Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
2 results
Monier-Williams Search
166 results for dvai
dvai vṛddhi - form for dvi - in comp dvai bhāvyan. double nature dvai bhāvyan. division or separation into two gaRa brāhmaṇā di - . dvai dattim. patronymic fr. dvi -datta - (wrong reading daivadatti - ). dvai dhaSee dvaidha - . dvai dhamf(ī - )n. (fr. dvi -dh/ā - ) twofold, double Va1rtt. 1 (see a - - ) dvai dhan. a twofold form or state, duality, duplicity, division, separation into two parts, contest, dispute, doubt, uncertainty etc. dvai dhan. double resource, secondary array or reserve dvai dhamind. ( ) into two portions, in two parts or ways, doubly dvai dhaṃkāramind. equals dvidhā -k - dvai dhasūtran. Name of chapter xxii-xxv of dvai dhīin compound for dha - dvai dhībhāvam. duality, double nature dvai dhībhāvam. dilemma, doubt, uncertainty dvai dhībhāvam. double-dealing, falsehood, deceit dvai dhībhāvam. separation (especially of an army, one of the six kinds of royal policy) dvai dhībhāvam. exciting dissension or causing the separation of allies dvai dhībhūto become separated or divided into two parts, to be disunited dvai dhībhūtamfn. separated, disunited dvai dhīkaraṇan. making into two, separating dvai dhīkṛtamfn. separated, made twofold dvai dhīkṛtamfn. brought into a dilemma dvai dhyan. duplicity, falsehood dvai dhyan. diversity, variance, discrepancy dvai gatamfn. (fr. dvi -gat - ) Name of a sāman - dvai guṇikamf(ī - )n. (fr. dviguṇa - ) one who requires the double or cent per cent interest dvai guṇikam. usurer dvai guṇyan. doubling or the double etc. dvai guṇyan. duality dvai guṇyan. the possession of 2 out of the 3 qualities dvai hāyanan. a period or the age of 2 years dvai jātamfn. (fr. dvi -jāti - ) belonging to the twice-born, consisting of them dvai kulijikamf(ī - )n. containing 2 kulija - s (kind of measure) dvai liṅgyan. duplicity of sex Scholiast or Commentator dvai māsyamfn. (fr. dvi -nāsa - ) lasting 2 months dvai mātṛkamf(ī - )n. nourished by (2 mothers id est by) rain and rivers (as a country see deva -ṃ - and nadī -m - ) dvai māturamf(ī - )n. (fr. dvi -mātṛ - ) having 2 mothers (with bhrātṛ - m. step-brother) dvai māturam. Name of gaṇe śa - dvai māturam. of tarasaṃdha - dvai matyam. patron. (also plural ) dvai mitrimfn. (fr. dvi -mitra - ) born of 2 friends dvai pamf(ī - )n. (fr. dvīp/a - ) being or living or happening on an island, an islander dvai pamf(ī - )n. gaRa kacchā di - dvai pamf(ī - )n. (fr. dvīpin - ) belonging to a tiger or panther dvai pam. (with or scilicet ratha - ) a car covered with a tiger's skin dvai padam. a combination or compound of 2 words ( dvaipadaśas -śas - ind. ) ; 2 pāda - s dvai padamfn. relating to a stanza consisting of 2 pāda - s dvai padaśasind. dvaipada dvai padikamf(ī - )n. familiar with the dvi -padā - , gaRa uktlsā di - dvai pakamf(ī - )n. living on an island, an islander dvai pakṣa n. 2 factions or parties dvai pakṣyan. 2 factions or parties dvai parākam. (fr. dvi -p - ) Name of a tri -rātra - dvai pārāyaṇikamf(ī - )n. one who performs the pārāyaṇa - twice Va1rtt. 2 dvai pāyanam. ( )"island-born", Name of vyāsa - (author or compiler of the veda - s and purāṇa - s, the place of his nativity being a small island in the Ganges) etc. dvai pāyanamf(ī - )n. relating to dvaipāyana - dvai pyamf(ā - )n. ( ;1, 16 ) of or belonging to an island, islander dvai pyabhaimāyanam. plural Name of a tribe belonging to the andhaka - - vṛṣṇi - s dvai rājyan. a dominion divided between 2 princes dvai rājyan. the boundaries of 2 states, a frontier dvai rathan. (yuddha - ) "chariot-duel", a single combat in chariots, any single combat dvai rathamf(ī - )n. relating to any single combat in chariots, chapter of dvai ratham. an adversary dvai rātrikamf(ī - )n. of or belonging to a period of 2 nights dvai rūpyan. duplicity of form, double appearance or nature dvai saṃdhyan. morning and evening twilight dvai samikamf(ī - )n. 2 years old Va1rtt. 2 dvai śāṇamf(ī - )n. worth 2 śāṇa - s. dvai ṣaṇīyāf. a sort of betel pepper (see dneṣaṇīya - , dveṣya - ). dvai taSee dvait/a - . dvai tan. (fr. 1. dvi -tā - ) duality, duplicity, dualism (see -vāda - ), doubt dvai tabhṛtam. plural Name of a philos. school dvai tabhūṣaṇan. Name of philos. work dvai tādvai tamārgam. the path of dualism and non-dualism dvai tādvai tamārgaparibhraṣṭamfn. having missed it dvai tanirṇayam. ( dvaitanirṇayaṭīkhā -ṭīkhā - f. and dvaitanirṇayaphakkikā -phakkikā - f. , dvaitanirṇayaśivapūjāsaṃgraha -śivapūjā -saṃgraha -m. and dvaitanirṇayasiddhāntasaṃgraha -siddhā nta -saṃgraha - ,m. ) Name of philos. work dvai tanirṇayaphakkikāf. dvaitanirṇaya dvai tanirṇayasiddhāntasaṃgraham. dvaitanirṇaya dvai tanirṇayaśivapūjāsaṃgraham. dvaitanirṇaya dvai tanirṇayaṭīkhāf. dvaitanirṇaya dvai tapariśiṣṭa n. Name of philos. work dvai tasiddhāntasaṃgraham. Name of work dvai tasiddhif. Name of work dvai tavādam. dualism dvai tavādinm. "dualist", assertor of dualism (a philosopher who asserts the 2 principles or the existence of the human soul as separate from the Supreme Being) (see a -dv - ). dvai tavaitathyopaniṣadf. Name of an Upan. dvai tavanam. (fr. dvita -vana - ) patronymic of the king dhvasan - dvai tavanamfn. belonging or relating to dhvasan - dvaitavana - dvai tavanan. (with or sc. vana - ) Name of a forest dvai tavivekam. Name of work dvai tinm. equals dvaita -vādin - dvai tīyakamf(ī - )n. recurring every second day (fever; see dvitīyaka - ) dvai tīyīkamf(ī - )n. the second (see Va1rtt. -1 ) dvai tīyīkatāf. dvai vacanamf(ī - )n. relating to the dual dvai varṣikamf(ī - )n. biennial, happening after 2 years (see ) . dvai vidhyan. twofold state or nature or character, duplicity, variance dvai yahakālyan. abstr. fr. dvyaha -kāla - dvai yāhāvakamf(ī - )n. fr. dvy -āhāva - dvai yahnikamf(ī - )n. (fr. dvyahan - ) of or belonging to 2 days dvai yogyan. (fr. dvi -yoga - ) a combination or connection with two Va1rtt. 1. advai dha mfn. not divided into two parts, not shared advai dha mfn. not disunited advai dha mfn. free from malice, straightforward. advai ta mfn. destitute of duality, having no duplicate advai ta mfn. peerless advai ta mfn. sole, unique advai ta mfn. epithet of viṣṇu - advai ta n. non-duality advai ta n. identity of brahmā - or of the paramātman - or supreme soul with the jīvātman - or human soul advai ta n. identity of spirit and matter advai ta n. the ultimate truth advai ta n. title of an upaniṣad - advai tabrahmasiddhi f. Name (also title or epithet) of work advai tadīpikā f. Name (also title or epithet) of work advai tamakaranda m. Name (also title or epithet) of work advai tānanda m. equals advayā nanda - q.v advai tavadin m. (also) Name (also title or epithet) of śaṃkara - , advai tavadin of buddha - , advai tavādin m. one who asserts the doctrine of non-duality. advai tena ind. solely. advai tin m. "non-dualist", an adherent of śaṃkara - , Sa1m2khyas., Scholiast or Commentator advai topaniṣad f. Name of an upaniṣad - . bhāvādvai ta n. natural or material cause (as thread of cloth) brahmasūtrādvai tavṛtti f. Name of Comm. on the brahma -sūtra - bṛhadvai yākaraṇabhūṣaṇa n. Name of work chinnadvai dha mfn. one whose doubts have been destroyed, dharmadvai tanirṇaya m. Name of work dhṛtadvai dhībhāva mfn. held in doubt or suspense dravyadvai ta n. duality of substance, instrumental cause (?) guṇidvai dha n. equality of merit on both sides haribhaktibhāskarasadvai ṣṇavasārasarvasva n. Name of work jagadvai dyaka m. "world-curer", Name of a physician kevalādvai tavādakuliśa n. Name of work kriyādvai ta n. efficient cause (as resigning all to God) kṛṣṇadvai pāyana m. "black islander", Name of vyāsa - (compiler of the and of the purāṇa - s;so named because of his dark complexion and because he was brought forth by satyavatī - on a dvīpa - or island in the Ganges) matidvai dha n. difference of opinion paramādvai ta m. "the highest being without a second", Name of viṣṇu - paramādvai ta n. pure, non-duality rasādvai ta n. Name of work on the vedā nta - . sadvai dya m. a good physician sadvai dyanātha m. Name of an author sadvai dyaratnākara m. Name of work sākṣidvai dha n. discrepancy between witnesses, contradictory evidence saṃdhivigrahayānadvai dhībhāvasamāśrayagrantha m. Name of work śivādvai ta (in the beginning of a compound ) śivādvai tanirṇaya m. Name of work śivādvai taprakāśikā f. Name of work śivādvai tasiddhāntaprakāśikā f. Name of work śrutidvai dha n. disagreement or contradiction of any two passages in the veda - s or of two veda - s śuddhādvai tamārtaṇḍa m. Name of a vedā nta - work by giri -dhara - . tithidvai dhaprakaraṇa n. Name of work by śūla -pāṇi - . tithidvai ta n. Name of a chapter of udvai P. -v/āyati - (Aorist -avāsīt - ) to become weak or languish, faint, be extinguished, go out (as fire), die : Causal -v/āpayati - , to cause to extinguish or go out vedāntanyāyaratnāvalībrahmādvai tāmṛtaprakāśikā f. Name of work vidhidvai dha n. diversity of rule, variance of rite viśiṣṭādvai ta n. See below viśiṣṭādvai ta n. "qualified non-duality", the doctrine that the spirits of men have a qualified identity with the one Spirit (See rāmā nuja - ) viśiṣṭādvai tabhāṣya n. Name of work viśiṣṭādvai tacandrikā f. Name of work viśiṣṭādvai tasamarthana n. Name of work viśiṣṭādvai tasiddhānta m. Name of work viśiṣṭādvai tavādārtha m. Name of work viśiṣṭādvai tavādin m. one who asserts the doctrine of qualified non-duality viśiṣṭādvai tavijayavāda m. Name of work yakṛdvai rin m. Andersonia Rohitaka
Apte Search
27 results
dvai dha द्वैध a. (-धी f.) Two-fold, double. -धम् 1 Duality, two-fold nature or state. -2 Separation into two parts. -3 Double resource, secondary reserve; कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च Ms.7.161. -4 Diversity, difference, conflict, contest, variance; श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्माबुभौ स्मृतौ Ms.2.14;9.32; Y.2.78. -5 Doubt, uncertainty; छिन्नद्वैधाः (ऋषयः) Bg.5.25; Ve.6.44. -6 Double-dealing, duplicity, one of the six modes of foreign policy; see द्वैधीभाव below and गुण. -7 Contradiction. -धम् ind. 1 In two parts. -2 In two ways, doubly. dvai dhībhāvaḥ द्वैधीभावः 1 Duality, double state or nature. -2 Separation into two, difference, diversity. -3 Doubt, uncertainty, vacillation, suspense; धृतद्वैधीभावकातरं मे मनः Ś.1. -4 A dilemma. -5 One of the six Guṇas or modes of foreign policy. (According to some authorities it means 'double dealing', or 'duplicity' 'keeping apparently friendly relations with the enemy'; द्वैधी- भाविकाः सन्धिविग्रहाः Kau. A.7; बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन तिष्ठेत्तु काकाक्षिवदलक्षितः ॥ According to others it means 'dividing one's army and encountering a superior enemy in detachments', 'harassing the enemy by attacking them in small bands'; द्वैधीभावः स्वबलस्य द्विधाकरणम् Mitā. on Y.1.347; cf. also Ms.7. 173. and 16.) -6 A contest, dispute. -7 Falsehood, duplicity. dvai dhībhū द्वैधीभू 1 P. 1 To become divided into two parts, be disunited. -2 To vacillate, be divided or uncertain, be in suspense (as mind); कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः Ś.2.18. dvai dhīkaraṇam द्वैधीकरणम् Making into two, separating. dvai dhīkṛ द्वैधीकृ 8 U. To separate, divide (into two). dvai dhīkṛta द्वैधीकृत a. 1 Separated, made two-fold. -2 Brought into a dilemma, embarrassed, perplexed. dvai dhyam द्वैध्यम् 1 Duplicity. -2 Diversity, difference. -3 Falsehood. dvai guṇikaḥ द्वैगुणिकः A usurer who charges cent per cent interest. dvai guṇyam द्वैगुण्यम् 1 Double amount, value or measure. -2 Duality. -3 The possession of two out of the three qualities सत्त्व, रजस् and तमस्. dvai hakālyam द्वैहकाल्यम् <(opp. सद्यस्कालता or ऐककाल्य) The characteristic of being performed in (or spread over) a period of two days; द्वैहकाल्यं हि चोदकप्राप्तमानुमानिकं प्रत्यक्ष- रूपया सद्यस्कालतया बाध्येत । ŚB. on MS.5.1.2; द्वैहकाल्ये तु यथान्यायम् Ms.5.4.23. dvai hāyanam द्वैहायनम् The period of two years. dvai mātṛka द्वैमातृक a. (-की f.) Nourished by rain and rivers (as a country); cf. देवमातृक. dvai mātura द्वैमातुर a. Having two mothers, i. e. a natural mother and a stepmother. -रः 1 N. of Gaṇeśa. -2 N. of Jarāsandha; हते हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि Śi.2.6. dvai pa द्वैप a. (-पी f.) [द्वीपिनो विकारःअञ् द्वीपादागतः अण् वा] 1 Relating to or living on an island. -2 Belonging to a dvai pakṣam द्वैपक्षम् Two parties; also द्वैपक्ष्यम्; द्वैपक्ष्यमासीद् देवानाम- सुराणां च भारत Mb.8.87.6 dvai pāyanaḥ द्वैपायनः [द्वीपः अयनं जन्मभूमिर्यस्य स द्वीपायनः, स्वार्थे-अण्] 1 'The island-born, N. of Vyāsa; उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः Ki.3.1. -2 N. of the sage Durvāsas; L. D. B. dvai pya द्वैप्य a. (-प्या, -प्यी f.) Living on or relating to an island; विक्रीय दिश्यानि धनान्युरूणि द्वैप्यानसावुत्तमलाभभाजः Śi.3.76. dvai rājyam द्वैराज्यम् 1 A dominion divided between two kings. तत्रभवतोर्भ्रात्रोः...द्वैराज्यमवस्थापयितुकामो$स्मि M.5.12/13. -2 A frontier. चरच्चिरं शैशवयौवनीयद्वैराज्यभाजि त्वयि खेदमेति N.8.59. dvai ratham द्वैरथम् 1 A single combat in chariots; एकः सुभद्रामा- रोप्य द्वैरथे कृष्णमाह्वयत् Mb.4.49.6. -2 A single combat in general. -थः An adversary; अलक्षितद्वैरथमत्यमर्षणं प्रचण्ड- वक्त्रं न बभाज कश्चन Bhāg.7.8.34. dvai samika द्वैसमिक a. (-की f.) Two years old. dvai tam द्वैतम् [द्विधा इतं द्वितं तस्य भावः स्वार्थे अण्] 1 Duality. -2 Dualism in philosophy, the assertion of two distinct principles, such as the maintenance of the doctrine that, spirit and matter, Brahman and the Universe, or the Individual and the Supreme Soul, are different from each other; cf. अद्वैत; किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्ध- कारोत्करः Bv.1.86. -3 N. of a forest. -Comp. -अद्वैतमार्गः the path of dualism and non-dualism. -वनम् N. of a forest; भीमं प्रशस्याथ गुणैरनेकैर्हृष्टास्ततो द्वैतवनाय जग्मुः Mb.3. 11.68. Ki.1.1. -वादः the doctrine of dualism; see above. -वादिन् m. a philosopher who maintains the dvaita doctrine. dvai tin द्वैतिन् m. A philosopher who maintains the dvaita doctrine. dvai tīyīka द्वैतीयीक a. (-की f.) Second; द्वैतीयीकतया मितो$यमगमत् तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः N.2. 11; cf. तार्तीयीक. dvai vārṣika द्वैवार्षिक a. (-की f.) Biennial. dvai vidhyam द्वैविध्यम् 1 Duality, two-fold nature. -2 Variance, diversity, difference. advai ta अद्वैत a. [न. ब.] 1 Not dual; of one or uniform nature, equable, unchanging; ˚तं सुखदुःखयोः U.1.39. -2 Matchless, peerless, sole, only, unique. -तम् [न. त.] 1 Non-duality, identity; especially that of Brahman with the universe or with the soul, or of soul and matter; See अद्वय also. -2 The supreme or highest truth or Brahman itself. -3 N. of an Upaniṣad; अद्वैतेन solely, without any duplicity. -Comp. -आनन्दः (अद्वय˚) 1 the joy arising from a knowledge of the identity of the universe and the Supreme Spirit. -2 N. of an author and Founder of the Vaiṣṇava sect in Bengal, flourished at the close of the 15th century. -वादिन् = अद्वयवादिन् q. v. above; a Vedāntin. advai dha अद्वैध a. Not divided or disunited; free from malice. यद्यप्येषभवेद्भर्ता अनार्यो वृत्तिवर्जितः । अद्वैधमत्र वर्तव्यम् Rām.2.118.3.
Macdonell Search
14 results
dvai dha a. divided; twofold, double: -m, ad. in two parts; n. duality; doubleness; difference; conflict, contradiction; division of forces. dvai dhībhāva m. double nature, duality; division of forces; double game, duplicity; uncertainty, doubt. dvai guṇya n. double amount. dvai jāta a. belonging to or consisting of the twice-born. dvai mātura a. having two mothers (real and step-); having different mothers (brothers); -bhrâtri, m. step-brother; -mâs ya, a. lasting two months; -ratha, n. (± yuddha) single combat with chariots; single fight; m. adversary; -râgya, n. dominion divided between two kings; frontier; -vidh ya, n. twofold nature, duality; -samdhya, (?) n. the two twilights. dvai pa a. 1. dwelling on an island (dvî pa); 2. coming from the panther (dvîpin). dvai pada a. consisting of dvipadâs. dvai pāyana m. Islander, ep. of Vyâsa; a. relating to Dvaipâyana. dvai pya a. dwelling on or coming from an island. dvai ta n. duality; -vâda, m. dualistic doctrine. dvai tin m. dualist. advai dha a. undivided; not double, sincere. advai ta n. non-duality, unity; a. without duality, secondless, single. śrutidvai dha n. conflict of Vedic precepts; -dhara, a. having a good memory (better sruta-); -patha, m. range of hearing, ear-shot; auditory passage, hearing: -m gam, pra½âp, or â-yâ, come to the ears: -ma dhura, a. pleasant to hear; -prasâdana, n. engaging the attention; -mat, a. having ears; learned (less correct for sruta-vat); supported by a Vedic passage; -mahat, a. great in learning; -mârga, m. way (=instrumen tality) of the ears; auditory passage, hear ing: °ree;-or in. by way of the ears: -m gam, come to the ears: -pravishta, pp. having en tered by way of the ears; -mûla, n. root of the ear; -vakana, n. Vedic precept; -visha ya, m. object of the sense of hearing, sound; range of hearing; -siras, n. leading passage of scripture.
Vedic Index of Names and Subjects
2 results
dvai tavana ‘Descendant of Dvitavana,’ is the patronymic of Dhvasan, the king of the Matsyas, whose Aśvamedha, or ‘ horse sacrifice,’ is mentioned in the Satapatha Brāhmana. dhvasan dvai tavana (‘Descendant of Dvitavana ’) is the name in the śatapatha Brāhmana of the king of the Matsyas who celebrated an Aśvamedha, or ‘horse sacrifice,’ near the Sarasvatī.
Bloomfield Vedic Concordance
3 results
caturdaśa dvaitavanaḥ śB.13.5.4.9a. tasmād dvaitavanaṃ saraḥ śB.13.5.4.9d. gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā vārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tvā # ā.5.1.4.3.
Dictionary of Sanskrit Grammar KV Abhyankar
"dvai" has 3 results. dvai dham used adverbially for द्विधा in'the sense of ’optionally' or 'in two ways'; confer, compare द्वैधं शब्दानामप्रतिपत्तिः Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. I. 1. 44 vart. 15. dvai pad group of two words; an expression consisting of two words; cf प्र वोचं नः सुमना द्वैपदाश्च Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) VIII. 2. 10; X. 3; XI. 37 et cetera, and others vaiyākaraṇabhūṣaṇa a well-known work on the grammatical interpretation of words written by Kondabhatta as an explanatory work (व्याख्यान) on the small work in verse consisting of only 72 Karikas written by his uncle Bhattoji Diksita. The treatise is also named Brihadvaiyakaranabhusana. A smaller work consisting of the same subjectmatter but omitting discussions, is written by the author for facilitating the understanding of students to which he has given the name Vaiyakarahabhusanasara. This latter work has got three commentary works written on it named Kasika, Kanti and Matonmajja and one more scholarly one Sankari, recently written by Shankar Shastri Marulkar.
Vedabase Search
449 results
dvai -parārdhyam 15,480,000,000,000 solar years SB 2.2.26 dvai -parārdhyam 15,480,000,000,000 solar years SB 2.2.26 dvai -rathe in combat involving only two chariots SB 10.71.6 dvai -rathe in combat involving only two chariots SB 10.71.6 dvai -rathe in one-on-one chariot combat SB 10.71.7 dvai -rathe in one-on-one chariot combat SB 10.71.7 dvai -rūpyam double image SB 10.42.28-31 dvai -rūpyam double image SB 10.42.28-31 dvai dhāḥ duality BG 5.25 dvai pa on an island (off the coast near Gokarṇa) SB 10.79.19-21 dvai pāyana of Kṛṣṇa-dvaipāyana Vyāsa SB 3.4.9 dvai pāyana of Vyāsadeva SB 6.14.9 dvai pāyana-ādibhiḥ by the ṛṣis like Vedavyāsa SB 1.8.7 dvai pāyana-ādibhiḥ by the ṛṣis like Vedavyāsa SB 1.8.7 dvai pāyana-sakhaḥ friend of Vyāsadeva SB 3.25.4 dvai pāyana-sakhaḥ friend of Vyāsadeva SB 3.25.4 dvai pāyana-sutaḥ the son of Dvaipāyana SB 3.7.1 dvai pāyana-sutaḥ the son of Dvaipāyana SB 3.7.1 dvai pāyana-sutaḥ the son of Vyāsadeva SB 8.5.14 dvai pāyana-sutaḥ the son of Vyāsadeva SB 8.5.14 dvai pāyanaḥ Dvaipāyana Vedavyāsa SB 10.84.2-5 dvai pāyanaḥ Kṛṣṇa Dvaipāyana SB 11.16.28 dvai pāyanaḥ Śrīla Vyāsadeva, the giver of all Vedic knowledge SB 6.8.19 dvai pāyanaḥ Vyāsadeva SB 1.2.2 dvai pāyanaḥ bharadvājaḥ Dvaipāyana (Vedavyāsa) and Bharadvāja SB 10.74.7-9 dvai pāyanaḥ bharadvājaḥ Dvaipāyana (Vedavyāsa) and Bharadvāja SB 10.74.7-9 dvai pāyanasya Dvaipāyana Vedavyāsa SB 10.87.47 dvai pāyanāt Dvaipāyana Vyāsadeva SB 2.1.8 dvai pāyanāt from Vyāsadeva SB 3.20.3 dvai pāyani to Dvaipāyani CC Madhya 9.280 dvai ta-saṃśayaḥ from the doubts of relativity SB 1.15.31 dvai ta-saṃśayaḥ from the doubts of relativity SB 1.15.31 dvai tam duality SB 7.12.10 dvai tam second form CC Madhya 20.180 dvai tasya of this duality SB 11.28.4 dvai tasya of this material world CC Antya 4.175 dvai te in the duality SB 6.15.26 dvai te in the material world CC Antya 4.176 dvai te other than the self SB 7.13.28 advai ta ācārya Advaita Ācārya CC Adi 1.39 advai ta ācārya gosāñi Śrī Advaita Ācārya Gosāñi CC Adi 3.74 advai ta ācārya Advaita Ācārya CC Adi 3.95 advai ta ācārya Advaita Ācārya CC Adi 4.227-228 advai ta ācārya and Advaita Ācārya CC Adi 5.144-145 advai ta ācārya Śrī Advaita Ācārya CC Adi 5.146 advai ta-ācārya Advaita Ācārya CC Adi 5.147 advai ta-ācārya Advaita Ācārya CC Adi 6.6 advai ta ācārya Prabhu Advaita Ācārya CC Adi 6.7 advai ta-ācārya Advaita Ācārya CC Adi 6.21 advai ta ācārya the supreme teacher (ācārya) Advaita Prabhu CC Adi 6.29 advai ta-ācārya the name Advaita Ācārya CC Adi 6.30 advai ta-ācārya Advaita Ācārya Prabhu CC Adi 6.33 advai ta-ācārya Advaita Ācārya CC Adi 6.92 advai ta-ācārya Advaita Ācārya CC Adi 6.113 śrī-advai ta ācārya to Śrī Advaita Ācārya CC Adi 6.118 advai ta-ācārya-tanaya the son of Advaita Ācārya CC Adi 10.150 advai ta ācārya Advaita Ācārya CC Adi 13.54-55 advai ta-ācārya-bhāryā the wife of Advaita Ācārya CC Adi 13.111 ācārya advai tacandra Ācārya Śrī Advaitacandra CC Adi 13.124 advai ta-ācārya Śrī Advaita Prabhu CC Adi 17.298 advai ta-ācārya Advaita Prabhu CC Adi 17.319 advai ta-ācārya of Advaita Ācārya Prabhu CC Madhya 10.78 advai ta ācārya Advaita Ācārya CC Madhya 11.83 advai ta-ācārya Advaita Ācārya Prabhu CC Madhya 11.227 advai ta-ācārya Advaita Ācārya CC Madhya 12.156 advai ta-ācārya Advaita Ācārya, or a teacher of impersonal monism CC Madhya 12.193 advai ta-ācārya Advaita Ācārya CC Madhya 13.31 advai ta-ācārya Advaita Ācārya CC Antya 6.245 advai ta-ācārya-gosāñi Advaita Ācārya CC Antya 7.17 advai ta-ācārya to Advaita Ācārya CC Antya 9.3 advai ta-ācārya-gosāñi Advaita Ācārya Gosvāmī CC Antya 10.4 advai ta ācārya Advaita Ācārya CC Antya 10.59 advai ta-ācārya to Advaita Ācārya CC Antya 11.7 advai ta-ācārya to Advaita Ācārya CC Antya 14.3 advai ta-ācārya to Advaita Ācārya CC Antya 15.3 śrī-advai ta-ācārya Śrī Advaita Prabhu CC Antya 20.144-146 advai ta-ācāryaḥ Advaita Ācārya CC Adi 1.12 advai ta-ācāryaḥ Advaita Ācārya CC Adi 6.4 advai ta-ācāryam to Advaita Ācārya CC Adi 1.13 advai ta-ācāryam Śrī Advaita Ācārya CC Adi 6.1 advai ta-ācāryam to Advaita Ācārya CC Adi 6.5 advai ta-ācāryera of Advaita Ācārya CC Adi 6.3 advai ta-ācāryera of Advaita Ācārya CC Adi 13.63 advai ta-ācāryera ṭhāñi to the place of Advaita Ācārya CC Madhya 3.20 advai ta-ācāryera of Śrī Advaita Ācārya CC Madhya 4.110 advai ta-ācāryera of Advaita Ācārya CC Antya 6.162 advai ta-ādi headed by Advaita Ācārya CC Madhya 1.46 advai ta-ādi headed by Advaita Ācārya CC Madhya 1.138 advai ta-ādi bhakta-vṛnda as well as personalities like Advaita Ācārya and all the devotees CC Madhya 2.94 advai ta-ādi Śrī Advaita Prabhu and others CC Madhya 10.72 advai ta-ādi devotees, headed by Advaita Prabhu CC Madhya 11.197 advai ta-ādi headed by Advaita Ācārya CC Madhya 14.66 advai ta-nityānanda-ādi headed by Advaita Ācārya and Nityānanda Prabhu CC Madhya 16.245-246 advai ta-ādi bhakta-vṛnda as well as the devotees like Advaita Ācārya CC Madhya 25.280 advai ta-ādi beginning with Advaita Ācārya CC Antya 2.41 advai ta-ācāryaḥ Advaita Ācārya CC Adi 1.12 advai ta-ācāryam to Advaita Ācārya CC Adi 1.13 jaya advai ta-candra all glory to Advaita Ācārya CC Adi 1.18 advai ta of Śrī Advaita Prabhu CC Adi 1.28 advai ta ācārya Advaita Ācārya CC Adi 1.39 advai ta of Śrī Advaita CC Adi 1.108-109 advai ta-candra to Advaita Ācārya CC Adi 2.3 advai ta-candra to Advaita Ācārya CC Adi 3.2 advai ta Advaita Ācārya CC Adi 3.72 advai ta ācārya gosāñi Śrī Advaita Ācārya Gosāñi CC Adi 3.74 advai ta ācārya Advaita Ācārya CC Adi 3.95 advai ta nondual CC Adi 3.102 advai ta-candra to Advaita Ācārya CC Adi 4.2 advai ta ācārya Advaita Ācārya CC Adi 4.227-228 śrī-advai ta Advaita Ācārya CC Adi 4.270 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 5.2 advai ta ācārya and Advaita Ācārya CC Adi 5.144-145 advai ta ācārya Śrī Advaita Ācārya CC Adi 5.146 advai ta-ācārya Advaita Ācārya CC Adi 5.147 advai ta-ācāryam Śrī Advaita Ācārya CC Adi 6.1 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 6.2 advai ta-ācāryera of Advaita Ācārya CC Adi 6.3 advai ta-ācāryaḥ Advaita Ācārya CC Adi 6.4 advai ta-ācāryam to Advaita Ācārya CC Adi 6.5 advai ta-ācārya Advaita Ācārya CC Adi 6.6 advai ta ācārya Prabhu Advaita Ācārya CC Adi 6.7 advai ta Advaita Ācārya CC Adi 6.10 advai ta Advaita Ācārya CC Adi 6.12 advai ta-rūpe in the form of Advaita CC Adi 6.16 advai ta Advaita Ācārya CC Adi 6.17 advai ta-rūpe in the form of Advaita Ācārya CC Adi 6.20 advai ta Advaita Ācārya CC Adi 6.20 advai ta-ācārya Advaita Ācārya CC Adi 6.21 advai ta Advaita Ācārya CC Adi 6.22 advai ta Advaita Ācārya CC Adi 6.26 advai ta nondifferent CC Adi 6.26 advai ta ācārya the supreme teacher (ācārya) Advaita Prabhu CC Adi 6.29 advai ta-ācārya the name Advaita Ācārya CC Adi 6.30 advai ta-ācārya Advaita Ācārya Prabhu CC Adi 6.33 advai ta-ācārya Advaita Ācārya CC Adi 6.92 advai ta Advaita Ācārya CC Adi 6.105-106 advai ta-ācārya Advaita Ācārya CC Adi 6.113 advai ta-prasāde by the mercy of Advaita Ācārya CC Adi 6.114 advai ta-mahimā the glories of Advaita Ācārya CC Adi 6.115 śrī-advai ta ācārya to Śrī Advaita Ācārya CC Adi 6.118 advai ta Advaita CC Adi 6.119 śrī-caitanya, nityānanda, advai ta Śrī Caitanya Mahāprabhu, Nityānanda Prabhu and Advaita Prabhu CC Adi 7.169 advai ta unto Advaita Prabhu CC Adi 8.3 advai ta to Advaita Gosāñi CC Adi 9.2 advai ta Śrī Advaita Prabhu CC Adi 9.21 jaya advai ta-candra all glories to Advaita Prabhu CC Adi 10.2 advai ta-ācārya-tanaya the son of Advaita Ācārya CC Adi 10.150 śrī-advai ta unto Śrī Advaita Ācārya CC Adi 11.3 advai ta-ańghri the lotus feet of Advaita Ācārya CC Adi 12.1 jaya advai ta all glories to Advaita Prabhu CC Adi 12.2 advai ta-candrasya of Lord Advaitacandra CC Adi 12.3 advai ta-śākhā branches of Advaita Ācārya CC Adi 12.65 advai ta-skandha the branch known as Advaita Ācārya CC Adi 12.66 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 13.2 advai ta ācārya Advaita Ācārya CC Adi 13.54-55 advai ta-ācāryera of Advaita Ācārya CC Adi 13.63 advai ta Advaita Ācārya CC Adi 13.99 advai ta-ācārya-bhāryā the wife of Advaita Ācārya CC Adi 13.111 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 14.2 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 17.2 advai ta with Advaita Ācārya CC Adi 17.10 advai ta Advaita Ācārya CC Adi 17.10 advai ta-ācārya Śrī Advaita Prabhu CC Adi 17.298 advai ta of Advaita Ācārya CC Adi 17.319 advai ta-ācārya Advaita Prabhu CC Adi 17.319 advai ta-skandha the trunk known as Advaita Prabhu CC Adi 17.324 advai ta Advaita Ācārya Prabhu CC Adi 17.333 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 1.7 advai ta-ādi headed by Advaita Ācārya CC Madhya 1.46 advai ta-ādi headed by Advaita Ācārya CC Madhya 1.138 advai ta Advaita CC Madhya 1.255-256 advai ta-ādi bhakta-vṛnda as well as personalities like Advaita Ācārya and all the devotees CC Madhya 2.94 advai ta-candra to Śrī Advaita Gosāñi CC Madhya 3.2 advai ta-ācāryera ṭhāñi to the place of Advaita Ācārya CC Madhya 3.20 advai ta Advaita Ācārya CC Madhya 3.84 advai ta-bhavana at the house of Advaita Ācārya CC Madhya 3.139 advai ta-gṛhe at the house of Advaita Ācārya CC Madhya 3.199 advai ta-gṛhe at the home of Advaita Ācārya CC Madhya 3.205 advai ta-gṛhe at the house of Advaita Ācārya CC Madhya 3.218 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 4.2 advai ta-ācāryera of Śrī Advaita Ācārya CC Madhya 4.110 advai ta-candra to Advaita Ācārya CC Madhya 5.2 jaya advai ta-candra all glories to Advaita Ācārya CC Madhya 6.2 advai ta of monism CC Madhya 6.75 jaya advai ta-candra all glories to Advaita Ācārya CC Madhya 7.2 advai ta-bhavana to the house of Advaita Prabhu CC Madhya 7.19 jaya advai ta-candra all glories to Advaita Ācārya CC Madhya 8.2 advai ta-caraṇa and the lotus feet of Śrī Advaita Prabhu CC Madhya 8.310 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 9.2 advai ta-candra to Advaita Ācārya CC Madhya 10.2 advai ta Advaita Prabhu CC Madhya 10.69 advai ta-ādi Śrī Advaita Prabhu and others CC Madhya 10.72 advai ta-ācārya of Advaita Ācārya Prabhu CC Madhya 10.78 advai ta of Advaita Ācārya CC Madhya 10.117 advai ta-vīthī of the path of monism CC Madhya 10.178 advai ta-candra to Advaita Prabhu CC Madhya 11.2 advai ta ācārya Advaita Ācārya CC Madhya 11.83 advai ta Advaita Ācārya CC Madhya 11.127 advai ta kahe Advaita Ācārya Prabhu said CC Madhya 11.135-136 advai ta-ādi devotees, headed by Advaita Prabhu CC Madhya 11.197 advai ta-ācārya Advaita Ācārya Prabhu CC Madhya 11.227 advai ta-candra to Advaita Prabhu CC Madhya 12.2 advai ta Advaita Ācārya CC Madhya 12.109 advai ta-ācārya Advaita Ācārya CC Madhya 12.156 advai ta-nityānanda Advaita Ācārya and Nityānanda Prabhu CC Madhya 12.188 advai ta kahe Advaita Ācārya said CC Madhya 12.189 advai ta-ācārya Advaita Ācārya, or a teacher of impersonal monism CC Madhya 12.193 advai ta-siddhānte in that monistic conclusion CC Madhya 12.193 advai ta Advaita Ācārya CC Madhya 12.208 advai ta-candra to Advaita Ācārya CC Madhya 13.2 advai ta Advaita Ācārya CC Madhya 13.7 advai ta-ācārya Advaita Ācārya CC Madhya 13.31 advai ta Advaita Ācārya CC Madhya 13.35 advai ta to Advaita Ācārya CC Madhya 14.2 advai ta-ādi headed by Advaita Ācārya CC Madhya 14.66 advai ta-nityānande both Advaita Ācārya and Nityānanda Prabhu CC Madhya 14.79 advai ta Advaita Ācārya CC Madhya 14.90 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 15.2 advai ta Advaita Ācārya CC Madhya 15.7 advai ta kahe Advaita Ācārya says CC Madhya 15.22 advai ta-candra to Advaita Ācārya CC Madhya 16.2 advai ta Advaita CC Madhya 16.13 advai ta Advaita Ācārya CC Madhya 16.39 advai ta-nityānanda-ādi headed by Advaita Ācārya and Nityānanda Prabhu CC Madhya 16.245-246 advai ta-candra to Advaita Ācārya CC Madhya 17.2 advai ta-candra to Śrī Advaita Gosāñi CC Madhya 18.2 advai ta-brahma-vāda the impersonal Brahman conception CC Madhya 18.187 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 19.2 advai ta-candra to Advaita Ācārya CC Madhya 20.2 advai ta-candra to Advaita Ācārya CC Madhya 21.2 advai ta-candra to Advaita Prabhu CC Madhya 22.2 advai ta-candra to Advaita Ācārya CC Madhya 23.2 advai ta-candra to Advaita Ācārya CC Madhya 24.2 advai ta-vīthī on the path of monism CC Madhya 24.133 śrī-caitanya-nityānanda-advai ta-caraṇa the lotus feet of Lord Śrī Caitanya Mahāprabhu, Lord Nityānanda and Advaita Prabhu CC Madhya 24.354 advai ta-candra to Advaita Prabhu CC Madhya 25.2 advai ta-vāda monism CC Madhya 25.47 advai ta monism or nondualism CC Madhya 25.48 advai ta-ādi bhakta-vṛnda as well as the devotees like Advaita Ācārya CC Madhya 25.280 jaya advai ta-candra all glories to Advaita Prabhu CC Antya 1.8 advai ta Advaita Ācārya CC Antya 1.56 advai ta Advaita Ācārya CC Antya 1.207 jaya advai ta-candra all glories to Advaita Ācārya CC Antya 2.2 advai ta-ādi beginning with Advaita Ācārya CC Antya 2.41 jaya advai ta-candra all glories to Advaita Ācārya CC Antya 3.2 advai ta Advaita Ācārya CC Antya 3.215 advai ta Advaita Ācārya CC Antya 3.224 advai ta-candra to Śrī Advaita Ācārya CC Antya 4.2 advai ta Advaita Ācārya CC Antya 4.108-110 jaya advai ta all glories to Advaita Prabhu CC Antya 5.3 advai ta-candra to Advaita Ācārya CC Antya 6.2 advai ta-ācāryera of Advaita Ācārya CC Antya 6.162 advai ta-ācārya Advaita Ācārya CC Antya 6.245 advai ta-candra to Advaita Ācārya CC Antya 7.2 advai ta-ācārya-gosāñi Advaita Ācārya CC Antya 7.17 advai ta without a competitor CC Antya 7.18 advai ta Advaita Ācārya CC Antya 7.65 advai ta Advaita Ācārya CC Antya 7.73-74 advai ta to Advaita Ācārya CC Antya 8.4 advai ta-ācārya to Advaita Ācārya CC Antya 9.3 advai ta-candra to Advaita Ācārya CC Antya 10.2 advai ta-ācārya-gosāñi Advaita Ācārya Gosvāmī CC Antya 10.4 advai ta ācārya Advaita Ācārya CC Antya 10.59 advai ta-priya to the dear master of Advaita Ācārya CC Antya 11.2 advai ta-candra to Advaita Ācārya CC Antya 11.7 advai ta-ācārya to Advaita Ācārya CC Antya 11.7 advai ta-candra to Advaita Ācārya CC Antya 12.3 advai ta Advaita Prabhu CC Antya 12.78 advai ta-candra to Advaita Ācārya CC Antya 13.2 advai ta-ācārya to Advaita Ācārya CC Antya 14.3 advai ta-ācārya to Advaita Ācārya CC Antya 15.3 advai ta-candra to Advaita Ācārya CC Antya 16.2 advai ta-candra to Advaita Ācārya CC Antya 17.2 advai ta-candra to Advaita Ācārya CC Antya 18.2 advai ta-candra to Advaita Ācārya CC Antya 19.2 advai ta-candra to Advaita Prabhu CC Antya 20.2 śrī-advai ta Advaita Ācārya CC Antya 20.96-98 śrī-advai ta-ācārya Śrī Advaita Prabhu CC Antya 20.144-146 ācārya advai tacandra Ācārya Śrī Advaitacandra CC Adi 13.124 jaya-advai tacandra all glories to Advaita Ācārya CC Adi 15.2 jaya advai tacandra all glories to Advaitacandra CC Adi 16.2 jaya advai tacandra all glories to Advaita Prabhu CC Madhya 2.2 bhāva-advai tam oneness in one's conception of life SB 7.15.62 kriyā-advai tam oneness in activities SB 7.15.62 dravya-advai tam oneness in different paraphernalia SB 7.15.62 bhāva-advai tam the conception of oneness SB 7.15.63 kriyā-advai tam oneness in activities SB 7.15.64 dravya-advai tam oneness of interest SB 7.15.65 advai tam nondual CC Adi 1.3 advai tam known as Advaita CC Adi 1.13 advai tam without a second CC Adi 2.5 advai tam known as Advaita CC Adi 6.5 sa-advai tam with Advaita Ācārya CC Antya 2.1 sa-advai tam with Advaita Ācārya CC Antya 3.1 advai tam without a second Bs 5.33 advai tāt from being nondifferent CC Adi 1.13 advai tāt from being nondifferent CC Adi 6.5 advai te Advaita Ācārya CC Adi 6.112 advai te Advaita Ācārya CC Madhya 14.71 advai te ānila called for Advaita Ācārya CC Madhya 14.88 advai tera of Advaita Ācārya CC Adi 12.56 advai tera of Advaita Ācārya CC Madhya 1.261 śrī-advai tera pāśa to the house of Śrī Advaita Ācārya CC Madhya 10.85 advai tere unto Advaita Ācārya CC Madhya 11.78 advai tere unto Advaita Ācārya Prabhu CC Madhya 11.134 advai tere unto Advaita Ācārya CC Madhya 13.38 alakṣita-dvai ratham whose challenger or enemy was not seen SB 7.8.34 advai ta-ańghri the lotus feet of Advaita Ācārya CC Adi 12.1 advai te ānila called for Advaita Ācārya CC Madhya 14.88 advai ta-ādi bhakta-vṛnda as well as personalities like Advaita Ācārya and all the devotees CC Madhya 2.94 advai ta-ādi bhakta-vṛnda as well as the devotees like Advaita Ācārya CC Madhya 25.280 advai ta-ācārya-bhāryā the wife of Advaita Ācārya CC Adi 13.111 bhāva-advai tam oneness in one's conception of life SB 7.15.62 bhāva-advai tam the conception of oneness SB 7.15.63 advai ta-bhavana at the house of Advaita Ācārya CC Madhya 3.139 advai ta-bhavana to the house of Advaita Prabhu CC Madhya 7.19 advai ta-brahma-vāda the impersonal Brahman conception CC Madhya 18.187 śrī-caitanya, nityānanda, advai ta Śrī Caitanya Mahāprabhu, Nityānanda Prabhu and Advaita Prabhu CC Adi 7.169 śrī-caitanya-nityānanda-advai ta-caraṇa the lotus feet of Lord Śrī Caitanya Mahāprabhu, Lord Nityānanda and Advaita Prabhu CC Madhya 24.354 jaya advai ta-candra all glory to Advaita Ācārya CC Adi 1.18 advai ta-candra to Advaita Ācārya CC Adi 2.3 advai ta-candra to Advaita Ācārya CC Adi 3.2 advai ta-candra to Advaita Ācārya CC Adi 4.2 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 5.2 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 6.2 jaya advai ta-candra all glories to Advaita Prabhu CC Adi 10.2 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 13.2 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 14.2 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 17.2 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 1.7 advai ta-candra to Śrī Advaita Gosāñi CC Madhya 3.2 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 4.2 advai ta-candra to Advaita Ācārya CC Madhya 5.2 jaya advai ta-candra all glories to Advaita Ācārya CC Madhya 6.2 jaya advai ta-candra all glories to Advaita Ācārya CC Madhya 7.2 jaya advai ta-candra all glories to Advaita Ācārya CC Madhya 8.2 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 9.2 advai ta-candra to Advaita Ācārya CC Madhya 10.2 advai ta-candra to Advaita Prabhu CC Madhya 11.2 advai ta-candra to Advaita Prabhu CC Madhya 12.2 advai ta-candra to Advaita Ācārya CC Madhya 13.2 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 15.2 advai ta-candra to Advaita Ācārya CC Madhya 16.2 advai ta-candra to Advaita Ācārya CC Madhya 17.2 advai ta-candra to Śrī Advaita Gosāñi CC Madhya 18.2 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 19.2 advai ta-candra to Advaita Ācārya CC Madhya 20.2 advai ta-candra to Advaita Ācārya CC Madhya 21.2 advai ta-candra to Advaita Prabhu CC Madhya 22.2 advai ta-candra to Advaita Ācārya CC Madhya 23.2 advai ta-candra to Advaita Ācārya CC Madhya 24.2 advai ta-candra to Advaita Prabhu CC Madhya 25.2 jaya advai ta-candra all glories to Advaita Prabhu CC Antya 1.8 jaya advai ta-candra all glories to Advaita Ācārya CC Antya 2.2 jaya advai ta-candra all glories to Advaita Ācārya CC Antya 3.2 advai ta-candra to Śrī Advaita Ācārya CC Antya 4.2 advai ta-candra to Advaita Ācārya CC Antya 6.2 advai ta-candra to Advaita Ācārya CC Antya 7.2 advai ta-candra to Advaita Ācārya CC Antya 10.2 advai ta-candra to Advaita Ācārya CC Antya 11.7 advai ta-candra to Advaita Ācārya CC Antya 12.3 advai ta-candra to Advaita Ācārya CC Antya 13.2 advai ta-candra to Advaita Ācārya CC Antya 16.2 advai ta-candra to Advaita Ācārya CC Antya 17.2 advai ta-candra to Advaita Ācārya CC Antya 18.2 advai ta-candra to Advaita Ācārya CC Antya 19.2 advai ta-candra to Advaita Prabhu CC Antya 20.2 advai ta-candrasya of Lord Advaitacandra CC Adi 12.3 advai ta-caraṇa and the lotus feet of Śrī Advaita Prabhu CC Madhya 8.310 śrī-caitanya-nityānanda-advai ta-caraṇa the lotus feet of Lord Śrī Caitanya Mahāprabhu, Lord Nityānanda and Advaita Prabhu CC Madhya 24.354 dravya-advai tam oneness in different paraphernalia SB 7.15.62 dravya-advai tam oneness of interest SB 7.15.65 nivṛtta-dvai ta-dṛṣṭaye whose vision turns away from duality, or who is one without a second SB 6.16.18-19 kṛṣṇa-dvai pāyanāya to Kṛṣṇa Dvaipāyana Vedavyāsa SB 12.4.41 alakṣita-dvai ratham whose challenger or enemy was not seen SB 7.8.34 nivṛtta-dvai ta-dṛṣṭaye whose vision turns away from duality, or who is one without a second SB 6.16.18-19 dvandvai ḥ from the dualities BG 15.5 dvandvai ḥ muktāḥ they were all freed from the duality of the material world SB 9.13.27 dvandvai ḥ by dualities SB 11.23.61 advai ta ācārya gosāñi Śrī Advaita Ācārya Gosāñi CC Adi 3.74 advai ta-ācārya-gosāñi Advaita Ācārya CC Antya 7.17 advai ta-ācārya-gosāñi Advaita Ācārya Gosvāmī CC Antya 10.4 advai ta-gṛhe at the house of Advaita Ācārya CC Madhya 3.199 advai ta-gṛhe at the home of Advaita Ācārya CC Madhya 3.205 advai ta-gṛhe at the house of Advaita Ācārya CC Madhya 3.218 jaya advai ta-candra all glory to Advaita Ācārya CC Adi 1.18 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 5.2 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 6.2 jaya advai ta-candra all glories to Advaita Prabhu CC Adi 10.2 jaya advai ta all glories to Advaita Prabhu CC Adi 12.2 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 13.2 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 14.2 jaya-advai tacandra all glories to Advaita Ācārya CC Adi 15.2 jaya advai tacandra all glories to Advaitacandra CC Adi 16.2 jaya advai ta-candra all glories to Advaita Ācārya CC Adi 17.2 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 1.7 jaya advai tacandra all glories to Advaita Prabhu CC Madhya 2.2 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 4.2 jaya advai ta-candra all glories to Advaita Ācārya CC Madhya 6.2 jaya advai ta-candra all glories to Advaita Ācārya CC Madhya 7.2 jaya advai ta-candra all glories to Advaita Ācārya CC Madhya 8.2 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 9.2 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 15.2 jaya advai ta-candra all glories to Advaita Prabhu CC Madhya 19.2 jaya advai ta-candra all glories to Advaita Prabhu CC Antya 1.8 jaya advai ta-candra all glories to Advaita Ācārya CC Antya 2.2 jaya advai ta-candra all glories to Advaita Ācārya CC Antya 3.2 jaya advai ta all glories to Advaita Prabhu CC Antya 5.3 advai ta kahe Advaita Ācārya Prabhu said CC Madhya 11.135-136 advai ta kahe Advaita Ācārya said CC Madhya 12.189 advai ta kahe Advaita Ācārya says CC Madhya 15.22 kriyā-advai tam oneness in activities SB 7.15.62 kriyā-advai tam oneness in activities SB 7.15.64 kṛṣṇa-dvai pāyanāya to Kṛṣṇa Dvaipāyana Vedavyāsa SB 12.4.41 advai ta-mahimā the glories of Advaita Ācārya CC Adi 6.115 dvandvai ḥ muktāḥ they were all freed from the duality of the material world SB 9.13.27 śrī-caitanya, nityānanda, advai ta Śrī Caitanya Mahāprabhu, Nityānanda Prabhu and Advaita Prabhu CC Adi 7.169 advai ta-nityānanda Advaita Ācārya and Nityānanda Prabhu CC Madhya 12.188 advai ta-nityānanda-ādi headed by Advaita Ācārya and Nityānanda Prabhu CC Madhya 16.245-246 śrī-caitanya-nityānanda-advai ta-caraṇa the lotus feet of Lord Śrī Caitanya Mahāprabhu, Lord Nityānanda and Advaita Prabhu CC Madhya 24.354 advai ta-nityānande both Advaita Ācārya and Nityānanda Prabhu CC Madhya 14.79 nivṛtta-dvai ta-dṛṣṭaye whose vision turns away from duality, or who is one without a second SB 6.16.18-19 śrī-advai tera pāśa to the house of Śrī Advaita Ācārya CC Madhya 10.85 advai ta-prasāde by the mercy of Advaita Ācārya CC Adi 6.114 advai ta-priya to the dear master of Advaita Ācārya CC Antya 11.2 advai ta-rūpe in the form of Advaita CC Adi 6.16 advai ta-rūpe in the form of Advaita Ācārya CC Adi 6.20 sa-advai tam with Advaita Ācārya CC Antya 2.1 sa-advai tam with Advaita Ācārya CC Antya 3.1 advai ta-śākhā branches of Advaita Ācārya CC Adi 12.65 advai ta-siddhānte in that monistic conclusion CC Madhya 12.193 advai ta-skandha the branch known as Advaita Ācārya CC Adi 12.66 advai ta-skandha the trunk known as Advaita Prabhu CC Adi 17.324 śrī-advai ta Advaita Ācārya CC Adi 4.270 śrī-advai ta ācārya to Śrī Advaita Ācārya CC Adi 6.118 śrī-caitanya, nityānanda, advai ta Śrī Caitanya Mahāprabhu, Nityānanda Prabhu and Advaita Prabhu CC Adi 7.169 śrī-advai ta unto Śrī Advaita Ācārya CC Adi 11.3 śrī-advai tera pāśa to the house of Śrī Advaita Ācārya CC Madhya 10.85 śrī-caitanya-nityānanda-advai ta-caraṇa the lotus feet of Lord Śrī Caitanya Mahāprabhu, Lord Nityānanda and Advaita Prabhu CC Madhya 24.354 śrī-advai ta Advaita Ācārya CC Antya 20.96-98 śrī-advai ta-ācārya Śrī Advaita Prabhu CC Antya 20.144-146 advai ta-ācārya-tanaya the son of Advaita Ācārya CC Adi 10.150 advai ta-ācāryera ṭhāñi to the place of Advaita Ācārya CC Madhya 3.20 advai ta-brahma-vāda the impersonal Brahman conception CC Madhya 18.187 advai ta-vāda monism CC Madhya 25.47 advai ta-vīthī of the path of monism CC Madhya 10.178 advai ta-vīthī on the path of monism CC Madhya 24.133 advai ta-ādi bhakta-vṛnda as well as personalities like Advaita Ācārya and all the devotees CC Madhya 2.94 advai ta-ādi bhakta-vṛnda as well as the devotees like Advaita Ācārya CC Madhya 25.280
DCS with thanks
28 results
dvai dha noun (neuter) a twofold form or state (Monier-Williams, Sir M. (1988))
contest (Monier-Williams, Sir M. (1988))
dispute (Monier-Williams, Sir M. (1988))
division (Monier-Williams, Sir M. (1988))
double resource (Monier-Williams, Sir M. (1988))
doubt (Monier-Williams, Sir M. (1988))
duality (Monier-Williams, Sir M. (1988))
duplicity (Monier-Williams, Sir M. (1988))
secondary array or reserve (Monier-Williams, Sir M. (1988))
separation into two parts (Monier-Williams, Sir M. (1988))
uncertainty (Monier-Williams, Sir M. (1988))Frequency rank 8128/72933 dvai dha adjective double (Monier-Williams, Sir M. (1988))
twofold (Monier-Williams, Sir M. (1988))Frequency rank 35950/72933 dvai dhya noun (neuter) discrepancy (Monier-Williams, Sir M. (1988))
diversity (Monier-Williams, Sir M. (1988))
duplicity (Monier-Williams, Sir M. (1988))
falsehood (Monier-Williams, Sir M. (1988))
variance (Monier-Williams, Sir M. (1988))Frequency rank 35952/72933 dvai dhībhāva noun (masculine) deceit (Monier-Williams, Sir M. (1988))
dilemma (Monier-Williams, Sir M. (1988))
double nature (Monier-Williams, Sir M. (1988))
double-dealing (Monier-Williams, Sir M. (1988))
doubt (Monier-Williams, Sir M. (1988))
duality (Monier-Williams, Sir M. (1988))
exciting dissension or causing the separation of allies (Monier-Williams, Sir M. (1988))
falsehood (Monier-Williams, Sir M. (1988))
separation (esp. of an army) (Monier-Williams, Sir M. (1988))
uncertainty (Monier-Williams, Sir M. (1988))Frequency rank 14963/72933 dvai dhībhū verb (class 1 ātmanepada) to be torn
to duplicateFrequency rank 19467/72933 dvai dhīkṛ verb (class 8 ātmanepada) to separateFrequency rank 28512/72933 dvai dhīkṛta adjective brought into a dilemma (Monier-Williams, Sir M. (1988))
made twofold (Monier-Williams, Sir M. (1988))
separated (Monier-Williams, Sir M. (1988))Frequency rank 35951/72933 dvai guṇya noun (neuter) doubling or the double (Monier-Williams, Sir M. (1988))
duality (Monier-Williams, Sir M. (1988))
the possession of 2 out of the 3 qualities (Monier-Williams, Sir M. (1988))Frequency rank 21525/72933 dvai hṛdayya noun (neuter) Frequency rank 28513/72933 dvai jāta adjective belonging to the twice-born (Monier-Williams, Sir M. (1988))Frequency rank 55258/72933 dvai māsya adjective lasting 2 months (Monier-Williams, Sir M. (1988))Frequency rank 55263/72933 dvai mātra adjective Frequency rank 55262/72933 dvai mātura adjective having two mothers (Monier-Williams, Sir M. (1988))Frequency rank 55261/72933 dvai mātura noun (masculine) name of Gaṇeśa (Monier-Williams, Sir M. (1988))
name of Tarasaṃdha (Monier-Williams, Sir M. (1988))Frequency rank 55260/72933 dvai pa adjective an islander (Monier-Williams, Sir M. (1988))
being or living or happening on an island (Monier-Williams, Sir M. (1988))
belonging to a tiger or panther (Monier-Williams, Sir M. (1988))Frequency rank 35953/72933 dvai pāyana noun (masculine) name of Vyāsa (author or compiler of the Vedas and Purāṇas) (Monier-Williams, Sir M. (1988))Frequency rank 4390/72933 dvai pāyana adjective relating to Dvaipāyana (Monier-Williams, Sir M. (1988))Frequency rank 55259/72933 dvai ratha noun (neuter) a single combat (in chariots) (Monier-Williams, Sir M. (1988))
name of the Varṣa ruled by DvairathaFrequency rank 8275/72933 dvai ratha noun (masculine) an adversary (Monier-Williams, Sir M. (1988))
name of a son of JyotiṣmatFrequency rank 35954/72933 dvai rūpya noun (neuter) double appearance or nature (Monier-Williams, Sir M. (1988))
duplicity of form (Monier-Williams, Sir M. (1988))Frequency rank 35955/72933 dvai ta noun (neuter) doubt (Monier-Williams, Sir M. (1988))
dualism (Monier-Williams, Sir M. (1988))
duality (Monier-Williams, Sir M. (1988))
duplicity (Monier-Williams, Sir M. (1988))Frequency rank 12081/72933 dvai tavana noun (neuter) name of a forest (Monier-Williams, Sir M. (1988))Frequency rank 7196/72933 dvai vidhya noun (neuter) duplicity (Monier-Williams, Sir M. (1988))
twofold state or nature or character (Monier-Williams, Sir M. (1988))
variance (Monier-Williams, Sir M. (1988))Frequency rank 10115/72933 advai ta adjective destitute of duality (Monier-Williams, Sir M. (1988))
epithet of Viṣṇu (Monier-Williams, Sir M. (1988))
having no duplicate (Monier-Williams, Sir M. (1988))
peerless (Monier-Williams, Sir M. (1988))
sole (Monier-Williams, Sir M. (1988))
unique (Monier-Williams, Sir M. (1988))Frequency rank 12322/72933 advai ta noun (neuter) identity of Brahmā or of the Paramātman or supreme soul with the Jivātman or human soul (Monier-Williams, Sir M. (1988))
identity of spirit and matter (Monier-Williams, Sir M. (1988))
non-duality (Monier-Williams, Sir M. (1988))
the ultimate truth (Monier-Williams, Sir M. (1988))
title of an Upanishad (Monier-Williams, Sir M. (1988))Frequency rank 14627/72933 advai dha adjective free from malice (Monier-Williams, Sir M. (1988))
not disunited (Monier-Williams, Sir M. (1988))
not divided into two parts (Monier-Williams, Sir M. (1988))
not shared (Monier-Williams, Sir M. (1988))
straightforward (Monier-Williams, Sir M. (1988))Frequency rank 20496/72933 kṛṣṇadvai pāyana noun (masculine) name of Vyāsa (Monier-Williams, Sir M. (1988))Frequency rank 4030/72933 śivādvai takathana noun (neuter) name of Liṅgapurāṇa, 1.75Frequency rank 67703/72933
Ayurvedic Medical Dictionary Dr. Potturu with thanks
Purchase Kindle edition
advai ta
non-duality; a philosophical idea that there is only one reality; the feeling of jīva and īśvara as separate entities is rejected.
gauḍapāda
philosopher of advaita sect belonging to 8th Century A.D; Śankara’s teacher’s teacher.
Wordnet Search
"dvai" has 17 results.
dvai
dvai varṣika, dvivarṣa, dvivarṣīṇa
dvivarṣamātrasthāyī।
ikṣuḥ dvaivarṣikaḥ kṣupaḥ asti।
dvai
dvai tavādaḥ
saḥ dārśanikaḥ siddhāntaḥ yasmin ātmā tathā ca jīvaḥ ityetau dvau bhinnau iti manyate।
saḥ dvaitavādasya samarthakaḥ asti।
dvai
advai ta
yasya sambandhaḥ advaitavādena asti।
mama pitā advaitayā vicāradhārayā prabhāvitaḥ।
dvai
advai tavādaḥ, ekātmavādaḥ, ekeśvaravādaḥ
saḥ vedāntasiddhāntaḥ yatra brahma eva vastu anyat sarvam avastu iti pratipāditam।
mama pitāmahaḥ advaitavādasya samarthakaḥ asti।
dvai
gaṇeśaḥ, gajānanaḥ, gaṇapatiḥ, lambodaraḥ, vakratuṇḍaḥ, vināyakaḥ, ākhuvāhanaḥ, ekadantaḥ, gajamukhaḥ, gajavadanaḥ, gaṇanāthaḥ, herambaḥ, bhālacandraḥ, vighnarājaḥ, dvai māturaḥ, gaṇādhipaḥ, vighneśaḥ, parśupāṇiḥ, ākhugaḥ, śūrpakarṇaḥ, gaṇaḥ
hindūnāṃ ekā pradhānā tathā ca agrapūjyā devatā yasya śarīraṃ manuṣyasya mastakaṃ tu gajasya asti।
gaṇeśasya vāhanaṃ mūṣakaḥ asti।
dvai
kṛśaḥ bhū, vimlai, viklam, udvai , iyasya, kūp, durbalībhū
śarīrasya pratanūbhavanānukūlaḥ vyāpāraḥ।
aharahaḥ saḥ kṛśaḥ bhavati ।
dvai
vyāsaḥ, vedavyāsaḥ, maharṣivyāsaḥ, kṛṣṇadvai pāyanaḥ, pārāśaraḥ, bādarāyaṇaḥ, vāsaveyaḥ, sātyavataḥ, kṛṣṇaḥ
ekaḥ ṛṣiḥ yena vedāḥ saṃgṛhītāḥ tathā ca sampāditāḥ।
vyāsena mahābhārataṃ likhituṃ śrīgaṇeśaḥ āmantritaḥ।
dvai
saṃśayaḥ, saṃśītiḥ, sandehaḥ, saṃdehaḥ, śaṅkā, vitarkaḥ, āśaṅkā, vikalpaḥ, bhrāntiḥ, vibhramaḥ, dvai dhībhāvaḥ, anupanyāsaḥ, vicikitsā, dvāparaḥ
ekadharmmikaviruddhabhāvābhāvaprakārakaṃ jñānam।
rāmasya vacane mama saṃśayaḥ asti।
dvai
sandigdhatā, sandigdhatvam, sāṃśayikatvam, dvai dhībhāvaḥ, anirṇayaḥ, dvai dhībhāvaḥ
sandehapūrṇā avasthā।
ārakṣakāḥ sandigdhatāṃ dūrīkurvanti।
dvai
advai tavādī, ekeśvaravādī, advai tavādinī, ekeśvaravādinī
yaḥ advaitasiddhāntam anusarati।
śaṅkarācāryaḥ advaitavādī āsīt।
dvai
dviguṇam, dvai dham, dviguṇakam
vastvādinaḥ mātrāyāḥ tāvatī eva adhikā mātrā yāvatī sā।
dvayoḥ dviguṇaṃ catvāri bhavati।
dvai
dvai tī, dvai tavādī
yaḥ īśvarajīvayoḥ bhedaṃ manyate।
bhaktipanthaḥ prāyaḥ dvaitavādī asti।
dvai
dvai tam, dvai tabhāvaḥ
parasya aparasya vā bhāvaḥ।
santajanāḥ mahātmanaḥ ca dvaitāt muktāḥ।
dvai
advai tavādin
yaḥ īśvarasya jīvasya ca advaitam asti iti manyate।
advaitavādinā śaṅkarācāryeṇa hindūdharmasya punarutthānaṃ kṛtam।
dvai
dvai tavādī, dvai tī
yaḥ īśvarajīvayoḥ bhedaṃ manyate।
dvaitavādinā pūjāḥ anuṣṭhānāni ca kṛtvā vividhāḥ siddhayaḥ prāptāḥ।
dvai
sadvai dyanāthaḥ
ekaḥ lekhakaḥ ।
sadvaidyanāthasya ullekhaḥ vivaraṇapustikāyām asti
dvai
dvai tabhṛtaḥ
ekā tatvajñānasya śālā ।
dvaitabhṛtasya ullekhaḥ kośe vartate
Help
Input Methods:
Sanskrit Dictionary understands and transcodes देवनागर्-ई IAST, Harvard-Kyoto, SLP1, ITRANS. You can type in any of the Sanskrit transliteration systems you are familiar with and we will detect and convert it to IAST for the purpose of searching.
Using the Devanagari and IAST Keyboards
Click the icon to enable a popup keybord and you can toggle between देवनागरी and IAST characters. If you want a system software for typing easily in देवनागरी or IAST you can download our software called SanskritWriter
Wildcard Searches and Exact Matching
To replace many characters us * example śakt* will give all words starting with śakt. To replace an individual character use ? for example śakt?m will give all words that have something in place of the ?. By default our search system looks for words “containing” the search keyword. To do an exact match use “” example “śaktimat” will search for this exact phrase.
Special Searches
Type sandhi: and a phrase to search for the sandhi of the two words example.
sandhi:sam yoga will search for saṃyoga
Type root: and a word to do a root search only for the word. You can also use the √ symbol, this is easily typed by typing \/ in SanskritWriter software.