 |
dyauḥ | śāntā TA.4.42.5; BDh.3.6.6. |
 |
dyauḥ | śāntiḥ AVś.19.9.14; VS.36.17; VSK.35.58; MS.4.9.27: 138.13; TA.4.42.5; KA.1.218C. |
 |
dyauḥ | sacate 'parāñ janāsaḥ AVP.5.6.4a. |
 |
dyauḥ | samā tasyāditya upadraṣṭā dattasyāpramādāya HG.2.11.4. See dyusamantasya. |
 |
dyauḥ | samit MS.4.9.23: 137.3; 4.9.25: 137.18; TA.4.41.2,4; KA.1.199; 1.199.1; 3.199. |
 |
dyauḥ | samudrasamaṃ saraḥ VS.23.48b; Aś.10.9.2b; śś.16.5.2b. |
 |
dyauḥ | sthānaṃ sāmavedasya GB.1.5.25c. |
 |
dyauḥ | kaśā AVś.9.1.21. |
 |
dyauḥ | krandad antarikṣāṇi kopayat RV.10.44.8b; AVś.20.94.8b. |
 |
dyauḥ | pitaḥ pṛthivi mātar adhruk MS.4.14.11a: 232.11; TB.2.8.6.5a. See dyauṣ etc. |
 |
dyauḥ | pitā pṛthivī mātā prajāpatir bandhuḥ TB.3.7.5.4; Apś.4.9.6. Cf. dyaur me pitā, dyaur vaḥ pitā, dyauṣ ṭvā, dyauṣ pitā, dyaus te pitā, and pṛthivī te mātā. |
 |
dyauḥ | pṛthivi kṣamā rapaḥ RV.10.59.8d,9e,10d. |
 |
dyauḥ | pṛṣṭhaṃ pṛthivī śarīram see dyauṣ pṛṣṭham, and dyaus te pṛṣṭhaṃ pṛ-. |
 |
dyaur | adāt pṛthivy adāt AVś.6.100.1b. |
 |
dyaur | adhvaryuḥ MS.1.9.1: 131.3; TA.3.2.1; śś.10.15.4. |
 |
dyaur | antarikṣaṃ pradiśo diśaś ca AVś.5.28.2b. |
 |
dyaur | aparājitāmṛtena viṣṭā TS.4.4.5.2; KS.40.5. P: dyaur aparājitā Apś.17.4.2. |
 |
dyaur | apidhānam ApMB.2.20.1; HG.2.11.4 (ter); BDh.2.8.14.12 (ter). |
 |
dyaur | aṣṭahotā so 'nādhṛṣyaḥ TA.3.7.3. |
 |
dyaur | asi VS.1.2; 11.58; TS.1.1.3.1; 4.1.5.4; MS.1.1.3: 2.6; 2.7.6: 80.18; 4.1.3: 4.14; KS.1.3; 16.5; 31.2; śB.1.7.1.11; 6.5.2.5; TB.2.7.15.3; 3.2.3.2; Kś.4.2.19; Apś.22.28.10; Mś.1.1.3.19. |
 |
dyaur | asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā MS.1.1.12: 7.17; 4.1.13: 18.8. P: dyaur asi janmanā Mś.1.2.6.14. See under ghṛtācy asi juhūr. |
 |
dyaur | asi janmanā vaśā sādityaṃ garbham adhatthāḥ sā mayā saṃ bhava MS.2.13.15: 164.1. See dyaur vaśā sā sūryaṃ, and dyaur vaśā stanayitnur. |
 |
dyaur | asi vāyau śritādityasya pratiṣṭhā tvayīdam antar viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtaṃ viśvasya bhartrī viśvasya janayitrī TB.3.11.1.10. |
 |
dyaur | asyottaraṃ bilam ChU.3.15.1d. |
 |
dyaur | ahaṃ pṛthivī tvam (PG.3.13.5a, cāham) AVś.14.2.71c; AB.8.27.4c; śB.14.9.4.19d; TB.3.7.1.9b; Apś.9.2.3b; BṛhU.6.4.19d; AG.1.7.6c; śG.1.13.4c; PG.1.6.3d; 3.13.5a; HG.1.20.2; ApMB.1.3.14 (ApG.2.4.17); MG.1.10.15c; JG.1.21d; VārG.14.13c. |
 |
dyaur | āsīt pūrvacittiḥ VS.23.12a,54a; TS.7.4.18.1a; MS.3.12.19a: 166.6; KSA.4.7a; śB.13.5.2.17. P: dyauḥ Kś.20.5.22. |
 |
dyaur | āsīd uta chadiḥ RV.10.85.10b; AVś.14.1.10b. |
 |
dyaur | iva bhūmnā pṛthivīva (VSK. bhūmir iva) varimṇā VS.3.5; VSK.3.1.5; śB.2.1.4.28. P: dyaur iva bhūmnā Kś.4.9.17. See dyaur mahnāsi, and bhūmir bhūmnā. |
 |
dyaur | iva smayamāno nabhobhiḥ RV.2.4.6d. |
 |
dyaur | upasadi KS.34.14. |
 |
dyaur | ṛṣvāj janiman rejata kṣāḥ RV.4.22.4b. |
 |
dyaur | enaṃ sarvataḥ pātu AVP.5.13.2c. |
 |
dyaur | evāsau pṛthivy antarikṣam AVś.12.3.20b. |
 |
dyaur | darvir akṣitāparimitānupadastā (ViDh. akṣatā) sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā Kauś.88.8. P: dyaur darvir akṣatā ViDh.73.19. Cf. yathādityo 'kṣito. |
 |
dyaur | dīkṣā tayādityo dīkṣayā dīkṣitaḥ TB.3.7.7.5; Apś.10.11.1. |
 |
dyaur | devebhiḥ pṛthivī samudraiḥ RV.6.50.13d. |
 |
dyaur | dehi lokaṃ vajrāya viṣkabhe RV.8.100.12b. |
 |
dyaur | dhenus tasyā ādityo vatsaḥ AVś.4.39.6. |
 |
dyaur | naḥ pitā janitā nābhir atra AVś.9.10.12a. See dyaur me pitā janitā. |
 |
dyaur | naḥ pitā pitryāc (TA. pitṛyāc) chaṃ bhavāti (TA. bhavāsi) AVś.6.120.2c; TA.2.6.2c. |
 |
dyaur | na kṣatram abhibhūti puṣyāt RV.4.21.1d; VS.20.47d. |
 |
dyaur | na cakradad bhiyā RV.8.7.26c. |
 |
dyaur | na prathinā śavaḥ RV.1.8.5c; 8.56 (Vāl.8).1c; AVś.20.71.1c; SV.1.166c. |
 |
dyaur | na bhūmābhi rāyo aryaḥ RV.6.36.5b. |
 |
dyaur | na bhūmiḥ payasā pupūtani RV.10.132.6b. |
 |
dyaur | na bhūmiṃ girayo nājrān RV.10.59.3b. |
 |
dyaur | na ya indrābhi bhūmāryaḥ RV.6.20.1a; KB.25.6; 26.16. P: dyaur na ya indra Aś.8.4.10; 9.7.35; śś.10.11.7; 11.14.5; 12.6.14; 14.27.12; 71.3; VHDh.8.43. Cf. BṛhD.5.90. |
 |
dyaur | na vārebhiḥ kṛṇavanta svaiḥ RV.10.74.2d. |
 |
dyaur | na stṛbhiś citayad rodasī anu RV.2.2.5d. |
 |
dyaur | no devy abhayaṃ no astu (MG. abhayaṃ kṛṇotu) AG.1.2.11b (crit. notes); 2.4.14b; MG.2.8.6b. See śaṃ no dyaur abhayaṃ. |
 |
dyaur | bhūmiḥ kośa āsīt RV.10.85.7c; AVś.14.1.6c. |
 |
dyaur | majmanā pṛthivī kāvyena RV.10.29.6b; AVś.20.76.6b. |
 |
dyaur | mahimnāntarikṣaṃ vyacasā AVP.2.72.1b. |
 |
dyaur | mahī kāla āhitā AVś.19.54.2c; AVP.11.9.2c. |
 |
dyaur | mahnāsi bhumir bhūnā (KS.Kauś. bhūmnā) MS.1.6.1b: 86.9; 1.6.2b: 87.5; KS.7.13 (ter); 8.6; Kauś.70.6a. See under dyaur iva bhūmnā. |
 |
dyaur | me pitā janitā nābhir atra RV.1.164.33a; N.4.21a. See dyaur naḥ pitā janitā. |
 |
dyaur | me pitā pṛthivī me mātā KS.37.15,16. Cf. under dyauḥ pitā. |
 |
dyaur | me śarma mahi śravaḥ Aś.2.10.21c. |
 |
dyaur | yataś cyutad agnāv eva tat Apś.9.18.12c. Cf. pṛthivyām ava-, and yata ścutad agnāv. |
 |
dyaur | yathendreṇa garbhiṇī ApMB.1.12.5b; HG.1.25.1b. See yathā dyaur. |
 |
dyaur | yasminn adhyāhitā AVś.10.7.12b. |
 |
dyaur | yoniḥ MS.2.13.2: 153.8. |
 |
dyaur | vaḥ pitā pṛthivī mātā RV.1.191.6a. Cf. under dyauḥ pitā. |
 |
dyaur | vanā girayo vṛkṣakeśāḥ RV.5.41.11d. |
 |
dyaur | vaśā sā sūryaṃ garbhaṃ dadhe AVP.5.5.3. See next, and dyaur asi janmanā vaśā. |
 |
dyaur | vaśā stanayitnur garbho nakṣatrāṇi jarāyu sūryo vatso vṛṣṭiḥ pīyūṣaḥ KS.39.8; Apś.16.32.4. See prec., and dyaur asi janmanā vaśā. |
 |
dyaur | vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā AG.3.11.1. |
 |
dyaur | havirdhāne KS.34.14. |
 |
dyauś | ca yaṃ pṛthivī vāvṛdhāte RV.7.7.5c. |
 |
dyauś | ca yasya pṛthivī ca dharmabhiḥ RV.9.86.9b. |
 |
dyauś | cāsmat pṛthivī ca AVP.4.24.3b. |
 |
dyauś | cāsmān pātv aṃhasaḥ AVP.7.3.8d. |
 |
dyauś | cid asyāmavāṃ aheḥ svanāt RV.1.52.10a. |
 |
dyauś | cemaṃ yajñaṃ pṛthivī ca saṃ duhātām AVP.5.16.1a; TB.3.7.4.15; Apś.1.12.17; Mś.1.1.3.25. |
 |
dyauś | chandaḥ VS.14.19; TS.4.3.7.1; MS.2.8.3: 108.14; KS.17.3. |
 |
dyauṣ | ṭa āyur gopāyat AVP.9.11.3a. |
 |
dyauṣ | ṭe pitā pṛthivī mātāntarikṣam ātmā AVP.1.80.5. Cf. under dyauḥ pitā. |
 |
dyauṣ | ṭvā (AVP. ṭe) pitā pṛthivī mātā AVś.2.28.4a; AVP.1.12.3a. Cf. under dyauḥ pitā. |
 |
dyauṣ | pitaḥ pṛthivi mātar adhruk RV.6.51.5a. See dyauḥ etc. |
 |
dyauṣ | pitar yāvaya duchunā yā AVś.6.4.3c. |
 |
dyauṣ | pitā janitā satyam ukṣan RV.4.1.10d. |
 |
dyauṣ | pitā pṛthivī mātā AVś.3.9.1b; AVP.2.64.3b; 3.7.2b. Cf. under dyauḥ pitā. |
 |
dyauṣ | pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ śB.11.7.2.6; Kś.6.1.36. See under dyauḥ pṛṣṭhaṃ. |
 |
dyaus | te dadātu pṛthivī pratigṛhṇātu HG.1.13.17. See dyaus tvā dadātu. |
 |
dyaus | te nakṣatraiḥ saha TS.5.2.12.2c; KSA.10.6c. See sūryas te etc., and cf. next but one. |
 |
dyaus | te pitā pṛthivī mātā śś.4.18.5. Cf. under dyauḥ pitā. |
 |
dyaus | te pṛthivy antarikṣam VS.23.43a. Cf. prec. but one. |
 |
dyaus | te pṛṣṭhaṃ rakṣatu vāyur ūrū SMB.1.1.12a; HG.1.19.7a; ApMB.1.4.10a (ApG.2.5.2); JG.1.20a. |
 |
dyaus | te pṛṣṭhaṃ pṛthivī sadhastham VS.11.20a; TS.4.1.2.3a; 5.1.2.6; 7.25.1a; MS.2.7.2a: 75.15; 3.1.4: 5.3; KS.16.2a; 19.3; KSA.5.5a; śB.6.3.3.12; TB.3.9.4.8. Ps: dyaus te pṛṣṭham Apś.16.2.9; 20.16.18; 17.1; 21.6,10; Mś.6.1.1.16; dyaus te Kś.16.2.18. See under dyauḥ pṛṣṭhaṃ. |
 |
dyaus | tvā dadātu pṛthivī (PG. pṛthivī tvā) pratigṛhṇātu Aś.5.13.15; PG.3.15.22. P: dyaus tvā PG.3.15.23,24. See dyaus te dadātu. |
 |
dyaus | tvā dīkṣamāṇam anudīkṣatām TB.3.7.7.7; Apś.10.11.1. |
 |
dyauś | ca tvā pṛthivī ca pra see next but three. |
 |
dyauś | ca tvā pṛthivī ca śrīṇītām KS.35.11. |
 |
dyauś | ca tvā pṛthivī yajñiyāsaḥ RV.3.6.3a. |
 |
dyauś | ca naḥ pitā pṛthivī ca mātā AVP.5.21.1a. Cf. under dyauḥ pitā. |
 |
dyauś | ca naḥ (AVP.KSṭB. tvā) pṛthivī ca pracetasā (AVP. -sau) RV.10.36.2a; AVP.4.3.7a; KS.37.9a; TB.2.7.8.2a; 16.2a. See dyauś ca ma idaṃ pṛthivī ca pracetasau. |
 |
dyauś | ca pṛthivi bhūtam urvī RV.6.68.4d. |
 |
dyauś | ca bhūmiś ca tiṣṭhataḥ AVś.10.8.2b. |
 |
dyauś | ca ma idaṃ pṛthivī ca AVś.12.1.53a. P: dyauś ca me Kauś.10.20. |
 |
dyauś | ca ma idaṃ pṛthivī ca pracetasau AVś.6.53.1a. P: dyauś ca me Kauś.31.9; 59.28; 66.2. See dyauś ca naḥ. |
 |
dyauś | ca ma (MS. mā) indraś ca me VS.18.18; TS.4.7.6.2; MS.2.11.5: 142.18; KS.18.10. |
 |
adyaud | uṣāḥ śośucatā rathena # RV.1.123.7d. |
 |
adhidyaur | antarikṣaṃ brahmaṇā viṣṭā # TS.4.4.5.2. P: adhidyauḥ Apś.17.1.15. Cf. next. |
 |
adhidyaur | nāmāsy amṛtena viṣṭā # MS.2.8.14: 117.12. P: adhidyaur nāmāsi Mś.6.2.2.12. Cf. prec. |
 |
apādyaud | apātatanat # AVP.2.70.1a. |