Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "dhvanim" has 1 results.
     
dhvanim: masculine accusative singular stem: dhvani
     Monier-Williams
          Search  
4 results for dhvanim
     
Devanagari
BrahmiEXPERIMENTAL
dhvanimatmfn. containing a hint or an allusion
dhvanimattāf. View this entry on the original dictionary page scan.
anekārthadhvanimañjarīf. Name of two works on words. View this entry on the original dictionary page scan.
nānārthadhvanimañjarīf. Name of dictionary View this entry on the original dictionary page scan.
     Vedabase Search  
3 results
     
dhvanim the vibrationSB 10.59.6
bāla-dhvanim the crying of the newborn childSB 10.4.1
bāla-dhvanim the crying of the newborn childSB 10.4.1
     Wordnet Search "dhvanim" has 4 results.
     

dhvanim

dhvanivāditram, dhvanimudraṇayantram   

tat yantraṃ yena dhvaneḥ mudraṇaṃ kriyate।

etad dhvanivāditraṃ samyak na pracalati।

dhvanim

dhvanimudrikā   

tat pātraṃ yasmin cumbakīyapaṭṭikā yayā dhvaneḥ dṛśyasya vā mudraṇaṃ śravaṇaṃ ca kriyate।

mama pārśve latāyāḥ tathā ca raphī ityasya ca sarveṣāṃ gītānāṃ dhvanimudrikā asti।

dhvanim

dhvanimudrikā   

sā cakrikā yasyāṃ dhvaniḥ lekhyāruḍhaḥ bhavati।

asya citrapaṭasya gītānāṃ bahavaḥ dhvanimudrikāḥ vikrītāḥ।

dhvanim

dhvanimudraṇam   

dhvanicitrādīnāṃ mudraṇasya kriyā।

gāyakaḥ dhvanimudraṇaṃ kartuṃ siddhaḥ nāsti।

Parse Time: 1.988s Search Word: dhvanim Input Encoding: IAST: dhvanim