 |
arṇā | dhīreva sanitā RV.5.50.4d. |
 |
agniṃ | yā garbhaṃ dadhire virūpāḥ # MS.2.13.1c: 151.9. See agniṃ garbhaṃ, and yā agniṃ garbhaṃ. |
 |
agniṃ | sumnāya dadhire puro janāḥ # RV.3.2.5a; 10.140.6b; SV.2.1171b; VS.12.111b; TS.4.2.7.3b; MS.2.7.14b: 96.1; KS.16.14b; śB.7.3.1.34. |
 |
agniṃ | garbhaṃ dadhire virūpāḥ # TS.5.6.1.1c. See agniṃ yā garbhaṃ, and yā agniṃ garbhaṃ. |
 |
agniṃ | naras triṣadhasthe sam īdhire (SVṭS.JB. indhate) # RV.5.11.2b; SV.2.259b; TS.4.4.4.3b; KS.39.14b; JB.3.63. |
 |
agniṃ | manuṣyā ṛṣayaḥ sam īdhire # RV.10.150.4b. |
 |
achidrā | śarma dadhire purūṇi # RV.2.25.5b. |
 |
atra | śravāṃsi dadhire # RV.5.61.11c. See tatra etc. |
 |
athā | devā dadhire havyavāham # RV.7.11.4d; 10.52.3d; N.6.35d. |
 |
adbhyo | lokā dadhire teja indriyam # TB.3.7.14.1d (bis),2d; Apś.13.21.3d (ter). |
 |
adhi | śriyo dadhire pṛśnimātaraḥ # RV.1.85.2d. |
 |
adhīro | maryādhīrebhyaḥ # AVś.5.31.10c. |
 |
aparihvṛtā | dadhire divi kṣayam # RV.10.63.5b. |
 |
asṛṅmukho | rudhireṇābhyaktaḥ (TA. -āvyaktaḥ) # MS.4.9.19a: 136.1; TA.4.29.1a. P: asṛṅmukhaḥ KA.3.186,239A; Mś.4.6.3. |
 |
astāra | iṣuṃ dadhire gabhastyoḥ # RV.1.64.10c. |
 |
asnā | saṃsṛṣṭāṃ rudhireṇa miśrām # AVP.5.10.9b. |
 |
ākhuṃ | tvā ye dadhire devayantaḥ # Apś.5.9.8c. See āśuṃ tvājau. |
 |
ād | aṅgirāḥ prathamaṃ dadhire vayaḥ # RV.1.83.4a; AVś.20.25.4a; śś.18.6.5. |
 |
ād | in nāmāni yajñiyāni dadhire # RV.1.87.5d. |
 |
āśuṃ | tvājau dadhire devayantaḥ # KS.7.12c; 38.12c; Mś.1.5.2.17c. See ākhuṃ tvā ye. |
 |
indra | sūrayo dadhire puro naḥ # RV.6.25.7d; KS.17.18d. |
 |
upa | stotreṣu dadhire # RV.8.50.4d. |
 |
ṛṣayaḥ | paribedhire # AVś.6.133.5b; AVP.5.33.11b. |
 |
eka-eko | dame agniṃ sam īdhire # RV.3.29.15d. |
 |
ekaṃ | garbhaṃ dadhire sapta vāṇīḥ # RV.3.1.6d. |
 |
ekaṃ | tavasaṃ dadhire bharāya # RV.6.17.8b. |
 |
guhā | nāmāni dadhire parāṇi # RV.10.5.2d. |
 |
gobhir | mimikṣuṃ dadhire supāram # RV.3.50.3a. |
 |
janāso | agniṃ dadhire sahovṛdham # RV.1.36.2a. |
 |
tanūṣu | śubhrā dadhire virukmataḥ # RV.1.85.3b. |
 |
tam | oṣadhīr dadhire garbham ṛtviyam # RV.10.91.6a; SV.2.1174a. P: tam oṣadhīḥ śś.14.51.10. |
 |
tayor | devānām adhi bhāgadheyam # TB.3.7.7.14d; Apś.11.5.3d. Cf. yatra devā dadhire. |
 |
tvām | agna ṛtāyavaḥ sam īdhire # RV.5.8.1a; KB.20.4. P: tvām agna ṛtāyavaḥ Aś.4.13.7; śś.11.6.8; 14.56.4. |
 |
tvām | u te dadhire (Mś. adds devayanto) havyavāham # RV.7.17.6a; TS.3.1.4.4a; 5.2; Apś.7.20.2; Mś.1.8.4.25a. |
 |
tvām | u tye dadhire prathamaṃ vicakṣyam # KS.30.8a,9. |
 |
tveṣaṃ | śavo dadhire nāma yajñiyam # RV.6.48.21c. |
 |
tveṣaṃ | cakṣur dadhire codayanvati (RV. -mati) # RV.5.8.6d; TB.1.2.1.12d; Apś.5.6.3d. |
 |
dadur | asmai dadhire kṛtnave dhanam # RV.2.13.10b. |
 |
divi | śravo dadhire yajñiyāsaḥ # RV.1.73.7b; TB.2.7.12.6b. |
 |
devāsaś | cid yam īdhire # RV.5.25.2b. |
 |
devāso | dadhire ca naḥ # RV.1.26.8b. |
 |
devāso | dadhire puraḥ # RV.1.131.1e; 8.12.22b. Cf. devās tvā dadhire. |
 |
devās | tvā dadhire puraḥ # RV.8.12.25b. Cf. devāso da-. |
 |
nāmāni | cid dadhire yajñiyāni # RV.1.72.3c; 6.1.4c; MS.4.13.6c: 206.12; KS.18.20c; TB.2.4.5.6c; 3.6.10.2c. |
 |
ny | adhvare dadhire sūro arṇaḥ # RV.10.8.3b. |
 |
parisrutam | usriyā nirṇijaṃ dhire # RV.9.68.1d; SV.1.563d. |
 |
purū | reto dadhire sūryaśvitaḥ (AVś. -śritaḥ) # RV.10.94.5d; AVś.6.49.3d; KS.35.14d. |
 |
puro | mahī dadhire devaputre # RV.7.53.1d. |
 |
puro | viprā dadhire mandrajihvam # RV.4.50.1d; AVś.20.88.1d; MS.4.12.5d: 193.4; KS.9.19d. |
 |
pra | mitrāso na dadhire svābhuvaḥ # RV.1.151.2b. |
 |
praśastibhir | dadhire yajñiyāsaḥ # RV.1.148.3b. |
 |
bṛhaj | jyotiḥ samīdhire # VS.11.54b; TS.4.1.5.2b; MS.2.7.5b: 80.5; KS.16.5b; śB.6.5.1.7. |
 |
bṛhad | vayo dadhire rukmavakṣasaḥ # RV.5.55.1b. |
 |
brahmā | ca giro dadhire sam asmin # RV.6.38.3c. |
 |
bhūrīṇi | hi tve dadhire anīkā # RV.3.19.4a. |
 |
mandraṃ | hotāraṃ dadhire yajiṣṭham # RV.10.46.8d. |
 |
manyuṃ | kṛtyāṃ ca dīdhire # TA.1.28.1d. |
 |
martāso | dadhire puraḥ # RV.5.16.1d; SV.1.88d. |
 |
māṃ | devā dadhire havyavāham # RV.10.52.4a. |
 |
yatra | devā dadhire bhāgadheyam # RV.10.114.3d. Cf. tayor devānām. |
 |
yaṃ | tvā devā dadhire havyavāham # RV.10.46.10a. |
 |
yam | amī purodadhire # AVś.5.8.5a; AVP.7.18.7a. |
 |
yā | agniṃ garbhaṃ dadhire suvarṇāḥ # AVś.1.33.1c--3c; AVP.1.25.1c--3c; 14.1.2c--4c; ApMB.1.2.2c--4c. See under agniṃ yā garbhaṃ. |
 |
ye | agnā dadhire duvaḥ # RV.4.8.6c; KS.12.15c. |