 |
agnim | īḍā yajadhyai # RV.8.39.1b. |
 |
agnis | todasya rodasī yajadhyai # RV.6.12.1b. |
 |
achā | namobhir vṛṣabhaṃ vandadhyai # RV.3.4.3c. |
 |
arāddhyā | edidhiṣuḥpatim # VS.30.9. See ārādhyai. |
 |
asmabhyaṃ | dā harivo mādayadhyai # RV.6.19.6d. |
 |
asmin | no adya savane mandadhyai # RV.4.16.2b; AVś.20.77.2b. |
 |
asya | yajñasyarddhyai mahyaṃ saṃnatyai # TS.7.5.13.1; Apś.20.9.5. |
 |
ād | ij jujoṣa vṛṣabhaṃ yajadhyai # RV.4.24.5d. |
 |
ā | no rādhāṃsi savita stavadhyai # RV.7.37.8a. |
 |
ā | yātam upa bhūṣataṃ pibadhyai # Aś.6.5.24d. |
 |
āyuvai | hiṃkuru tasyai prastuhi tasyai stuhi tasyai me 'varuddhyai # Apś.13.11.1. |
 |
āyuṣe | hiṃkuru tasyai prastuhi (Apś. adds tasyai stuhi) tasyai me 'varuddhyai # MS.4.2.4: 26.9; Apś.13.11.1. P: āyuṣe hiṃkuru Mś.2.5.1.22. |
 |
ā | vāṃ yeṣṭhāśvinā huvadhyai # RV.5.41.3a. |
 |
ā | vo ruvaṇyum auśijo huvadhyai # RV.1.122.5a. |
 |
ā | vo vāhiṣṭho vahatu stavadhyai # RV.7.37.1a. |
 |
ā | suṣṭutī namasā vartayadhyai # RV.5.43.2a. |
 |
iḍāyai | hiṃkuru tasyai prastuhi (Apś. adds tasyai stuhi) tasyai me 'varuddhyai # MS.4.2.4: 26.7; Apś.12.28.6. P: iḍāyai hiṃkuru Mś.2.4.2.37. |
 |
indrā | nv agnī avase huvadhyai # RV.5.45.4b. |
 |
indro | madāya prati dhat pibadhyai # RV.4.27.5d. |
 |
iyarti | vācaṃ janayan yajadhyai # RV.4.21.5b. |
 |
iṣyann | arṇāṃsy apāṃ caradhyai # RV.1.61.12d; AVś.20.35.12d; MS.4.12.3d: 183.11; KS.8.16d; N.6.20d. |
 |
ubhā | rādhasaḥ saha mādayadhyai # RV.6.60.13b; VS.3.13b; TS.1.1.14.1b; 5.5.2b; MS.1.5.1b: 65.10; KS.6.9b; śB.2.3.4.12b. |
 |
ubhā | vām indrāgnī āhuvadhyai # RV.6.60.13a; VS.3.13a; TS.1.1.14.1a; 5.5.2a; 7.2; MS.1.5.1a: 65.10; 1.1.5: 73.11; 1.1.6: 74.4; KS.6.9a; 7.4; śB.2.3.4.12a; Aś.3.7.13; Apś.19.18.8. Ps: ubhā vām indrāgnī MS.1.5.5: 73.13; 4.13.5: 205.10; 4.14.8: 226.11; KS.7.5; TB.2.8.5.1; Mś.5.2.8.31; ubhā vām śś.2.11.2; 6.10.19. |
 |
ūrdhvaṃ | nunudra utsadhiṃ pibadhyai # RV.1.88.4d. |
 |
ṛjrā | tmanā vahadhyai # RV.10.22.5b. |
 |
ṛtā | yad garbham aditir bharadhyai # RV.6.67.4b. |
 |
ṛddhyai | svāhā # Apś.3.11.2. See ṛdhyai svāhā. |
 |
ṛdhyai | svāhā # TB.3.7.11.4. See ṛddhyai svāhā. |
 |
kāmam | asya samṛddhyai # TB.2.5.3.2b. |
 |
gīrbhir | mitrāvaruṇā vāvṛdhadhyai # RV.6.67.1b. |
 |
juṣṭām | anu pra diśaṃ (read pradiśaṃ) mandayadhyai # RV.4.29.3b. |
 |
joṣad | yad īm asuryā sacadhyai # RV.1.167.5a. |
 |
jyoktyai | hiṃkuru tasyai prastuhi tasyai stuhi tasyai me 'varuddhyai # Apś.13.3.1. |
 |
jyotiṣe | hiṃkuru tasyai prastuhi (Apś. adds tasyai stuhi) tasyai me 'varuddhyai # MS.4.2.4: 26.8; Apś.13.3.1; P: jyotiṣe hiṃkuru Mś.2.4.4.17. |
 |
taṃ | vāṃ huve ati riktaṃ pibadhyai # RV.8.58 (Vāl.10).3d. |
 |
tato | harāmi somapīthasyāvaruddhyai # TB.1.2.1.6d; Apś.5.2.4d. |
 |
tam | ā bhara harivo mādayadhyai # RV.6.22.3d; AVś.20.36.3d. |
 |
tasyai | me 'varuddhyai # MS.4.2.4 (quater): 26.6--10; Apś.12.17.13. |
 |
tā | te dhāmāny uśmasi gamadhyai # MS.1.2.14a: 23.16; 3.9.3: 117.16. P: tā te dhāmāni Mś.1.8.2.18. See tā vāṃ vāstūny, te te dhāmāni, and yā te dhāmāny. |
 |
tā | vāṃ vāstūny uśmasi gamadhyai # RV.1.154.6a; KS.3.3a; N.2.7a. P: tā vāṃ vāstūni KS.26.5. Cf. BṛhD.4.20. See under tā te dhāmāny. |
 |
tā | vigraṃ dhaithe jaṭharaṃ pṛṇadhyai # RV.6.67.7a. |
 |
tmanam | ūrjaṃ na viśvadha kṣaradhyai # RV.1.63.8d. |
 |
dīrghām | anu prasitiṃ syandayadhyai # RV.4.22.7d. |
 |
dūto | na gantv aśvinā huvadhyai # RV.5.43.8b. |
 |
devāsas | tāṃ upa yātā pibadhyai # RV.9.97.20d. |
 |
dyāvā | namobhiḥ pṛthivī iṣadhyai # RV.7.43.1b. |
 |
dviṣas | taradhyā (Apś. erroneously, taradhyai) ṛṇayā na īyase (SV. īrase) # RV.9.110.1c; SV.1.428c; 2.714c; KS.38.14c; AB.8.11.1c; Apś.16.18.7c. See prec. |
 |
namo | vīrtsāyā asamṛddhaye (AVP. asamṛddhyai ca kṛṇmaḥ) # AVś.5.7.1c; AVP.7.9.1d. |
 |
nāsatyāv | indra gūrtaye yajadhyai # RV.10.61.15b. |
 |
ni | tvā dadhīta rodasī yajadhyai # RV.6.15.15b. |
 |
patnīva | pūrvahūtiṃ vāvṛdhadhyai # RV.1.122.2a. |
 |
pari | yat te mahimānaṃ vṛjadhyai # RV.3.31.17c. |
 |
pūrvam | anyam aparam anyaṃ pādāv ava nenije devā rāṣṭrasya guptyā abhayasyāvaruddhyai # AB.8.27.8. See prec. Quasi metrical. |
 |
pṛthugmānaṃ | vāśraṃ vāvṛdhadhyai # RV.10.99.1b. |
 |
prati | vāṃ rathaṃ nṛpatī jaradhyai # RV.7.67.1a. P: prati vāṃ ratham Aś.4.15.2. Cf. BṛhD.6.4. |
 |
pratnaṃ | pratnavat paritaṃsayadhyai # RV.6.22.7b; AVś.20.36.7b. |
 |
pra | devāñ janma gṛṇate yajadhyai # RV.6.11.3b. |
 |
prapathintamaṃ | paritaṃsayadhyai # RV.1.173.7b. |
 |
maṃhiṣṭha | indra vijuro gṛṇadhyai # ā.5.2.1.10c. |
 |
manuṣvad | vṛktabarhiṣo yajadhyai # RV.6.68.1b. |
 |
manojavebhir | iṣiraiḥ śayadhyai # RV.6.62.3c. |
 |
manye | vāṃ jātavedasā yajadhyai # RV.7.2.7b. |
 |
mātur | na sīm upa sṛjā iyadhyai # RV.6.20.8d. |
 |
mimānā | yajñaṃ manuṣo yajadhyai # RV.10.110.7b; AVś.5.12.7b; VS.29.32b; MS.4.13.3b: 202.7; KS.16.20b; TB.3.6.3.3b; N.8.12b. |
 |
muhur | gṛdhyaiḥ pra vadati # AVś.12.2.38a. |
 |
medhāmanīṣe | māviśatāṃ samīcī bhūtasya bhavyasyāvaruddhyai # TA.4.42.5. |
 |
yajñasya | ketum aruṣaṃ yajadhyai # RV.6.49.2d. |
 |
yad | dha krāṇā iradhyai # RV.1.134.2d. |
 |
yāṃś | co nu dādhṛvir bharadhyai # RV.6.66.3b. |
 |
yā | te dhāmāny uśmasi gamadhyai # VS.6.3a; śB.3.7.1.15a. P: yā te Kś.6.3.8. See under tā te dhāmāny. |