Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Macdonell Vedic Search
2 results
idh idh kindle, VII. Ā. inddhé. sám- kindle, 3. pl. indhate, ii. 35, 11; pf. īdhiré, v. 11, 2.
dha 1. dhá put, III. dádhāti, v. 83, 1; supply with (inst.), ii. 35, 12; bestow, ipv. dhehí, x. 14, 11; dhattá, i. 85, 12; ii. 12, 5; x. 15, 7; dadhāta, x. 15, 4. [237] 7; dadhātana, x. 15, 11; dhattá̄m, iv. 51, 11; dadhantu, vii. 63, 6; perform, ipf. dhatta, i. 85, 9; bestow, s ao. sb. dhāsathas, i. 160, 5; establish,pf. dadhé, x. 129, 7; ds. desire to bestow, didhiṣanti, ii. 35, 5; support, dídhiṣāmi, ii. 35, 12 [Gk. τἰθημι]. ádhi- put on (acc.): pf. dadhire, i. 85, 2; ao. ádhita, x. 127, 1. á̄- deposit, root ao. sb. dhās, v. 83, 7. ní- deposit, root ao. dhātam, vii. 71, 5; ps. ao. ádhāyi, viii. 48, 10. pári- put around, vi. 54, 10. prá- put from (ab.) into (lc.), vii. 61, 3. ví- impose: pf. dadhur, iv. 51, 6; divide, ipf. ádadhur, x. 90, 11. purás- place at the head, appoint Purohita: pf. dadhire, iv. 50, 1.
Bloomfield Vedic
Concordance
0 results0 results64 results
arṇā dhīreva sanitā RV.5.50.4d.
agniṃ yā garbhaṃ dadhire virūpāḥ # MS.2.13.1c: 151.9. See agniṃ garbhaṃ, and yā agniṃ garbhaṃ.
agniṃ sumnāya dadhire puro janāḥ # RV.3.2.5a; 10.140.6b; SV.2.1171b; VS.12.111b; TS.4.2.7.3b; MS.2.7.14b: 96.1; KS.16.14b; śB.7.3.1.34.
agniṃ garbhaṃ dadhire virūpāḥ # TS.5.6.1.1c. See agniṃ yā garbhaṃ, and yā agniṃ garbhaṃ.
agniṃ naras triṣadhasthe sam īdhire (SVṭS.JB. indhate) # RV.5.11.2b; SV.2.259b; TS.4.4.4.3b; KS.39.14b; JB.3.63.
agniṃ manuṣyā ṛṣayaḥ sam īdhire # RV.10.150.4b.
achidrā śarma dadhire purūṇi # RV.2.25.5b.
atra śravāṃsi dadhire # RV.5.61.11c. See tatra etc.
athā devā dadhire havyavāham # RV.7.11.4d; 10.52.3d; N.6.35d.
adbhyo lokā dadhire teja indriyam # TB.3.7.14.1d (bis),2d; Apś.13.21.3d (ter).
adhi śriyo dadhire pṛśnimātaraḥ # RV.1.85.2d.
adhīro maryādhīrebhyaḥ # AVś.5.31.10c.
aparihvṛtā dadhire divi kṣayam # RV.10.63.5b.
asṛṅmukho rudhireṇābhyaktaḥ (TA. -āvyaktaḥ) # MS.4.9.19a: 136.1; TA.4.29.1a. P: asṛṅmukhaḥ KA.3.186,239A; Mś.4.6.3.
astāra iṣuṃ dadhire gabhastyoḥ # RV.1.64.10c.
asnā saṃsṛṣṭāṃ rudhireṇa miśrām # AVP.5.10.9b.
ākhuṃ tvā ye dadhire devayantaḥ # Apś.5.9.8c. See āśuṃ tvājau.
ād aṅgirāḥ prathamaṃ dadhire vayaḥ # RV.1.83.4a; AVś.20.25.4a; śś.18.6.5.
ād in nāmāni yajñiyāni dadhire # RV.1.87.5d.
āśuṃ tvājau dadhire devayantaḥ # KS.7.12c; 38.12c; Mś.1.5.2.17c. See ākhuṃ tvā ye.
indra sūrayo dadhire puro naḥ # RV.6.25.7d; KS.17.18d.
upa stotreṣu dadhire # RV.8.50.4d.
ṛṣayaḥ paribedhire # AVś.6.133.5b; AVP.5.33.11b.
eka-eko dame agniṃ sam īdhire # RV.3.29.15d.
ekaṃ garbhaṃ dadhire sapta vāṇīḥ # RV.3.1.6d.
ekaṃ tavasaṃ dadhire bharāya # RV.6.17.8b.
guhā nāmāni dadhire parāṇi # RV.10.5.2d.
gobhir mimikṣuṃ dadhire supāram # RV.3.50.3a.
janāso agniṃ dadhire sahovṛdham # RV.1.36.2a.
tanūṣu śubhrā dadhire virukmataḥ # RV.1.85.3b.
tam oṣadhīr dadhire garbham ṛtviyam # RV.10.91.6a; SV.2.1174a. P: tam oṣadhīḥ śś.14.51.10.
tayor devānām adhi bhāgadheyam # TB.3.7.7.14d; Apś.11.5.3d. Cf. yatra devā dadhire.
tvām agna ṛtāyavaḥ sam īdhire # RV.5.8.1a; KB.20.4. P: tvām agna ṛtāyavaḥ Aś.4.13.7; śś.11.6.8; 14.56.4.
tvām u te dadhire (Mś. adds devayanto) havyavāham # RV.7.17.6a; TS.3.1.4.4a; 5.2; Apś.7.20.2; Mś.1.8.4.25a.
tvām u tye dadhire prathamaṃ vicakṣyam # KS.30.8a,9.
tveṣaṃ śavo dadhire nāma yajñiyam # RV.6.48.21c.
tveṣaṃ cakṣur dadhire codayanvati (RV. -mati) # RV.5.8.6d; TB.1.2.1.12d; Apś.5.6.3d.
dadur asmai dadhire kṛtnave dhanam # RV.2.13.10b.
divi śravo dadhire yajñiyāsaḥ # RV.1.73.7b; TB.2.7.12.6b.
devāsaś cid yam īdhire # RV.5.25.2b.
devāso dadhire ca naḥ # RV.1.26.8b.
devāso dadhire puraḥ # RV.1.131.1e; 8.12.22b. Cf. devās tvā dadhire.
devās tvā dadhire puraḥ # RV.8.12.25b. Cf. devāso da-.
nāmāni cid dadhire yajñiyāni # RV.1.72.3c; 6.1.4c; MS.4.13.6c: 206.12; KS.18.20c; TB.2.4.5.6c; 3.6.10.2c.
ny adhvare dadhire sūro arṇaḥ # RV.10.8.3b.
parisrutam usriyā nirṇijaṃ dhire # RV.9.68.1d; SV.1.563d.
purū reto dadhire sūryaśvitaḥ (AVś. -śritaḥ) # RV.10.94.5d; AVś.6.49.3d; KS.35.14d.
puro mahī dadhire devaputre # RV.7.53.1d.
puro viprā dadhire mandrajihvam # RV.4.50.1d; AVś.20.88.1d; MS.4.12.5d: 193.4; KS.9.19d.
pra mitrāso na dadhire svābhuvaḥ # RV.1.151.2b.
praśastibhir dadhire yajñiyāsaḥ # RV.1.148.3b.
bṛhaj jyotiḥ samīdhire # VS.11.54b; TS.4.1.5.2b; MS.2.7.5b: 80.5; KS.16.5b; śB.6.5.1.7.
bṛhad vayo dadhire rukmavakṣasaḥ # RV.5.55.1b.
brahmā ca giro dadhire sam asmin # RV.6.38.3c.
bhūrīṇi hi tve dadhire anīkā # RV.3.19.4a.
mandraṃ hotāraṃ dadhire yajiṣṭham # RV.10.46.8d.
manyuṃ kṛtyāṃ ca dīdhire # TA.1.28.1d.
martāso dadhire puraḥ # RV.5.16.1d; SV.1.88d.
māṃ devā dadhire havyavāham # RV.10.52.4a.
yatra devā dadhire bhāgadheyam # RV.10.114.3d. Cf. tayor devānām.
yaṃ tvā devā dadhire havyavāham # RV.10.46.10a.
yam amī purodadhire # AVś.5.8.5a; AVP.7.18.7a.
agniṃ garbhaṃ dadhire suvarṇāḥ # AVś.1.33.1c--3c; AVP.1.25.1c--3c; 14.1.2c--4c; ApMB.1.2.2c--4c. See under agniṃ yā garbhaṃ.
ye agnā dadhire duvaḥ # RV.4.8.6c; KS.12.15c.
Vedabase Search
10 results
antardadhire disappearedSB 6.2.23
antardadhire they disappearedSB 11.5.44
babādhire they troubledSB 10.90.43
dadhire turnedSB 10.84.27
edhire multipliedSB 3.21.1
rudhireṇa by bloodSB 7.2.7-8
rudhirera of bloodCC Antya 14.93
śraddadhire put their faith (in such statements)SB 10.7.10
vidadhire executedSB 10.6.19
vidhire unto ProvidenceCC Antya 19.44
Parse Time: 1.702s Search Word: dhire Input Encoding: IAST IAST: dhire