duh
kaṇaḥ, binduḥ, kṣodaḥ, vipluṭ, vipruṭ, pṛṣat, pṛṣataḥ, pṛṣanti, lavaḥ, leśaḥ, stokaḥ, gaḍaḥ, kaṇikā, śīkaraḥ, sphāṭakaḥ, puṣvā
niṣyandamāna-jalādi-dravapadārthānāṃ golikāsamaḥ laghuḥ aṃśaḥ।
jalasya kaṇaiḥ ghaṭaḥ pūritaḥ।
duh
mūṣakaḥ, mūṣikaḥ, mūṣaḥ, ākhuḥ, induraḥ, induruḥ, unduraḥ, unduru, giriḥ, girikā, dīnā, vileśayaḥ, vajradantaḥ, dhānyāriḥ, cikkā, kunduḥ, kuhanaḥ, karvaḥ, kācigha, tuṭuma, daharaḥ, vṛṣaḥ, śaṅkumukhaḥ, suṣiraḥ, steyī, muṣmaḥ
jantuviśeṣaḥ-yaḥ gṛhe kṛṣīkṣetre vā bile vasati tathā ca yaḥ gajānanasya vāhanam।
tena mūṣakāṇāṃ hananārtham auṣadhaṃ krītam।
duh
ambukaṇaḥ, udabinduḥ, udastokaḥ, udakabinduḥ, jalabinduḥ, pṛṣantiḥ, pṛṣataḥ, vāribinduḥ, vārileśaḥ, śīkarakaṇaḥ, śīkaraḥ, abbinduḥ
jalasya binduḥ।
padmapatrasthaḥ ambukaṇaḥ sūryaprakāśe mauktikasadṛśaḥ dṛśyate।
duh
āpākaḥ, ukhā, kanduḥ
iṣṭikādibhiḥ vinirmitā bṛhatī cullī yasyāṃ karmakarāḥ bahūn padārthān pacanti।
kailāsaḥ āpāke miṣṭānnaṃ pācayati।
duh
kaṣṭena, duḥkhena, kaṣṭaṃ, kṛcchreṇa, kaṭhinataḥ
kāṭhinyena saha।
kaṭhinatayā etad kāryaṃ samāptam।
duh
kendra binduḥ, kendram, madhya-binduḥ, nābhiḥ, madhyam, madhyaḥ, madhyasthānam, madhyasthalam, garbhaḥ, udaram, abhyantaram, hṛdayam
kasyāpi vṛttasya paridheḥ paṅkteḥ vā yāthārthena madhye vartamāno binduḥ।
asya vṛttasya kendrabinduṃ chindantīṃ rekhāṃ likhatu।
duh
tārā, tārakā, tārikā, nakṣatram, ṛkṣam, uḍuḥ, dyotiḥ, udyat, jyotis, jyotiṣī, bhāsantaḥ, rātrijam, rātribham
ākāśe dṛśyamanāḥ khagolīya-piṇḍāḥ ye rātrau sphuranti, tathā ca yeṣāṃ śobhā na kṣarati।
rātrau tārāyāḥ śobhā avarṇanīyā।
duh
śokapūrṇatā, duḥkhapūrṇatā
śokapūrṇasya avasthā bhāvo vā।
śokapūrṇatayā jīvituṃ kaṣṭam।
duh
duḥśvāsaḥ, duḥśvasanam
rogaviśeṣaḥ-yasmin pīḍitaḥ śvasanakriyāyāṃ pīḍām anubhavati।
saḥ duḥśvāsena pīḍitaḥ।
duh
pūrṇenduḥ, sakalenduḥ, pūrṇimā, rākā, kaṭhoracandraḥ, akhaṇḍakalaḥ, pūrṇacandraḥ
candrasya akhaṇḍarūpam।
pūrṇendoḥ jalasthaṃ pratibimbam atyantaṃ manohāri vartate।
duh
asamayaḥ, akālaḥ, duḥsamayaḥ
apakṛṣṭaḥ samayaḥ।
etān janān na seveta vyādhisaṅghaśca durjayaḥ। sarvaṃ boddhyam asamayaṃ kāle sarvaṃ grasiṣyati।।
duh
duḥkham, pīḍā, bādhā, vyathā, amānasyam, kaṣṭam, kṛccham, ābhīlam, artiḥ, pīḍanam, viheṭhanam, kleśaḥ, āpad
cetasāṃ pratikūlaḥ manodharmaviśeṣaḥ।
janāḥ duḥkhe eva īśvaraṃ smaranti।
duh
śokākula, śokānvita, śokamaya, duḥkhamaya, samanyuḥ, khedānvita, saśoka, śokapūrṇa
śokena grastaḥ।
kasyāpi mahātmanaḥ mṛtyunā rāṣṭraṃ śokākulaṃ bhavati।
duh
karajam, kararuhaḥ, pāṇiḥ, nakhaḥ, nakharaḥ, ardhacandraḥ, ardhenduḥ
prāṇināṃ hastasya pādasya vā aṅgulisamudāyaḥ।
vyāghraḥ śaśakaṃ karajena hanti।
duh
vedanā, vedanam, vyathā, duḥkham, pīḍā, ārti, tāpaḥ, yātanā, kṛcchra, vyādhiḥ
śarīrasya kṣatādibhyaḥ jātāni kaṣṭāni।
amba atra tīvrā vedanā asti।
duh
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
duh
aṅkuraṇabinduḥ
yasmāt aṅkurotpattirbhavati tad bījasthaṃ sthānam।
bīje naikāḥ aṅkuraṇabindavaḥ santi।
duh
meghaḥ, abhramam, vārivāhaḥ, stanayitnuḥ, balābakaḥ, dhārādharaḥ, jaladharaḥ, taḍitvān, vāridaḥ, ambubhṛt, ghanaḥ, jīmūtaḥ, mudiraḥ, jalamuk, dhūmayoniḥ, abhram, payodharaḥ, ambhodharaḥ, vyomadhūmaḥ, ghanāghanaḥ, vāyudāruḥ, nabhaścaraḥ, kandharaḥ, kandhaḥ, nīradaḥ, gaganadhvajaḥ, vārisuk, vārmuk, vanasuk, abdaḥ, parjanyaḥ, nabhogajaḥ, madayitnuḥ, kadaḥ, kandaḥ, gaveḍuḥ, gadāmaraḥ, khatamālaḥ, vātarathaḥ, śnetanīlaḥ, nāgaḥ, jalakaraṅkaḥ, pecakaḥ, bhekaḥ, darduraḥ, ambudaḥ, toyadaḥ, ambuvābaḥ, pāthodaḥ, gadāmbaraḥ, gāḍavaḥ, vārimasiḥ, adriḥ, grāvā, gotraḥ, balaḥ, aśnaḥ, purubhojāḥ, valiśānaḥ, aśmā, parvataḥ, giriḥ, vrajaḥ, caruḥ, varāhaḥ, śambaraḥ, rauhiṇaḥ, raivataḥ, phaligaḥ, uparaḥ, upalaḥ, camasaḥ, arhiḥ, dṛtiḥ, odanaḥ, vṛṣandhiḥ, vṛtraḥ, asuraḥ, kośaḥ
pṛthvīstha-jalam yad sūryasya ātapena bāṣparupaṃ bhūtvā ākāśe tiṣṭhati jalaṃ siñcati ca।
kālidāsena meghaḥ dūtaḥ asti iti kalpanā kṛtā
duh
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
duh
paścāttāpaḥ, anutāpaḥ, anuśokaḥ, anuśocanam, manastāpaḥ, tāpaḥ, santāpaḥ, udnegaḥ, anuśayaḥ, śokaḥ, khedaḥ, duḥkham, manoduḥkham, manovyathā, utkaḥ, vipratīsāraḥ
agrato akārye kṛte carame tāpaḥ।
tena pituḥ avajñā kṛtā ataḥ paścātāpaṃ karoti।
duh
candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ
khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati।
adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।
duh
meṣaḥ, urabhaḥ, meḍhraḥ, meṇḍaḥ, meṇḍhaḥ, meṭhaḥ, eḍakaḥ, ūrṇāyuḥ, uraṇaḥ, romeśaḥ, lomeśaḥ, vṛṣṇiḥ, bheḍaḥ, huḍuḥ, saṃphālaḥ
meṣajātīyaḥ naraḥ।
śṛgālāḥ vane meṣam apaśyan।
duh
kheda, duḥkha
kimapi ucitam āvaśyakaṃ priyaṃ vā kāryaṃ yadā na bhavati tadā manasi jātaḥ śokaḥ।
khedaḥ asti yadā bhavataḥ kāryaṃ vilambena jātam।
duh
duḥkhada, duḥkhadāyin, duḥkhaprada, khedajanaka, kaṣṭadāyaka
yaḥ duḥkhaṃ dadāti।
pitroḥ sevā na kariṣyasi eṣā duḥkhadā vārtā।
duh
duḥkham anubhū, pīḍām anubhū, duḥkhaṃ sah, pīḍāṃ sah
mānasikaduḥkhasya śārīrikapīḍāyāḥ vā saṃvedanānukūlaḥ vyāpāraḥ।
vivāhādanantaraṃ dvitrāṇi varṣāṇi yāvat gītā śvaśuragṛhe pīḍām anvabhavat।
duh
binduḥ
tad laghuttamaṃ vartulākāraṃ cihnaṃ yad kasyāpi sthānasya nirdeśaṃ karoti kiṃ tu tasya vibhāgo nāsti।
vālakaiḥ krīḍāyāṃ bindū upayujya gajasya ākṛtiḥ ālekhitā।
duh
tanayā, kanyā, sutā, ātmajā, duh itā, putrī, kanyakā, nandinī, akṛtā, aṅgajā
strī apatyam।
sa uttarasya tanayām upayeme irāvatīm।
duh
duḥkhāvasthā
sā avasthā yā duḥkhena paripūrṇā asti।
duḥkhāvasthāyāṃ janāḥ īśvaraṃ smaranti।
duh
palāṇḍuḥ, sukandakaḥ, lohitakandaḥ, tīkṣṇakandaḥ, uṣṇaḥ, mukhadūṣaṇaḥ, śūdrapriyaḥ, kṛmighnaḥ, dīpanaḥ, mukhagandhakaḥ, bahupatraḥ, viśvagandhaḥ, rocanaḥ, palāṇaḍūḥ, sukandukaḥ
mūlaviśeṣaḥ asya guṇāḥ kaṭutva-kaphapittavāntidoṣanāśitvādayaḥ।
palāṇḍuḥ śītalatvaguṇayuktaḥ।
duh
asahya, asahanīya, duḥsaha
yaḥ svasya ugratayā kaṭhoratayā anaucityena vā sahyaṃ nāsti।
tasya kaṭubhāṣaṇaṃ mama kṛte asahyam asti।
duh
pāṇḍuḥ, pāṇḍurogaḥ, pāṇḍuraḥ, kāmalā, kumbhakāmalā, halīmakam, nāgabhedaḥ, śvetahastī, sitavarṇaḥ
vyādhiviśeṣaḥ yasmin rakte pittavarṇakasya ādhikyāt tvaṅnetrādayaḥ pītāḥ bhavanti।
pāṇḍurogo gariṣṭhopi bhaveddhātukṣayaṅkaraḥ।
duh
kleśaḥ, vedanā, pīḍā, duḥkha, todaḥ
śārīrikī mānasikī vā pīḍā।
naikān kleśān anvabhavan deśabhaktāḥ bhāratadeśasya svātantryārthe। / kleśaḥ phalena hi punarnavatāṃ vidhatte।
duh
duḥkhadāyaka, duḥkhaprada, kaṣṭaprada
yaḥ pīḍāṃ dadāti।
vṛddhāvasthā duḥkhadāyakā asti।
duh
duḥkhagrasta, duḥkhapīḍita, duḥkhopeta
yat kaṣṭena yuktam।
tasya duḥkhagrastām avasthām ahaṃ soḍhuṃ na śaknomi।
duh
gauḥ, māheṣī, saurabheyī, usrā, mātā, śṛṅgiṇī, arjunī, aghnyā, rohiṇī, māhendrī, ijyā, dhenuḥ, aghnā, dogdhrī, bhadrā, bhūgimahī, anaḍuhī, kalyāṇī, pānavī, gaurī, surabhiḥ, mabā, nilināciḥ, surabhī, anaḍvāhī, adhamā, bahulā, mahī, sarasvatī, usriyā, ahī, aditiḥ, ilā, jagatī, śarkarī
grāmyapaśuviśeṣaḥ,yaḥ sāsnālāṅgulakakudakhuraviṣāṇī tathā ca tasyāḥ dugdhaṃ manuṣyāya puṣṭīkārakam iti manyante।
hindudharmīyāṇāṃ kṛte gauḥ avadhyā asti।
duh
kaṇḍuḥ, kaṇḍūḥ, kharjjūḥ, kacchūḥ, kacchuḥ, sukāṇḍuḥ, sṛkaṇḍuḥ, khasaḥ, pāma
rogaviśeṣaḥ yasmin śarīraḥ kaṇḍūyate।
saḥ kaṇḍunā trastaḥ asti।
duh
līlā, alāyāsaḥ, nirāyāsaḥ, sukaraḥ, susādhyaḥ, akaṣṭaḥ, sukhasādhyaḥ, sugamaḥ, akaṭhinaḥ, aviṣamaḥ, sulabhaḥ, niḥśalyorthaḥ, akleśaḥ, sukaram, ayatnataḥ, saukaryeṇa, duḥkhaṃ vinā, kleṣaṃ vinā, susahaḥ, helayā
sukhena yat kartum śakyate।
śrīkṛṣṇena govardhanaparvataḥ līlayā utthāpitaḥ।
duh
kāṭhamāṇḍuḥ
nepāladeśasya rājadhānī pramukhaṃ nagaraṃ ca।
kāṭhamāṇḍu iti nagare paśupatināthasya mandiram asti।
duh
karkaśā, kuśīlā, vāmaśīlā, vakraśīlā, duḥśīlā, ugraśīlā
mūṣakajātīyaḥ jantuḥ।
karkaśā mṛdānirmitagṛhe itastataḥ bhrāmyantī dṛśyate।
duh
duḥsvapnam, kusvapnam
tat svapnaṃ yad aniṣṭasūcakam asti।
hyaḥ rātrau mayā duḥsvapnaṃ dṛṣṭam।
duh
śokaḥ, khedaḥ, duḥkham, kleśaḥ, manyuḥ, śocanam, manastāpaḥ, ādhiḥ, śuk
kaṣṭātmakaḥ manobhāvaḥ yaḥ priyavyakteḥ nidhanād anantaram anubhūyate।
rāmasya vanagamanād anantaram sakalā ayodhyānagarī śokam anvabhavat।
duh
vyath, pīḍ, kliś, bādh, duḥkhaya, saṃtap, khid
manasi duḥkhasya anubhavanānukūlaḥ vyāpāraḥ।
bhavatāṃ kāryaiḥ aham atīva vyathe।
duh
tamilanāḍuḥ
bhāratadeśasya dakṣiṇabhāgasthaḥ pradeśaḥ।
tamilanāḍuḥ ityasya pradeśasya rājadhānī cennaī iti asti।
duh
sammṛj, upamṛj, nirmṛj, parimṛj, vyudūh
sammārjakena bhūtalādīnāṃ vimalīkaraṇānukūlaḥ vyāpāraḥ।
saḥ gṛhaṃ sammārṣṭi।
duh
pādatrāṇa, upānat, pādukā, pādūḥ, pāpośa
carmādinirmitapādakoṣaḥ।
varṣākāle kimarthaṃ vastrasya pādatrāṇaṃ paridhāsyasi।
duh
duḥsāhasin
yaḥ anucitaṃ sāhasaṃ karoti।
mohanaḥ duḥsāhasī bālakaḥ asti।
duh
jāmātā, duh itṛpatiḥ
kanyāyāḥ patiḥ।
rāmaḥ janakasya jāmātā āsīt।
duh
duḥkhāntam
yasya nāṭakasya antaṃ duḥkhapūrṇam asti।
grīkadeśasthena kavinā homareṇa naikāni duḥkhāntāni nāṭakāni likhitāni।
duh
duḥśāsanaḥ
duryodhanasya bhrātā yaḥ draupadyāḥ vastraharaṇāya prāyatata।
bhīmena duḥśāsanaḥ hataḥ।
duh
vajram, kuliśam, bhaduram, paviḥ, śatakoṭiḥ, svaruḥ, śambaḥ, dambholiḥ, aśaniḥ, kulīśam, bhidiram, bhiduḥ, svarus, sambaḥ, saṃvaḥ, aśanī, vajrāṃśaniḥ, jambhāriḥ, tridaśāyudham, śatadhāram, śatāram, āpotram, akṣajam, girikaṇṭakaḥ, gauḥ, abhrottham, meghabhūtiḥ, girijvaraḥ, jāmbaviḥ, dambhaḥ, bhidraḥ, ambujam, hlādinī, didyut, nemiḥ, hetiḥ, namaḥ. sṛkaḥ, vṛkaḥ, vadhaḥ, arkaḥ, kutasaḥ , kuliśaḥ, tujaḥ, tigmam, meniḥ, svadhitiḥ sāyakaḥ, paraśuḥ
indrasya pradhānaṃ śastram।
ekadā indreṇa hanumān vajreṇa prahṛtaḥ।
duh
duḥsevā, kusevā
sā sevā yā sevitāya pīḍādāyikā athavā apakārikā।
duḥsevayā śyāmasya pitā asvasthaḥ।
duh
rājilaḥ, ḍuṇḍubhaḥ, ṭuṇḍubhaḥ, nāgabhṛt, ḍuṇḍuḥ
jale vartamānaḥ alpaviṣaḥ sarpaḥ।
mallāhaḥ jālāntargataṃ ḍuṇḍubhaṃ niṣkāsya jale punaḥ kṣiptavān।
duh
bālenduḥ
śuklapakṣasya prārambhe dṛśyamānaḥ prāyaḥ dvitīyāyāḥ candrakalā।
bālenduṃ dṛṣṭvā bālakaḥ ānanditaḥ।
duh
duṣkara, duḥsādhya
duḥkhena karaṇam;
vane gatvā tapastaptaṃ vāsudevena duṣkaram। viṣṇoraṃśāvatāreṇa śivasyārādhanaṃ kṛtam।।
duh
duh
gavādīnāṃ dohanānukūlavyāpāraḥ।
saḥ pratidinaṃ gāṃ dogdhi।
duh
duḥsaha, dussaha, asahya
soḍhuṃ duḥkham।
kulasya arthaprāptiḥ nyūnā jātā ataḥ asmākaṃ jīvanaṃ duḥsahyaṃ jātam।
duh
kaphaḥ, śleṣmā, śleṣmakaḥ, kledanaḥ, kledakaḥ, balahā, khaṭaḥ, nidrāsañjananam, syeduḥ
udkāsanādikāle mukhe āgataḥ upalepaḥ।
yadā saḥ udkāsate tadā tasya mukhāt kaphaḥ āgacchati।
duh
hinduḥ
āryāṇāṃ bhāratīyāḥ vaṃśajāḥ yeṣāṃ vedasmṛtipurāṇādayaḥ dharmagranthāḥ santi।
hindavaḥ mūrtipūjakāḥ santi।
duh
pāṇḍuḥ
prācīnakālīnaḥ rājā।
pāṇḍoḥ putrāḥ pāṇḍavaḥ iti khyātaḥ।
duh
apaśrayaḥ, cakragaṇḍuḥ, caturaḥ, cāturaḥ, cāturakaḥ
sā cakrākārā upādhānī yā āsanādiṣu pṛṣṭhādhāratvena upayujyate।
āsane yaḥ apaśrayaḥ asti tasya avacchadaḥ malinam abhavat।
duh
śṛṅkhalā, pāśaḥ, nigaḍaḥ, lohakaṭakaḥ, lohapāśaḥ, lauhabandham, lohaśṛṅkhalaḥ, vīvadhā, anduḥ, andūḥ, andukaḥ, lauhanigaḍaḥ
dhātoḥ anyonyeṣu saṃyuktānāṃ kuṇḍalānāṃ mālā।
paśuḥ rajvā vā śṛṅkhalayā vā badhyate।
duh
utpīḍanam, pradharṣanā, pīḍanam, avamardaḥ, duḥkhanam
pīḍanasya kriyā।
śvaśuragṛhajanaiḥ kṛtena utpīḍanena udvignā jātā rāgiṇī ātmaghātam akarot।
duh
du, śuc, khid, pīḍaya, bādh, kliś, vyathaya, upatap, saṃtap, santap, paritap, āyas, udvij, duḥkhaya
duḥkhānubhūtyanukūlaḥ vyāpāraḥ।
mṛtaḥ puruṣaḥ kadāpi na pratyāgacchati bhavān mā dauṣīḥ।
duh
parākāṣṭhā, caramasīmā, caramabinduḥ, caramāvasthā
yā antimā sīmā yāvat na ko'pi gacchati।
eṣā asabhyatāyāḥ parākāṣṭhā asti।
duh
kaṇḍūtiḥ, kaṇḍuḥ, kaṇḍūḥ
śarīraṃ kaṇḍūyate sā avasthā bhāvaḥ vā।
dadroḥ kāraṇāt utpannāyāḥ kaṇḍūteḥ mama pīḍā bhavati।
duh
kaṇḍūtiḥ, kacchū, kaṇḍū, kharjuḥ, rākā, vicarcikā, sṛkaṇḍuḥ, kaṇḍūlabhāvaḥ, khasaḥ
gātragharṣaṇasya icchā।
mama pāde kaṇḍūtiḥ vartate।
duh
apaṣṭhu, duḥṣṭhu
duṣprakāreṇa।
vayaṃ parābhūtāḥ adya yato hi sarve krīḍakāḥ apaṣṭhu akrīḍan।
duh
palāṇḍuḥ, sukandakaḥ, mukandakaḥ, dudrumaḥ, mukhakandakaḥ, latārkaḥ, gṛñjanaḥ, mukhagandhakaḥ, mukhadūṣaṇaḥ, tīkṣṇakandaḥ, mahākandaḥ, nīcabhojyaḥ
kṣupaviśeṣaḥ yasya kandaḥ tathā ca parṇāni janāḥ adanti asya guṇāḥ kaphapittavāntidoṣanāśitvam।
tena kṛṣīkṣetrāt ekaḥ palāṇḍuḥ avachinnaḥ।
duh
hariṇaḥ, pāṇḍuraḥ, pāṇḍuḥ
pītasaṃvalitaśuklavarṇaḥ।
asya citrasya pṛṣṭabhāgasya varṇaḥ pāṇḍuḥ jātaḥ।
duh
khasvastikam, viṣṇupadam, ūrdhvā, nabhomadhyam, khamadhyam, svarmadhyam, gaganamadhyam, śirobinduḥ
ākāśe śirasaḥ upari manyamānaḥ kalpitabinduḥ।
madhyāhne sūryaḥ khasvastike bhavati।
duh
asambhavam, aghaṭitam, asādhyam, duḥśakam, asaṃbhāvanīyam
aśakyā ghaṭanā।
kadācit asambhavam api ghaṭate।
duh
anātmakaduḥkham
jainamatānusāreṇa dvayoḥ lokayoḥ duḥkham।
īśvarabhaktiḥ eva anātmakaduḥkhāt trāyate।
duh
mṛtpāṇḍuḥ
mṛdāyāḥ bhakṣaṇena udbhūyamānaḥ pāṇḍurogaḥ।
śailī mṛtpāṇḍunā pīḍitā।
duh
duḥśalā
gāndhārīdhṛtarāṣṭrayoḥ kanyā।
duḥśalāyāḥ vivāhaḥ jayadrathena saha jātaḥ।
duh
binduḥ
lipyām anusvāradarśako binduḥ(prācīnahastalikhiteṣu vyāmṛṣṭākṣarasya upari pradatto binduḥ yaḥ tasya akṣarasya tatra vyāmṛṣṭatvam āvaśyakatvaṃ ca darśayati);
sambhāṣā iti śabdaḥ bindunā sahitaṃ saṃbhāṣā iti api likhyate
duh
pratiduh
adhunā eva।
rahīmaḥ pratidinaṃ pratidhuk dugdhaṃ pibati।
duh
duḥśīlā
duryodhanasya patnī।
duḥśīlāyāḥ varṇanaṃ mahābhārate vartate।
duh
yaduḥ
nṛpanāmaviśeṣaḥ-yayāteḥ devayānyāṃ jāto jyeṣṭhaḥ putraḥ। yasmād tadvaṃśaḥ yādavaḥ iti nāmnā prasiddhaḥ abhavat।
tasyaivaṃ supravṛttasya putrakāmasya dhīmataḥ। madhumatyāṃ suto jajñe yadurnāma mahāśayāḥ॥
duh
duṣkara, viṣama, duḥsādhya
yasya sampādanaṃ kaṭhinaṃ tat karma।
asmin duṣkare karmaṇi ahaṃ na saṃśleṣaṃ na kariṣye।
duh
gaḍuḥ
hastaprakṣālanāya prayuktaḥ vāraṅguktaḥ ghaṭaviśeṣaḥ।
tātāya gaḍau jalaṃ pūrayitvā dadātu।
duh
tejo-bindu-upaniṣad, tejo-binduḥ
ekā upaniṣad।
tejo-bindu-upaniṣad yajurvedasya bhāgaḥ।
duh
nāda-bindu upaniṣad, nāda-binduḥ
ekā upaniṣad।
nāda-bindu-upaniṣad ṛgvedena sambaddhā।
duh
dhyānabindu-upaniṣad, dhyānabinduḥ
ekā upaniṣad।
dhyānabindu-upaniṣad yajurvedena sambandhitā।
duh
binduḥ
kasmiñcit vastuni vartamānaṃ laghu vartulam।
asmin paṭe rañjitāḥ bindavaḥ śobhante।
duh
somaḥ, candraḥ, śaśāṅkaḥ, induḥ, mayaṅkaḥ, kalānidhiḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, somaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ
devatāviśeṣaḥ;
patitaṃ somamālokya brahmā lokapitāmahaḥ[śa.ka]
duh
tindukaḥ, atimuktakaḥ, āluḥ, āluka, kākatinduḥ, kākatindukaḥ, kākenduḥ, kālatindukaḥ, kālapīlukaḥ, kupīluḥ, kulakaḥ, kenduḥ, kendukaḥ, gālavaḥ
vṛkṣaviśeṣaḥ, āyurvede asya guṇāḥ - pittapramehasraśleṣmanāśitvam।
tindukasya pakvaphalaḥ madhuram asti।
duh
śūnyam, binduḥ
vallakandukakrīḍāyāṃ yadā valladhārī ekām api dhāvāṃ kartum na śaknoti tadā tasya prāptāṅkaḥ।
adya tena śūnyaṃ prāptam। / adya saḥ śūnye eva gataḥ।
duh
meṣaḥ, meḍhraḥ, urabhraḥ, uraṇaḥ, ūrṇāyuḥ, vṛṣṇiḥ, eḍakaḥ, bheḍaḥ, huḍaḥ, śṛṅgiṇaḥ, aviḥ, lomaśaḥ, balī, romaśaḥ, bheḍuḥ, bheḍakaḥ, meṇṭaḥ, huluḥ, meṇaṭakaḥ, huḍūḥ, samphalaḥ
paśuviśeṣaḥ-yasmāt ūrṇā prāpsyate।
meṣapālaḥ meṣān cārayati।
duh
śvetagajaḥ, śvetakuñjaraḥ, pāṇḍuḥ, pāṇḍunāgaḥ
śvetavarṇīyaḥ gajaḥ।
jantuśālāyāṃ vayaṃ śvetagajam apaśyāma।
duh
duḥśalaḥ
dhṛtarāṣṭraputraḥ।
duḥśalasya varṇanaṃ mahābhārate prāpyate।
duh
duḥsahaḥ
dhṛtarāṣṭraputraḥ।
duḥsahasya varṇanaṃ dhārmikeṣu grantheṣu prāpyate।
duh
śaśabinduḥ
gandharvasya citrarathasya putraḥ।
śaśabindoḥ varṇanaṃ purāṇeṣu asti।
duh
aśruleśaḥ, nayanodabinduḥ, bāṣpabinduḥ
aśrubinduḥ।
sā netrayoḥ samāgatānām aśruleśānām avarodhanasya prayantam akarot।
duh
viduḥ
gajasya kumbhadvayasya madhyabhāgaḥ।
hastipakena vidoḥ adhobhāge om iti akṣaraṃ nirmitam।
duh
viduḥ
aśvasya karṇayoḥ madhyabhāgaḥ।
aśvapālaḥ avabhagne vidau lepaṃ lepayati।
duh
andhabinduḥ
netrapaṭalasya tat sthānaṃ yasya prakāśagrahaṇasya asāmarthyena vastūni na dṛśyante।
bahudhā madhumehaḥ api andhabindoḥ kāraṇaṃ bhavati।
duh
kendrabinduḥ
saḥ binduḥ yatra prakāśasya anyavikiraṇānāṃ vā kiraṇāni ekatritāni bhavanti yasmāt prasaranti ca।
udbhujasya tathā ca uttānasya dīptopalasya kendrabindavaḥ bhinnāḥ santi।
duh
svedabinduḥ
svedasya kaṇaḥ।
tasya lalāṭāt svedabindavaḥ galanti।
duh
kanduḥ
ekaḥ puruṣaḥ ।
kanduḥ gacchati
duh
viduḥ
ekaḥ puruṣaḥ ।
bauddhasāhitye vidoḥ ullekhaḥ asti
duh
vijilabinduḥ
ekaḥ grāmaḥ ।
vijilabindoḥ varṇanaṃ śaṅkaravijayaḥ iti granthe asti
duh
viñilavinduḥ
ekaḥ grāmaḥ ।
viñilavindoḥ varṇanaṃ vivaraṇapustikāyām asti
duh
vibhinduḥ
ekaḥ puruṣaḥ ।
vibhindoḥ varṇanaṃ kośe asti
duh
binduḥ
ekaḥ puruṣaḥ ।
binduḥ bidādigaṇe parigaṇitaḥ
duh
binduḥ
ekaḥ lekhakaḥ ।
bindoḥ rasapaddhatiḥ iti granthasya ullekhaḥ kośe vartate
duh
binduḥ
ekā kṣatriyajātiḥ ।
binduḥ dāmanyādigaṇe parigaṇitaḥ
duh
kuśabinduḥ
ekaḥ janasamūhaḥ ।
kuśabindavaḥ mahābhārate ullikhitāḥ santi
duh
kuśabinduḥ
ekaḥ janasamūhaḥ ।
kuśabindavaḥ mahābhārate ullikhitāḥ santi
duh
mālinī, samudrānta, durālabha, ātmamūlī, idamkāryā, sutā, kacchurā, kṣudreṅgudī, gāndhārikā, girikarṇī, tāmramūlā, triparṇikā, dīrghamūlī, duḥsparśā, padmamukhī, phañjikā, marūdbhavā, rodanī, rodanikā, virūpā, viśāladā
ekaḥ kṣupaḥ ।
mālinyāḥ ullekhaḥ kośe vartate
duh
sabinduḥ
ekaḥ parvataḥ ।
sabindoḥ ullekhaḥ mārkaṇḍeya-purāṇe asti
duh
sṛkaṇḍuḥ
ekaḥ puruṣaḥ ।
sṛkaṇḍuḥ śubhrādigaṇe vartate
duh
viduḥ
bodhivṛkṣasya devatā ।
vidoḥ ullekhaḥ koṣe asti
duh
svāduḥ
vṛkṣanāmaviśeṣaḥ ।
svāduḥ iti nāmakānāṃ naikeṣāṃ vṛkṣāṇām ullekhaḥ koṣe asti
duh
kanduḥ
ekaḥ puruṣaḥ ।
kandoḥ ullekhaḥ koṣe asti
duh
kadūhiḥ
ekaḥ puruṣaḥ ।
kadūheḥ ullekhaḥ koṣe asti
duh
tṛṇabinduḥ
ekaḥ ṛṣiḥ ।
tṛṇabindoḥ ullekhaḥ mahābhārate vartate
duh
tṛṇabinduḥ
ekaḥ rājaputraḥ ।
tṛṇabindoḥ ullekhaḥ mahābhārate vartate
duh
urubinduḥ
ekaḥ haṃsaḥ ।
urubindoḥ ullekhaḥ harivaṃśe asti
duh
upabinduḥ
ekaḥ puruṣaḥ ।
upabindoḥ ullekhaḥ bāhvāhigaṇe asti
duh
tṛṇabinduḥ
ekaḥ ṛṣiḥ ।
tṛṇabindoḥ ullekhaḥ mahābhārate vartate
duh
tṛṇabinduḥ
ekaḥ rājaputraḥ ।
tṛṇabindoḥ ullekhaḥ mahābhārate vartate
duh
damāvanduḥ, demānendaḥ
ekaḥ parvataḥ ।
damāvanduḥ pārasīke vartate
duh
dādūḥ
ekaḥ panthasaṃsthāpakaḥ ।
dādū kośe parigaṇitaḥ