dhvajam | yonī, varāṅgam, upasthaḥ, smaramandiram, ratigṛham, janmavartma, adharam, avācyadeśaḥ, prakṛtiḥ, apatham, smarakūpakaḥ, apadeśaḥ, prakūtiḥ, puṣpī, saṃsāramārgakaḥ, saṃsāramārgaḥ, guhyam, smarāgāram, smaradhvajam, ratyaṅgam, ratikuharam, kalatram, adhaḥ, ratimandiram, smaragṛham, kandarpakūpaḥ, kandarpasambādhaḥ, kandarpasandhiḥ, strīcihnam  striyaḥ avayavaviśeṣaḥ। bhūtānāṃ caturvidhā yonirbhavati।
|
dhvajam | abhrakam, girijam, amalam, garajadhvajam, abdam, bhṛṅgam  rāsāyanikadhātuviśeṣaḥ-svanāmakhyātadhātuḥ yaḥ kuṣṭhamehatridoṣanāśakaḥ। abhrakastava vījantu mama vījantu pāradaḥ anayormalanam devi mṛtyudāridryanāśanam
|