 |
ādityajūta | edhate RV.8.46.5b. |
 |
agner | edhate jaritābhiṣṭau RV.10.6.1b; MS.4.4.15b: 241.2. |
 |
agnis | tad anuvedhati # TA.1.27.4d. |
 |
agnī | rakṣāṃsi sedhati # RV.1.79.12b; 7.15.10a; AVś.8.3.26a; MS.4.11.5a: 174.9; KS.2.14a; 15.12; TB.2.4.1.6a; Aś.2.12.3; Apś.5.8.6a; Mś.5.1.6.45; 5.1.7.41; Kauś.46.23; 130.3; 131.3. P: agnī rakṣāṃsi Vait.6.11. Cf. apa rakṣāṃsi sedhasi. |
 |
agne | suvīra edhate # RV.8.84.9c. |
 |
atha | viśve arapā edhate gṛhaḥ # TS.3.2.8.4d. See adhā viśvāhārapa. |
 |
athāsyai | (TSṭBṃS. asyā) madhyam edhatām (Vait. edhatu; Aśḷś. ejatu; śś. ejati) # VS.23.26c; TS.7.4.19.2c; MS.3.13.1c: 168.2; śB.13.2.9.4; TB.3.9.7.1; Aś.10.8.12c,13c; śś.16.4.2c; Vait.36.31c; Lś.9.10.3c. See under athāsya etc. |
 |
adhā | viśvāhārapa edhate gṛhe # VS.8.5d. See atha viśve. |
 |
adhāsyā | madhyam edhatām # KSA.4.8c. See under athāsya madhyam. |
 |
anirām | apa sedhati (AG. bādhatām) # AVś.20.135.13d; śś.12.16.1.3d; AG.2.9.4d. |
 |
apa | yakṣmaṃ śimidāṃ sedhataṃ paraḥ # AVP.4.34.6b. See apa yakṣmaṃ śimidāṃ. |
 |
apa | rakṣāṃsi śimidāṃ ca sedhatam # AVś.4.25.4b. See apa yakṣmaṃ śimidāṃ. |
 |
apa | rakṣāṃsi sedhasi (AVP.7.5.7d, sedhatu; AVP.11.7.7d, cātayāt; PrāṇāgU. cātayat) # AVś.6.81.1b; AVP.7.5.7d; 11.7.7d; PrāṇāgU.1d. Cf. agnī rakṣāṃsi etc. |
 |
apa | sedhata durmatim # RV.8.18.10b; 10.175.2b; SV.1.397b. |
 |
apāmīvāṃ | sedhataṃ rakṣasaś ca # MS.4.14.6c: 223.10; TB.2.8.4.6c. |
 |
ariṣṭaḥ | sa marto viśva edhate # RV.10.63.13a. |
 |
ariṣṭaḥ | sarva edhate # RV.1.41.2c; 8.27.16d. |
 |
ārkṣo | anīka edhate # RV.8.74.4d. See bṛhadanīka. |
 |
indrāgacha | hariva āgacha (JB. also indrāgacha haribhyām āyāhi) medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinn ahalyāyai jāra kauśika brāhmaṇa gautama bruvāṇa (JB. also kauśika brāhmaṇa kauśika bruvāṇa) # JB.2.79--80; śB.3.3.4.18; TA.1.12.3; Lś.1.3.1. P: indrāgacha ṣB.1.1.10,11 (followed by the rest, 1.1.12--23). Designated as subrahmaṇyā AB.6.3.1; KB.27.6; śB.4.6.9.25; TB.3.8.1.2; 12.9.6; Aś.8.13.28; 12.4.19; Vait.15.4; 34.4; Apś.20.1.7; 21.12.10; 22.6.6; MDh.9.12.6; see also the formulas beginning subrahmaṇya upa. Cf. agna āgacha. |
 |
indro | rudraś ca cetatuḥ (AVP. vedhatu) # AVś.3.22.2b; AVP.3.18.2b. |
 |
iyam | asmākam edhatv (HG. -kaṃ bhrājatv) aṣṭamī # ApMB.1.9.7d; HG.1.22.14d. |
 |
uruṃ | lokam akaran mahyam edhatum # AVś.9.2.11b. |
 |
grāvā | vadann apa rakṣāṃsi sedhatu # RV.10.36.4a. |
 |
janaḥ | sa bhadram edhati # AVś.20.127.10c; śś.12.17.1.4c; Vait.34.9c. |
 |
devānāṃ | sumne subhagaḥ sa edhate # RV.2.25.5c. |
 |
na | sredhati na vyathate na riṣyati # RV.5.54.7b. |
 |
mā | sredhata somino dakṣatā mahe # RV.7.32.9a. |
 |
ya | iha pitara edhatur asmākaṃ saḥ # śś.4.5.1. |
 |
yābhiḥ | kaṇvaṃ medhātithim # RV.8.8.20a. |
 |
yuvaṃ | hi ṣmā purubhujemam edhatum # RV.8.86.3a. |