ , dhiṣaṇaḥ , g uruḥ , jīvaḥ the janet bubhukṣitaḥ 3.1.18 Masculine Singular aśanāyitaḥ , kṣudhitaḥ , jig hatsuḥ buddham 3.1.110 Masculine Singular manitam , viditam , pratipannam , avasitam , avag atam , budhitam bukkā 2.6.65 Feminine Singular ag ramāṃsam ca 3.3.258 Masculine Singular sambhāvyam , krodhaḥ , upag amaḥ , kutsanam , prākāśyam cakram 2.8.56 Neuter Singular rathāṅg am cākrikaḥ 2.8.98 Masculine Singular g hāṇṭikaḥ cāmpeyaḥ 2.2.65 Masculine Singular kesaraḥ , nāg akesaraḥ , kāñcanāhvayaḥ caṇḍālaḥ 2.10.19 Masculine Singular antevāsī , janaṅg amaḥ , plavaḥ , pukkasaḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅg aḥ caṇḍāṃśoḥ paripārśvikaḥ 1.3.31 Masculine Plural daṇḍaḥ , māṭharaḥ , piṅg alaḥ sun's attendant candraśālā Feminine Singular śirog ṛham cāraḥ 2.8.12 Masculine Singular praṇidhiḥ , apasarpaḥ , caraḥ , spaśaḥ , g ūḍhapuruṣaḥ , yathārhavarṇaḥ cariṣṇuḥ 3.1.73 Masculine Singular jaṅg amam , caram , trasam , iṅg am , carācaram caṭikāśiraḥ 2.9.111 Neuter Singular g olomī caurakaḥ 2.10.24 Masculine Singular parāskandī , taskaraḥ , aikāg ārikaḥ , pratirodhī , dasyuḥ , malimlucaḥ , pāṭaccaraḥ , moṣakaḥ , stenaḥ chattrā Feminine Singular aticchatraḥ , pālag hnaḥ chekaḥ 2.2.45 Masculine Singular g ṛhyakaḥ cikkaṇam 2.9.47 Masculine Singular masṛṇam , snig dham citrā Feminine Singular g avākṣī , g oḍumbā citrā Feminine Singular mūṣikaparṇī , pratyakśreṇī , dravantī , raṇḍā , vṛṣā , nyag rodhī , sutaśreṇī , śambarī , upacitrā citrakaraḥ 2.10.7 Masculine Singular raṅg ājīvaḥ cūrṇam 1.2.135 Neuter Singular vāsayog aḥ daivajñaḥ 2.8.13 Masculine Singular mauhūrttaḥ , sāṃvatsaraḥ , kārtāntikaḥ , jyautiṣikaḥ , daivajñaḥ , g aṇakaḥ , mauhūrttikaḥ daivam 1.4.28 Neuter Singular niyatiḥ , vidhiḥ , diṣṭam , bhāg adheyam , bhāg yam destiny or luck dākṣāyyaḥ 2.5.24 Masculine Singular g ṛdhraḥ devakhātam Neuter Singular bilam , g uhā , g ahvaram dhāmārg avaḥ Masculine Singular g hoṣakaḥ dhanurdharaḥ 2.8.70 Masculine Singular dhanuṣmān , dhānuṣkaḥ , niṣaṅg ī , atrī , dhanvī dharmadhvajī 2.7.58 Masculine Singular liṅg avṛttiḥ dhātrī 3.3.184 Feminine Singular yog yaḥ , bhājanaḥ dhīndriyam 1.5.8 Neuter Singular g hrāṇaḥ , rasanā , tvak , manaḥ , netram , śrotram an intellectual organ dhruvaḥ 3.3.219 Masculine Singular kalahaḥ , yug mam dīnaḥ 3.1.48 Masculine Singular niḥsvaḥ , durvidhaḥ , daridraḥ , durg ataḥ dṇḍāhatam 2.9.54 Neuter Singular ariṣṭam , g orasaḥ , kālaśeyam draviṇam 3.3.58 Neuter Singular sādhakatamam , kṣetram , g ātram , indriyam dravyam 3.3.162 Neuter Singular g aurī , śrīḥ dṛḍhaḥ 3.3.51 Masculine Singular pramathaḥ , saṅg hātaḥ drdruṇaḥ 2.6.59 Masculine Singular dardrurog ī dṛṣṭāntaḥ 3.3.69 Masculine Singular śleṣmādiḥ , aśmavikṛtiḥ , rasādiḥ , śabdayoniḥ , raktādiḥ , mahābhūtādiḥ , mahābhūtag uṇāḥ , indriyāṇi dundubhiḥ 3.3.143 Masculine Singular kiraṇaḥ , prag rahaḥ durnāmā Feminine Singular dīrg hakośikā a cockle durodaraḥ 3.3.179 Neuter Singular camūjag hanam , hastasūtram , pratisaraḥ dūrvā Feminine Singular bhārg avī , ruhā , anantā , śataparvikā , sahasravīryā dvaipaḥ 2.8.54 Masculine Singular vaiyāg hraḥ dvijā Feminine Singular kauntī , kapilā , bhasmag andhinī , hareṇū , reṇukā dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meg hādhvā , dyauḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , g ag anam , kham , ākāśam , nākaḥ , antarikṣam sky ekāg raḥ 3.1.79 Masculine Singular ekatālaḥ , ananyavṛttiḥ , ekāyanaḥ , ekasarg aḥ , ekāg ryaḥ , ekāyanag ataḥ elābālukam Neuter Singular bālukam , aileyam , sug andhi , haribālukam g adaḥ1.1.35 Masculine Singular yonger of brother of krishna g aḍakaḥ1.10.17 Masculine Singular śakulārbhakaḥ sheat fish g aḍḍaḥ3.5.18 Masculine Singular g adyam3.5.31 Neuter Singular g ahvaram3.3.191 Neuter Singular bhayaḥ , śvabhraḥ g airikam3,.3.12 Neuter Singular sāṣṭaṃśataṃsuvarṇam , hema , urobhūṣaṇam , palam , dīnāraḥ g airikamNeuter Singular g ajabandhanī2.8.43 Feminine Singular vārī g ajabhakṣyāFeminine Singular suvahā , hlādinī , surabhī , rasā , maheraṇā , kundurukī , sallakī g ālavaḥMasculine Singular mārjanaḥ , śābaraḥ , lodhraḥ , tirīṭaḥ , tilvaḥ g ambhārī2.4.35 Feminine Singular śrīparṇī , bhadraparṇī , kāśmaryaḥ , sarvatobhadrā , kāśmarī , madhuparṇikā g aṃg ā1.10.31 Feminine Singular bhāg īrathī , tripathag ā , trisrotā , viṣṇupadī , bhīṣmasūḥ , jahnutanayā , suranimnag ā ganges(river) g aṇadevatāḥ1.1.10 Masculine Plural divinity,coming from aadityas g aṇaḥ3.3.52 Masculine Singular bhāskaraḥ , varṇabhedaḥ g aṇanīyam3.1.64 Masculine Singular g aṇeyam g aṇarātramNeuter Singular a multitude of nights g aṇḍaḥ2.6.91 Masculine Singular kapolaḥ g aṇḍaḥ2.8.37 Masculine Singular kaṭaḥ g aṇḍaḥ3.5.12 Masculine Singular g aṇḍakaḥ2.2.5 Masculine Singular khaḍg aḥ , khaḍg ī g aṇḍaśailaḥ2.3.6 Masculine Plural g andhanam3.3.122 Neuter Singular avakāśaḥ , sthitiḥ g andhaphalīFeminine Singular g andharasaḥ2.9.105 Masculine Singular nāg asaṃbhavam g andharvaḥ1.1.57 Masculine Singular celestial musicians g andharvaḥ3.3.140 Masculine Singular śiśuḥ , bāliśaḥ g andhasāraḥ1.2.132 Masculine Singular candanaḥ , malayajaḥ , bhadraśrīḥ g andhāśmani2.9.103 Masculine Singular kulālī , kulatthikā g andhiparṇamNeuter Singular śukam , barhipuṣpam , sthauṇeyam , kukkuram g andholī2.5.30 Feminine Singular varaṭā g aṇḍīraḥMasculine Singular samaṣṭhilā g āṇḍīvaḥ2.8.85 Masculine Singular g āṇḍivaḥ g aṇḍūṣā3.5.10 Feminine Singular g āṅg erukīFeminine Singular nāg abālā , jhaṣā , hrasvag avedhukā g āṅg eyam3.3.163 Neuter Singular pratibimbam , anātapaḥ , sūryapriyā , kāntiḥ g aṇikā2.6.19 Feminine Singular rūpājīvā , vārastrī , veśyā g aṇikā3.3.22 Feminine Singular bāṇaḥ , aliḥ g āṇikayaḥ2.6.22 Neuter Singular g aṇitam3.1.64 Masculine Singular saṃkhyātam g añjā2.1.18 Feminine Singular rumā , lavaṇākaraḥ g añjāFeminine Singular madirāg ṛham g antrī2.8.53 Feminine Singular kambalivāhyakam g arbhāg āramNeuter Singular vāsag ṛham , pānīyaśālikā g arbhaḥ2.6.39 Masculine Singular bhrūṇaḥ g arbhaḥ3.3.143 Masculine Singular saṃsad , sabhyaḥ g arbhakaḥ1.2.136 Masculine Singular g arbhāśayaḥ2.6.38 Masculine Singular jarāyuḥ , ulbam g ārbhiṇam2.6.22 Neuter Singular g ardabhāṇḍaḥ2.2.43 Masculine Singular plakṣaḥ , kandarālaḥ , kapītanaḥ , supārśvakaḥ g arhyavādī3.1.34 Masculine Singular kadvadaḥ g artaḥMasculine Singular avaṭaḥ a hole or vacuity g arut2.5.38 Neuter Singular pakṣaḥ , chadaḥ , pattram , patattram , tanūruham g arutmānMasculine Singular nāg āntakaḥ , viṣṇurathaḥ , g aruḍaḥ , suparṇaḥ , tārkṣyaḥ , pannag āśanaḥ , vainateyaḥ , khag eśvaraḥ a heavanly bird g arutmān3.3.64 Masculine Singular pavanaḥ , amaraḥ g arvaḥMasculine Singular abhimānaḥ , ahaṅkāraḥ pride g ātram2.8.41 Neuter Singular avaram g ātrānulepanī1.2.134 Feminine Singular varttiḥ g auḍaḥ3.5.18 Masculine Singular g auḥ2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāyanī , droṇakṣīrā , bandhyā , saurabheyī , g arbhopag hātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnog hnī , tryabdā , samāṃsamīnā , sandhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadug dhā , avatokā , usrā , kālyā , ag hnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastanī , trihāyaṇī , māheyī , vehad , śṛṅg iṇī , bālag arbhiṇī , śavalī , cirasūtā , dvihāyanī , sukhasaṃdohyā , caturhāyaṇī , dhenuṣyā , sravadg arbhā , mātā(49) cow g auraḥ3.3.197 Masculine Singular vyāsaktaḥ , ākulaḥ g aurī2.6.8 Feminine Singular nag nikā , anāg atārtavā g auṣṭhīnam2.1.13 Neuter Singular g avalam2.9.101 Neuter Singular amalam , g irijam g avedhuḥ2.9.25 Feminine Singular g avedhukā g avīśvaraḥ2.9.59 Masculine Singular g omān , g omī g avyam2.9.51 Masculine Singular g avyūtiḥFeminine Singular g āyatrī2.2.49 Feminine Singular bālatanayaḥ , khadiraḥ , dantadhāvanaḥ g hanāg hanaḥ3.3.117 Masculine Singular nartakī , dūtī g hanaḥ3.3.117 Masculine Singular sravantī g hanam1.7.4 Neuter Singular a wind instrument g haṇṭāpathaḥMasculine Singular saṃsaraṇam g haṇṭāravāFeminine Singular śaṇapuṣpikā g harmaḥMasculine Singular nidāg haḥ , svedaḥ sweat g hāsaḥMasculine Singular yuvasam g hasraḥMasculine Singular dinam , ahaḥ , divasaḥ , vāsaraḥ day g haṭā2.8.108 Feminine Singular g haṭanā g haṭaḥ3.5.17 Masculine Singular g haṭaḥ2.9.32 Ubhaya-linga Singular g hātakī3.5.7 Feminine Singular g haṭīyantram2.10.27 Neuter Singular udg hāṭanam g hiṣṇyam3.3.163 Neuter Singular nāma , śobhā g hoṇā2.8.49 Feminine Singular protham g hoṇṭā2.4.169 Feminine Singular khapuraḥ , pūg aḥ , kramukaḥ , g uvākaḥ g hoṣaḥMasculine Singular ābhīrapallī g hrāṇag hrātaḥ3.1.89 Masculine Singular g hrātam g hṛṇā3.3.57 Feminine Singular g ṛham , rakṣitā g hṛtamājyam2.9.53 Neuter Singular ājyam , haviḥ , sarpiḥ g hṛtāmṛtam3.3.82 Masculine Singular mahābhītiḥ , jīvanāpekṣikarma g huṇaḥ3.5.18 Masculine Singular g hūrṇitaḥ3.1.31 Masculine Singular pracalāyitaḥ g huṭikaḥ2.6.73 Feminine Singular g ulphaḥ g irikā2.2.13 Feminine Singular bālamūṣikā g īrṇiḥ3.4.11 Masculine Singular g iriḥ g ītamNeuter Singular g ānamsong g lānaḥ2.6.58 Masculine Singular g lāsnuḥ g odhaḥ2.8.85 Feminine Singular talam g odhāpadīFeminine Singular suvahā g odhikātmajaḥ2.2.7 Masculine Singular g audhāraḥ , g audheraḥ , g audheyaḥ g ojihvāFeminine Singular darvikā g okarṇaḥ2.6.84 Masculine Singular g okulam2.9.59 Neuter Singular g odhanam g olaḥ3.5.20 Masculine Singular g olakaḥ2..6.36 Masculine Singular g olīḍhaḥ2.4.39 Masculine Singular jhāṭalaḥ , g haṇṭāpāṭaliḥ , mokṣaḥ , muṣkakaḥ g olomīFeminine Singular g aṇḍālī , śakulākṣakaḥ , śatavīryā g onasaḥ1.8.4 Masculine Singular tilitsaḥ the king of snakes g opaḥ2.8.7 Masculine Singular g opaḥ3.3.137 Masculine Singular stambaḥ g opālaḥ2.9.58 Masculine Singular ābhīraḥ , ballavaḥ , g opaḥ , g osaṃkhyaḥ , g odhuk g opānasīFeminine Singular valabhī g opīFeminine Singular śārivā , anantā , utpalaśārivā , śyāmā g opuram3.3.190 Neuter Singular upadravaḥ g ośālam3.5.40 Masculine Singular g oṣpadam3.3.101 Neuter Singular pratyag raḥ , apratibhaḥ g oṣṭhamNeuter Singular g osthānakam g otrā2.9.61 Feminine Singular g otram3.3.188 Neuter Singular āpaḥ g ovindaḥ3.3.98 Masculine Singular ṛtuḥ , vatsaraḥ g oviṭ2.9.51 Feminine Singular g omayam g rāhaḥMasculine Singular avahāraḥ a shark g rahaḥ03.04.2008 Masculine Singular g rāhaḥ g rahaḥ3.3.244 Masculine Singular striyāḥśroṇiḥ g rahaṇī2.6.55 Feminine Singular pravāhikā g raiveyakam2.6.105 Neuter Singular kaṇṭhabhūṣā g rāmadhīnaḥ2.10.9 Masculine Singular g rāmādhīnaḥ g rāmaṇīḥ3.3.55 Masculine Singular jug upsā , karuṇā g rāmāntamNeuter Singular upaśalyam g rāmatā2.4.42 Feminine Singular padyaḥ , yaśaḥ g rāmyam1.6.19 Masculine Singular aślīlam rustic g rāmyasūkaraḥ2.10.23 Masculine Singular g ranthiḥMasculine Singular parva , paruḥ g ranthitam3.1.85 Masculine Singular sanditam , dṛbdham g rāvan3.3.113 Masculine Singular sārathiḥ , hayārohaḥ g ṛdhnuḥ3.1.21 Masculine Singular g ardhanaḥ , lubdhaḥ , abhilāṣukaḥ , tṛṣṇakaḥ g ṛdhrasī3.5.10 Feminine Singular g ṛhag odhikā2.2.14 Feminine Singular musalī g ṛhaḥ3.3.246 Masculine Singular paricchadaḥ , nṛpārhaḥ , arthaḥ g ṛham2.2.4-5 Neuter Singular ag āram , vastyam , sadma , g eham , ālayaḥ , g ṛhāḥ , bhavanam , niśāntam , veśma , nilayaḥ , mandiram , sadanam , niketanam , udavasitam , nikāyyaḥ g ṛhapatiḥ2.8.14 Masculine Singular satrī g ṛhārāmaḥ2.4.1 Masculine Singular niṣkuṭaḥ g ṛhasthūṇam3.5.30 Neuter Singular g ṛhāvag rahaṇīFeminine Singular dehalī g ṛhayāluḥ3.1.25 Masculine Singular g rahītā g ṛhī2.7.3 Masculine Singular g rīṣmaḥ1.4.19 Masculine Singular tapaḥ , ūṣmakaḥ , nidāg haḥ , uṣṇopag amaḥ , uṣṇaḥ , ūṣmāg amaḥ summer g rīvā2.6.89 Feminine Singular śirodhiḥ , kandharā g ucchaḥ3.3.35 Masculine Singular jinaḥ , yamaḥ g uḍaḥ3.3.48 Masculine Singular ṣaṭkṣaṇaḥkālaḥ g udam2.6.74 Neuter Singular pāyuḥ , apānam g uhyam3.3.162 Neuter Singular śubhāśubhaṃkarma g ulmaḥ2.6.66 Masculine Singular plīhā g ulmaḥ3.3.150 Masculine Singular śārivā , niśā g uṇaḥ3.3.53 Masculine Singular kākaḥ g uṇāḥ1.4.30 Masculine Plural quality of nature g ūnam3.1.95 Masculine Singular hannam g undraḥMasculine Singular tejanakaḥ , śaraḥ g uṇitāhataḥ3.1.87 Masculine Singular āhataḥ g uṇṭhitaḥ3.1.88 Masculine Singular rūṣitaḥ g uptaḥ3.1.88 Masculine Singular g ūḍhaḥ g uptiḥ3.3.81 Feminine Singular phalg uḥ , arog aḥ g uruḥ2.7.7 Masculine Singular g uruḥ3.3.170 Masculine Singular dharādharaḥ , dhanvaḥ g utstakaḥMasculine Singular stabakaḥ halam 2.9.14 Neuter Singular sīraḥ , lāṅg alam , g odāraṇam haṃsaḥ 2.5.26 Masculine Singular cakrāṅg aḥ , mānasaukāḥ , śvetag arut hañjikā Feminine Singular vardhakaḥ , bhārg ī , brāhmaṇayaṣṭikā , aṅg āravallī , bāleyaśākaḥ , brāhmaṇī , varvaraḥ , padmā hastī 2.8.35 Masculine Singular padmī , karī , g ajaḥ , anekapaḥ , dantī , stamberamaḥ , vāraṇaḥ , mataṅg ajaḥ , dviradaḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ hāstikam 2.8.36 Neuter Singular g ajatā hāyanaḥ 3.3.115 Masculine Singular śakraḥ , g hātukaḥ , varṣukābdaḥ himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , kalānidhiḥ , nakṣatreśaḥ , candramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , g lauḥ , dvijarājaḥ , kṣapākaraḥ , candraḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛkaḥ , mṛg āṅkaḥ the moon hīnam 3.3.135 Masculine Singular g auṣṭhapatiḥ , g odhuk huṃ 3.3.260 Masculine Singular vistāraḥ , aṅg īkṛtiḥ īlitaśaḥ Masculine Singular varṇitam , paṇitam , paṇāyim , īḍitam , g īrṇam , praṇum , śastam , abhiṣṭutam , panitam , panāyim , stutam indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsanaḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkrandanaḥ , meg havāhanaḥ , ṛbhukṣāḥ , mag havā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścyavanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śatamanyuḥ , g otrabhid , vṛtrahā , surapatiḥ , jambhabhedī , namucisūdanaḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods iriṇam 3.3.63 Neuter Singular ag niḥ , utpātaḥ īṣā 2.9.15 Feminine Singular lāṅg aladaṇḍaḥ iṣṭiḥ 3.3.45 Feminine Singular antarjaṭharam , kusūlam , antarg ṛham ītiḥ 3.3.75 Feminine Singular nāg ānāṃnadī , nāg ānāṃnag arī jāg arūkaḥ 3.1.31 Masculine Singular jāg aritā jāg aryā 2.4.19 Feminine Singular jāg arā jag atī Feminine Singular lokaḥ , viṣṭapam , bhuvanam , jag at jag atī 3.3.78 Feminine Singular yoniḥ , liṅg am jag hanyaḥ 3.3.167 Masculine Singular valg uḥ , vāk jālikaḥ 2.10.14 Masculine Singular vāg urikaḥ jalpākaḥ 3.1.33 Masculine Singular vācālaḥ , vācāṭaḥ , bahug arhyavāk jaṃg hākarikaḥ 2.8.74 Masculine Singular jāṃg hikaḥ janatā 2.4.42 Feminine Singular khaḍg aḥ , śaraḥ jārajaḥ 2..6.36 Masculine Singular kuṇḍaḥ , g olakaḥ jaṭā 3.3.44 Feminine Singular g ahanam , kṛcchram jatukam 2.9.40 Neuter Singular sahasravedhi , vāhlīkam , hiṅg u , rāmaṭham jayā 2.2.66 Feminine Singular tarkārī , kaṇikā , vaijayantikā , jayantī , jayaḥ , ag nimanthaḥ , nādeyī , g aṇikārikā , śrīparṇam jyā 2.8.86 Feminine Singular maurvī , śiñjinī , g uṇaḥ jyeṣṭhaḥ 3.3.47 Masculine Singular g auḥ , bhūḥ , vāk kacchapī 3.3.139 Feminine Singular g haṭaḥ , bhamūrdhāṃśaḥ kādambinī Feminine Singular meg hamālā a sucession of cloud kaḍaṅg araḥ 2.9.23 Masculine Singular kaḍaṅg araḥ kaḍāraḥ 1.5.16 Masculine Singular kadruḥ , piṅg alaḥ , kapilaḥ , piṅg aḥ , piśaṅg aḥ twany kaḥ 3.3.5 Masculine Singular sug ataḥ kākaciñcā Feminine Singular g uñjā , kṛṣṇalā kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabhṛt , sakṛtprajaḥ , karaṭaḥ , maukuliḥ , vāyasaḥ , ātmag hoṣaḥ , balipuṣṭaḥ , ekadṛṣṭiḥ , balibhuk , dhvāṅkṣaḥ , ariṣṭaḥ kākodumbarikā 2.2.61 Feminine Singular phalg uḥ , malayūḥ , jag hanephalā kakudaḥ 3.3.99 Masculine Singular g osevitam , g opadamānam kālag uru 2.6.128 Neuter Singular ag uru kalaśaḥ 2.9.32 Masculine Singular kuṭaḥ , nipaḥ , g haṭaḥ kalilam 3.1.84 Masculine Singular g ahanam kaliṅg aḥ 2.5.18 Masculine Singular dhūmyāṭaḥ , bhṛṅg aḥ kalkaḥ 3.3.14 Masculine Singular karṇabhūṣaṇam , karihastaḥ , aṅg uliḥ , padmabījakośī kāmaḥ 3.3.146 Masculine Singular nāg araḥ , vaṇik kāmpilyaḥ Feminine Singular rocanī , karkaśaḥ , candraḥ , raktāṅg aḥ kaṅg uḥ 2.9.20 Feminine Singular priyaṅg uḥ kaniṣṭhaḥ 3.3.47 Masculine Singular g auḥ , bhūḥ , vāk kanīyān 3.3.243 Masculine Singular nirbandhaḥ , parāg aḥ , arkādayaḥ kaṇṭhaḥ 2.6.89 Masculine Singular g alaḥ kapiḥ 2.5.4 Masculine Singular śākhāmṛg aḥ , valīmukhaḥ , markaṭaḥ , vānaraḥ , plavaṅg aḥ , kīśaḥ , plavag aḥ , vanaukāḥ kapilā 2.2.63 Feminine Singular bhasmag arbhā kapitthaḥ 2.4.21 Masculine Singular dantaśaṭhaḥ , dadhitthaḥ , g rāhī , manmathaḥ , dadhiphalaḥ , puṣpaphalaḥ karabhaḥ 2.9.76 Masculine Singular chāg ī karaḥ 2.8.27 Masculine Singular bhāg adheyaḥ , baliḥ karīraḥ Masculine Singular krakaraḥ , g ranthilaḥ karkayā 2.9.31 Feminine Singular āluḥ , g alantikā karṇaḥ 2.6.95 Masculine Singular śrotram , śrutiḥ , śravaṇam , śravaḥ , śabdag rahaḥ karparī 2.9.102 Feminine Singular rasag arbham , tākṣryaśailam karpūram 1.2.131 Masculine Singular g hanasāraḥ , candrasañjñaḥ , sitābhraḥ , himavālukā kārtikeyaḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleyaḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , g uhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , ag nibhūḥ , pārvatīnandanaḥ kaarttik kāruṇyam Neuter Singular kṛpā , dayā , anukampā , anukrośaḥ , karuṇā , g hṛṇāpity kāśam Masculine Singular ikṣug andhā , poṭag alaḥ kaṭakaḥ 3.3.18 Masculine Singular vyāg hraḥ kattṛṇam Neuter Singular pauram , saug andhikam , dhyāmam , devajag dhakam , rauhiṣam kaṭuḥ Feminine Singular cakrāṅg ī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , matsyapittā , kṛṣṇabhedī kauśikaḥ 3.3.10 Masculine Singular vyāg hraḥ kavalaḥ 2.9.55 Masculine Singular g rāsaḥ keyūram 2.6.108 Neuter Singular aṅg adam khaḍg aḥ 2.8.90 Masculine Singular kṛpāṇaḥ , asiḥ , riṣṭiḥ , kaukṣethakaḥ , maṇḍalāg raḥ , nistriṃśaḥ , karavālaḥ , candrahāsaḥ khadyotaḥ 2.5.31 Masculine Singular jyotiriṅg aṇaḥ khag aḥ 3.3.24 Masculine Singular g ajaḥ khag aḥ 3.3.238 Masculine Singular rāhuḥ , dhvāntaḥ , g uṇaḥ khag aḥ 2.5.35-36 Masculine Singular vihaṅg amaḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , g arutmān , vihaṅg aḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patag aḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihag aḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nag aukāḥ , viḥ , nīḍodbhavaḥ , nabhasaṅg amaḥ khalinī 2.4.42 Feminine Singular khalyā , svarg aḥ , ākāśaḥ kīlaḥ 3.3.204 Ubhaya-linga Singular kṛttikāḥ , g auḥ , ag niḥ , śitiḥ kiṅkiṇī 2.6.111 Masculine Singular kṣudrag haṇṭikā kiṇvam 2.10.42 Masculine Singular nag nahūḥ kiraṇaḥ 1.3.33 Masculine Singular dhṛṣṇiḥ , aṃśuḥ , karaḥ , g hṛṇiḥ , mayūkhaḥ , dīdhitiḥ , bhānuḥ , g abhasti , usraḥ , marīciḥ ray kndukaḥ 1.2.139 Masculine Singular g endukaḥ kokaḥ 2.5.25 Masculine Singular rathāṅg aḥ kolam 2.4.36 Neuter Singular phenilam , sauvīram , badaram , g hoṇṭā , kuvalam kopaḥ Masculine Singular pratig haḥ , ruṭ , krudh , krodhaḥ , amarṣaḥ , roṣaḥ wrath or anger koṣṭhaḥ 3.3.46 Masculine Singular lag uḍaḥ kovidāraḥ 2.4.22 Masculine Singular yug apatrakaḥ , camarikaḥ , kuddālaḥ kṛṣṇā Feminine Singular kolā , uṣaṇā , māg adhī , śauṇḍī , kaṇā , vaidehī , pippalī , capalā , upakulyā kṛṣṇapākaphalaḥ 2.2.67 Masculine Singular avig naḥ , suṣeṇaḥ , karamardakaḥ kṛtahastaḥ 2.8.69 Masculine Singular suprayog aviśikhaḥ , kṛtapuṅkhaḥ kṛtam 3.3.83 Neuter Singular g arhitaḥ , janyaḥ kṣattā 3.3.69 Masculine Singular asarvag ocaraḥ , kakṣāntaraḥ , nṛpasya(śuddhāntaḥ) kṣayaḥ 3.3.153 Masculine Singular puṣyaḥ , kaliyug am kṣīrāvī Feminine Singular dug dhikā kṣīravidārī Feminine Singular mahāśvetā , ṛkṣag andhikā kṣitiḥ 3.3.77 Feminine Singular g atiḥ kṣveḍaḥ 1.8.9 Masculine Singular viṣam , g aralamthe venom of a snake kuberaḥ 1.1.68-69 Masculine Singular ekapiṅg aḥ , paulastyaḥ , dhanādhipaḥ , manuṣyadharmā , tryambakasakhaḥ , śrīdaḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , g uhyakeśvaraḥ , aiḍaviḍaḥ , naravāhanaḥ , kinnareśaḥ , dhanadaḥ , yakṣarāṭ , puṇyajaneśvaraḥ kuber kubjaḥ 2.6.48 Masculine Singular g aḍulaḥ kukūlam 3.3.211 Neuter Singular danturaḥ , tuṅg aḥ kuñjaraḥ 3.1.58 Masculine Singular ṛṣabhaḥ , siṃhaḥ , śārdūlaḥ , nāg aḥ , vyāg hraḥ , puṅg avaḥ kuṅkumam 2.6.124 Neuter Singular lohitacandanam , saṅkocam , bāhlīkam , kāśmīrājanma , dhīram , raktam , varam , piśunam , pītanam , ag niśikham kūpakaḥ 1.10.12 Masculine Singular g uṇavṛkṣakaḥthe mast kūrcaśīrṣaḥ Masculine Singular śṛṅg aḥ , hrasvāṅg aḥ , jīvakaḥ , madhurakaḥ kuruvindaḥ Masculine Singular meg hanāmā , mustā , mustakam kūṭaḥ Masculine Singular śikharam , śṛṅg am kuṭajaḥ 2.2.66 Masculine Singular g irimallikā , śakraḥ , vatsakaḥ kuṭannaṭam Neuter Singular g onardam , dāśapuram , kaivartīmustakam , vāneyam , paripelavam , plavam , g opuram kuṭharaḥ 2.9.75 Masculine Singular g arg arī kuṭumbavyāpṛtaḥ 3.1.11 Masculine Singular abhyāg ārikaḥ , upādhiḥ lakṣmīḥ 1.1.27 Feminine Singular bhārg avī , mā , haripriyā , padmā , kṣīrasāg arakanyakā , ramā , lokamātā , śrīḥ , padmālayā , lokajananī , kṣīrodatanayā , indirā , kamalā laxmi, goddess of wealth lalāṭam 2.6.93 Neuter Singular alikam , g odhiḥ lāṅg alikī Feminine Singular ag niśikhā laśunam Neuter Singular ariṣṭaḥ , mahākandaḥ , rasonakaḥ , mahauṣadham , g ṛñjanaḥ luptavarṇapadam Masculine Singular g rastamspoken fast madaḥ 3.3.98 Masculine Singular sthānam , lakṣma , aṅg hri , vastu , vyavasitiḥ , trāṇam madanaḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ananyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , manasijaḥ , puṣpadhanvā , ātmabhūḥ , manmathaḥ , mīnaketanaḥ , anaṅg aḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva madhucchiṣṭam 2.9.108 Neuter Singular kunaṭī , g olā , manog uptā , manohvā , nāg ajihvikā , naipālī madhūkaḥ 2.4.27 Masculine Singular g uḍapuṣpaḥ , madhudrumaḥ , vānaprasthaḥ , madhuṣṭhīlaḥ madhuvrataḥ 2.5.31 Masculine Singular bhramaraḥ , puṣpaliṭ , madhupaḥ , ṣaṭpadaḥ , dvirephaḥ , madhuliṭ , aliḥ , bhṛṅg aḥ , alī , madhukaraḥ madhyam 3.3.169 Masculine Singular yug am , saṃśayaḥ madhyamam 2.6.80 Neuter Singular madhyaḥ , avalag nam māg adhaḥ 2.8.99 Masculine Singular mag adhaḥ māg adhī Feminine Singular g aṇikā , yūthikā , ambaṣṭhā mahaḥ 3.3.239 Neuter Singular balam , mārg aḥ mahat 3.3.85 Masculine Singular rāg i , nīlyādiḥ mahīdhraḥ 2.3.1 Masculine Singular g iriḥ , parvataḥ , kṣmābhṛt , acalaḥ , g otraḥ , dharaḥ , śikharī , śiloccayaḥ , g rāvā , adriḥ , ahāryaḥ , śailaḥ mahīlatā 1.10.21 Feminine Singular g aṇḍūpadaḥ , kiñculakaḥ a worm manaḥśilā 2.9.109 Feminine Singular yavāg rajaḥ , pākyaḥ mandaḥ 3.3.102 Masculine Singular paryāhāraḥ , mārg aḥ mandākinī Feminine Singular viyadg aṅg ā , svarṇadī , suradīrg hikā the river of heaven mandāraḥ Masculine Singular āsphotaḥ , g aṇarūpaḥ , vikīraṇaḥ , arkaparṇaḥ , arkāhvaḥ , vasukaḥ maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭannaṭaḥ , śukanāsaḥ , kaṭvaṅg aḥ , araluḥ , dīrg havṛntaḥ , syonākaḥ , naṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrīrṇaḥ mañjiṣṭhā Feminine Singular bhaṇḍīrī , vikasā , bhaṇḍī , jiṅg ī , yojanavallī , samaṅg ā , kālameśikā , maṇḍūkaparṇī manthanī 2.9.75 Feminine Singular kramelakaḥ , mayaḥ , mahāṅg aḥ mantraḥ 3.3.175 Masculine Singular abhiyog aḥ , cauryam , saṃhananam manyuḥ 3.3.161 Masculine Singular sthānam , g ṛham , bham(nakṣatram) , ag niḥ marakata 2.9.93 Neuter Singular śoṇaratnam , padmarāg aḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsanam , nihiṃsanam , nirg ranthanam , nihānanam , nirvāpaṇam , pratig hātanam , krathanam , piñjaḥ , unmāthaḥ , nikāraṇam , parāsanam , nirvāsanam , apāsanam , kṣaṇanam , viśasanam , udvāsanam , ujjāsanam , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdanam , saṃjñapanam , nistarhaṇam , parivarjanam , māraṇam , pramathanam , ālambhaḥ , g hātaḥ mārg aśīrṣaḥ Masculine Singular sahāḥ , mārg aḥ , āg rahāyaṇikaḥ agrahayana mārkavaḥ Masculine Singular bhṛṅg arājaḥ maruḥ 3.3.171 Masculine Singular bhaṅg aḥ , nārīruk , bāṇaḥ marunmālā Feminine Singular samudrāntā , devī , koṭivarṣā , lag huḥ , spṛkkā , vadhūḥ , latā , piśunā , laṅkopikā marutaḥ 3.3.65 Masculine Singular g rahabhedaḥ , dhvajaḥ mastiṣkam 2.6.66 Neuter Singular g ordam masūraḥ 2.9.17 Masculine Singular maṅg alyakaḥ mātrā 3.3.185 Feminine Singular nideśaḥ , g ranthaḥ mattaḥ 2.8.36 Masculine Singular prabhinnaḥ , g arjitaḥ mātulānī 2.9.21 Feminine Singular bhaṅg ā mauthunam 2.7.61 Neuter Singular nidhuvanam , ratam , vyavāyaḥ , g rāmyadharmaḥ mayūraḥ 2.5.32 Masculine Singular meg hanādānulāsī , nīlakaṇṭhaḥ , bhujaṅg abhuk , śikhāvalaḥ , śikhī , barhiṇaḥ , kekī , barhī meḍhraḥ 2.9.77 Masculine Singular krayavikrayikaḥ , naig amaḥ , vāṇijaḥ , vaṇik , paṇyājīvaḥ , āpaṇikaḥ , sārthavāhaḥ melakaḥ 2.4.29 Masculine Singular saṅg aḥ , saṅg amaḥ mitraḥ 3.3.175 Masculine Singular paricchadaḥ , jaṅg amaḥ , khaḍg akośaḥ moraṭam 2.9.111 Neuter Singular pippalīmūlam , g ranthikam mṛdvīkā Feminine Singular g ostanī , drākṣā , svādvī , madhurasā mṛg aḥ 2.2.9-11 Masculine Singular hariṇaḥ , ajinayoniḥ , kuraṅg aḥ , vātāyuḥ mṛg anābhiḥ 1.2.130 Masculine Singular mṛg amadaḥ , kastūrī mṛg aśīrṣam Neuter Singular mṛg aśiraḥ , āg rahāyaṇī the wing of pegasus mṛg ayā 2.10.24 Neuter Singular mṛg avyam , ākheṭaḥ , ācchodanam mudg aparṇī Feminine Singular kākamudg ā , sahā mudg araḥ 2.8.91 Masculine Singular drug haṇaḥ , g hanaḥ muktiḥ 1.5.6 Feminine Singular śreyaḥ , niḥśreyasam , amṛtam , mokṣaḥ , kaivalyam , apavarg aḥ , nirvāṇam beatitude mūlam Neuter Singular budhnaḥ , aṅg hrināmakaḥ mūrkhaḥ 3.3.112 Masculine Singular lipsā , upag rahaḥ mūrvā Feminine Singular g okarṇī , sruvā , madhurasā , madhuśreṇī , tejanī , devī , pīluparṇī , madhūlikā , moraṭā musalaḥ 2.9.26 Masculine Singular ayog raḥ muṣṭibandhaḥ 3.4.14 Masculine Singular saṃg rāhaḥ naḍaḥ Masculine Singular dhamanaḥ , poṭag alaḥ nadī 1.10.29-30 Feminine Singular kūlaṅkaṣā , sravantī , dhunī , śaivalinī , rodhovakrā , apag ā , dvīpavatī , hradinī , taraṅg iṇī , nirjhariṇī , nimnag ā , srotasvatī , taḍinī , sarit , sarasvatī a river nāḍī 3.3.49 Feminine Singular sthūlaḥ , prag āḍham , śaktaḥ nāg asīsaḥ 2.9.106 Neuter Singular trapu , raṅg am , vaṅg am nag naḥ 3.1.38 Masculine Singular dig ambaraḥ , avāsāḥ nākulī Feminine Singular rāsnā , suvahā , sug andhā , g andhanākulī , nakuleṣṭā , bhujaṅg ākṣī , surasā , chatrākī namaskārī Feminine Singular g aṇḍakālī , samaṅg ā , khadirā nānā 3.3.255 Masculine Singular ardham , jug upsā nandī Masculine Singular bhṛṅg ī , riṭiḥ , tuṇḍī , nandikaḥ , nandikeśvaraḥ , śṛṅg ī nandi nārakaḥ Masculine Singular narakaḥ , nirayaḥ , durg atiḥ hell nārikelaḥ 1.4.168 Masculine Singular lāṅg alī nāsā 2.6.90 Feminine Singular g andhavahā , g hoṇā , nāsikā , g hrāṇam nāsāmalam 2.6.68 Neuter Singular siṅg hāṇam nasyotaḥ 2.9.64 Masculine Singular yug apārśvag aḥ nāyakaḥ 3.3.19 Masculine Singular g rāmaḥ , phalakaḥ nidig dhikā Feminine Singular rāṣṭrikā , kulī , bṛhatī , duḥsparśā , pracodanī , vyāg hrī , kṣudrā , kaṇṭakārikā , spṛśī nig ādaḥ 3.4.12 Masculine Singular nig adaḥ nig ālaḥ 2.8.48 Masculine Singular g aloddeśaḥ nihākā Feminine Singular g odhikāa worm nikṛṣṭaḥ 3.1.53 Masculine Singular rephaḥ , g arhyaḥ , kutsitaḥ , avamaḥ , arvā , kheṭaḥ , kupūyaḥ , yāpyaḥ , pratikṛṣṭaḥ , aṇakaḥ , avadyaḥ , adhamaḥ nīlī Feminine Singular dolā , śrīphalī , g rāmīṇā , droṇī , rañjnī , klītakikā , nīlinī , tutthā , madhuparṇikā , kālā nimnam Masculine Singular g abhīram , g ambhīramdeep nirantaram 3.1.66 Masculine Singular sāndram , g hanam nirvādaḥ 3.3.97 Masculine Singular g oṣṭhādhyakṣaḥ niryātanam 3.3.127 Neuter Singular g uhyam , akāryam niṣkalā 2.6.22 Feminine Singular vig atārtavā niṣprabhaḥ 3.1.99 Masculine Singular vig ataḥ , ārokaḥ niṣṭhā 3.3.47 Feminine Singular g olā , ikṣupākaḥ nivātaḥ 3.3.91 Masculine Singular āg amaḥ , ṛṣijuṣṭajalam , g uruḥ , nipānam nūpuraḥ 2.6.110 Masculine Singular pādāṅg adam , tulākoṭiḥ , mañjīraḥ , haṃsakaḥ , pādakaṭakaḥ pacitaḥ 3.1.87 Masculine Singular nidag dhaḥ pādaḥ 2.6.72 Masculine Singular pat , aṅg hriḥ , caraṇaḥ padam 3.3.100 Neuter Singular mūḍhaḥ , alpapaṭuḥ , nirbhāg yaḥ pādastrīyaḥ 2.9.90 Masculine Singular bhāg aḥ , vaṇṭakaḥ padātiḥ 2.8.68 Masculine Singular pādātikaḥ , padājiḥ , padg aḥ , padikaḥ , pattiḥ , padag aḥ padmākaraḥ Masculine Singular taḍāg aḥ one deep enough for the lotus pākaḥ 3.3.19 Masculine Singular deśyaḥ , g uruḥ pākhaṇḍā 2.7.49 Masculine Singular sarvaliṅg ī pakṣaḥ 3.3.228 Masculine Singular vārtā , karīṣāg niḥ , kulyā pakṣatiḥ 3.3.79 Feminine Singular yoṣit , janitātyarthānurāg āyoṣit palaṅkaṣā Feminine Singular g okṣurakaḥ , vanaśṛṅg āṭaḥ , ikṣug andhā , śvadaṃṣṭrā , svādukaṇṭakaḥ , g okaṇṭakaḥ paṃkam 1.4.24 Masculine Singular kalmaṣam , pāpmā , aṃhaḥ , vṛjinam , kilbiṣam , duṣkṛtam , ag ham , kaluṣam , pāpam , duritam , enaḥ sin paṇaḥ 2.10.45 Masculine Singular g lahaḥ pāṇivādā 2.10.13 Masculine Singular pāṇig haḥ parāg aḥ 3.3.26 Masculine Singular saṃhananam , upāyaḥ , dhyānam , saṅg atiḥ , yuktiḥ parājayaḥ 2.8.117 Masculine Singular bhaṅg aḥ pāraśavaḥ 3.3.218 Masculine Singular g aurī , pheravaḥ parig haḥ 2.8.93 Masculine Singular parig hātanaḥ parig haḥ 3.3.32 Masculine Singular mṛdbhedaḥ , dṛg ruk , śikyam parig rahaḥ 3.3.245 Masculine Singular arkaḥ , ag niḥ , induḥ parirambhaḥ 2.4.30 Masculine Singular pariṣvaṅg aḥ , saṃśleṣaḥ , upag ūhanam parjanyaḥ 3.3.154 Masculine Singular dīrg hadveṣaḥ , anutāpaḥ pārśvabhāg aḥ 2.8.40 Masculine Singular pakṣabhāg aḥ pāṣāṇaḥ Masculine Singular upalaḥ , aśmaḥ , śilā , dṛṣat , prastaraḥ , g rāvā pāṭaliḥ 2.2.54 Masculine Singular kuberākṣī , pāṭalā , amog hā , kācasthālī , phaleruhā , kṛṣṇavṛntā pataṅg aḥ 3.3.25 Masculine Singular g ajaḥ pathikaḥ 2.8.16 Masculine Singular adhvanyaḥ , pānthaḥ , adhvanīnaḥ , adhvag aḥ patnī 2.6.5 Feminine Singular jāyā , dārā , pāṇig ṛhītī , dvitīyā , sahadharmiṇī , bhāryā patralekhā 2.6.123 Feminine Singular pattrāṅg uliḥ patram 3.3.187 Neuter Singular mukhāg ram(śūkarasya) , kroḍam , halam payodharaḥ 3.3.171 Masculine Singular ajātaśṛṅg aḥg auḥ , kāleऽpiaśmaśruḥnā phālg unaḥ Masculine Singular tapasyaḥ , phālg unikaḥ phalguna picchilā 2.2.62 Feminine Singular ag uru , śiṃśapā pīluḥ Masculine Singular g uḍaphalaḥ , sraṃsī pīluḥ 3.3.201 Masculine Singular prāṇyaṅg ajābaliḥ , karaḥ , upahāraḥ pinākaḥ 1.1.38 Masculine Singular ajag avam bow of shiva pīnog hnī 2.9.72 Feminine Singular droṇadug dhā pītaḥ Masculine Singular haridrābhaḥ , g auraḥyellow pradhānam 3.1.58 Neuter Singular ag ryaḥ , ag raḥ , pravarhaḥ , mukhyaḥ , pravekaḥ , ag riyaḥ , prāg ryaḥ , parārdhyaḥ , vareṇyaḥ , uttamaḥ , pramukhaḥ , ag rīyaḥ , prāg raharaḥ , anavarārdhyaḥ , varyaḥ , anuttamaḥ prag hāṇaḥ 2.2.12 Masculine Singular alindaḥ , prag haṇaḥ praiṣaḥ 3.3.227 Masculine Singular cakram , vyavahāraḥ , kaliḥ , indriyam , drumaḥ , dyūtāṅg am , karṣaḥ prajā 3.3.38 Feminine Singular kākaḥ , bhag aṇḍaḥ prajane 2.9.71 Feminine Singular bālag arbhiṇī prajñānam 3.3.129 Neuter Singular prabhāvaḥ , g ṛham , dehaḥ , tviṭ prajñuḥ 2.6.47 Masculine Singular prag atanāsikaḥ prakramaḥ 2.4.26 Masculine Singular abhyādānam , udg hātaḥ , ārambhaḥ , upakramaḥ praṇayaḥ 3.3.159 Masculine Singular bhūmniantag amanam prapātaḥ 2.3.4 Masculine Singular ataṭaḥ , bhṛg uḥ prāptiḥ 3.3.75 Feminine Singular saṅg aḥ , sabhā prapunnāḍaḥ Masculine Singular eḍag ajaḥ , dadrug hnaḥ , cakramardakaḥ , padmāṭaḥ , uraṇākhyaḥ prāpyam 3.1.92 Masculine Singular g amyam , samāsādyam praśnaḥ Masculine Singular anuyog aḥ , pṛcchā a question praṣṭapluṣṭoṣitā 3.1.98 Masculine Singular dag dhaḥ , pluṣṭaḥ , uṣitaḥ prasthaḥ 3.3.94 Masculine Singular aṅg hriḥ , turyāṃśaḥ , raśmiḥ pratibhuvaḥ 2.10.44 Masculine Singular lag nakaḥ pratig rāhaḥ 1.2.140 Masculine Singular patadg rahaḥ pratiyatnaḥ 3.3.114 Masculine Singular candraḥ , ag niḥ , arkaḥ pratyutkramaḥ 2.4.26 Masculine Singular prayog ārthaḥ prāvāraḥ 2.6.118 Masculine Singular uttarāsaṅg aḥ , bṛhatikā , saṃvyānam , uttarīyam prāyaḥ 3.3.161 Masculine Singular bhavyam , g uṇāśrayam pṛśniparṇī Feminine Singular siṃhapucchī , kalaśiḥ , pṛthakparṇī , dhāvaniḥ , citraparṇī , g uhā , aṅg hriparṇikā , kroṣṭuvinnā pṛthukaḥ 3.3.3 Masculine Singular nāg aḥ , vardhakyaḥ pucchaḥ 2.8.50 Masculine Singular lāṅg ūlam , lūmam pūḥ Feminine Singular nag arī , pattanam , puṭabhedanam , sthānīyam , nig amaḥ , purī punaḥ 3.3.261 Masculine Singular svarg aḥ , paraḥlokaḥ punarnavā Feminine Singular śothag hnī punnāg aḥ 2.4.25 Masculine Singular devavallabhaḥ , puruṣaḥ , tuṅg aḥ , kesaraḥ puradvāram 2.2.16 Neuter Singular g opuram puraḥ 2.4.7 Masculine Singular purataḥ , ag rataḥ pūrvajaḥ 2.6.43 Masculine Singular ag rajaḥ , ag riyaḥ pūtig andhiḥ Masculine Singular durg andhaḥ an ill smelling substance rāḥ 3.3.173 Masculine Singular vedabhedaḥ , g uhyavādaḥ rākṣasī Feminine Singular kṣemaḥ , duṣpatraḥ , g aṇahāsakaḥ , caṇḍā , dhanaharī rasāḥ Masculine Plural karuṇaḥ , adbhutaḥ , hāsyaḥ , bhayānakaḥ , śṛṅg āraḥ , vībhatsaḥ , vīraḥ , raudraḥ one kind of acting,vigorous rasāñjanam 2.9.102 Neuter Singular g andhikaḥ , saug andhikaḥ rāṣṭaḥ 3.3.192 Masculine Singular padmam , karihastāg ram , tīrthaḥ , vādyabhāṇḍamukham , oṣadhiviśeṣaḥ , jalam , vyoma , khaḍg aphalam rathaḥ 2.8.51 Masculine Singular śatāṅg aḥ , syandanaḥ ratnam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kanakam , hāṭakam , g āṅg eyam , cāmīkaram , kāñcanam , jāmbūnadam ratnam 3.3.133 Neuter Singular ūnaḥ , g arhyaḥ raudram 1.7.20 Masculine Singular ug ram wrath or anger riṣṭam 3.3.42 Neuter Singular mūlam , lag nakacaḥ ṛjāvajihmaḥ 3.1.71 Masculine Singular prag uṇaḥ , ajihmaḥ ṛkṣag andhā Feminine Singular chag alāntrī , āveg ī , vṛddhadārakaḥ , juṅg aḥ rodasī 3.3.237 Feminine Singular khag aḥ , bālyādiḥ rog aḥ 2.6.51 Masculine Singular g adaḥ , āmayaḥ , ruk , rujā , upatāpaḥ , vyādhiḥ rog ahārī 2.6.57 Masculine Singular ag adaṅkāraḥ , bhiṣak , vaidyaḥ , cikitsakaḥ ṛtvijaḥ 2.7.19 Masculine Singular āg nīdhraḥ , yājakaḥ rucakaḥ Masculine Singular mātuluṅg akaḥ ruciḥ 3.3.34 Feminine Singular g oṣṭhaḥ , dhvaniḥ , vahaḥ rug ṇam 3.1.90 Masculine Singular bhug nam rūkṣaḥ 3.3.233 Masculine Singular rāg aḥ , dravaḥ , śṛṅg ārādiḥ , viṣam , vīryam , g uṇaḥ rupyam 2.9.92 Neuter Singular harinmaṇiḥ , g ārutmatam , aśmag arbhaḥ śabdaḥ 1.2.24 Masculine Singular nisvānaḥ , nirg hoṣaḥ , ravaḥ , ninadaḥ , virāvaḥ , āravaḥ , nādaḥ , svānaḥ , dhvānaḥ , ninādaḥ , saṃrāvaḥ , nisvanaḥ , nirhrādaḥ , svanaḥ , dhvaniḥ , ārāvaḥ sound sacivaḥ 3.3.214 Masculine Singular puṣpam , g arbhamocanam , utpādaḥ , phalam sahaḥ 3.3.240 Neuter Singular nimnag ārayaḥ , indriyam sahodaraḥ 2.6.34 Masculine Singular sahajaḥ , sag arbhyaḥ , samānodaryaḥ , sodaryaḥ śakalam 3.3.13 Neuter Singular meg hajālam śakṛt 2.6.68 Neuter Singular purīṣam , g ūtham , varcaskam , uccāraḥ , viṣṭhā , avaskaraḥ , viṭ , śamalam śākyamuniḥ 1.1.14-15 Masculine Singular sarvārthasiddhaḥ , śauddhodaniḥ , g autamaḥ , arkabandhuḥ , māyādevīsutaḥ , śākyasiṃhaḥ buddha samāhṛtiḥ Feminine Singular saṅg rahaḥ compilation samajyā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthānam , g oṣṭhī , sadaḥ , sabhā , samitiḥ , saṃsat samayā 3.3.260 Masculine Singular vistāraḥ , aṅg īkṛtiḥ saṃbhedaḥ Masculine Singular sindhusaṅg amaḥ the mouth of a river śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bhūteśaḥ , g iriśaḥ , kṛttivāsāḥ , ug raḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bharg aḥ , g aṅg ādharaḥ , vṛṣadhvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , g ajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , g irīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god śambhuḥ 3.3.142 Masculine Singular g auḥ , strī saṃg araḥ 3.3.174 Masculine Singular tūryam , ravaḥ , g ajendrāṇāṃg arjitam saṃg atam Masculine Singular hṛdayaṅg amam proper saṃkramaḥ 2.4.25 Masculine Singular durg asaṃcaraḥ saṃsiddhiḥ 1.7.37 Feminine Singular nisarg aḥ , prakṛtiḥ , svarūpam , svabhāvaḥ the natural state samudraḥ 1.10.1 Masculine Singular sāg araḥ , udadhiḥ , pārāvāraḥ , apāṃpatiḥ , ratnākaraḥ , sarasvān , udanvān , akūpāraḥ , yādaḥpatiḥ , arṇavaḥ , sindhuḥ , saritpatiḥ , abdhiḥ , jalanidhiḥ the sea or ocean samūhaḥ 2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nikaraḥ , saṅg hātaḥ , samudayaḥ , g aṇaḥ , nikurambam , sandohaḥ , stomaḥ , vrātaḥ , sañcayaḥ , samavāyaḥ , saṃhatiḥ , kadambakam , nivahaḥ , visaraḥ , og haḥ , vāraḥ , samudāyaḥ , kṣayaḥ , vṛndam saṃvasathaḥ Masculine Singular g rāmaḥ saṃvīkṣaṇam 2.4.30 Neuter Singular mṛg aṇā , mṛg aḥ , vicayanam , mārg aṇam saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñānam , abhyupag amaḥ , āśravaḥ , āg ūḥ , samādhiḥ , aṅg īkāraḥ , niyamaḥ agreement śamyā 2.9.14 Feminine Singular yug akīlakaḥ santatiḥ 2.7.1 Feminine Singular vaṃśaḥ , g otram , anvavāyaḥ , jananam , santānaḥ , kulam , abhijanaḥ , anvayaḥ śāradaḥ 3.3.102 Masculine Singular paryāhāraḥ , mārg aḥ śāraḥ 3.3.174 Masculine Singular g uhyam sāraḥ 3.3.178 Masculine Singular vaṃśāṅkuraḥ , tarubhedaḥ , g haṭaḥ śaraṇam 3.3.59 Neuter Singular asambādhaṃcamūg atiḥ , g haṇṭāpathaḥ , prāṇyutpādaḥ sāraṅg aḥ 3.3.28 Masculine Singular vāk , svarg aḥ , bhūḥ , dik , paśuḥ , g hṛṇiḥ , vajram , iṣuḥ , jalam , netram sārasanam 2.8.64 Neuter Singular adhikāṅg aḥ śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , g ātram , tanuḥ , kāyaḥ , saṃhananam , kalevaram , mūrtiḥ , vig rahaḥ , vapuḥ saritaḥ 1.10.34 Feminine Plural candrabhāg ā , sarasvatī , kāverī , śarāvatī , vetravatī savarmati(river) sarpaḥ 1.8.6-8 Masculine Singular dvirasanaḥ , kumbhīnasaḥ , bhog adharaḥ , bhujaṅg aḥ , āśīviṣaḥ , vyālaḥ , g ūḍhapāt , phaṇī , dandaśūkaḥ , pannag aḥ , pavanāśanaḥ , g okarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bhog ī , lelihānaḥ , kañcukī , hariḥ , bhujag aḥ , bhujaṅg amaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrg hapṛṣṭhaḥ , urag aḥ , jihvag aḥ a snake or serpent sarvābhisāraḥ 2.8.96 Masculine Singular sarvaug haḥ , sarvasaṃnahanam sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāg ataḥ , sug ataḥ , śrīg hanaḥ , advayavādī , jinaḥ , bhag avān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , samantabhadraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha śaśvat 3.3.251 Masculine Singular prācī , prathamaḥ , purā , ag rataḥ śatapatrakaḥ 2.5.18 Masculine Singular dārvāg hāṭaḥ śaṭī Feminine Singular g andhamūlī , ṣaḍg ranthikā , karcūraḥ , palāśaḥ sātiḥ 3.3.74 Feminine Singular udayaḥ , adhig amaḥ satīrthyaḥ 2.7.14 Masculine Singular ekag uruḥ śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapatnaḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , pratyarthī , abhig hātī , amitraḥ , dviṭ , dviṣan , ripuḥ sāyakaḥ 3.3.2 Masculine Singular utsaṅg aḥ , cihnaḥ śephālikā Feminine Singular nīlikā , suvahā , nirg uṇḍī śīg hram 1.1.65 Neuter Singular avilambitam , satvaram , kṣipram , tūrṇam , drutam , lag hu , āśu , capalam , aram , tvaritam swiftly sīhuṇḍaḥ Masculine Singular vajraḥ , snuk , snuhī , g uḍā , samantadug dhā śikhā 3.3.24 Feminine Singular śaraḥ , arkaḥ , vihag aḥ śilājatuḥ 2.9.105 Neuter Singular prāṇaḥ , piṇḍaḥ , g oparasaḥ , bolaḥ śilī Feminine Singular g aṇḍūpadīa small worm siṃhaḥ 2.5.1 Masculine Singular mṛg adviṭ , puṇḍarīkaḥ , mṛg aripuḥ , kesarī , mṛg endraḥ , citrakāyaḥ , mṛg āśanaḥ , kaṇṭhīravaḥ , haryakṣaḥ , pañcanakhaḥ , mṛg adṛṣṭiḥ , hariḥ , pañcāsyaḥ sindukaḥ 2.2.68 Masculine Singular indrāṇikā , sinduvāraḥ , indrasurasaḥ , nirg uṇḍī sindūram 2.9.106 Neuter Singular vapram , nāg am , yog eṣṭam śiraḥ 2.6.96 Neuter Singular śīrṣam , mūrdhan , mastakaḥ , uttamāṅg am śiraḥ Neuter Singular ag ram , śikharam śivā 2.2.5 Feminine Singular jambukaḥ , kroṣṭā , mṛg radhūrtakaḥ , pheravaḥ , vañcalaḥ , g omāyuḥ , pheruḥ , sṛg ālaḥ , bhūrimāyaḥ skandadeśaḥ 2.9.64 Masculine Singular g alakambalaḥ śobhāñjanaḥ Masculine Singular tīkṣṇag andhakaḥ , akṣīvaḥ , mocakaḥ , śig ruḥ sphulliṅg aḥ Masculine Singular ag nikaṇaḥ a spark of fire sphūrjathuḥ Masculine Singular vajranirg hoṣaḥ a clap of thunder srastam 3.1.104 Masculine Singular pannam , cyutam , g alitam , dhvastam , bhraṣṭam , skannam śroṇaḥ 2.6.48 Masculine Singular paṅg uḥ śrṛṅkhalā 2.8.41 Masculine Singular nig aḍaḥ , andukaḥ stambag hnaḥ 2.4.35 Masculine Singular stambag hanaḥ stambaḥ Masculine Singular g ulmaḥ stambaḥ 2.9.22 Masculine Singular g ucchaḥ stanitam 1.3.8 Neuter Singular meg hanirg hoṣaḥ , rasitam , g arjitamthe rattling of thunder sthāṇuḥ 3.3.55 Masculine Singular mṛg ī , hemapratimā , haritā sthāvaraḥ 3.1.72 Masculine Singular jaṅg ametaraḥ subhag āsutaḥ 2.6.24 Masculine Singular saubhāg ineyaḥ śubhram 3.3.200 Masculine Singular kuraṅg aḥ śuciḥ 3.3.33 Masculine Singular viṣṇuḥ , haraḥ , chāg aḥ sudhā 3.3.109 Feminine Singular g arvitaḥ , paṇḍitaṃmanyaḥ śūdraḥ 2.10.1 Masculine Singular avaravarṇaḥ , vṛṣalaḥ , jag hanyajaḥ śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , sitaḥ , śyetaḥ , śuciḥ , valakṣaḥ , avadātaḥ , viśadaḥ , śubhraḥ , arjunaḥ , g auraḥ , pāṇḍaraḥ , śvetaḥ white śukraḥ Masculine Singular bhārg avaḥ , kaviḥ , daityag uruḥ , kāvyaḥ , uśanāḥ venus sūkṣmam 3.3.152 Masculine Singular turaṅg aḥ , g aruḍaḥ śulvaḥ 2.10.27 Neuter Singular rajjuḥ , baṭī , g uṇaḥ , varāṭakam śunakaḥ 2.10.22 Masculine Singular mṛg adaṃśakaḥ , bhaṣakaḥ , śvā , kauleyakaḥ , sārameyaḥ , kukkuraḥ śuṇḍī 2.9.38 Feminine Singular mahauṣadham , viśvam , nāg aram , viśvabheṣajam surā 2.10.39 Feminine Singular varuṇātmajā , halipriyā , madyam , parisrutā , prasannā , parasrut , kaśyam , kādambarī , g andhokṣamā , hālā , madirā , irā surabhiḥ Masculine Singular g hrāṇatarpaṇaḥ , iṣṭag andhaḥ , sug andhiḥ fragrant sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jag accakṣuḥ , pradyotanaḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , brag hnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayītanuḥ , khadyotaḥ , sūryaḥ , bhag aḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartanaḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , g rahapatiḥ , bhānuḥ , tapanaḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun sūryasūtaḥ Masculine Singular aruṇaḥ , anūruḥ , kāśyapiḥ , g aruḍāg rajaḥthe dawn śuṣirā Feminine Singular vidrumalatā , kapotāṅg hriḥ , naṭī , nalī svacchandaḥ 3.3.200 Masculine Singular caturthaṃyug am svādukaṇṭakaḥ 2.4.37 Masculine Singular sruvāvṛkṣaḥ , g ranthilaḥ , vyāg hrapāt , vikaṅkataḥ svaḥ 1.1.6 Masculine Singular dyauḥ , svarg a: , dyauḥ , nākaḥ , triviṣṭapam , tridivaḥ , tridaśālayaḥ , suralokaḥ heaven svāhā 2.7.23 Feminine Singular hutabhukpriyā , ag nāyī śvaḥśreyasam Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śastam , bhavyam , śubham , bhadram , kṣemam , bhavikam , maṅg alam happy, well,or right svarāḥ 1.7.1 Masculine Plural ṣaḍjaḥ , madhyamaḥ , dhaivataḥ , niṣādaḥ , pañcamaḥ , ṛṣabhaḥ , g āndhāraḥa note of the musical scale or gamut svarg aḥ 3.3.30 Masculine Singular parig hātaḥ , astram śvasanaḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavanaḥ , mātariśvā , g andhavahaḥ , āśug aḥ , marut , nabhasvān , pavamānaḥ , sparśanaḥ , sadāg atiḥ , g andhavāhaḥ , samīraḥ , jag atprāṇaḥ , vātaḥ , prabhañjanaḥ air or wind svatantraḥ 3.1.14 Masculine Singular apāvṛtaḥ , svairī , svacchandaḥ , niravag rahaḥ śyāmā 2.2.55 Feminine Singular g ovandanī , priyakaḥ , viśvaksenā , priyaṅg uḥ , latā , kārambhā , phalā , g undrā , mahilāhvayā , g andhaphalī , phalinī śyāmaḥ 3.3.151 Masculine Singular pratīpaḥ , valg uḥ tālamālam 2.9.104 Neuter Singular g aireyam , arthyam , g irijam , aśmajam tālaparṇī Feminine Singular daityā , g andhakuṭī , murā , g andhinī talinam 3.3.134 Masculine Singular aparāddhaḥ , abhig rastaḥ , vyāpadg ataḥ tāmbūlavallī Feminine Singular tāmbūlī , nāg avallī ṭaṅkaḥ 3.3.22 Masculine Singular g haṇiḥ , jvālā tapaḥ 1.4.15 Masculine Singular māg haḥ magha tarakṣuḥ 2.5.2 Masculine Singular mṛg ādanaḥ tīkṣṇam 3.3.59 Masculine Singular paśuśṛṅg am , ibhadantaḥ tilaparṇī 1.2.133 Feminine Singular rañjanam , raktacandanam , kucandanam , patrāṅg am trātam 3.1.105 Masculine Singular g uptam , trāṇam , rakṣitam , avitam , g opāyitam truṭiḥ 3.3.43 Feminine Singular icchā , yāg aḥ tūṇī 2.8.90 Feminine Singular upāsaṅg aḥ , tūṇīraḥ , niṣaṅg aḥ , iṣudhiḥ , tūṇaḥ tvak 2.6.63 Feminine Singular asṛg dharā tvakpatram Neuter Singular tvacam , cocam , varāṅg akam , utkaṭam , bhṛṅg am tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅg am , anṛtam , niścalaḥ , ayog hanam , kaitavaḥ , māyā , sīrāṅg am , rāśiḥ , yantraḥ uccairdhuṣṭam 1.6.13 Neuter Singular g hoṣaṇāmaking a loud noise ucchratāḥ 3.1.69 Masculine Singular uccaḥ , prāṃśuḥ , unnataḥ , udag raḥ , tuṅg aḥ udāraḥ 3.3.200 Masculine Singular drumaprabhedaḥ , mātaṅg aḥ , kāṇḍaḥ , puṣpam udumbaraḥ Masculine Singular jantuphalaḥ , yajñāṅg aḥ , hemadug dhaḥ udvāntaṃ 3.1.96 Masculine Singular udg atam udyamaḥ 3.4.11 Neuter Singular g uraṇam udyānam 3.3.124 Neuter Singular upakaraṇam , māraṇam , anuvrajyā , mṛtasaṃskāraḥ , g atiḥ , dravyopapādanam , nirvartanam ukṣā 2.9.60 Masculine Singular saurabheyaḥ , balīvardaḥ , g auḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , anaḍvān , bhadraḥ ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , g hūkaḥ , divābhītaḥ , vāyasārātiḥ , niśāṭanaḥ umā 1.1.44 Feminine Singular kātyāyanī , haimavatī , bhavānī , sarvamaṅg alā , durg ā , ambikā , g irijā , cāmuṇḍā , g aurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , karmamoṭī , carcikā bhavaani unduruḥ 2.2.13 Masculine Singular ākhuḥ , adhog antā , khanakaḥ , vṛkaḥ , puṃdhvajaḥ , mūṣakaḥ , unduraḥ upahāraḥ 2.8.28 Masculine Singular upadā , upāyanam , upag rāhyam upakuñcikā Feminine Singular truṭiḥ , tutthā , koraṅg ī , tripuṭā uparāg aḥ Masculine Singular g rahaḥan eclipse ūrarī 3.3.262 Masculine Singular abhimukham , samīpam , ubhayataḥ , śīg hram , sākalyam ūrīkṛtam 3.1.110 Masculine Singular upaśrutam , viditam , āśrutam , samāhitam , saṅg īrṇam , aṅg īkṛtam , upag atam , saṃśrutam , pratijñātam , urarīkṛtam uśīram Masculine Singular lag hulayam , amṛṇālam , abhayam , iṣṭakāpatham , lāmajjakam , sevyam , avadāham , jalāśayam , naladam utpātaḥ 2.8.111 Masculine Singular upasarg aḥ , utpātaḥ utthitaḥ 3.3.91 Masculine Singular kṣīṇarāg aḥ , vṛddhaḥ vacā Feminine Singular g olomī , śataparbikā , ug rag andhā , ṣaḍg randhā vadānyaḥ 3.3.168 Masculine Singular pitrādyaḥ , g īrpatiḥ vāg urā 2.10.26 Feminine Singular mṛg abandhanī vāhanam 2.8.59 Neuter Singular dhoraṇam , yānam , yug yam , pattram vaṃśakam 2.6.127 Neuter Singular rājārham , loham , kri , mijam , joṅg akam , ag uru vāṇā Feminine Singular dāsī , ārtag alaḥ vanam 3.3.133 Neuter Singular veg ī , śūraḥ vandī Feminine Singular prag rahaḥ , upag rahaḥ vanīyakaḥ 3.1.48 Masculine Singular yācakaḥ , arthī , yācānakaḥ , mārg aṇaḥ vāpī 1.10.28 Feminine Singular dīrg hikā a basin varaḥ 3.3.181 Masculine Singular yāpanam , g atiḥ vāraḥ 3.3.169 Masculine Singular iṅg itam , ākṛtiḥ varāhaḥ 2.5.3 Masculine Singular kolaḥ , bhūdāraḥ , g hoṇī , kiraḥ , g hṛṣṭiḥ , kroḍaḥ , daṃṣṭrī , potrī , sūkaraḥ , stabdharomā , kiṭiḥ varāṅg am 3.3.31 Neuter Singular duḥkham , vyasanam , aṅg haḥ varīyān 3.3.243 Masculine Singular nāg adantakam , dvāram , āpīḍam , kvātharasaḥ varṇaḥ 3.3.54 Masculine Singular g rāmādhipaḥ , nāpitaḥ , śreṣṭhaḥ vārtam 3.3.82 Masculine Singular yug am , paryāptiḥ varvarā Feminine Singular tuṅg ī , kharapuṣpikā , ajag andhikā , kavarī vaśā 3.3.225 Feminine Singular divyaḥ , kuḍmalaḥ , khaḍg apidhānam , arthaug haḥ vātakī 2.6.60 Masculine Singular vātarog ī vātapramīmṛg aḥ 2.2.8 Feminine Singular vātamṛg aḥ vātāyanam Neuter Singular g avākṣaḥ vatsādanī Feminine Singular jīvantikā , somavallī , chinnaruhā , viśalyā , g uḍūcī , madhuparṇī , tantrikā , amṛtā vatsalaḥ 3.1.13 Masculine Singular snig dhaḥ vāvadūkaḥ 3.1.33 Masculine Singular vāg mī , ativaktā , vācoyuktipaṭuḥ vayasyaḥ 2.8.10 Masculine Singular savayā , snig dhaḥ vellam Neuter Singular citrataṇḍulā , taṇḍulaḥ , kṛmig hnaḥ , viḍaṅg am , amog hā veṇī 2.2.69 Feminine Singular kharā , g arī , devatāḍaḥ , jīmūtaḥ vidārī Feminine Singular kroṣṭrī , kṣīraśuklā , ikṣug andhā vidheyaḥ 3.1.23 Masculine Singular vinayag rāhī , vacanesthitaḥ , āśravaḥ vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , manīṣī , saṃkhyāvān , dhīmān , kṛṣṭiḥ , dūradarśī , san , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dīrg hadarśī , vipaścit , sudhīḥ vig raḥ 2.6.46 Masculine Singular g atanāsikaḥ vikalāṅg aḥ 2.6.46 Masculine Singular apog aṇḍaḥ vināyakaḥ 3.3.6 Masculine Singular jyotsnikā , g hoṣaḥ vināyakaḥ Masculine Singular g aṇādhipaḥ , ekadantaḥ , herambaḥ , lambodaraḥ , vig hnarājaḥ , g ajānanaḥ , dvaimāturaḥ ganesh vipraḥ 2.7.4 Masculine Singular vāḍavaḥ , brāhmaṇaḥ , dvijātiḥ , ag rajanmā , bhūdevaḥ vipralambhaḥ 2.4.28 Masculine Singular viprayog aḥ vīrahā 2.7.57 Masculine Singular naṣṭāg niḥ virajastamāḥ 2.7.48 Masculine Singular dvayātig aḥ vīravṛkṣaḥ 2.2.42 Masculine Singular uruṣkaraḥ , ag nimukhī , bhallātakī virocanaḥ 3.3.115 Masculine Singular mūrtaḥ , nirantaraḥ , meg haḥ , mūrtig uṇaḥ vīrut 2.4.9 Feminine Singular g ulminī , ulapaḥ viśaḥ 3.3.222 Masculine Singular bhṛtiḥ , bhog aḥ viśalyā Feminine Singular ag niśikhā , anantā , phalinī , śakrapuṣpī viṣavaidyaḥ Masculine Singular jāṅg ulikaḥ a dealer in antidotes viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , g ovindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , g aruḍadhvajaḥ , śārṅg ī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god viṣṭaraḥ 3.3.177 Masculine Singular mahāraṇyam , durg apathaḥ vistāraḥ 2.4.22 Masculine Singular vig rahaḥ , vyāsaḥ viśvā Feminine Singular upaviṣā , aruṇā , śṛṅg ī , viṣā , mahauṣadham , prativiṣā , ativiṣā viṣvaksenapriyā Feminine Singular badarā , g ṛṣṭiḥ , vārāhī viṭapaḥ 3.3.138 Masculine Singular divyag āyanaḥ , antarābhavasattvaḥ vitastiḥ 2.6.84 Ubhaya-linga Singular dvādaśāṅg ulaḥ vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthag janaḥ , pāmaraḥ , itaraḥ , apasadaḥ , prākṛtaḥ , kṣullakaḥ , nihīnaḥ , nīcaḥ vivasvataḥ 3.3.64 Masculine Singular meg haḥ , parvataḥ vivekaḥ 2.7.42 Masculine Singular pṛthag ātmatā vividhaḥ 3.1.93 Masculine Singular bahuvidhaḥ , nānārūpaḥ , pṛthag vidhaḥ viviktaḥ 3.3.89 Masculine Singular pūjitaḥ , arātiḥ , abhiyuktaḥ , ag rataḥkṛtaḥ vṛddhiḥ Feminine Singular yog yam , ṛddhiḥ , siddhiḥ , lakṣmīḥ vṛkaḥ 2.2.8 Masculine Singular kokaḥ , īhāmṛg aḥ vṛkṣaḥ Masculine Singular drumaḥ , śālaḥ , taruḥ , śākhī , druḥ , kuṭaḥ , pādapaḥ , mahīruhaḥ , ag amaḥ , palāśī , anokahaḥ , viṭapī vṛndārakaḥ 3.3.16 Masculine Singular sūcyag ram , kṣudraśatruḥ , romaharṣaḥ vṛttam 3.3.85 Masculine Singular iṅg aḥ vyāḍaḥ 3.3.48 Masculine Singular ninditaḥ , varg aḥ , avasaraḥ , vāri , daṇḍaḥ , bāṇaḥ vyāḍāyudham Neuter Singular cakrakārakam , vyāg hranakham , karajam vyādhaḥ 2.10.19 Masculine Singular mṛg avadhājīvaḥ , mṛg ayuḥ , lubdhakaḥ vyāg hrapucchaḥ 2.2.50 Masculine Singular vyaḍambakaḥ , pañcāṅg ulaḥ , rucakaḥ , g andharvahastakaḥ , varddhamānaḥ , cañcuḥ , erubūkaḥ , maṇḍaḥ , citrakaḥ , eraṇḍaḥ vyaktiḥ 1.5.1 Feminine Singular pṛthag ātmatā individual vyañjanam 3.3.123 Neuter Singular udg amaḥ , pauruṣam , tantram , sanniviṣṭhaḥ vyasanam 3.3.127 Neuter Singular saṅg atiḥ , ratiḥ vyastaḥ 3.1.71 Masculine Singular aprag uṇaḥ , ākulaḥ vyūhaḥ 3.3.246 Masculine Singular prag ṛhyam , smṛtiḥ vyuṣṭiḥ 3.3.44 Feminine Singular dakṣaḥ , amandaḥ , ag adaḥ yajñaḥ 2.7.15 Masculine Singular kratuḥ , savaḥ , adhvaraḥ , yāg aḥ , saptatantuḥ , makhaḥ yatiḥ 2.7.47 Masculine Singular nirjitendriyag rāmaḥ , yatī yatnaḥ 3.3.117 Masculine Singular mṛg āṅkaḥ , kṣatriyaḥ , nṛpaḥ yātrā 3.3.183 Feminine Singular sarag hā , kaṇṭakārikā , krūraḥ , vyaṅg ā , adhanaḥ , naṭī , alpaḥ , veśyā yātrā 2.8.97 Feminine Singular g amanam , g amaḥ , vrajyā , abhiniryāṇam , prasthānam yāvat 3.3.254 Masculine Singular praśnaḥ , śaṅkā , saṃbhāvanā , g arhā , samuccayaḥ yog aḥ 3.3.27 Masculine Singular yānādyaṅg am yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , saṃkhyam , samaraḥ , kalahaḥ , abhisaṃpātaḥ , saṃyog aḥ , saṃg rāmaḥ , saṃyat , samit , janyam , mṛdham , samīkam , anīkaḥ , vig rahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , samitiḥ , yut , pradhanam , āskandanam , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāg hātaḥ , samudāyaḥ , ājiḥ yug aḥ 3.3.29 Masculine Singular g uhyam , mūrdhā yug mam 2.5.41 Neuter Singular yug alam , yug am śārṅg am 1.1.29 Neuter Singular the name of the bow of krishna ag niḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , analaḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhanañjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahanaḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭayoniḥ , tanūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhanaḥ , śukraḥ , śuciḥ , vītihotraḥ fire god sphulliṅg aḥ Masculine Singular ag nikaṇaḥ a spark of fire śīg hram 1.1.65 Neuter Singular avilambitam , satvaram , kṣipram , tūrṇam , drutam , lag hu , āśu , capalam , aram , tvaritam swiftly dig g ajāḥ 1.3.3 Masculine Plural elephant meg hajyotiḥ Masculine Singular irammadaḥ a flash of lighting avag rāhaḥ Masculine Singular avag rahaḥ draught ag astyaḥ Masculine Singular kumbhasambhavaḥ , maitrāvaruṇiḥ agyasta, the sage mṛg aśīrṣam Neuter Singular mṛg aśiraḥ , āg rahāyaṇī the wing of pegasus aṃg ārakaḥ 1.3.25 Masculine Singular mahīsutaḥ , kujaḥ , bhaumaḥ , lohitāṅg aḥ mars lag nam Neuter Singular signs of the zodiac tig mam Neuter Singular tīkṣṇam , kharam sultry vapour mṛg atṛṣṇā 1.3.35 Feminine Singular marīcikā mirage arg harātraḥ Masculine Singular niśīthaḥ mid-night uparāg aḥ Masculine Singular g rahaḥan eclipse ag nyutpātaḥ Masculine Singular upāhitaḥ meteor mārg aśīrṣaḥ Masculine Singular sahāḥ , mārg aḥ , āg rahāyaṇikaḥ agrahayana phālg unaḥ Masculine Singular tapasyaḥ , phālg unikaḥ phalguna cittābhog aḥ Masculine Singular manaskāraḥ cosciousness of pleasure or pain pūtig andhiḥ Masculine Singular durg andhaḥ an ill smelling substance śruteraṅg am Neuter Singular one of the vedanga among six mithyābhiyog aḥ Masculine Singular abhyākhyānam a groundless demand saṃg atam Masculine Singular hṛdayaṅg amam proper mṛdaṅg āḥ Masculine Plural murajāḥ drum aṅg ahāraḥ Masculine Singular aṅg avikṣepaḥ a appropriate vocative for female friend āṃg ikam Masculine Singular dramatic action or gesture śṛṃg āraḥ 1.7.17 Masculine Singular śuciḥ , ujjvalaḥ love saṃveg aḥ Masculine Singular sambhramaḥ hurry riṅg aṇam Neuter Singular skhalanam creeding or tumbling nāg āḥ Masculine Plural kādraveyāḥ great darkness or dulusion of the mind ajag araḥ Masculine Singular śayuḥ , vāhasaḥ sort of snake alag ardaḥ Masculine Singular jalavyālaḥ a water snake bhog aḥ Masculine Singular the boly of a snake vyālag rāhī 1.8.11 Masculine Singular ahituṇḍakaḥ a snake charmer bhaṃg aḥ Masculine Singular ūrmiḥ , vīciḥ , taraṅg aḥ wave ag ādham Masculine Singular atalasparśam very deep śṛṅg ī Feminine Singular sort of sheat-fish saug andhikam Neuter Singular kahlāram white water lily jag atī Feminine Singular lokaḥ , viṣṭapam , bhuvanam , jag at śṛṅg āṭakam Neuter Singular catuṣpatham śākhānag aram 2.2.1 Neuter Singular prag hāṇaḥ 2.2.12 Masculine Singular alindaḥ , prag haṇaḥ aṅg anam Neuter Singular catvaram , ajiram arg alam 2.2.17 Masculine Singular viṣkambham nag āḥ Masculine Plural parāg aḥ 2.4.17 Masculine Singular sumanorajaḥ ārag vadhaḥ 2.4.23 Masculine Singular saṃpākaḥ , caturaṅg ulaḥ , ārevataḥ , vyādhig hātaḥ , kṛtamālaḥ , rājavṛkṣaḥ , suvarṇakaḥ punnāg aḥ 2.4.25 Masculine Singular devavallabhaḥ , puruṣaḥ , tuṅg aḥ , kesaraḥ madhuśig ruḥ Masculine Singular nyag rodhaḥ 2.4.32 Masculine Singular vaṭaḥ , bahupāt iṅg udī 2.2.46 Ubhaya-linga Singular tāpasataruḥ vyāg hrapucchaḥ 2.2.50 Masculine Singular vyaḍambakaḥ , pañcāṅg ulaḥ , rucakaḥ , g andharvahastakaḥ , varddhamānaḥ , cañcuḥ , erubūkaḥ , maṇḍaḥ , citrakaḥ , eraṇḍaḥ kaliṅg am 2.2.67 Neuter Singular indrayavam , bhadrayavam māg adhī Feminine Singular g aṇikā , yūthikā , ambaṣṭhā ātmag uptā Feminine Singular ṛṣyaproktā , śūkaśimbiḥ , ajaḍā , kapikacchuḥ , avyaṇḍā , markaṭī , kaṇḍūrā , prāvṛṣāyaṇī apāmārg aḥ Masculine Singular pratyakparṇī , kīśaparṇī , kiṇihī , śaikharikaḥ , kharamañjarī , dhāmārg avaḥ , mayūrakaḥ nidig dhikā Feminine Singular rāṣṭrikā , kulī , bṛhatī , duḥsparśā , pracodanī , vyāg hrī , kṣudrā , kaṇṭakārikā , spṛśī avalg ujaḥ Masculine Singular vākucī , somarājī , pūtaphalī , suvalliḥ , somavallikā , kālameśī , kṛṣṇaphalā ikṣug andhā Feminine Singular kāṇḍekṣuḥ , kokilākṣaḥ , ikṣuraḥ , kṣuraḥ lāṅg alī Feminine Singular śāradī , toyapippalī , śakulādanī yog yam Neuter Singular ṛddhiḥ , siddhiḥ , lakṣmīḥ mudg aparṇī Feminine Singular kākamudg ā , sahā hiṅg ulī Feminine Singular vārtākī , siṃhī , bhaṇṭākī , duṣpradharṣiṇī vidārig andhā Feminine Singular aṃśumatī , śālaparṇī , sthirā , dhruvā śṛṅg ī Feminine Singular vṛṣabhaḥ , vṛṣaḥ dhāmārg avaḥ Masculine Singular g hoṣakaḥ lāṅg alikī Feminine Singular ag niśikhā kākāṅg ī Feminine Singular kākanāsikā ajaśṛṅg ī Feminine Singular viṣāṇī ag nijvālā Feminine Singular subhikṣā , dhātakī , dhātṛpuṣpikā ṛkṣag andhā Feminine Singular chag alāntrī , āveg ī , vṛddhadārakaḥ , juṅg aḥ cāṅg erī Feminine Singular cukrikā , dantaśaṭhā , ambaṣṭhā , amlaloṇikā pārāvatāṅg hriḥ Feminine Singular latā , kaṭabhī , paṇyā , jyotiṣmatī arśog hnaḥ Masculine Singular śūraṇaḥ , kandaḥ udveg am 2.4.169 Neuter Singular vyāg hraḥ 2.5.2 Masculine Singular śārdūlaḥ , dvīpī vātapramīmṛg aḥ 2.2.8 Feminine Singular vātamṛg aḥ mṛg aḥ 2.2.9-11 Masculine Singular hariṇaḥ , ajinayoniḥ , kuraṅg aḥ , vātāyuḥ nīlaṅg uḥ 2.2.15 Masculine Singular krimiḥ kaliṅg aḥ 2.5.18 Masculine Singular dhūmyāṭaḥ , bhṛṅg aḥ śāraṅg aḥ 2.5.19 Masculine Singular stokakaḥ , cātakaḥ sarag hā 2.5.29 Feminine Singular madhumakṣikā pataṅg ikā 2.5.29 Feminine Singular puttikā bhṛṅg ārī 2.5.30 Feminine Singular cīrukā , cīrī , jhillikā pataṅg aḥ 2.5.31 Masculine Singular śalabhaḥ khag aḥ 2.5.35-36 Masculine Singular vihaṅg amaḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , g arutmān , vihaṅg aḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patag aḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihag aḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nag aukāḥ , viḥ , nīḍodbhavaḥ , nabhasaṅg amaḥ khag ag atikriyā 2.5.39 Feminine Plural yug mam 2.5.41 Neuter Singular yug alam , yug am varg aḥ Masculine Singular saṅg haḥ 2.5.43 Masculine Singular bhog inyaḥ 2.6.5 Feminine Plural nag nikā 2.6.17 Feminine Singular koṭavī ag redidhiṣūḥ 2.6.23 Masculine Singular subhag āsutaḥ 2.6.24 Masculine Singular saubhāg ineyaḥ bhag inī 2.6.29 Feminine Singular svasā bhāg ineyaḥ 2.6.32 Masculine Singular svasrīya vṛddhasaṃg haḥ 2.6.40 Masculine Singular vārddhakam vikalāṅg aḥ 2.6.46 Masculine Singular apog aṇḍaḥ vig raḥ 2.6.46 Masculine Singular g atanāsikaḥ rog aḥ 2.6.51 Masculine Singular g adaḥ , āmayaḥ , ruk , rujā , upatāpaḥ , vyādhiḥ rog ahārī 2.6.57 Masculine Singular ag adaṅkāraḥ , bhiṣak , vaidyaḥ , cikitsakaḥ aṅg am 2.6.71 Neuter Singular apag hanaḥ , pratīkaḥ , avayavaḥ pādāg raḥ 2.6.72 Neuter Singular prapadam jaṅg hā 2.6.73 Feminine Singular prasṛtā jag hanam 2.6.75 Neuter Singular bhag am 2.6.77 Neuter Singular yoniḥ kucāg ram 2.6.78 Neuter Singular cūcukam prag aṇḍaḥ 2.6.81 Masculine Singular aṅg ulī 2.6.83 Feminine Singular karaśākhā aṅg uṣṭhaḥ 2.6.83 Masculine Singular kambug rīvā 2.6.89 Feminine Singular apāṅg aḥ 2.6.95 Masculine Singular aṅg alīyakaḥ 2.6.108 Masculine Singular ūrmikā aṅg ulimudrā 2.6.109 Feminine Singular udg amanīyam 2.6.113 Neuter Singular aṅg asaṃskāraḥ 2.6.122 Masculine Singular parikarma lavaṅg am 2.6.126 Neuter Singular devakusumam , śrīsaṃjñam kālag uru 2.6.128 Neuter Singular ag uru maṅg alyā 2.6.128 Feminine Singular mṛg anābhiḥ 1.2.130 Masculine Singular mṛg amadaḥ , kastūrī ābhog aḥ 1.2.138 Masculine Singular paripūrṇatā samudg akaḥ 1.2.140 Masculine Singular saṃpuṭakaḥ pratig rāhaḥ 1.2.140 Masculine Singular patadg rahaḥ ag nicit 2.7.14 Masculine Singular prāg vaṃśaḥ 2.7.18 Masculine Singular udg ātā 2.7.19 Masculine Singular sug ahanā 2.7.20 Feminine Singular yūpāg ram 2.7.21 Neuter Singular tarma trayoऽg nayaḥ 2.7.21 Masculine Plural tyāg aḥ 2.7.31 Masculine Singular aṃhatiḥ , prādeśanam , vitaraṇam , utsarjanam , apavarjanam , pratipādanam , viśrāṇanam , dānam , nirvapaṇam , sparśanam , visarjanam , vihāyitam arg hyam 2.7.35 Masculine Singular pādg rahaṇam 2.7.45 Neuter Singular abhivādanam ag hamarṣaṇam 2.7.51 Masculine Singular trivarg aḥ 2.7.62 Masculine Singular caturvarg aḥ 2.7.62 Masculine Singular rakṣivarg aḥ 2.8.6 Masculine Singular anīkasthaḥ pārṣṇig rāhaḥ 2.8.9 Masculine Singular rājyāṅg āni 2.8.16 Neuter Singular ṣaḍg uṇāḥ 2.8.17 Masculine Plural nītivedināṃ trivarg aḥ 2.8.19 Masculine Singular bhṛṅg āraḥ 2.8.33 Masculine Singular kanakālukā senāṅg am 2.8.34 Neuter Singular avag rahaḥ 2.8.38 Masculine Singular pārśvabhāg aḥ 2.8.40 Masculine Singular pakṣabhāg aḥ dantabhāg aḥ 2.8.40 Masculine Singular nig ālaḥ 2.8.48 Masculine Singular g aloddeśaḥ rathāṅg am 2.8.56 Neuter Singular apaskaraḥ rathag uptiḥ 2.8.57 Feminine Singular varūthaḥ prāsaṅg aḥ 2.8.58 Masculine Singular jag araḥ 2.8.66 Masculine Singular kaṅkaṭakaḥ , kavacaḥ , tanutram , varma , daṃśanam , uraśchadaḥ ag resaraḥ 2.8.73 Masculine Singular purog amaḥ , purog āmī , purog aḥ , praṣṭhaḥ , ag rataḥsaraḥ , puraḥsaraḥ mandag āmī 2.8.74 Masculine Singular mantharaḥ jaṃg hākarikaḥ 2.8.74 Masculine Singular jāṃg hikaḥ veg ī 2.8.74 Masculine Singular tvaritaḥ , prajavī , javanaḥ , javaḥ , tarasvī kāmaṃg āmī 2.8.77 Masculine Singular anukāmīnaḥ sāṃyug īnaḥ 2.8.79 Masculine Singular pratig rahaḥ 2.8.81 Masculine Singular sainyapṛṣṭhaḥ dig dhaḥ 2.8.90 Masculine Singular viṣāktaḥ , liptakaḥ khaḍg aḥ 2.8.90 Masculine Singular kṛpāṇaḥ , asiḥ , riṣṭiḥ , kaukṣethakaḥ , maṇḍalāg raḥ , nistriṃśaḥ , karavālaḥ , candrahāsaḥ saṃg rāhaḥ 2.8.91 Masculine Singular mudg araḥ 2.8.91 Masculine Singular drug haṇaḥ , g hanaḥ sṛg aḥ 2.8.92 Masculine Singular bhindīpālaḥ parig haḥ 2.8.93 Masculine Singular parig hātanaḥ senābhig amanam 2.8.96 Neuter Singular māg adhaḥ 2.8.99 Masculine Singular mag adhaḥ karig arjitam 2.8.109 Neuter Singular vṛṃhitam prayog aḥ 2.9.4 Masculine Singular vṛddhajīvikā , kusīdam maudg īnam 2.9.7 Masculine Singular trig uṇākṛtam 2.9.8 Masculine Singular tṛtīyākṛtam , trihalyam , trisītyam dvig uṇākṛtam 2.9.9 Masculine Singular dvitīyākṛtam , dvihalyam , dvisītyam , śambākṛtam lāṅg alapaddhatiḥ 2.9.15 Feminine Singular sītā kaṅg uḥ 2.9.20 Feminine Singular priyaṅg uḥ kaḍaṅg araḥ 2.9.23 Masculine Singular kaḍaṅg araḥ paurog avaḥ 2.9.28 Masculine Singular aṅg āradhānikā 2.9.30 Feminine Singular aṅg āraśakaṭī , hasantī , hasanī aṅg āraḥ 2.9.30 Masculine Singular alātam , ulmukam sarvarasāg re 2.9.49 Masculine Singular maṇḍam yāvāg ū 2.9.50 Feminine Singular śrāṇā , vilepī , taralā , uṣṇikā dug dham 2.9.52 Neuter Singular payaḥ , kṣīram haiyaṅg avīnam 2.9.53 Neuter Singular sag dhiḥ 2.9.56 Feminine Singular sahabhojanam āśitaṅg avīnaḥ 2.9.60 Masculine Singular jaradg avaḥ 2.9.62 Masculine Singular pīnog hnī 2.9.72 Feminine Singular droṇadug dhā droṇadug dhā 2.9.73 Feminine Singular padyarāg aḥ 2.9.93 Masculine Singular mauktikam śikhig rīvam 2.9.102 Neuter Singular dārvikā , tuttham nāg asīsaḥ 2.9.106 Neuter Singular trapu , raṅg am , vaṅg am śig rujam 2.9.111 Neuter Singular prāṅg aḥ 2.9.112 Neuter Singular tryūṣaṇam , vyoṣam ug raḥ 2.10.2 Masculine Singular māg adhaḥ 2.10.2 Masculine Singular palag aṇḍaḥ 2.10.6 Masculine Singular lepakaḥ mārdāṅg ikā 2.10.13 Masculine Singular maurajika mṛg ayā 2.10.24 Neuter Singular mṛg avyam , ākheṭaḥ , ācchodanam kuraṅg akaḥ 2.10.24 Masculine Singular vāg urā 2.10.26 Feminine Singular mṛg abandhanī vihaṅg ikā 2.10.30 Feminine Singular bhārayaṣṭiḥ jag alaḥ 2.10.42 Neuter Singular medakaḥ vārāṅg arūpopetaḥ 3.1.11 Masculine Singular siṃhahananaḥ dīrg hasūtraḥ 3.1.15 Masculine Singular cirakriyaḥ prag albhaḥ 3.1.24 Masculine Singular pratibhānvitaḥ snig dhaḥ 3.1.28 Masculine Singular meduraḥ jāg arūkaḥ 3.1.31 Masculine Singular jāg aritā vāg īśaḥ 3.1.33 Masculine Singular vākpatiḥ nag naḥ 3.1.38 Masculine Singular dig ambaraḥ , avāsāḥ āttag arvaḥ 3.1.39 Masculine Singular abhibhūraḥ purobhāg in 3.1.45 Masculine Singular doṣaikadṛk nṛg avādyā 3.1.49 Masculine Singular jarāyujaḥ vīg hram 3.1.54 Masculine Singular vimalātmakam samag ram 3.1.66 Masculine Singular pūrṇam , akhilam , kṛtsnam , sarvam , anūnakam , sakalam , nikhilam , aśeṣam , samam , akhaṇḍam , niḥśeṣam , samastam , viśvam dīrg hamāyatam 3.1.68 Masculine Singular āyatam pratyag raḥ 3.1.77 Masculine Singular nūtanaḥ , navaḥ , nūtnaḥ , abhinavaḥ , navyaḥ , navīnaḥ ekāg raḥ 3.1.79 Masculine Singular ekatālaḥ , ananyavṛttiḥ , ekāyanaḥ , ekasarg aḥ , ekāg ryaḥ , ekāyanag ataḥ mog ham 3.1.80 Masculine Singular nirarthakam antarg atam 3.1.86 Masculine Singular vismṛtam udg ūrṇodyate 3.1.88 Masculine Singular udyataḥ dig dhaliptahaḥ 3.1.89 Masculine Singular liptam rug ṇam 3.1.90 Masculine Singular bhug nam saṅg ūḍhaḥ 3.1.92 Masculine Singular saṅkalitaḥ avag ītaḥ 3.1.92 Masculine Singular ag arhaṇaḥ avag aṇitam 3.1.107 Masculine Singular avamatam , avajñātam , avamānitam , paribhūtam āsaṅg avacanam 3.2.2 Neuter Singular turāyaṇam prāg hāraḥ 3.4.10 Masculine Singular ścyotaḥ nig ādaḥ 3.4.12 Masculine Singular nig adaḥ udveg aḥ 3.4.12 Masculine Singular udbhramaḥ anug rahaḥ 3.4.13 Masculine Singular abhyupapattiḥ nig rahaḥ 3.4.13 Masculine Singular nirodhaḥ abhiyog aḥ 3.4.13 Masculine Singular abhig rahaḥ jāg aryā 2.4.19 Feminine Singular jāg arā vig hnaḥ 2.4.19 Masculine Singular pratyūhaḥ , antarāyaḥ upag hnaḥ 2.4.19 Masculine Singular antikāśrayaḥ upabhog aḥ 2.4.20 Masculine Singular nirveśaḥ stambag hnaḥ 2.4.35 Masculine Singular stambag hanaḥ nig haḥ 2.4.36 Masculine Singular nig āraḥ 2.4.37 Masculine Singular nag aḥ 3.3.24 Masculine Singular sūryaḥ , pakṣī ag aḥ 3.3.24 Masculine Singular kramukaḥ , vṛndaḥ āśug aḥ 3.3.24 Masculine Singular pravāhaḥ , javaḥ mṛg aḥ 3.3.24 Masculine Singular snānīyam , rajaḥ , kausumaḥreṇuḥ khag aḥ 3.3.24 Masculine Singular g ajaḥ pataṅg aḥ 3.3.25 Masculine Singular g ajaḥ pūg aḥ 3.3.25 Masculine Singular tilakaḥ veg aḥ 3.3.25 Masculine Singular sṛṣṭiḥ , svabhāvaḥ , nirmokṣaḥ , niścayaḥ , adhyāsaḥ parāg aḥ 3.3.26 Masculine Singular saṃhananam , upāyaḥ , dhyānam , saṅg atiḥ , yuktiḥ nāg aḥ 3.3.26 Masculine Singular sukham , stryādibhṛtāvahaḥ , phaṇaḥ , kāyaḥ mātaṅg aḥ 3.3.26 Masculine Singular hariṇaḥ , śabalaḥ , cātakaḥ apāṅg aḥ 3.3.26 Masculine Singular kapiḥ sarg aḥ 3.3.27 Masculine Singular śāpaḥ , parābhavaḥ yog aḥ 3.3.27 Masculine Singular yānādyaṅg am bhog aḥ 3.3.28 Masculine Singular kṛtādayaḥ , yug mam sāraṅg aḥ 3.3.28 Masculine Singular vāk , svarg aḥ , bhūḥ , dik , paśuḥ , g hṛṇiḥ , vajram , iṣuḥ , jalam , netram plavag aḥ 3.3.29 Masculine Singular cihnam , śephaḥ abhisaṅg aḥ 3.3.29 Masculine Singular prādhānyam , sānu yug aḥ 3.3.29 Masculine Singular g uhyam , mūrdhā yug am 3.3.29 Neuter Singular yatnaḥ , arkaḥ , śrīḥ , kīrtiḥ , kāmaḥ , māhātmyam , vīryam svarg aḥ 3.3.30 Masculine Singular parig hātaḥ , astram liṅg am 3.3.30 Neuter Singular vṛndaḥ , ambhasāṃrayaḥ śṛṅg am 3.3.31 Neuter Singular mūlyam , pūjāvidhiḥ varāṅg am 3.3.31 Neuter Singular duḥkham , vyasanam , aṅg haḥ bhag am 3.3.31 Neuter Singular iṣṭam , alpam parig haḥ 3.3.32 Masculine Singular mṛdbhedaḥ , dṛg ruk , śikyam og haḥ 3.3.32 Masculine Singular viparyāsaḥ , vistaraḥ arg haḥ 3.3.32 Masculine Singular māsam , amātyaḥ , atyupadhaḥ , medhyaḥ , sitaḥ , pāvakam ag ham 3.3.32 Neuter Singular abhiṣvaṅg aḥ , spṛhā , g abhastiḥ lag huḥ 3.3.33 Masculine Singular hāraḥ , stabakaḥ prag āḍham 3.3.50 Neuter Singular atisūkṣmam , dhānyaṃśam udg iraṇam 3.3.61 Neuter Singular sūryaḥ , devaḥ bhog avatī 3.3.76 Feminine Singular chandaḥ , daśamam jag atī 3.3.78 Feminine Singular yoniḥ , liṅg am avag ītam 3.3.85 Neuter Singular pītaḥ , vṛddhaḥ , sitaḥ jag at 3.3.86 Masculine Singular kṛtrimam , lakṣaṇopetam nyag rodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhānam , bandhakam , vyasanam pṛthag janaḥ 3.3.112 Masculine Singular vahniḥ , barhī plavaṃg amaḥ 3.3.145 Masculine Singular vaṇikpathaḥ , puram , vedaḥ nig amaḥ 3.3.147 Masculine Singular alasaḥ , kuṭilaḥ naig amaḥ 3.3.147 Masculine Singular ceṣṭā , alaṅkāraḥ , bhrāntiḥ bhāg yam 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambhaḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , saṃpradhāraṇam jag hanyaḥ 3.3.167 Masculine Singular valg uḥ , vāk saṃg araḥ 3.3.174 Masculine Singular tūryam , ravaḥ , g ajendrāṇāṃg arjitam nāg aram 3.3.196 Masculine Singular adhastāt ekāg raḥ 3.3.198 Masculine Singular svāduḥ , priyaḥ vyag raḥ 3.3.198 Masculine Singular kaṭhinaḥ , nirdayaḥ āg aḥ 3.3.238 Neuter Singular g uṇaḥ , strīpuṣpam khag aḥ 3.3.238 Masculine Singular rāhuḥ , dhvāntaḥ , g uṇaḥ prag rāhaḥ 3.3.245 Masculine Singular vṛtraḥ parig rahaḥ 3.3.245 Masculine Singular arkaḥ , ag niḥ , induḥ pṛthag 2.4.2 Masculine Singular hiruk , nānā , vinā , antareṇa , ṛte dig 2.4.22 Masculine Singular dig 3.5.2 Feminine Singular bhaṅg ī 3.5.8 Feminine Singular suraṅg ā 3.5.8 Feminine Singular svarg aḥ 3.5.11 Masculine Singular yāg aḥ 3.5.11 Masculine Singular meg haḥ 3.5.11 Masculine Singular kuḍaṅg akaḥ 3.5.17 Masculine Singular samudg aḥ 3.5.17 Masculine Singular arag haṭṭaḥ 3.5.18 Masculine Singular lag uḍaḥ 3.5.18 Masculine Singular udg ītaḥ 3.5.19 Masculine Singular hiṅg ulaḥ 3.5.20 Masculine Singular pudg alaḥ 3.5.20 Masculine Singular patadg rahaḥ 3.5.21 Masculine Singular udyog aḥ 3.5.33 Masculine Singular saṅg amam 3.5.34 Masculine Singular yug aṃdharam 3.5.35 Masculine Singular prag rīvam 3.5.35 Masculine Singular
g a(3rd consonant of the alphabet) , the soft guttural having the sound g in give g am. Name of gaṇe śa - g amf(ā - )n. ( gam - ) only in fine compositi or 'at the end of a compound' going, moving (exempli gratia, 'for example' yāna - - ,going in a carriage ; śīghra - - ,going quickly ; see antarikṣa - - etc.) g amf(ā - )n. having sexual intercourse with (see anya -strī - - ) g amf(ā - )n. reaching to (see kaṇṭha - - ) g amf(ā - )n. staying, being, abiding in etc. (exempli gratia, 'for example' pañcama - - ,abiding in or keeping the fifth place, ) g amf(ā - )n. relating to or standing in connection with (see a - - , agra - - , a -jihma - - , atyanta - - ,etc.; agre -g/a - ,etc.) g amf(ī - )n. ( gai - ) only in fine compositi or 'at the end of a compound' singing (see chando - - , purāṇa - - , sāma - - ) g am. a gandharva - or celestial musician g āf. a song g an. idem or 'f. a song ' g a(used in works on prosody as an abbreviation of the word guru - to denote) a long syllable g a(in music used as an abbreviation of the word gāndhāra - to denote) the third note. g ā cl.3 P. j/igāti - ( ; jagāti - , (varia lectio ); subjunctive j/igāt - ; imperative j/igātu - ; Aorist agāt - ;3. plural agan - ; subjunctive [1. sg. geṣam -See anu - - and upa - - ],2. sg. g/ās - ,3. sg. gāt - ,2. plural gāt/a - ,3. plural gur - ;[ perf. jigāya -See ud - - ], perf. Potential jagāyāt - [ ] ; infinitive mood g/ātave - ;in Class. Sanskrit only the Aorist P. agāt - occurs, for A1. See adhi - - ; Aorist Passive voice agāyi - , agāsātām - on ; cl.2 P. g/āti - ; A1. gāte - ) to go, go towards, come, approach (with accusative or locative case ) etc. ; to go after, pursue ; to fall to one's (dative case ) share, be one's (accusative ) due, ; to come into any state or condition (accusative ), undergo, obtain etc. ; to go away (from ablative ;to any place locative case ) ; to come to an end ; to walk (on a path accusative or instrumental case ) ; (jigāti - ) to be born on : Desiderative jigīṣati - , to desire to go ; ([ confer, compare , ; Old German ga1m,ga1s,etc.; Gothic ga-tvo; English go.]) g āmfn. Ved. in fine compositi or 'at the end of a compound' "going" (see a -gā - ; agre - - , tamo - - , puro - - , samana - - and svasti -g/ā - ) g āmfn. ( gai - ) in fine compositi or 'at the end of a compound' "singing" See sāma -gā - g āf. See sub voce, i.e. the word in the Sanskrit order 3. ga - . g abdikāf. Name of a country gaRa sindhv -ādi - g ābdikamfn. fr. gabdikā - gaRa sindhvādi - ( ) g abham. ( gabh - equals gambh - equals jambh - ) "slit", the vulva g abhastalan. equals gabhasti -mat - q.v g abhastim. "fork (?)", arm, hand g abhastim. ( ) a ray of light, sunbeam etc. g abhastim. the sun g abhastim. Name of an āditya - , Ramapujasar. g abhastim. of a ṛṣi - g abhastif. Name of svāhā - (the wife of agni - ) g abhastim. (or f. ) dual number the two arms or hands g abhastīf. Name of a river g abhastimfn. shining ("fork-like", double-edged or sharp-edged, pointed?) (see sy/ūma -g - ) g abhastim. (also probably "apole",in syūma - - g - , parasmE-pada 1273) g abhastihastam. equals -pāṇi - g abhastimālinm. "garlanded with rays", the sun g abhastimatmfn. shining, brilliant g abhastimatm. the sun g abhastimatm. a particular hell g abhastimatm. (gabhas -tala - ) g abhastimatm. n. Name of one of the nine divisions of bhāratavarṣa - g abhastinemim. "the felly of whose wheel is sharp-edged (?)", Name of kṛṣṇa - g abhastipāṇim. "having rays for hands", the sun g abhastipūta(g/abh - ) mfn. purified with the hands g abhastīśvaran. Name of a liṅga - g abhastivāram. Sunday, g abhīkā varia lectio for gargarikā - q.v g abhīramf(/ā - )n. deep (opposed to gādha - and dīna - ) etc. g abhīramf(/ā - )n. ( ) deep in sound, deep-sounding, hollow-toned g abhīramf(/ā - )n. profound, sagacious, grave, serious, solemn, secret, mysterious g abhīramf(/ā - )n. (gambh - etc.) g abhīramf(/ā - )n. dense, impervious g abhīramf(/ā - )n. (gambh - ) g abhīramf(/ā - )n. not to be penetrated or investigated or explored, inscrutable g abhīramf(/ā - )n. "inexhaustible", uninterrupted (time) g abhīramf(/ā - )n. (gambh - , ) g abhīram. Name of a son of manu - bhautya - or of rambha - g abhīravepas(r/a - - ) mfn. (equals gambh - ) moved deeply or inwardly, deeply excited g abhīrikāf. "deep-sounding", a large drum g abhīrikāf. a gong g abhiṣakind. ( sañj - see ānuṣ/ak - ) deeply down, far down or within g abholikam. a small round pillow g abhvaran. (equals gahv - ) an abyss, depth g abhvaraSee gabh/a - . g accham. ( gam - ) a tree g accham. the period (number of terms) of a progression on 19 g accham. family, race g accham. plural Name of a people (varia lectio for kakṣa - ). g acchatmfn. pr. p. P. fr. gam - q.v g aḍ cl.1 P. ḍati - , to distil or drop, run as a liquid : cl.10 P. gaḍayati - , to cover, hide, . g ad cl.1 P. dati - (perf. jagāda - ; Aorist agadīt - [ ] or agādīt - ), to speak articulately, speak, say, relate, tell anything (accusative ) to any one (accusative ) etc.: cl.10 P. gadayati - , to thunder : Desiderative jigadiṣati - , to intend or wish to speak or tell ; ([ confer, compare Lithuanian gadijos,zadas,zodis,giedmi; Pol.gadae4; Hibernian or Irish gadh.]) g aḍam. a kind of gold-fish (the young of the Ophiocephalus Lata or another species, Cyprinus Garra) g aḍam. a screen, covering, fence g aḍam. a moat, ditch g aḍam. an impediment g aḍam. Name of a district (part of malva - , commonly Garha or Garha maṇḍala - ) g aḍāf. (in music) a kind of rāgiṇī - (see tṛṇa -g - , payo -g - .) g adam. a sentence g adam. disease, sickness etc. g adam. Name of a son of vasu -deva - and younger brother of kṛṣṇa - g adam. of another son of vasu -deva - by a different mother, ix, 24, 51 g adan. poison g adāf. a series of sentences g adan. a mace, club, bludgeon etc. g adan. Bignonia suaveolens g adan. Name of a musical instrument g adan. of a constellation g adan. varia lectio for gadhā - (see a -gad/a - , /a -vijñāta -g - .) g adāf. of da - q.v g adābhṛtm. (equals -dhara - ), Name of kṛṣṇa - g aḍadeśajan. "coming from the district gaḍa - (in the province of Ajmir)", rock or fossil salt g adādharamfn. having a sick lip g adādharamfn. bearing a club g adādharam. kṛṣṇa - (see kaumodakī - ) g adādharam. Name of a physician g adādharam. of the author of the work viṣaya -vicāra - g adādharam. of the father of mukunda -priya - and uncle of rāmā nanda - g adādharabhaṭṭam. Name of an author. g ādādharīf. Name of a commentator or commentary by gadā -dhara - . g adāg adam. dual number " gada - and agada - ", the two aśvin - s (physicians of heaven) (see gadā ntaka - .) g adāg rajam. "elder brother of gada - ", Name of kṛṣṇa - g adāg raṇīm. "chief of all diseases", consumption g adāg rapāṇi(dā g - ) mfn. having a mace in the right hand g adāhastamfn. armed with a mace g adāhastamfn. mace-handed g adāhvan. equals dā khya - g adāhvayam. idem or 'n. equals dā khya - ' g aḍakam. (equals ḍa - ) a kind of gold-fish (see paṅka -g - .) g aḍākhyan. idem or 'n. idem or 'n. "coming from the district gaḍa - (in the province of Ajmir)", rock or fossil salt ' ' g adākhyan. "named after a disease (id est after leprosy)", Costus speciosus (kuṣṭha - ) g aḍalavaṇan. idem or 'n. "coming from the district gaḍa - (in the province of Ajmir)", rock or fossil salt ' g adāmbaram. a cloud g adanan. telling, relating g adanig raham. Name of work g adāntakam. dual number "removing sickness", Name of the two aśvin - s g adāpāṇim. Name (also title or epithet) of viṣṇu - , g adāparvann. Name of part of g adārātim. "the enemy of diseases", a drug, medicament g adasiṃham. Name of an author g āḍavam. (equals gaveḍu - ) a cloud g adavarmanm. Name of a man g adāvasāna(dā v - ) n. "resting-place of the mace (thrown by jarāsandhas - )", Name of a place near mathurā - g adāyaNom. A1. y/ate - ,"to become sick", to become lazy or idle g ādāyanaSee vād - . g aḍayantam. (fr. pr. p. )"covering" , a cloud (see gaṇḍ - .) g aḍayitnum. idem or 'm. (fr. pr. p. )"covering" , a cloud (see gaṇḍ - .)' (see garday - .) g adayitnumfn. loquacious, talkative g adayitnumfn. libidinous, lustful g adayitnum. a sound g adayitnum. a bow g adayitnum. a Name of kāma - (the god of love) g adayitnum. for gaḍay - (a cloud) g adāyuddhan. a fight with clubs g adāyuddhaparvann. equals gadā -p - . g adāyudha(dā y - ) mfn. armed with a club g aḍḍālikāf. idem or 'f. a single ewe going in front of a flock of sheep ' (only in compound ) g aḍḍālikāpravāheṇa instrumental case ind. "like the current of the gaḍḍālikā - river", very slowly g aḍḍārikāf. Name of a river with a very slow current (of which the source and course are unknown) g aḍḍārikāf. a single ewe going in front of a flock of sheep g aḍḍukam. a kind of water-jar g aḍḍukam. a vessel used for boiled rice, bhagavatī - Scholiast or Commentator g aḍḍūkam. a kind of water-jar g aḍḍukaand ḍḍūka - See gaḍu - . g aḍeram. idem or 'm. idem or 'm. (fr. pr. p. )"covering" , a cloud (see gaṇḍ - .)' (see garday - .)' g aḍeram. a torrent g aḍera raka - See gaḍ - . g aḍerakam. Name of a man g āḍerakim. plural the descendants of gaḍeraka - g adg amfn. stammering, g adg adamf(ā - )n. stammering, stuttering (said of persons and of utterances) etc. g adg adan. stammering, indistinct or convulsive utterance (as sobbing etc.) g adg adabhāṣaṇan. stammering g adg adabhāṣinmfn. stammering (in fine compositi or 'at the end of a compound' ) g adg adadhvanim. low inarticulate expression of joy or grief g adg adag alamfn. stammering g adg adakamfn. equals gadgade kuśala - gaRa ākarṣā di - g adg adapadan. inarticulate speech g adg adaruddhamfn. (speech) stopped by sobs, g adg adaśabdamfn. idem or 'mfn. idem or 'mfn. idem or 'mfn. (speech) stopped by sobs, ' ' ' g adg adasvaramf(ā - )n. idem or 'mfn. idem or 'mfn. idem or 'mfn. idem or 'mfn. (speech) stopped by sobs, ' ' ' ' g adg adasvaram. stammering utterance g adg adasvaram. a buffalo g adg adasvaram. Name of a bodhi -sattva - g adg adatāf. stammering g adg adatvan. idem or 'f. stammering ' g adg adavācmfn. idem or 'mfn. idem or 'mfn. (speech) stopped by sobs, ' ' g adg adavākyamfn. idem or 'mfn. (speech) stopped by sobs, ' g adg adikāf. stammering g adg aditamfn. stammered ( ) g adg adyaNom. P. dyati - , to stammer gaRa kaṇḍv -ādi - . g ādg adyan. (fr. gadgada - ), stammering g adh cl.4. gadhyati - , to be mixed g ādh (see gāh - ) cl.1 A1. dhate - , to stand firmly, stay, remain ; to set out for (accusative ) ; to desire (see gardh - ) ; to compile, string together g adhāf. a particular part of a cart (varia lectio gadā - ). g āḍhaSee gāh - . g ādhamf(ā - )n. (in fine compositi or 'at the end of a compound' ) offering firm standing-ground, fordable (as a river), not very deep, shallow, etc. g ādhan. ground for standing on in water, shallow place, ford etc. (with bhāradvājasya -Name of a sāman - ) g ādham. idem or 'n. ground for standing on in water, shallow place, ford etc. (with bhāradvājasya -Name of a sāman - )' g ādham. equals sthāna - g ādham. desire, cupidity g ādham. plural Name of a people g āḍhamfn. dived into, bathed in g āḍhamfn. "deeply entered", pressed together, tightly drawn, closely fastened, close, fast (opposed to śithila - ) (said of a bow) etc. g āḍhamfn. thick, dense g āḍhamfn. strong, vehement, firm etc. g āḍhamfn. strongly, much, very much, excessively, heavily g aḍhādeśam. Name of a country (see gaḍa - .) g āḍhakarṇam. an ear penetrated by sound, an attentive ear g āḍhāliṅg anan. a close embrace g āḍhamind. (in compound a - - ) tightly, closely, firmly etc. g āḍhamuṣṭimfn. "close-fisted", avaricious, niggardly g āḍhamuṣṭim. a scymitar g ādhanaa kind of arrow g āḍhāṅg adamfn. having closely-fitting bracelets g ādhanīf. the calf. g āḍhanidramfn. deeply sleeping, . g ādhapratiṣṭhāf. "standing on a ford", Name of particular divisions of the ritual g āḍhaśokaprahāramfn. inflicting the keenest anguish g āḍhatāf. closeness, firmness, hardness, intensity g āḍhatarain compound ind. more tightly or closely or firmly, g āḍhataramind. more tightly or closely or firmly, g āḍhataramind. more intensely g āḍhatvan. intensity g āḍhavacasm. "making a penetrating sound", a frog g āḍhavarcasmfn. costive, constipated g āḍhavarcastvan. costiveness g ādhera gaRa vākinā di - (gaudh - ; gāredha - ; gāreṭa - and ) g ādherakāyanim. patronymic fr. dhera - g ādherim. patronymic fr. dhera - g ādheyam. patronymic of viśvā -mitra - g ādheyīf. patronymic of satyavatī - g ādhim. for dhin - g ādhim. plural the descendants of gādhi - , ix, 16, 32. g ādhi dhin - , dheya - See 3. gā - . g ādhibhūm. equals -ja - g ādhijam. equals gāthi -ja - g āḍhīkaraṇan. making stiff. g ādhinm. (equals gāth/in - ) Name of viśvā -mitra - 's father (king of kānyakubja - ) g ādhinag aran. " gādhi - 's city", Name of kānyakubja - . g ādhinandanam. equals -ja - g ādhipuran. equals -nagara - g ādhiputram. idem or 'm. equals -ja - ' , g ādhisūnum. idem or 'm. equals -ja - ' g adhitamfn. (see /ā - - , p/ari - - .) g āḍhodveg amfn. extremely anxious, g adhyamfn. ( ) to be seized or gained as booty g adhyamfn. see v/āja -gandhya - . g aḍim. equals gali - (a young steer) g adif. speaking, speech g ādim. patronymic fr. gada - gaRa bāhv -ādi - . g aḍika gaRa sutaṃgamā di - . g adinmfn. (fr. da - ) sick g adinmfn. (fr. dā - ) armed with a club (said of kṛṣṇa - ) g adinm. Name of kṛṣṇa - g adisiṃham. Name of a grammarian. g aditamfn. spoken g aditamfn. said, related etc. g aditamfn. spoken to g aditamfn. enumerated g aditamfn. named, called g aditan. speaking, speech (varia lectio ) g ādityafr. gadita - gaRa pragady -ādi - . g āḍivimfn. fr. gaḍiva - gaRa sutaṃgamā di - . g aḍolam. (equals gaṇḍ - ; gaḍ - ) raw sugar g aḍolam. a mouthful g aḍotthan. idem or 'n. idem or 'n. idem or 'n. "coming from the district gaḍa - (in the province of Ajmir)", rock or fossil salt ' ' ' g aḍum. an excrescence on the neck (goitre or bronchocele), hump on the back Va1rtt. 3; i, 3, 37 g aḍum. any superfluous addition (to a poem) (see ) g aḍum. a humpbacked man g aḍum. a javelin, spear g aḍum. an earthworm g aḍum. a water-pot (see dor -g - .) g aḍukam. a water-pot g aḍukam. a finger-ring g aḍukam. Name of a man, (plural ) his descendants gaRa upakā di - . g aḍukaṇṭhamfn. having a goitre Va1rtt. 3 and g aḍulamf(ī - gaRa gaurā di - )n. (gaṇa - s sidhmā di - , brāhmaṇā di - ,[in compound or in fine compositi or 'at the end of a compound' ] kaḍārā di - ) humpbacked (see gaṇḍula - .) g āḍulyan. (fr. gaḍula - ), humpbackedness gaRa brāhmaṇā di - . g aḍuramfn. hump-backed g aḍuśirasmfn. having an excrescence on the head g aḍvādia gaṇa - of Va1rtt. 3 ( ) . g adyamfn. ( ) to be spoken or uttered g adyan. prose, composition not metrical yet framed in accordance with harmony, elaborate prose composition g adyālakam. idem or '([ ]) m. idem or '([ ]) m. idem or 'm. idem or 'm. a weight (= 32 guñjā - s or berries of Abrus precatorius, or = 64 such guñjā - s with physicians;= 6 māṣa - s of 7 or 8 guñjā - s each ) ' ' ' ' g adyāṇam. a weight (= 32 guñjā - s or berries of Abrus precatorius, or = 64 such guñjā - s with physicians;= 6 māṣa - s of 7 or 8 guñjā - s each ) g adyāna([ ]) m. idem or 'm. idem or 'm. a weight (= 32 guñjā - s or berries of Abrus precatorius, or = 64 such guñjā - s with physicians;= 6 māṣa - s of 7 or 8 guñjā - s each ) ' ' g adyāṇakam. idem or 'm. a weight (= 32 guñjā - s or berries of Abrus precatorius, or = 64 such guñjā - s with physicians;= 6 māṣa - s of 7 or 8 guñjā - s each ) ' g adyānaka([ ]) m. idem or '([ ]) m. idem or 'm. idem or 'm. a weight (= 32 guñjā - s or berries of Abrus precatorius, or = 64 such guñjā - s with physicians;= 6 māṣa - s of 7 or 8 guñjā - s each ) ' ' ' g adyapadyamayamf(ī - )n. consisting of prose and verses, . g adyarāmāyaṇakāvyan. a rāmāyaṇa - written in prose g ag alan. venom of serpents g ag aṇafor gagana - q.v g ag anan. the atmosphere, sky, firmament etc. g ag anan. talc g ag anabhramaṇam. equals -ga - g ag anacaram. "moving in the air", a bird g ag anacārinmfn. coming from the sky (voice) g ag anādhivāsinm. equals na -ga - g ag anādhvag am. "wandering in the sky", the sun g ag anādhvag am. a planet g ag anādhvag am. a celestial spirit g ag anadhvajam. the sun g ag anadhvajam. a cloud g ag anag am. "moving in the sky", a planet g ag anag añjam. a kind of samādhi - g ag anag añjam. Name of a bodhisattva - , g ag anag atim. "moving in the air", a sky-inhabitant g ag anāg ran. summit or highest part of heaven g ag anakusuman. "flower in the sky", any unreal or fanciful thing, impossibility. g ag analihmfn. reaching up to heaven g ag anāmbun. rain-water g ag anamūrdhanm. Name of a dānava - g ag ananag aran. "a town in the sky", Fata Morgana g ag anānandam. Name of a teacher. g ag anāṅg anāf. a metre of 4 x 25 syllabic instants. g ag anāng aṇan. the celestial vault or sky, g ag anāpag āf. equals na -sindhu - g ag anaparidhānamfn. "sky-clothed", stark-naked, g ag anapriyam. "fond of the sky", Name of a dānava - g ag anapuṣpan. equals -kusuma - (see kha -p - .) g ag anāravindan. equals nakusuma - g ag anaromantham. "ruminating on the sky", nonsense, absurdity g ag anaromanthāyitan. "something like ruminating on the sky", absurdity, iv, 48. g ag anasadm. an inhabitant of the air, celestial being g ag anasadm. equals -ga - g ag anasiṃham. Name (also title or epithet) of a kacchapa -ghāta - king, g ag anasindhuf. the heavenly gaṅgā - g ag anasparśanam. "touching the sky", Name of one of the 8 marut - s g ag anasparśanam. air, wind g ag anaspṛśmfn. touching id est inhabiting the air g ag anaspṛśmfn. equals -lih - g ag anasthamfn. situated or being in the sky g ag anasthitamfn. idem or 'mfn. situated or being in the sky ' g ag anatalan. the vault of the sky, firmament g ag anavallabhan. "sky-favourite", Name of a town of the vidyā -dhara - s g ag anavihārinmfn. moving or sporting in the sky (the moon) g ag anavihārinm. a heavenly luminary g ag anavihārinm. the sun g ag anavihārinm. a celestial being or divinity g ag anāyas n. a particular mineral g ag anāyasan. a particular mineral g āg anāyasamfn. fr. gag - . g ag anecaramfn. going in the air g ag anecaram. a bird g ag anecaram. a planet g ag anecaram. a lunar mansion g ag anecaram. a heavenly spirit g ag anolmukam. the planet Mars g ag g h varia lectio for kakh - , to laugh g ag nu varia lectio for vagnu - g ah (see gabh/a - and gāh - ) cl.10 P. gahayati - , to enter deeply into (accusative ) (see jaṃh - .) g āh (see gādh - ) cl.1 A1. g/āhate - (Epic also P. hati - ; perf. jagāhe - future 2nd gāhiṣyate - [fut. 1st -gāhitā - ,or -gāḍhā - on ]; Aorist agāhiṣṭa - [ ] or agāḍha - [not in ]; infinitive mood gāhitum - ) to dive into, bathe in, plunge into (accusative ), penetrate, enter deeply into (accusative ) etc. (with kakṣām - ,"to be a match for(genitive case )" ) ; to roam, range, rove ; to be absorbed in (accusative ) g aha? See dur -g - . g āhamfn. (gaRa pacā di - ) in fine compositi or 'at the end of a compound' "diving into" See uda - - , udaka - - g āham. depth, interior, innermost recess g ahādia gaṇa - of (iv, 2, 138 ) g ahanamf(ā - )n. (gaRa kṣubhnā di - ) deep, dense, thick, impervious, impenetrable, inexplicable, hard to be understood etc. g ahanāf. ornament g ahanan. an abyss, depth ("water" ) g ahanan. an inaccessible place, hiding-place, thicket, cave, wood, impenetrable darkness etc. g ahanan. pain, distress g ahanan. a metre consisting of thirty-two syllables. g āhanan. diving into, bathing g ahanatvan. density (ati - - ) g ahanatvan. impenetrability g ahanavatmfn. having hiding-places or thickets g ahanāyaNom. A1. yate - ,"to lie in wait for any one in a secret place", to have treacherous intentions towards another vArttika g ahanīkṛtamfn. made inaccessible g āhanīyamfn. to be dived into, 98 and 111. g ahim. plural Name of a family g āhīf. gaRa gaurā di - ( ) g āhitamfn. plunged into, bathed in g āhitamfn. shaken, agitated g āhitamfn. destroyed g āhitan. depth, interior g āhitṛmfn. (see ) one who plunges into or bathes g āhitṛmfn. one who penetrates g āhitṛmfn. shaking, agitating g āhitṛmfn. destroying g ahīyamfn. fr. ha - g ahmanm. (equals g/ambhan - ) depth (varia lectio gaṃh - ). g ahsnaṣṭhamf(ā - )n. being in the depth, g ahvaramf(ā - , ī - )n. (gaRa aśmā di - ) deep, impervious, impenetrable g ahvaramf(ā - , ī - )n. confused (in mind) g ahvaram. an arbour, bower g ahvaram. a cave, cavern g ahvarāf. the plant Embelia Ribes g ahvaram. the earth g ahvaran. "an abyss, depth"("water" ) See re -ṣṭh/a - g ahvaran. a hiding-place, thicket, wood etc. g ahvaran. an impenetrable secret, riddle g ahvaran. a deep sigh g ahvaran. hypocrisy g ahvaran. Abrus precatorius (?) g ahvareṣṭhamfn. being at the bottom or lowest depths g ahvarīf. a cave, cavern g ahvarībhūtamfn. having become a desert or vacuity g ahvaritamfn. absorbed (in one's thoughts) g ahyam. Name (also title or epithet) of an agni - , g āhyamfn. See dur -g - . g ai cl.1 P. g/āyati - , rarely A1. te - (1. sg. g/āye - [ ] & gāyiṣe - [ ] etc.) , exceptionally cl.2. gāti - ( : cl.3 P. jigāti - ; perf. jagau - etc.; Aorist agāsīt - ; preceding geyāt - ; pr. p. P. g/āyat - etc.; ind.p. gītvā - [with preposition -gāya - ( ) -g/īya - etc.]; infinitive mood gātum - ), to sing, speak or recite in a singing manner, sing to (dative case ), praise in song (with accusative ), relate in metrical language etc. ; to sing before (accusative ) : Passive voice gīy/ate - (parasmE-pada y/amāna - ), to be sung or praised in song etc. ; to be called (perf. jage - ), etc.: Causal gāpayati - (Potential 3. plural gāyayeyur - ), to cause to sing or praise in song etc.: Intensive jegīyate - ( ) , to sing ; to be sung or praised in song ; to be asserted obstinately ; ([ confer, compare 3. gā - ; confer, compare also Lithuanian zaidziu.]) g ailapūraṇamfn. filling or swelling the cheeks, . g airamfn. (fr. 3. gir/i - ) coming from or growing on mountains g airakaṃvūlaor ri -k - (fr. $ and $), the 9th yoga - (in astronomy ) g airāyaṇam. patronymic fr. gir/i - gaRa aśvā di - . g aireyan. "mountain-born", bitumen g aireyan. red chalk g airīf. Methonica superba g airikamfn. equals ra - g airikan. gold g airikan. red chalk (sometimes used as a red ornament) g airikam. plural a class of ascetics, (in Prakritgeruya) g airikāf. red chalk g airikācalam. a mountain containing red chalk g airikadhātum. idem or 'f. red chalk ' g airikākākhyam. the plant jala -madhūka - g airikākṣa m. the plant jala -madhūka - g airikāñjanan. an unguent prepared from red chalk g airikṣitam. patronymic fr. giri -kṣ/it - Name of trasadasyu - g airikṣitam. plural Name of (a family of) the yaska - s g airīyaka(perhaps) equals reya - g aiṣṭimfn. for g/av -iṣṭi - g aj (for garj - ) cl.1 P. jati - ( ) , to sound, roar ; (derived fr. gaja - ) to be drunk or confused : cl.10 P. gajayati - , to sound, roar g ajam. an elephant etc. (in fine compositi or 'at the end of a compound' f(ā - ). ) g ajam. (equals dig -g - ) one of the 8 elephants of the regions g ajam. (hence) the number"eight" g ajam. a measure of length (commonly Gaz, equal to two cubits = 1 3/4 Or 2 hasta - s) g ajam. a mound of earth (sloping on both sides) on which a house may be erected g ajam. equals -puṭa - q.v g ajam. (in music) a kind of measure g ajam. Name of a man g ajam. of an asura - (conquered by śiva - ) g ajam. of an attendant on the sun g ajāf. equals -vīthi - g ājan. a multitude of elephants g ajabandhanan. a post to which an elephant is bound g ajabandhanīf. idem or 'n. a post to which an elephant is bound ' g ajabandhinīf. idem or 'f. idem or 'n. a post to which an elephant is bound ' ' g ajabhakṣāf. (equals -priyā - ) the gum Olibanum tree g ajabhakṣakam. "elephant's (favourite) food", Ficus religiosa g ajabhakṣyāf. idem or 'f. (equals -priyā - ) the gum Olibanum tree ' g ajabhujaṃg amam. dual number an elephant and a serpent g ajacarmann. an elephant's skin g ajacarmann. a kind of leprosy. g ajacchāyāf. "an elephant's shadow", a particular constellation (see ) g ajacirbhaṭāf. Cucumis maderaspatanus g ajacirbhiṭam. idem or 'f. Cucumis maderaspatanus ' g ajacirbhiṭāf. another kind of gourd g ajadag hnamfn. (see ) as high or tall as an elephant g ajadaityabhidm. "conqueror of the daitya - (or asura - ) gaja - ", Name of śiva - g ajadānan. the exudation from an elephant's temples g ajādana varia lectio for jā śana - . g ajadantam. an elephant's tusk, ivory g ajadantam. a pin projecting from a wall g ajadantam. Name of gaṇe śa - (who is represented with an elephant's head) g ajadantam. a particular position of the hands g ajadantamayamf(ī - )n. made of ivory g ajadantaphalāf. a kind of pumpkin g ajaḍhakkāf. a kettle-drum carried on an elephant g ajādhipatim. equals ja -rāja - g ajādhyakṣam. the master of the elephants g ajādināmāf. "named by gaja - and other names of an elephant " equals ja -pippalī - g ajadvayasamfn. (see ) equals -daghna - g ajag āminīf. a woman of a stately elephant-like walk g ajag atif. a stately gait like that of an elephant g ajāg raṇīm. "the most excellent among the elephants", Name of indra - 's elephant airāvata - g ajāhvan. equals ja -sā hvaya - g ajāhvāf. equals ja -pippalī - g ajāhvayan. equals jasā hv - g ajāhvayam. plural the inhabitants of hāstina -pura - g ajajhampam. (in music) a kind of measure. g ajājīvam. "getting his livelihood by elephants", an elephant-keeper or driver g ajakandam. (equals hasti -k - ) a kind of bulbous plant g ajakanyāf. a female elephant g ajakarṇam. "elephant-ear", Name of a yakṣa - g ajakarṇīf. a kind of bulbous plant g ajākhyam. "named after an elephant (see gaja -skandha - ) ", Cassia Alata or Tora g ajakṛṣṇāf. Scindapsus officinalis g ajakūrmāśinm. "devouring an elephant and a tortoise", Name of garuḍa - (in allusion to his swallowing both those animals whilst engaged in a contest with each other see ) g ajālānan. a rope for fettering an elephant, g ajalīlam. (in music) a kind of measure. g ajamācalam. equals kari -m - q.v g ajamadam. equals -dāna - g ajamallam. Name of a man. g ajamānam. Name (also title or epithet) of a man, g ajamaṇḍalikāf. a ring or circle of elephants surrounding a car etc. g ajamaṇḍanan. the ornaments with which an elephant is decorated (especially the coloured lines on his head) g ajamātramfn. as tall as an elephant g ajamauktikan. equals -muktā - g ajamocanam. equals -moṭana - g ajamoṭanam. equals -mācala - g ajamukham. "elephant-faced", gaṇe śa - g ajamuktāf. pearl supposed to be found in the projections of an elephant's forehead g ajanakram. "elephant-crocodile", a rhinoceros g ajānanam. equals ja -mukha - g ajanāsāf. the trunk of an elephant g ajanavī= $. g ajāṇḍan. "an elephant's testicle", a kind of carrot g ajānīkam. "having an army of elephants", Name of a man g ajanimīlikāf. (equals ibha -n - ) "shutting the eyes (at anything) like an elephant", feigning not to look at anything g ajanimīlikāf. inattention, carelessness g ajanimīlitan. (equals likā - ) feigning not to look at anything g ajapādapam. "elephant-tree", Bignonia suaveolens g ajāpasadam. a low-born elephant g ajapatim. a lord or keeper of elephants g ajapatim. a title given to kings (exempli gratia, 'for example' to an old king in the south of jambu -dvīpa - ) g ajapatim. a stately elephant g ajapippalīf. equals -kṛṣṇā - g ajaprayantṛm. an elephant-driver g ajapriyāf. "dear to elephants", Boswellia serrata g ajapuṃg avam. a large elephant g ajapuran. the town called after the elephant (id est hāstina -pura - ) g ajapūrvasee gaja - , p, 643 g ajapuṣpamayamf(ī - )n. made of gaja -puṣpī - flowers (as a wreath) g ajapuṣpīf. Name of a flower g ajapuṭam. a small hole in the ground for a fire (over which to prepare food or medicine) g ājaraa carrot, g ajarājam. "king of elephants", a noble elephant g ajarājamuktāf. equals gaja -m - . g ajarathapuran. Name (also title or epithet) of a town, g ajarevam. Name of an author of Prakrit verses g ajārim. (equals ja -mācala - ) "enemy of elephants", a lion g ajārim. Name of a tree g ajāroham. "riding on an elephant", an elephant-driver g ajārūḍhamfn. riding on an elephant g ajasāhvayan. (equals -pura - ) "named after an elephant", the city hāstina -pura - g ajāśanam. equals ja -bhakṣaka - (varia lectio jā dana - ) g ajāśanāf. equals ja -priyā - g ajāśanāf. hemp g ajāśanāf. a lotus-root g ajaśāstran. a work treating of elephants or the method of breaking them in commentator or commentary on g ajaśikṣāf. the knowledge or science of elephants, elephant-lore g ajasiṃham. Name of an author of Prakrit verses g ajasiṃham. of a prince g ajasiṃhacaritran. Name of work g ajaśirasm. "elephant-headed", Name of an attendant in skanda - 's retinue g ajaśirasm. Name of a dānava - g ajaśīrṣam. "elephant-headed", Name of a nāga - g ajaskandham. "having shoulders like an elephant", Name of a dānava - g ajaskandham. "having a stem like an elephant's trunk", Cassia Alata or Tora g ajasnānan. "ablution of elephants", unproductive efforts (as elephants, after squirting water over their bodies, end by throwing dust and rubbish) g ajasthānan. a place where elephants are kept, elephant's stall g ajasthānan. Name of a locality g ajāsuhṛdm. "enemy of gaja - " idem or 'm. equals ja -daitya -bhid - ' g ajasukumāracaritran. Name of work g ajāsuram. the asura - gaja - (slain by śiva - ) g ajāsuradveṣinm. equals ja -daitya -bhid - g ajāsyam. equals ja -mukha - g ajatāf. the state of an elephant g ajatāf. a multitude of elephants g ajaturaṃg avilasitan. Name of a metre (see ṛṣabha -gaja -v - .) g ajatvan. the state of an elephant g ajavadanam. equals -mukha - g ajavadhūf. a female elephant, g ajavājan. gaRa rājadantā di - ( ) g ājavājafor gaj - , 83. g ajavallabhāf. equals -priyā - g ajavallabhāf. a kind of kadalī - (growing on mountains) g ajavaram. the choicest or best of elephants g ajavatmfn. furnished with elephants g ajavikāśīf. a variety of nightshade g ajavilasitāf. Name of a metre g ajavīthif. "the course of the elephant"or that division of the moon's course in the heavens which contains the signs rohiṇī - , mṛga -śiras - , and ārdrā - , or (according to others) punar -vasu - , tiṣya - , and āśleṣā - g ajavīthīf. "the course of the elephant"or that division of the moon's course in the heavens which contains the signs rohiṇī - , mṛga -śiras - , and ārdrā - , or (according to others) punar -vasu - , tiṣya - , and āśleṣā - g ajavrajamfn. walking like an elephant g ajavrajan. the pace of an elephant g ajavrajan. a troop of elephants g ajayānavidmfn. expert in managing an elephant g ajayodhinmfn. fighting on an elephant g ajayodhinmfn. g ajāyurvedam. Name of a medical work on the elephants. g ajayūthan. a herd of elephants g ajekṣaṇam. "elephant-eyed", Name of a dānava - g ajendram. equals ja -rāja - g ajendrakarṇam. "having ears like the chief among elephants", Name of śiva - g ajendramokṣaṇan. "liberation of the elephant (into which a gandharva - had been transformed)", Name of (also said to be the Name of a part of ) g ajendranātham. a very princely elephant g ajendravikramamfn. having the valour of an excellent elephant g ajeṣṭāf. "dear to elephants", Batatas paniculata g ajīf. a female elephant g ajībhūtamfn. one who has become an elephant g ajinmfn. riding on an elephant