|
dviṭ | devaḥ, devatā, suraḥ, amaraḥ, nirjaraḥ, tridaśaḥ, suparvā, sumanāḥ, tridiveśaḥ, divaukāḥ, āditāyaḥ, diviṣat, lekhaḥ, aditinandanaḥ, ṛbhuḥ, amartyaḥ, amṛtāndhāḥ, barhirmukhā, kratubhuk, gīrvāṇaḥ, vṛndārakaḥ, danujāriḥ, ādityaḥ, vibudhaḥ, sucirāyuḥ, asvapnaḥ, animiṣaḥ, daityāriḥ, dānavāriḥ, śaubhaḥ, nilimpaḥ, svābābhuk, danujadviṭ, dyuṣat, dauṣat, svargī, sthiraḥ, kaviḥ  hindudharmānusārī yaḥ sarvabhūtebhyaḥ pūjanīyāḥ। asmin devālaye naikāḥ devatāḥ santi।
|
dviṭ | asuraḥ, daityaḥ, daiteyaḥ, danujaḥ, indrāriḥ, dānavaḥ, śukraśiṣyaḥ, ditisutaḥ, pūrvadevaḥ, suradviṭ, devaripuḥ, devāriḥ, kauṇapaḥ, kravyāt, kravyādaḥ, asrapaḥ, āśaraḥ, rātriñcaraḥ, rātricaraḥ, kavvūraḥ, nikaṣātmajaḥ, yātudhānaḥ, puṇyajanaḥ, nairṛtaḥ, yātuḥ, rakṣaḥ, sandhyābalaḥ, kṣapāṭaḥ, rajanīcaraḥ, kīlāpāḥ, nṛcakṣāḥ, naktañcaraḥ, palāśī, palāśaḥ, bhūtaḥ, nīlāmbaraḥ, kalmāṣaḥ, kaṭaprūḥ, agiraḥ, kīlālapaḥ, naradhiṣmaṇaḥ, khacaraḥ  dharmagranthaiḥ varṇitāḥ te jīvāḥ ye dharmavirodhinaḥ kāryān akarot tathā ca devānāṃ ṛṣīṇāṃ ca śatravaḥ āsan। purākāle asūrāṇāṃ bhayena dharmakārye kāṭhīnyam abhavat।
|
dviṭ | śatruḥ, ripuḥ, vairiḥ, sapatnaḥ, ariḥ, dviṣaḥ, dveṣaṇaḥ, durhṛd, dviṭ, vipakṣaḥ, ahitaḥ, amitraḥ, dasyuḥ, śātravaḥ, abhighātī, paraḥ, arātiḥ, pratyartho, paripanthī, vṛṣaḥ, pratipakṣaḥ, dviṣan, ghātakaḥ, dveṣī, vidviṣaḥ, hiṃsakaḥ, vidviṭ, apriyaḥ, abhighātiḥ, ahitaḥ, dauhṛdaḥ  yena saha śatrutā vartate। śatruḥ agniśca durbalaḥ nāsti।
|
dviṭ | hiṅguḥ, hiṅgukaḥ, sahasravedhī, sahasravīryā, śūlahṛt, śūlahṛd, śūlanāśinī, śūladviṭ, śālasāraḥ, vāhikaḥ, rāmaṭhaḥ, rāmaṭham, ramaṭhadhvaniḥ, ramaṭham, rakṣoghnaḥ, bhedanam, bhūtāriḥ, bhūtanāśanaḥ, billam, villam, bāhlikam, balhikam, piṇyākaḥ, piṇyākam, pinyāsaḥ, dīptam, ugragandham, ugravīryam, atyugram, agūḍhagandham, jatukam, jantughnam, bālhī, sūpadhūpanam, jatu, jantunāśanam, sūpāṅgam, gṛhiṇī, madhurā, keśaram  upaskaraviśeṣaḥ- bālhika-pārasya-khorāsāna-mūlatānādi-deśe jāyamānāt kṣupāt niryāsitam ugragandhī dravyam। hiṅguḥ upaskararūpeṇa vyañjaneṣu tathā ca oṣadhirupeṇa bheṣajeṣu upayujyate।
|
dviṭ | agastiḥ, agastyaḥ, pītābdhiḥ, maitrāvarūṇiḥ, kumbhasambhavaḥ, vātāpidviṭ, āgneyaḥ, aurvaśīyaḥ, āgnimārutaḥ, ghaṭodbhavaḥ, sindhupibaḥ, sindhupiba, kūṭaḥ  muniviśeṣaḥ, mitrāvaruṇayoḥ putraḥ। agastiḥ sāgaraṃ pītavān।
|
dviṭ | svāhā, agnāyī, hutabhukpriyā, dviṭhaḥ, analapriyā, vahnivadhūḥ  agnibhāryā। dharmagrantheṣu svāhā iti agnipatnī asti iti varṇanaṃ prāpyate।
|
dviṭ | siṃhaḥ, kesarī, keśarī, hapiḥ, mṛgendraḥ, mṛgarājaḥ, mṛgarāṭ, mṛgapatiḥ, paśurājaḥ, paśupatiḥ, śārdūlaḥ, vanarājaḥ, mṛgaripuḥ, mṛgāriḥ, gajāriḥ, kuñjarārātiḥ, dviradāntakaḥ, hastikakṣyaḥ, bhīmanādaḥ, bhīmavikrāntaḥ, bhāriḥ, haryyakṣaḥ, pañcāsyaḥ, pañcānanaḥ, pañcamukhaḥ, pañcavaktraḥ, pañcaśikhaḥ, vyālaḥ, saṭāṅkaḥ, jaṭilaḥ, araṇyarāj, araṇyarāṭ, ibhamācalaḥ, ibhāriḥ, karidārakaḥ, karimācalaḥ, kalaṅkaṣaḥ, palaṅkaṣaḥ, keśī, kravyādaḥ, gajāriḥ, nakhāyudhaḥ, nakharāyudhaḥ, nadanuḥ, pārindraḥ, pārīndraḥ, bahubalaḥ, bhāriḥ, bhīmavikrāntaḥ, mahānādaḥ, mahāvīraḥ, mṛgadviṣ, mṛgadviṭ, mṛgaprabhuḥ, raktajihvaḥ, vanahariḥ, visaṅkaṭaḥ, vikramī, vikrāntaḥ, śṛṅgoṣṇīṣaḥ, śailāṭaḥ, śaileyaḥ, sakṛtprajaḥ, harit, haritaḥ, hemāṅgaḥ  siṃhajātīyaḥ naraḥ vanyapaśuḥ। siṃhasya grīvā saṭayā āvṛtā asti।
|
dviṭ | karadviṭ  ekā jātiḥ । karadviṣaḥ ullekhaḥ tāṇḍya-brāhmaṇe asti
|