Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"duritam" has 3 results
duritam: neuter nominative singular stem: durita
duritam: neuter accusative singular stem: durita
duritam: masculine accusative singular stem: durita
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
paṃkam1.4.24MasculineSingularkalmaṣam, pāpmā, aṃhaḥ, vṛjinam, kilbiṣam, duṣkṛtam, agham, kaluṣam, pāpam, duritam, enaḥsin
Vedabase Search
1 result
Wordnet Search
"duritam"" has 4 results.

duritam

aparādhaḥ, pāpam, doṣaḥ, pātakam, duṣkṛtam, duṣkarma, pāpakarma, kalmaṣam, kaluṣam, duritam, duriṣṭham, enaḥ, āgaḥ, agham, anyāyaḥ, mantuḥ, kalkaḥ   

tat kāryaṃ yad dharmaśāstraviruddham asti tathā ca yasya ācaraṇād saḥ vyaktiḥ daṇḍam arhati।

kāryālaye gṛhe vā bāla-śramikasya niyuktiḥ mahān aparādhaḥ asti।

duritam

pāpam, paṅkam, pāpmā, kilviṣam, kalmaṣam, kaluṣam, vṛjinam, enaḥ, agham, ahaḥ, duritam, duṣkṛtam, pātakam, tūstam, kaṇvam, śalyam, pāpakam, adharmam, durvinītatā, avinayaḥ, kunītiḥ, kucaritam, duśceṣṭitam, kuceṣṭitam, durvṛttiḥ, kunītiḥ, kucaritam, kucaryā, vyabhicāraḥ, durācāraḥ   

tat karma yad dharmānusāri nāsti।

pāpāt rakṣa।

duritam

pāpam, kalmaṣam, kilviṣam, pātakam, pāpmā, agham, duritam, enas, kaluṣam, abhadram, aśubham, vṛjanam, vṛjinam, doṣaḥ, aparādhaḥ, duṣkṛtam, kalkam, aṃhas, aṃghas, mantuḥ, kulmalam, kalaṅkaḥ, pratyavāyaḥ, kiṇvam, amīvam, paṅkam, jaṅgapūgam   

tat karma yad asmin loke anuttamaḥ tathā ca paraloke aniṣṭaṃ phalaṃ janayati।

kabīrasya mate asatyavadanaṃ pāpam asti।

duritam

aparādhaḥ, pāpam, doṣaḥ, pātakam, duritam, vyabhicāraḥ   

anucitaṃ kāryaṃ yena kasyāpi hāniḥ bhavet।

kadācit ajānantaḥ eva vayam aparādhaṃ kurmaḥ।

Parse Time: 1.032s Search Word: duritam" Input Encoding: IAST IAST: duritam