uddyo ta the word always refers in grammar to the famous commentary by Nāgeśabhaṭṭa written in the first decade of the 18th century A. D. om the Mahābhāṣyapradīpa of Kaiyaṭa. The Mahābhāṣya-Pradīpoddyota by Nāgeśa. appears to be one of the earlier works of Nāgeśa. It is also called Vivaraṇa. The commentary is a scholarly one and is looked upon as a final word re : the exposition of the Mahābhāṣya. It is believed that Nāgeśa wrote 12 Uddyotas and 12 Śekharas which form some authoritative commentaries on prominent works in the different Śāstras. uddyo tanaprabhā name of a commentary on the 'Tantrapradipa' of Maitreya Rakṣita,which latter is a commentary on Jinendrabuddhi's Kāśikāvivaraṇapañjikā, a commentary on the Kāśikāvṛtti by Jinendrabuddhi, called Nyāsa. which itself is a commentary on Jayāditya's Kāśikā. upasargadyo tyatā the view or doctrine that prefixes, by themselves, do not possess any sense, but they indicate the sense of the verb or noun with which they are connectedition For details See Vākyapadīya II.165-206; also vol. VII. pages 370-372 of Vyākaraṇa Mahābhāṣya edition by the D. E. Society, Poona. kātantrapariśiṣṭapradyo ta a gloss on the Kātantrapariśiṣṭa by Goyicandra in the twelfth century. dyo taka indicative, suggestive; not directly capable of expressing the sense by denotation; the nipatas and upasargas are said to be 'dyotaka' and not 'vacaka' by standard grammarians headed by the Varttikakara; confer, compare निपातस्यानर्थकस्यापि प्रातिपदिकत्वम् P.I.2.45 Varttika 12; confer, compare Kaiyata also on the a reference to some preceding word, not necessarily on the same page. ; cf also निपाता द्योतकाः केचित्पृथगर्थाभिधायिनः Vakyapadiya II.194;, गतिवाचकत्वमपि तस्य ( स्थाधातोः ) व्यवस्थाप्यते, उपसर्गस्तु तद्योतक एव commentary on Vakyapadiya II. 190; confer, compare पश्चाच्छ्रोतुर्बोधाय द्योतकोपसर्गसंबन्ध: Par. Sek. on Pari. 50; cf also इह स्वरादयो वाचकाः चादयो द्योतका इति भेदः Bhasa Vr. om P.I.1.37.The Karmapravacaniyas are definitely laid down as dyotaka, confer, compare क्रियाया द्योतको नायं न संबन्धस्य वाचकः । नापि क्रियापदाक्षेपीं संबन्धस्य तु भेदकः Vakyapadiya II.206; the case affixes are said to be any way, 'vacaka' or 'dyotaka'; confer, compare वाचिका द्योतिका वा स्युर्द्वित्त्वादीनां विभक्तयः Vakyapadiya II. 165. dyo tana conveyance of sense indirectly or by suggestion, and not directly. See द्योतक a reference to some preceding word, not necessarily on the same page. . dyo tya(sense) conveyed by suggestion indirectly and not directly expressed, as in the case of karmapravacaniyas, the krt affixes and the tad, affixes: confer, compare अनुशब्दो लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति Kāśikā of Jayāditya and Vāmana. on P. I. 4.84. nipātadyo takatva the view that the nipatas and the upasargas too, as contrasted with nouns,pronouns and other indeclinables, only indicate the sense and do not denote it; this view, as grammarians say, was implied in the Mahabhasya and was prominently given in the Vakyapadiya by Bhartrhari which was followed by almost all later grammarians. See निपात. nyāsoddyo ta a learned commentary on Jinendrabuddhi's Kāśikāvivaraṇapañjikā, a commentary on the Kāśikāvṛtti by Jinendrabuddhi, called Nyāsa. written by Mallinātha, the standard commentator of prominent Sanskrit classics. yadyo ga a connection with the word (pronoun) यत् by its use in the same sentence and context, which prevents the anudatta ( grave ) accent for the verb in the sentence; confer, compare निपातैर्यद्यदिहृन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् P. VIII. 1.30; cf also the usual expression यद्योगादानघात: found in commentary wor vyākaraṇamahābhāṣyapradīpoddyo ta the wellknown scholarly commentary by the stalwart grammarian Nagesabhatta on the Mahabhasyapradipa of Kaiyata. See उद्द्योत and नागेश. śabdadyo tyatva the indicatory power to show the sense; the word is used in connection with the potentiality to convey the sense possessed by the Nipatas. anarthaka (1) without any signification;literally having no meaning of themselves, id est, that is possessing a meaning only when used in company with other words or parts of words which bear an independent sense;(the word is used generally in connection with prepositions); exempli gratia, for example अधिपरी अनर्थकौ P.1.4.93, confer, compare अनर्थान्तरवाचिनावनर्थकौ । धातुनोक्तां क्रियामाहतुः । तदविशिष्टं भवति यथा शङ्के पय: ॥ Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P.I.4.93; confer, compare न निर्बद्धा उपसर्गा अर्थान्निराहुरिति शाकटायनः Nirukta of Yāska. I. 1.3: confer, compare also अनर्थकौ अनर्थान्तरवाचिनौ Kāś. on I.4.93, explained as अनर्थान्तरवाचित्वादनर्थकावित्युक्तम् न त्वर्थाभावादिति दर्शयति by न्यासकार; (2) meaningless, purposeless: confer, compare प्रमाणभूत आचार्यो दर्भपवित्रपाणिः महता यत्नेन सूत्रं प्रणयति स्म । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुं किं पुनरियता सूत्रेण M.Bh. on I.1.1, as also सामर्थ्ययोगान्न हि किंचिदस्मिन् पश्यामि शास्त्रे यदनर्थकं स्यात् M.Bh. on P. VI.I.77. See for details M.Bh. on I.2.45 Vārttika (on the Sūtra of Pāṇini). 12: III.1.77 Vārttika (on the Sūtra of Pāṇini). 2 and Kaiyaṭa and Mahābhāṣya-Pradīpoddyota by Nāgeśa. thereon; (3) possessed of no sense absolutely as some nipātas केचन निपाताः सार्थकाः केचन च निरर्थकाः U1. varia lectio, another reading, on Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XII.9; निपातस्यानर्थकस्यापि प्रातिपदिकत्वम् P. I. 2.45 Vārttika (on the Sūtra of Pāṇini). 12 confer, compare also जन्या इति निपातनानर्थक्यं P. IV. 4.82. Vārttika (on the Sūtra of Pāṇini). 1, एकागारान्निपातनानर्थक्यं P. V.1.113 Vārttika (on the Sūtra of Pāṇini). 1, also 114 Vārttika (on the Sūtra of Pāṇini). 1. upasarga preposition, prefix. The word उसपर्ग originally meant only 'a prefixed word': confer, compare सोपसर्गेषु नामसु Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XVI. 38. The word became technically applied by ancient Sanskrit Gratmmarians to the words प्र, परा, अप, सम् et cetera, and others which are always used along with a verb or a verbal derivative or a noun showing a verbal activity; confer, compare उपसर्गाः क्रियायोगे P. I. 4.59. 'These prefixes are necessariiy compounded with the following word unless the latter is a verbal form; confer, compare कुगतिप्रादयः P.II. 2.18. Although they are not compounded with a verbal form, these prepositions are used in juxtaposition with it; sometimes they are found detached from the verbal form even with the intervention of one word or more. The prefixes are instrumental in changing the meaning of the root. Some scholars like Śākaṭāyana hold the view that separated from the roots, prefixes do not express any specific sense as ordinary words express, while scholars like Gārgya hold the view that prefixes do express a sense e. g. प्र means beginning or प्रारम्भ; confer, compare न निर्बद्धा उपसर्गा अर्थान्निराहुरिति शाकटायनः । नामाख्यातयोस्तु कर्मोपसंयोगद्योतका भवन्ति । उच्चावचाः पदार्था भवन्तीति गार्ग्यः । तद्य एषु पदार्थः प्राहुरिमं तं नामाख्यातयोरर्थविकरणम् Nirukta of Yāska. I. 8. It is doubtful, however, which view Pāṇini himself held. In his Ātmanepada topic, he has mentioned some specific roots as possessing some specific senses when preceded by some specific prefixes (see P. I. 3.20, 24, 25, 40, 4l, 46, 52, 56, et cetera, and others ), which implies possibly that roots themselves possess various senses, while prefixes are simply instrumental in indicating or showing them. On the other hand, in the topic of the Karmapravacanīyas,the same words प्र, परा et cetera, and others which, however, are not termed Upasargas for the time being, although they are called Nipātas, are actually assigned some specific senses by Pāṇini. The Vārttikakāra has defined उपसर्ग as क्रियाविशेषक उपसर्गः P. I. 3.I. Vārt 7, leaving it doubtful whether the उपसर्ग or prefix possesses an independent sense which modifies the sense of the root, or without possessing any independent sense, it shows only the modified sense of the root which also is possessed by the root. Bhartṛhari, Kaiyaṭa and their followers including Nāgeśa have emphatically given the view that not only prefixes but Nipātas, which include प्र, परा and others as Upasargas as well as Karmapravacanīyas, do not denote any sense, but they indicate it; they are in fact द्योतक and not वाचक. For details see Nirukta of Yāska. I. 3, Vākyapadīya II. 190, Mahābhāṣya on I. 3.1. Vārttika (on the Sūtra of Pāṇini). 7 and Kaiyaṭa's Mahābhāṣyapradīpa. and Mahābhāṣya-Pradīpoddyota by Nāgeśa. thereon. The Ṛk Prātiśākhya has discussed the question in XII. 6-9 where, as explained by the commentator, it is stated that prefixes express a sense along with roots or nouns to which they are attachedition It is not clear whether they convey the sense by denotation or indication, the words वाचक in stanza 6 and विशेषकृत् in stanza 8 being in favour of the former and the latter views respectively; cf उपसर्गा विंशतिरर्थवाचकाः सहेतराभ्यामितरे निपाताः; क्रियावाचकभाख्यातमुपसर्गो विशेषकृत्, सत्त्वाभिधायकं नाम निपातः पादपूरणः Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XII. st. 6 and 8. For the list of upasargas see Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XII. 6, Taittirīya Prātiśākhya. I. 15, Vājasaneyi Prātiśākhya. VI.24, and S. K. on P. I.4.60. eṇīkṛta A fault in pronunciation when the voice is indistinct, and the word pronounced is not distinctly heard; confer, compare एणीकृतः अविशिष्टः । किमयमोकारः अथौकार इति यत्र संदेहः Kaiyaṭa's Mahābhāṣyapradīpa. on M.Bh.I.1.1,explained as अवशिष्ट: संश्लिष्टः संदिग्ध इति यावत् by Nāgeśa in his Uddyota. kātantrapañjikā a name usually given to a compendium of the type of Vivaraṇa or gloss written on the Kātantra Sūtras. The gloss written by Durgasiṁha's Kātantra-Sūtravṛtti. on the famous commentary on the Kātantra Sūtras by Durgasiṁha's Kātantra-Sūtravṛtti. ( the same as the the famous Durgasiṁha's Kātantra-Sūtravṛtti. or another of the same name ) known as दौर्गसिंही वृत्ति is called Kātantra Pañjika or Kātantravivaraṇa. A scholar of Kātantra grammar by name Kuśala has written a Pañjika on दुर्गसिंहृ's वृत्ति which is named प्रदीप, Another scholar, Trivikrama has written a gloss named Uddyota. kaiyaṭa name of the renowned commentator on the Mahābhāṣya, who lived in the 11th century. He was a resident of Kashmir and his father's name was Jaiyaṭa. The commentary on the Mahābhāṣya was named महाभाष्यप्रदीप by him, which is believed by later grammarians to have really acted as प्रदीप or light, as without it, the Mahābhāṣya of Patañjali would have remained unlit, that is unintelligible, at several places. Later grammarians attached to प्रदीप almost the same importance as they did to the Mahābhāṣya and the expression तदुक्तं भावकैयटयोः has been often used by commentators. Many commentary works were written on the Kaiyaṭa's Mahābhāṣyapradīpa. out of which Nageśa's Mahābhāṣya-Pradīpoddyota by Nāgeśa. is the most popular. The word कैयट came to be used for the word महाभाष्यप्रदीप which was the work of Kaiyaṭa. For details see Vyākaraṇa Mahābhāṣya published by the D. E. Society, Poona, Vol. VII. pp. 389-390. goṇikāputra a grammarian whose wiew in connection with the correctness of the expressions नेताश्वस्य स्त्रुघ्नं and नेताश्वस्य स्त्रुघ्नस्य is given by the Mahabhasyakara in the words 'both expressions are justified' ( उभयथा गेणिकापुत्रः ). Nagesa has observed that गेोणिकापुत्र is nobody else but the Mahabhasyakara himself; confer, compare गोणिकापुत्रः भाष्यकार इत्याहुः । NageSa's Mahābhāṣya-Pradīpoddyota by Nāgeśa. on Mahabhasyapradipa on P. I. 4.5I. gopīnātha a Bengali scholar of Katansutra Grammar who is believed to have written Katantraparisistapraddyota. chāyā a learned commentary on Nagesa's Mahabhasyapradipoddyota written by his pupil बाळंभट्ट (possibly the same as, or the son of, वैद्यनाथ पायगुण्डे) who lived in the eighteenth century. nāgeśa the most reputed modern scholar of Panini's grammar, who was well-versed in other Sastras also, who lived in Benares in the latter half of the seventeenth and the first half of the eighteenth century. He wrote many masterly commentaries known by the words शेखर and उद्द्योत on the authoritative old works in the different Sastras, the total list of his small and big works together well nigh exceeding a hundredition He was a bright pupil of Hari Diksita, the grandson of Bhattoji Diksita. He was a renowned teacher also, and many of the famous scholars of grammar in Benares and outside at present are his spiritual descendants. He was a Maharastriya Brahmana of Tasgaon in Satara District, who received his education in Benares. For some years he stayed under the patronage of Rama, the king of Sringibera at his time. He was very clever in leading debates in the various Sastras and won the title of Sabhapati. Out of his numerous works, the Mahābhāṣya-Pradīpoddyota by Nāgeśa. on Kaiyata's Mahabhasyapradipa, the Laghusabdendusekhara on the Siddhanta Kaumudi and the Paribhasendusekhara are quite wellknown and studied by every one who wishes to get proficiency in Panini's grammar. For details see pp. 21-24 and 401-403, Vol. VII of the Patanjala Mahabhasya edition D. E. Society, Poona. nāda (1) voice; resonance; tone; the sound caused by the vibration of the vocal chords in the open glottis when the air passes through them; confer, compare वर्णाोत्पत्त्यनन्तरभावी अनुरणनरूपः शब्दः नादः Mahābhāṣya-Pradīpoddyota by Nāgeśa. on Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. I. 1.9; confer, compare also संवृते कण्ठे यः शब्दः क्रियते स नादसंज्ञो भवति Taittirīya Prātiśākhya. II. 4; (2) sound, articulate sound generally without sense, which is momentary; (3) the highest sound. See परा. nairdeśika matter of communication; statement made for communication. Mahābhāṣya-Pradīpoddyota by Nāgeśa. explains the word as निर्देशः बोधः प्रयोजनमस्य नैर्देशिकः । confer, compare एते खल्वपि नैर्देशिकानां वार्ततरका भवन्ति ये सर्वनाम्ना निर्देशाः क्रियन्ते Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. I.1.67. paśyantī name of the second out of the four successive stages in the origination or utterance of a word from the mouth. According to the ancient writers on Phonetics, sound or word ( वाक् ) which is constituted of air ( वायु ) originates at the Mulaadhaaracakra where it is called परा. It then springs up and it is called पश्यन्ती in the second stage. Thence it comes up and is called मध्यमा in the third stage; rising up from the third stage when the air strikes against the vocal chords in the glottis and comes in contact with the different parts of the mouth, it becomes articulate and is heard in the form of different sounds. when it is called वैखरी; confer, compare वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । अनेकतीर्थभेदायास्त्रय्या वाचः परं पदम् Vaakyapadiya I. 144, and also confer, compare पश्यन्ती तु सा चलाचलप्रतिबद्धसमाधाना संनिविष्टज्ञेयाकारा प्रतिलीनाकारा निराकारा च परिच्छिन्नार्थप्रत्ययवभासा संसृष्टार्थप्रत्यवभासा च प्रशान्तसर्वार्थप्रत्यवभासा चेत्यपरिमितभेदा । पश्यन्त्या रूपमनपभ्रंशामसंकीर्ण लोकव्यवह्यरातीतम् । commentary on Vaakyapadiya I. 144. confer, compare also तत्र श्रोत्रविषया वैखरी । मध्यमा हृदयदशेस्था पदप्रत्यक्षानुपपत्त्या व्यवहारकारणम् । पश्यन्ती तु लोकव्यवहारातीता। योगिनां तु तत्रापि प्रकृतिप्रत्ययविभागावगतिरस्ति | परायां तु न इति त्रय्या इत्युक्तम् । Mahābhāṣya-Pradīpoddyota by Nāgeśa. on चत्वारि वाक्परिमिता पदानि । Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). Ahnika 1. pāyaguṇḍa,pāyaguṇḍe A learned pupil of Nāgeśabhațța who lived in Vārǎņasī in the latter half of the 18th century A.D. He was a renowned teacher of Grammar and is believed to have written commentaries on many works of Nāgeśa, the famous among which are the 'Kāśikā' called also 'Gadā' on the Paribhāșenduśekhara,the'Cidasthimālā' on the Laghuśabdenduśekhara and the 'Chāyā' on the Mahābhāṣya-Pradīpoddyota by Nāgeśa. Bālambhațța Pāyaguņde, who has written a commentary on the Mitākșarā (the famous commentary on the Yajňavalkyasmŗti), is believed by some as the same as Vaidyanātha: while others say that Bālambhațța was the son of Vaidyanātha. bālaṃbhaṭṭa ( बाळंभट्ट ) surnamed Payagunda or Payagunde, who has written a commentary on the commentary Mitaksara on the याज्ञवल्क्यस्मृति. Some scholars say that he was also a great grammarian and identical with वैद्यनाथ पायगुंडे who has written the commentary काशिका or गदा on the Paribhasendusekhara, the Cidasthimala on the Laghusabdendusekhara and commentaries on the Vaiyakaranabhusana,Sabdakaustubha and Bhasyapradipoddyota. Other scholars believe that Balambhatta was the son of Vaidyanatha and that he wrote only the commentary on Mitaksara called Balambhatti after him. (2) There was also a comparatively modern grammarian of Tanjore who has written small grammar works बालबोधिनी and बालरञ्जनी. bhrāja stray or spurious verses or stanzas whose authorship cannot be traced, but which are commonly quoted by scholars; confer, compare भ्राजा नाम श्लेाका: M.Bh. on I.1 Āhnika 1; the word भ्राज is explained as 'composed by Kātyāyana' by Nāgeśabhaṭṭa in his Uddyota. mahābhāṣyapradīpa a very scholarly commentary on Patanjali's MahabhaSya written by Kaiyatabhatta in the eleventh century, The commentary has so nicely explained every difficult and obscure point in the Mahabhasya, and has so thoroughly explained each sentence that the remark of later grammarians that the torch of the Mahabhasya has been kept burning by the Pradipa appears quite apt and justifiedition Kaiyata's commentary has thrown much additional light on the original arguments and statements in the Mahabhasya. There is a learned commentary on the Pradipa written by Nagesabhatta which is named vivarana by the author but which is well known by the name 'Uddyota' among students and teachers of Vyakarana. For details see pp. 389, 390 Vol VII, Patanjala Mahabhasya, D. E. Society's Edition. mahābhāṣyapradīpavivaraṇa (1) original name of the learned commentary on the 'Pradipa' of Kaiyata written by Nagesabhatta, a stalwart and epoch-making grammarian of the 18th century. The commentary is known popularly by the name 'Uddyota' or Pradipoddyota; (2) name of the commentary on Kaiyata's Pradipa by Nityaananda Parvatiya. The commentary is also known by the name दीपप्रभा. vāṇī speech; utterance; the same as वाच् which is believed to be of four kinds as cited by the grammarians and explained by Bhartrhari; the four kinds are based upon the four places of origin, the three first places belonging to the inarticulate speech and the fourth belonging to the articulate one: cfचत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मण य मनीषिणः | गुहा त्रीणि निहिता नेङ्गयन्तिं तुरीयं वाचेी मनुष्या वदन्ति, Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). I Ahnika l and the Pradipa and Mahābhāṣya-Pradīpoddyota by Nāgeśa. thereon. vārtikapāṭha the text of the Varttikas as traditionally handed over in the oral recital or in manuscripts As observed a reference to some preceding word, not necessarily on the same page. (see वार्त्तिक),although a large number of Varttikas quoted in the Mahabhasya are ascribed to Katyayana, the genuine Varttikapatha giving such Varttikas only, as were definitely composed by him, has not been preserved and Nagesa has actually gone to the length of making a statement like " वार्तिकपाठ: भ्रष्टः" ; confer, compare . Mahābhāṣya-Pradīpoddyota by Nāgeśa. on P.I.l.I2 Varttika 6. vivāra name given to an external effort in the production of a sound when the vocal chords of the glottis or larynx are extended; confer, compare कण्ठबिलस्य विकासः विवारः Mahābhāṣya-Pradīpoddyota by Nāgeśa. on Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). I. 1.9. confer, compare also विवरणं कण्ठस्य विस्तरणम् | स एव विवाराख्य: बाह्यः प्रयत्न: | तस्मिन्सति श्वासे नाम बाह्यः प्रयत्नः कियते | तद्ध्वनिसंसर्गादघोषो नाम बाह्यः प्रयत्नो जायते इति शिक्षायां स्मर्यते Bhāṣya on Taittirīya Prātiśākhya. II. 5. byāḍi name of an ancient grammarian with a sound scholarship in Vedic phonetics, accentuation,derivation of words and their interpretation. He is believed to have been a relative and contemporary of Panini and to have written a very scholarly vast volume on Sanskrit grammar named *Samgraha which is believed to have consisted of a lac of verses; confer, compare संग्रहो व्याडिकृतो लक्षसंख्ये ग्रन्थ: NageSa's Uddyota; confer, compare also इह पुरा पाणिनीये अस्मिन्व्याकरणे ब्याड्युपरचितं लक्षग्रन्थपरिमाणं निबन्धनमासीत् Vākyapadīya of Bhartṛhari. Tika. The work is not available at present. References to Vyadi or to his work are found in the Pratisakhya works, the Mahabhasya, the Varttikas, the Vakyapadiya and many subsequent treatises. A work on the Vyakarana Paribhasas, believed to have been written by Vyadi, is available by the name परिभाषासूचन which from its style and other peculiarities seems to have been written after the Varttikas, but before the Mahabhasya. Vyadi is well-known to have been the oldest exponent of the doctrine that words denote an individual object and not the genus. For details see pp. 136-8, Vol. 7 Vyakarana Mahabhasya DE. Society's Edition. saṃvāra one of the external efforts in the production of a sound when the gullet is a little bit contracted as at the time of the utterance of the third, fourth and the fifth of the class-consonants; confer, compare कण्ठबिलस्य संकोचः संवार: Mahābhāṣya-Pradīpoddyota by Nāgeśa. on P. I. 1.9. samavāya (I) combination as contrasted with व्यवाय disjunction or separation; (2) the enumeration of the letters of the alphabet in a particular order so as to facilitate their combination, technically termed प्रत्याहार; confer, compare वृतिसमवायार्थ उपदेशः । का पुनर्वृत्तिः l शास्त्रप्रवृत्तिः । अथ कः समवायः । वर्णानामानुपूर्व्येण संनिवेशः । Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). Ahnika l Vart. 15. confer, compare also समवायो वर्णगत: क्रमविशेषः । Mahābhāṣya-Pradīpoddyota by Nāgeśa. on the Bhasya mentioned a reference to some preceding word, not necessarily on the same page. ; (3) contact; cf रक्तै रागः समवाये स्वराणाम् Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XIV.24. sārāvalī or सारावली-व्य्याकरण an inindependent treatise on grammar by Naryana Vandyopadhyaya.
dyo
udyo gin, prayatnavat, udyukta, karmodyukta, analasa, sayatna, vyavasāyin, karmin, sodyo ga, karmaniṣṭha
yaḥ kārye ramate।
mama mātā udyoginī asti।
dyo
kāryam, karma, vṛttiḥ, kāryodyo gaḥ, vartanam, vṛttitā, jīvikā
upajīvikārthe tathā ca sevārthe kṛtaṃ karma।
svasya kāryaṃ samāpya saḥ gataḥ।
dyo
tārā, tārakā, tārikā, nakṣatram, ṛkṣam, uḍuḥ, dyo tiḥ, udyat, jyotis, jyotiṣī, bhāsantaḥ, rātrijam, rātribham
ākāśe dṛśyamanāḥ khagolīya-piṇḍāḥ ye rātrau sphuranti, tathā ca yeṣāṃ śobhā na kṣarati।
rātrau tārāyāḥ śobhā avarṇanīyā।
dyo
udyo gin, udyamin, udyamaśīla, prayatnaśīla
yaḥ prayatati।
udyoginaḥ puruṣasya kṛte kimapi asambhavaṃ nāsti। / udyoginaṃ puruṣasiṃhamupaiti lakṣmīrdaivena deyamiti kāpuruṣā vadanti।, daivaṃ nihatyakuru pauruṣamātmaśaktyā yatne kṛte yadi na siddhyati ko'tra doṣaḥ।।(nītisāra 13)
dyo
nirudyo gin, nirudyo ga, anudyo ga, alasa, ālasya, ālasyaśīla, manda, manthara, mandara, anudyo gaśīla, udyo gadveṣin, udyo gavimukha, manākkara, kuṇṭha, jaḍa, śīta, tandrālu, mandagati
yaḥ karmaśīlaḥ nāsti।
nirudyoginaḥ vyakteḥ jīvanaṃ kāṭhinyena paripūrṇam।
dyo
prakāśaḥ, dyutiḥ, dīptiḥ, tejaḥ, pradīpaḥ, jyotiḥ, jyotiḥ, prabhā, ābhā, chaviḥ, ālokaḥ, ruciḥ, ruc, kāntiḥ, chaṭā, nibhā, bhā, bhāḥ, chāyā, tviṣā, tviṣ, śociḥ, śobhā, varcaḥ, mahaḥ, dyo taḥ, dūśānam, marīciḥ, jhallikā
sā śaktiḥ tattvaṃ vā yayā anyāni vastūni dṛggocarāṇi bhavanti।
sūryasya āgamanena diśaḥ prakāśeṇa kāsyanti।
dyo
praudyo gika
udyogatantreṇa sambandhī।
śikṣārājyamantriṇā asmad nagare praudyogikyāḥ saṃsthā udghāṭitā।
dyo
apraudyo gika
yaḥ udyogatantreṇa sambandhī nāsti।
prācīne kāle apraudyogikyāḥ śikṣāyāḥ prābalyam āsīt।
dyo
nabhaḥ, gaganam, ākāśaḥ, ambaram, abhram, dyo ḥ, dyauḥ, puṣkaram, antarīkṣam, antarikṣam, anantam, yuravartmam, khaṃ, viyat, viṣṇupadam, vihāyaḥ, nākaḥ, anaṅgaḥ, nabhasam, meghaveśma, mabāvilam, marudvartama, meghavartma, triviṣṭapam, abbhaṃ
pṛthivyāḥ ūrdhvaṃ dṛśyamānaḥ avakāśaḥ।
vidyādharāḥ nabhasi carantiḥ।
dyo
sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyo taḥ, pradyo tanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
dyo
anudyo gaḥ, akarma, akriyā, akriyatā, naiṣkarmyam, aceṣṭā, avyavasāyaḥ, nirvyāpāraḥ
karmasya abhāvaḥ।
nirudyamaḥ kiṃ karaṇīyaṃ kiṃ karaṇīyam iti cintāyām anudyogaḥ eva vṛṇote।
dyo
uddīpaya, dīpaya, ādīpaya, anubhrāj, jvalaya, ujjvalaya, abhijvalaya, saṃjvalaya, sañjvalaya, udbhāsaya, ābhāsaya, avabhāsaya, dyo taya, nirbhāsaya, prabhāsaya, prarocaya, bhāsaya, bhrājaya, vidīpaya, vikāśaya, virocaya, abhikāś, abhivibhā, ātan
prakāśanapreraṇānukūlaḥ vyāpāraḥ।
paṭhanasamaye saḥ vātapracālitaṃ dīpam ujjvalayati।
dyo
udyo gaḥ, udyamaḥ
kasyāpi vastūnaḥ utpādane ratāḥ janāḥ kāryaśālā vā।
śāsanaṃ mahilānāṃ kṛte sthāpitasya udyogān protsāhanaṃ dadāti।
dyo
yatnaḥ, prayatnaḥ, ceṣṭā, ceṣṭitam, viceṣṭitam, ceṣṭanam, udyamaḥ, udyo gaḥ, vyavasāyaḥ, adhyavasāyaḥ, adhyavasānam, pravṛttiḥ, vyāpāraḥ, āyāsaḥ, ghaṭanam, ghaṭanā, ghaṭā, grahaḥ, guraṇam, gūraṇam, goraṇam, upakramaḥ, karmayogaḥ, prayogaḥ, vyāyāmaḥ, utsāhaḥ
īpsitasiddhyarthaṃ kriyamāṇaṃ kāryam।
udyoginaṃ puruṣasiṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti। daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko'tra doṣaḥ॥
dyo
dyumat, dyutikar, dyutimat, dyo tana, dyo ti, dyo tamāna, ujvala, kāntimat, kiraṇamaya, utprabha, ullasa, ullasita, prakāśavat, prakāśaka, prakāśamāna, prakāśat, prakāśin, citra, tejasvat, tejasvin, tejomaya, taijasa, añjimat, atiśukra, abhirucira, abhivirājita, abhiśobhita, abhīṣumat, amanda, avabhāsita, avabhāsin, ābhāsvara, ārocana, ābhāsura, iddha, utprabha, udīrṇadīdhiti, uddyo ta, uddyo tita, kanakatālābha, kanakaprabha, kanala, kāśī, kāśīṣṇu, ketu, taijasa, dīdi, dīdivi, dīpta, dīptimat, dyo tamāna, dhauta, punāna, prakhya, prabhāvat, bṛhajjyotis, bhāskara, bhāsura, bhāsvara, bhāsvat, bhāsayat, rukmābha, rucita, rucira, rucya, ruśat, roca, rocana, rocamāna, rociṣṇu, varcasvin, vidyo tamāna, virukmat, vicakṣaṇa, virājamāna, śuklabhāsvara, śundhyu, śubhāna, śubhra, śubhri, śumbhamāna, śobha, śobhamāna, sutāra, suteja, sudīpta, sudyo tman, supraketa, suprabha, suruk, suvibhāta, sphurat, hiraṇyanirṇij, hiraṇyanirṇig
yasmin dīptiḥ asti athavā yasya varṇaḥ ābhāyuktaḥ asti।
prācyadeśāt āgatena tena dūtena tat dyumat ratnaṃ rājasabhāyāṃ rājñe samarpitam।
dyo
audyo gika
udyogasambandhī।
prathama-viśva-yuddhāt anantaraṃ yūropakhaṇḍe audyogikī krānti abhavat।
dyo
udyamaśīla, arthin, cekriya, mahārambha, mahodyo ga, vyavasāyavasāyin, svapasya, svapāka
yaḥ pariśramān karoti।
udyamaśīlaḥ nityaṃ saphalo bhavati।
dyo
udyo gaḥ, udyamaḥ, vyavasāyaḥ, jīvikā, vṛttiḥ
jīvitārthe kṛtaṃ karma।
tena vastravikrayaṇena saha anyaḥ udyogaḥ api ārabdhaḥ।
dyo
khadyo taḥ, khajyoti, prabhākīṭaḥ, upasūryakaḥ, dhvāntonmeṣaḥ, tamomaṇiḥ, dṛṣṭibandhuḥ, tamojyotiḥ, jyotiriṅgaḥ, nimeṣakaḥ
kīṭaviśeṣaḥ yaḥ andhakāre prakāśamān bhavati।
bālakāḥ khadyotaṃ grahaṇārthe dhāvanti। /khadyoto dyotate tāvat yāvannodayate śaśī।
dyo
kuṭīrodyo gaḥ, gṛhodyo gaḥ, kuṭīrodyamaḥ, gṛhodyamaḥ
te udyogāḥ ye gṛhe kriyante।
śanaiḥ śanaiḥ kuṭīrodyogāḥ naśyanti।
dyo
uttejaya, prakopaya, saṃkṣobhaya, uttāpaya, saṃtāpaya, uddīpaya, udyo jaya, utthāpaya, protsahaya, pracodaya, vardhaya, pravartaya, saṃdhukṣaya, sandhukṣaya
saṃvegānukūlaḥ vyāpāraḥ।
saḥ rāmasya kathanaṃ śrutvā auttejayat।
dyo
ātapaḥ, gharmaḥ, iddhaḥ, ghṛṇaḥ, ghraṃsaḥ, jhallikā, dyo ta, tapanadyutiḥ, paṭoṭajam, sūryakāntiḥ, sūryatejaḥ, sūryālokaḥ
sūryasya kiraṇānāṃ vistāraḥ yena janāḥ auṣmyaṃ tathā ca prakāśam anubhavanti।
śātartau ātapaṃ sukhakārakaṃ bhavati।
dyo
navajāta, sadyo jāta
yaḥ sadyaḥ eva jātaḥ।
mātā navajātaṃ śiśuṃ punaḥpunaḥ vatsalayati।
dyo
sūcanā-praudyo gikī
abhiyāntrikyāḥ sā śākhā yasyāṃ sūcanāsañcayanārthe tathā ca prekṣaṇārthe saṅgaṇakādīnāṃ prayogasambandhi jñānaṃ prāpyate।
adhunā sūcanā-praudyogikī iti kṣetre bahukāryaṃ pracalati।
dyo
udyo gaḥ, vyavasāyaḥ, vṛttiḥ, vyāpāraḥ
tad padam athavā kāryaṃ yasya kṛte vetanaṃ prāpyate।
idānīṃtane kāle udyogasya prāptiḥ atīva kaṭhinā jātā।
dyo
nirudyo gī, nirudyo ginī
yaḥ kimapi kāryaṃ na karoti।
asmākaṃ grāme dvau caturaḥ vā nirudyoginaḥ prāpsyasi eva।
dyo
svargaḥ, suralokaḥ, nākaḥ, tridivaḥ, tridaśālayaḥ, suralokaḥ, dyo ḥ, dyau, triviṣṭapam, mandaraḥ, avarohaḥ, gauḥ, ramatiḥ, phalīdayaḥ, svaḥ, aparalokaḥ, amaralokaḥ, indralokaḥ, devalokaḥ, devanikāyaḥ, paruḥ, puruḥ, ṣaḥ, sukhādhāraḥ, saurikaḥ, haḥ
hindumatānusāreṇa saptalokeṣu tat sthānaṃ yatra puṇyātmā nivasati।
satkarmaṇā manuṣyaḥ svarge gacchati।
dyo
vivṛ, vyākhyā, vyācakṣ, nirūpaya, dyo taya, vyaṃj, vyañj, vyaṃjaya, vyañjaya, sphuṭīkṛ, viśadīkṛ, vyākṛ, pravac, prakāśaya, spaṣṭīkṛ
kasyacana viṣayasya avabodhanānukūlaḥ vyāpāraḥ।
adhyāpakaḥ bālakaṃ gaṇitam jñāpayati
dyo
sahakāritā, sahodyo gaḥ, sāhāyyam, sahakāryam, pratiyogaḥ
naikaiḥ janaiḥ militvā kaścit kāryasampādanam।
caturṇāṃ deśānāṃ sahakāritayā asyāḥ spardhāyāḥ āyojanaṃ kṛtam asti।
dyo
praudyo gikī
vāṇijyaśāstre udyoge ca vijñānaśāstrasya vyāvahārikaḥ upayogaḥ।
saṅgaṇakaḥ bhramaṇadhvaniḥ ityādayaḥ praudyogikyāḥ dānam asti।
dyo
audyo gikaśikṣā
udyogasambandhinī śikṣā।
vṛttihīnatāṃ dūrīkartuṃ janeṣu audyogikaśikṣāyāḥ prasāraḥ karaṇīyaḥ।
dyo
udyo gapatiḥ
yaḥ udyogaṃ karoti।
dhīrubhāī-ambānīmahodayaḥ ekaḥ prasiddhaḥ udyogapatiḥ āsīt।
dyo
audyo gika-anveṣaṇa
udyogasambandhi anveṣaṇam।
udyogapatayaḥ audyogika-anveṣaṇe sahāyakāḥ santi।
dyo
udyo gīkaraṇam
nūtanānām udyogānāṃ nirmāṇam tathā ca teṣāṃ vardhanam।
neharumahodayasya pradhānamantripadasya kāryakāle udyogīkaraṇaṃ protsāhitam।
dyo
praudyo gikī
udyoge vijñānasya samyak upayogaḥ।
bhāratīya-praudyogikī-saṃsthāyāṃ praudyogikīṃ pāṭhayate।
dyo
praudyo gika
vaijñānikaviṣayasambandhī vyāvahārikaviṣayasambandhī vā yasya ādhāraḥ vaijñānikasiddhāntaḥ asti।
neharu-mahodayena praudyogikāya vikāsāya mahattvaṃ dattam।
dyo
udyo gaḥ, vyavasāyaḥ, udyamaḥ
janānām upayogārtham utpādanasāmagryā siddhavastūnāṃ nirmāṇasya kāryam।
bhāratadeśe neharumahodayaḥ udyogān protsāhayat।
dyo
abhinirdiś, pradiś, nirdiś, upadiś, apadiś, nidarśaya, pradarśaya, vinirdiś, avadyo taya, lakṣaya, ādiś, upādiś, ākṣip
kāryaviśeṣasya vā vastuviśeṣasya vā jñāpanānukūlaḥ vyāpāraḥ।
mātā mahyaṃ ākāśe dhruvasya sthitim abhinirdiśati।
dyo
preraya, protsāhaya, saṃcāraya, sañcāraya, udyo jaya, pravartaya, uttejaya, āśvāsaya
pravartanānukūlaḥ vyāpāraḥ।
idaṃ kāryaṃ kartuṃ śyāmaḥ māṃ prerayati।
dyo
anudyo gitā, vṛttihīnatā
udyamasya pariśramasya vā abhāvaḥ।
yāntrike yuge anudyogitāyāḥ pramāṇam anudivasaṃ vardhate।
dyo
udyo gapatiḥ
kasyāpi udyogasya svāmī।
adhikādhikaṃ lābhajananaṃ sarveṣām udyogapatīnām uddeśaḥ bhavati।
dyo
pariśramī, udyamī, śramī, udyo gaśālī
yaḥ pariśramaṃ karoti।
pariśramī avaśyaṃ saphalatāṃ prāpnoti।
dyo
vidyo t
ekā apsarāḥ।
vidyotaḥ varṇanaṃ purāṇeṣu vartate।
dyo
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyo tanaḥ, khadyo taḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyo tanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
dyo
bhrājasvat, bhrājasvin, ujjvalita, utprabha, uddyo t
ābhāyuktaḥ।
sā ākāśe bhrājasvat nakṣatram paśyati।
dyo
udyo gasthānam, kāryānuṣṭhānagṛham, kāryasthānam, karmasthānam
yatra udyogakāryam anuṣṭhīyate।
aparāhṇe āyātaḥ saḥ udyogasthānam adya।
dyo
anadhyavasāyin, aprayatnaśīla, alpaceṣṭita, anudyamin, anudyo gin, alasa, gehemehin, jihma, nirūdyama, niryatna, niṣkriyātman
yaḥ prayatitum anutsukaḥ asti।
anadhyavasāyī manuṣyaḥ kadāpi yaśaḥ na prāpnoti।
dyo
anudyo gin
udyogahīnaḥ।
anudyoginā manuṣyeṇa vivāhaṃ kartuṃ sā avamanyate।
dyo
bhāratīya-vāṇijya-tathā-udyo ga-mahāsaṅghaḥ
bhāratadeśesya vāṇijyasaṅghānāṃ saṃsthā।
bhāratīya-vāṇijya-tathā-udyoga-mahāsaṅghasya mukhyālayaḥ dehalyām asti।
dyo
lukāsaphilma-limiṭeḍa-udyo gasaṃsthā
ekā prasiddhā udyogasaṃsthā।
lukāsaphilma-limiṭeḍa-udyogasaṃsthā viśvasya sarvāsu saphalāsu udyogasaṃsthāsu ekā asti।
dyo
udyo gamantrī
saḥ mantrī yasyaḥ adhikāre udyogavyavasthā vartate।
adya udyogamantriṇā udyogapatīnāṃ sabhā sambodhitā।
dyo
epala-udyo gasaṃsthā
saṅgaṇākānāṃ nirmāṇe kāryaratā ekā udyogasaṃsthā।
epala-udyogasaṃsthayā ekaṃ nūtanam upakaraṇaṃ nirmitam।
dyo
vidyo taḥ
rūpitrādibhyaḥ yantrebhyaḥ nirgataḥ prakāśaḥ।
prakhareṇa vidyotena netre nimīlataḥ।
dyo
vidyuddyo tā
ekā rājakumārī ।
kathāsaritsāgare vidyuddotāyāḥ varṇanam asti
dyo
vādyo kaḥ
ekaḥ kaviḥ ।
vivaraṇapustikāsu vādyokasya ullekhaḥ prāpyate
dyo
prāyaścittavivekoddyo taḥ
ekā kṛtiḥ ।
saṃskṛta-vāṅmaye prāyaścittavivekoddyotaḥ iti vikhyātā racanā
dyo
bṛhadyo giyājñavalkyasmṛtiḥ
ekā kṛtiḥ ।
saṃskṛtavāṅmaye bṛhadyogiyājñavalkyasmṛtiḥ iti kṛtiḥ prasiddhā
dyo
bṛhadyo giyājñavalkyasmṛtiḥ
ekā kṛtiḥ ।
saṃskṛtavāṅmaye bṛhadyogiyājñavalkyasmṛtiḥ iti kṛtiḥ prasiddhā
dyo
khadyo takaḥ
ekaḥ viṣamayavṛkṣakaḥ ।
khadyotakasya varṇanaṃ suśrutena kṛtam
dyo
khadyo tā
ekā devatā ।
khadyotāyāḥ varṇanaṃ bauddhasāhitye vartate
dyo
bhavagrāmīṇavādyo ktaḥ
ekaḥ kaviḥ ।
kośeṣu bhavagrāmīṇavādyoktaḥ samullikhitaḥ
dyo
khadyo takaḥ
ekaḥ viṣamayakṣupaḥ ।
khadyotakasya varṇanaṃ suśrutena kṛtam
dyo
khadyo tā
ekā devatā ।
khadyotāyāḥ varṇanaṃ bauddhasāhitye vartate
dyo
caṇḍapradyo taḥ
ekaḥ rājaputraḥ ।
caṇḍapradyotasya ullekhaḥ jainasāhityāt prāpyate
dyo
uddyo tanaḥ
ekaḥ śikṣakaḥ ।
uddyotanasūreḥ ullekhaḥ jainasāhitye asti
dyo
uddyo takarācāryaḥ
ekaḥ śikṣakaḥ ।
uddyotakarācāryasya ullekhaḥ koṣe asti
dyo
padadyo tinī
gītagovindasya ekaḥ ṭīkāgranthaḥ ।
padadyotinyāḥ ullekhaḥ koṣe asti
dyo
dyo tana
ekaḥ puruṣaḥ ।
dyotanasya ullekhaḥ kośe vartate
dyo
dyo tanaḥ
ekaḥ puruṣaḥ ।
dyotanasya ullekhaḥ ṛgvede asti