 |
divo | diśaḥ saṃtanu MS.2.13.3: 153.11. |
 |
divo | duhitā bhuvanasya patnī RV.7.75.4d. |
 |
divo | duhitroṣasā sacethe RV.1.183.2d. |
 |
divo | devā avāsṛjan AVP.1.107.6d. |
 |
divo | drapso madhumāṃ ā viveśa RV.10.98.3d. |
 |
divo | dhartā bhuvanasya prajāpatiḥ RV.4.53.2a; KB.21.4. |
 |
divo | dhartāra urviyā pari khyan RV.10.10.2d; AVś.18.1.2d. |
 |
divo | dhartā sindhur āpaḥ samudriyaḥ RV.10.65.13b; N.12.30b. |
 |
divo | dhartāsi śukraḥ pīyūṣaḥ RV.9.109.6a; SV.2.593a. |
 |
divo | dharman dharuṇe seduṣo nṝn RV.5.15.2c. |
 |
divo | dhāmabhir varuṇa RV.7.66.18a. |
 |
divo | dhārā (KS. -rām) asaścata TS.3.3.3.2b; MS.1.3.36b: 42.17; KS.30.6b. |
 |
divo | dhārāṃ bhindhi KS.11.9. See bhindhīdaṃ. |
 |
divo | 'dhi pṛṣṭham asthāt KS.39.2d; Apś.16.29.1d. |
 |
divo | na tubhyam anv indra satrā RV.6.20.2a. |
 |
divo | na te tanyatur eti śuṣmaḥ RV.7.3.6c. |
 |
divo | na tveṣo ravathaḥ śimīvān RV.1.100.13b. |
 |
divo | napātā vanathaḥ śacībhiḥ RV.4.44.2b; AVś.20.143.2b. |
 |
divo | napātā vidathasya dhībhiḥ RV.3.38.5c. |
 |
divo | napātā vṛṣaṇā śayutrā RV.1.117.12b. |
 |
divo | napātāśvinā huve vām RV.10.61.4b. |
 |
divo | napātā sukṛte śucivratā RV.1.182.1d. |
 |
divo | napātā sudāstarāya RV.1.184.1d. |
 |
divo | na prītāḥ śaśayaṃ duduhre RV.3.57.2b. |
 |
divo | nabhaḥ śukraṃ payaḥ Kauś.82.21c. |
 |
divo | na yanti vṛṣṭayaḥ RV.9.57.1b; SV.2.1111b. |
 |
divo | na yasya retasā RV.5.17.3c. |
 |
divo | na yasya retaso dughānāḥ RV.1.100.3a. |
 |
divo | na yasya vidhato navīnot RV.6.3.7a. |
 |
divo | na raśmīṃs tanuto vy arṇave TB.2.8.9.1b. |
 |
divo | na vāraṃ savitā vyūrṇute SV.2.845c. See vāraṃ na devaḥ. |
 |
divo | na vidyut stanayanty abhraiḥ RV.9.87.8c. |
 |
divo | na vṛṣṭiḥ pavamāno akṣāḥ RV.9.89.1b. |
 |
divo | na vṛṣṭiṃ prathayan vavakṣitha RV.8.12.6c. |
 |
divo | na sadmamakhasam RV.1.18.9c. |
 |
divo | na sargā asasṛgram ahnām RV.9.97.30a. |
 |
divo | na sānu pipyuṣī RV.9.16.7a. |
 |
divo | na sānu stanayann acikradat RV.1.58.2d; 9.86.9a. |
 |
divo | nākasya pṛṣṭhāt AVś.4.14.3c; AVP.3.38.8c; VS.17.67c; TS.4.6.5.1c; MS.2.10.6c: 138.7; KS.18.4c; śB.9.2.3.26. |
 |
divo | nāke madhujihvā asaścataḥ (AVP. asaśvataḥ) RV.9.73.4b; 85.10a; AVś.5.6.3b; AVP.6.11.4b; KS.38.14b; Apś.16.18.7b. |
 |
divo | nābhā vicakṣaṇaḥ RV.9.12.4a; SV.2.549a. |
 |
divo | nu māṃ (HG.ApMB. mā) bṛhato antarikṣāt AVś.6.124.1a; HG.1.16.6a; ApMB.2.22.13a (ApG.8.23.8). P: divo nu mām GB.1.2.7; Vait.12.7; Kauś.46.41. |
 |
divo | no vṛṣṭim iṣito rirīhi RV.10.98.10d. |
 |
divo | no vṛṣṭiṃ maruto rarīdhvam RV.5.83.6a; TS.3.1.11.7a; KS.11.13a. |
 |
divo | 'ntebhyas etc. see divo antebhyas. |
 |
divo | bhāgo 'si Apś.3.3.11. |
 |
divo | maryā ā no achā jigātana RV.5.59.6d. |
 |
divo | maryā ṛtajātā ayāsaḥ RV.3.54.13b. |
 |
divo | mātrayā variṇā (VS.śB. varimṇā) prathasva VS.11.29d; 13.2d; TS.4.1.3.1d; 2.8.2d; MS.2.7.3d: 76.17; 3.1.5: 6.3; KS.16.3d,15d; 20.5; śB.6.4.1.8; 7.4.1.9. P: divaḥ Kś.16.2.24. Cf. under antarikṣāyarṣayas. |
 |
divo | mādityā rakṣantu AVś.19.16.2a; 27.15a; AVP.10.8.5a; 12.6.6a. |
 |
divo | mānaṃ not sadan RV.8.63.2a. |
 |
divo | mā pāhi TS.5.7.6.2; MS.2.7.15: 98.10; KS.40.5; TA.4.8.4; 5.7.9. |
 |
divo | mā pāhi viśvasmai prāṇāyāpānāya vyānāyopānāya pratiṣṭhāyai caritrāya MS.2.8.14: 118.6. |
 |
divo | mūrdhānaḥ prasthitā vayaskṛtaḥ RV.9.69.8d. |
 |
divo | mūrdhā vṛṣā sutaḥ RV.9.27.3b; SV.2.638b. |
 |
divo | mūrdhāsi pṛthivyā nābhiḥ (MS. -si nābhiḥ pṛthivyāḥ) VS.18.54a; TS.4.3.4.2a; 7.13.2a; MS.2.12.3a: 146.15; KS.18.15a; 39.1a; śB.9.4.4.13. Ps: divo mūrdhāsi Mś.6.2.6.17; divo mūrdhā Kś.18.6.17. |
 |
divo | mūlam avatatam AVś.2.7.3a; AVP.7.7.7a. |
 |
divo | yad akṣī amṛtā akṛṇvan RV.1.72.10b. |
 |
divo | ya skambho dharuṇaḥ svātataḥ RV.9.74.2a. |
 |
divo | yahvībhir na guhā babhūva RV.3.1.9d. |
 |
divo | yahvīr avasānā anagnāḥ RV.3.1.6b. |
 |
divo | yahvīṣv oṣadhīṣu vikṣu RV.7.70.3b. |
 |
divo | raja uparam astabhāyaḥ RV.1.62.5d. |
 |
divo | rarapśe mahimā pṛthivyāḥ RV.6.18.12b. |
 |
divo | rukma urucakṣā ud eti RV.7.63.4a; KS.10.13a; TB.2.8.7.3a; Apś.16.12.1a. P: divo rukmaḥ śś.3.18.6. |
 |
divo | retasā sacate payovṛdhā RV.9.74.1c. |
 |
divo | rohāṃsy aruhat pṛthivyāḥ RV.6.71.5c. |
 |
divo | varāham aruṣaṃ kapardinam RV.1.114.5a. |
 |
divo | varṣanti vṛṣṭayaḥ RV.5.84.3d; KS.10.12d. |
 |
divo | varṣman samidhyate VS.28.1c; TB.2.6.7.1c. |
 |
divo | varṣmāṇaṃ vasate svastaye RV.10.63.4d. |
 |
divo | vaśanty asurasya vedhasaḥ RV.8.20.17b. |
 |
divo | vasubhir aratir vi bhāti RV.10.3.2d; SV.2.897d. |
 |
divo | vahadhva uttarād adhi ṣṇubhiḥ RV.5.60.7b. |
 |
divo | vā dhṛṣṇava ojasā RV.5.52.14c. |
 |
divo | vā nābhā ny asādi hotā RV.3.4.4c. |
 |
divo | vā pārthivād adhi RV.1.6.10b; AVś.20.70.6b. |
 |
divo | vā pṛṣṭhaṃ naryā acucyavuḥ RV.1.166.5b. |
 |
divo | vābhiṣṭhām anu yo vicaṣṭe Mś.1.2.6.25b. See devānāṃ viṣṭhām. |
 |
divo | vā mahaḥ pārthivasya vā de RV.5.41.1b; MS.4.14.10b: 231.9. |
 |
divo | vā ye rocane santi devāḥ RV.3.6.8b. |
 |
divo | vā rocanād adhi RV.1.6.9b; AVś.20.70.5b. |
 |
divo | vā viṣṇa (TS. viṣṇav) uta vā pṛthivyāḥ VS.5.19a; TS.1.2.13.2a; 6.2.9.3; KS.2.10a; 25.8; śB.3.5.3.22a. Ps: divo vā viṣṇo Apś.11.7.3; 16.26.5; 20.4.5; divo vā Kś.8.4.11. See divo viṣṇa. |
 |
divo | vā vṛṣṭim eraya MS.2.8.2: 107.17; KS.17.1. See divo vṛṣṭim etc. |
 |
divo | vā sānu spṛśatā varīyaḥ RV.10.70.5a. |
 |
divo | viśvasmāt sīm aghāyata uruṣyaḥ TA.6.2.1c: divo is metrically superfluous. See viśvasmāt sīm aghā-. |
 |
divo | viśvāni rocanā RV.8.5.8b. |
 |
divo | viṣṭambha uttamaḥ RV.9.108.16d. |
 |
divo | viṣṭambha upamo vicakṣaṇaḥ RV.9.86.35d. |
 |
divo | viṣṇa uta vā pṛthivyāḥ AVś.7.26.8a; MS.1.2.9a: 19.6; 3.8.7: 104.19. P: divo viṣṇo Mś.2.2.2.24; 9.2.1.28. See divo vā viṣṇa. |
 |
divo | vṛkṣam ivāśaniḥ AVś.6.37.2d. |
 |
divo | vṛṣṭiḥ VS.14.24; TS.4.3.9.1; 5.3.4.2; MS.2.8.5: 109.12; KS.17.4; śB.8.4.2.6. |
 |
divo | vṛṣṭiṃ varṣayatā purīṣiṇaḥ MS.2.4.7b: 45.1. See yūyaṃ vṛṣṭiṃ. |
 |
divo | vṛṣṭiṃ subhago nāma puṣyan RV.2.27.15b. |
 |
divo | vṛṣṭim eraya VS.14.8; TS.4.3.4.3; śB.8.2.3.6; TB.3.7.5.9; Apś.4.11.1. See divo vā vṛṣṭim. |
 |
divo | vṛṣṭir īḍyo rītir apām RV.6.13.1d; Apś.5.23.9d. |
 |
divo | vo maruto huve RV.8.94.10b. |
 |
divo | agne bṛhatā rocanena RV.6.1.7d; MS.4.13.6d: 207.3; KS.18.20d; TB.3.6.10.3d. |
 |
divo | adarśi duhitā RV.4.52.1c; SV.2.1075c. |
 |
divo | antebhyas (KS. 'nte-) pari RV.1.49.3d; 8.88.5b; SV.1.367d; KS.16.13b. See divaḥ sadobhyas. |
 |
divo | anyaḥ subhagaḥ putra ūhe RV.1.181.4d; N.12.3d. |
 |
divo | abhrasya vidyutaḥ RVKh.5.84.1b. |
 |
divo | amuṣmād uttarād ādāya RV.4.26.6d. |
 |
divo | amuṣya śāsataḥ RV.8.34.1c--15c; SV.1.348c; 2.1157c--1159c. |
 |
divo | arkā amṛtaṃ nāma bhejire RV.5.57.5d. |
 |
divo | arcā marudbhyaḥ RV.5.52.5d. |
 |
divo | aśmānam asyatām AVP.10.12.1d. |
 |
divo | aśmānam upanītam ṛbhvā RV.1.121.9b. |
 |
divo | astoṣy asurasya vīraiḥ RV.1.122.1c. |
 |
divo | jajñire apāṃ sadhasthe RV.6.52.15b; KS.13.15b. |
 |
divo | jāto divas putraḥ AVP.2.55.1a. |
 |
divo | jyote (KS.9.3, jyotir) vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam KS.8.14; 9.3. See under devajūte vivasvann. |
 |
divo-diva | ā suvā bhūri paśvaḥ AVś.7.14.3d. See dive-diva etc. |
 |
divodāsād | atithigvasya rādhaḥ RV.6.47.22c. |
 |
divodāsād | asāniṣam RV.6.47.23d. |
 |
divodāsam | atithigvaṃ yad āvam RV.4.26.3d. |
 |
divodāsaṃ | vadhryaśvāya dāśuṣe RV.6.61.1b; MS.4.14.7b: 226.4; KS.4.16b. |
 |
divodāsaṃ | śambarahatya āvatam RV.1.112.14b. |
 |
divodāsaṃ | na pitaraṃ sudāsaḥ RV.7.18.25c. |
 |
divodāsasya | satpatiḥ RV.6.16.19c; KS.20.14c. |
 |
divodāsāya | dāśuṣe RV.4.30.20c. |
 |
divodāsāya | navatiṃ ca nava RV.2.19.6c. |
 |
divodāsāya | mahi ceti vām avaḥ RV.1.119.4d. |
 |
divodāsāya | mahi dāśuṣe nṛto RV.1.130.7b. |
 |
divodāsāya | randhayaḥ (SV. -yan) RV.6.43.1b; SV.1.392b. |
 |
divodāsāya | śambaram RV.9.61.2b; SV.2.561b. |
 |
divodāsāya | sunvate RV.6.16.5b. |
 |
divodāsāya | sunvate sutakre RV.6.31.4d. |
 |
divodāsebhir | indra stavānaḥ RV.1.130.10c. |
 |
divorucaḥ | suruco rocamānāḥ RV.3.7.5c. |