 |
asuṃ | dhayanto 'pi yūtham eta AVP.5.16.4d. |
 |
gaur | dhayati marutām RV.8.94.1a; SV.1.149a; JB.1.350; Aś.6.7.2. Cf. BṛhD.6.109. |
 |
janaṃ-janaṃ | dhāyase cakṣase ca RV.5.15.4b. |
 |
payo | dhayantv ahṛṇīyamānāḥ AVP.5.16.5b. |
 |
tuviṣṭamāya | dhāyase RV.1.130.2e. |
 |
aṃsa | ādhāya bibhrati # AVś.8.6.13b. |
 |
akṣīyamāṇā | svadhayā madanti # RV.1.154.4b. |
 |
agna | ājyena vardhayan # AVś.19.27.5b; AVP.10.7.5b. |
 |
agnaye | sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ (HG. suhutahute sarvahuta āhutīnāṃ; ApMB. suhutahuta āhutīnāṃ) kāmānāṃ samardhayitre sarvān naḥ kāmān samardhaya (the last four words omitted in ApMBḥG.) svāhā # AG.1.10.23; HG.1.3.7; ApMB.2.18.31 (ApG.7.20.4). |
 |
agniṃ | stomena bodhaya # RV.5.14.1a; VS.22.15a; TS.4.1.11.4a; MS.4.10.1a: 144.2; 4.10.2: 145.7; KS.19.14a; 20.14; KB.1.4; śB.2.2.3.21a; śś.2.5.13; (14.52.12); Apś.5.28.10; Mś.5.1.2.7. P: agniṃ stomena MS.4.10.3: 151.1; śś.2.2.18; 6.4.1; 12.10.9; Mś.5.1.3.9. |
 |
agnīt | paridhīṃś cāgniṃ ca tris-triḥ saṃmṛḍḍhi # Vait.2.13; Apś.2.12.10; Mś.1.3.1.7. See under agnim agnīt, and samidham ādhāyā-. |
 |
agne | taṃ vardhayā tvam # KS.18.3b. See tam agne vardhayā. |
 |
agne | vardhaya jīvase # AVP.12.19.4d. |
 |
agne | śam asti dhāyase # RV.5.7.9b. |
 |
agnau | saṃrādhanīṃ yaje # HG.1.2.18d. See yaje saṃrādhanīm, yuje samardham īm, and saṃrādhā rādhayāmasi. |
 |
aṅgā | parūṃṣi tava vardhayanti (AVP. -ntīḥ) # AVP.2.39.6b; Vait.24.1b. See dhruvam aṅgam, and priyāṇy aṅgāni tava. |
 |
acakrayā | yat svadhayā suparṇaḥ # RV.4.26.4c. |
 |
acakrayā | svadhayā vartamānam # RV.10.27.19b. |
 |
athā | no vardhayā giraḥ (all except RV. and JB.1.61e, rayim) # RV.3.29.10d; AVP.3.34.1d; VS.3.14d; 12.52d; 15.56d; TS.1.5.5.2d; 4.2.4.4d; 7.13.5d; JB.1.61d; 1.61e; śB.2.3.4.13d; 7.1.1.28; TB.1.2.1.16d; 2.5.8.8d; JābU.4d. See adhā no vardhayā, and tato no vardhayā. |
 |
athābhavaḥ | pūrvyaḥ kārudhāyāḥ # RV.3.32.10d. |
 |
athāśāṃ | mahyaṃ rādhaya # AVP.2.62.2c. |
 |
athem | asmabhyaṃ randhaya # RV.6.53.5c--7c. |
 |
aditir | asi viśvadhāyā viśvasya bhuvanasya dhartrī # VS.13.18; TS.4.2.9.1; MS.2.8.14: 117.16; KS.39.3; śB.7.4.2.7. |
 |
aditis | te kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāya # HG.1.4.6. |
 |
admasan | na sasato bodhayantī # RV.1.124.4c; N.4.16c. |
 |
adha | svadhā adhayad yābhir īyate # RV.1.144.2d. |
 |
adhā | no vardhayā rayim # AVś.3.20.1d. See under athā no vardhayā. |
 |
adhārayat | pṛthivīṃ viśvadhāyasam # RV.2.17.5c. |
 |
anaḍvān | dhenum adhayat # Kauś.113.2a. |
 |
anuvratāya | randhayann apavratān # RV.1.51.9a. |
 |
anūrādhān | haviṣā vardhayantaḥ # TB.3.1.2.1c. |
 |
antar | mahī samṛte dhāyase dhuḥ # RV.3.38.3d. |
 |
annena | manuṣyāṃs trāyase tṛṇaiḥ paśūn kartena sarpān yajñena devān svadhayā pitṝn svāhā # ApMB.2.17.3 (ApG.7.18.7). See next. |
 |
apāṃ | rasair oṣadhayaḥ sacantām # AVP.5.7.4d. See apāṃ rasā. |
 |
apāṅ | prāṅ eti svadhayā gṛbhītaḥ # RV.1.164.38a; AVś.9.10.16a; ā.2.1.8.11a; N.14.23a. |
 |
apāne | niviśyāmṛtaṃ hutam # TA.10.36.1; MahānU.16.1. Some mss. at TA. read śraddhāyām apāne etc., q.v. |
 |
apāne | niviṣṭo 'mṛtaṃ juhomi # TA.10.33.1; 34.1; MahānU.15.8,9. Cf. next, and see śraddhāyām apāne. |
 |
apīvṛto | adhayan mātur ūdhaḥ # RV.10.32.8b. |
 |
aprajāstvāya | bodhaya # AVś.10.1.17d. |
 |
apsā | yāti svadhayā daivyaṃ janam # RV.9.71.8c. |
 |
abadhiṣma | rakṣo 'badhiṣmāmum asau hataḥ (VSK. rakṣo 'muṣya tvā badhāyāmum abadhiṣma) # VS.9.38; VSK.11.1.4; śB.5.2.4.19--20. P: abadhiṣma rakṣaḥ Kś.15.2.8. See avadhiṣma, and cf. idam ahaṃ rakṣo 'va bādhe. |
 |
abhi | taṣṭeva dīdhayā manīṣām # RV.3.38.1a; AB.6.18.2; 20.13; KB.29.7; GB.2.6.1,2. P: abhi taṣṭeva Aś.7.4.9; śś.12.5.3; 6.1; 13.24.18. |
 |
abhi | rāṣṭrāya vartaya (AVś. vardhaya) # RV.10.174.1d; AVś.1.29.1d; AVP.1.11.1d. |
 |
abhivṛṣṭā | oṣadhayaḥ # AVś.11.4.6a. |
 |
amuṣya | tvā badhāya # VSK.11.1.4. See rakṣasāṃ tvā etc. |
 |
amṛtaṃ | ca prāṇe juhomi # PrāṇāgU.1. See prāṇe niviṣṭo, and śraddhāyāṃ prāṇe. |
 |
ayaṃ | śardhāya vītaye # RV.9.105.3b; SV.2.450b. |
 |
ayaṃ | kumāro jarāṃ dhayatu sarvam āyur etu # HG.2.4.3ab; ApMB.2.13.2ab (ApG.6.15.5). |
 |
ayaṃ | mitrasya varuṇasya dhāyase # RV.1.94.12a. See tvaṃ mitrasya etc. |
 |
arcāmi | vāṃ vardhāyāpo ghṛtasnū # RV.10.12.4a; AVś.18.1.31a. |
 |
avakolbā | udakātmāna oṣadhayaḥ # AVś.8.7.9a. |
 |
avasyava | ūrjaṃ vardhayantaḥ # RV.2.11.13b. |
 |
avikṣobhāya | (KS. -kṣodhāya) paridhīn dadhāmi # KS.31.14b; TB.3.7.6.7b; Apś.4.6.3b. |
 |
aśmānas | tasyāṃ dagdhāyām # AVś.4.18.3c; AVP.5.24.3c. |
 |
aśvaṃ | medhyam abandhayat (śś. abadhnata) # śB.13.5.4.4b; śś.16.9.13b. |
 |
aśvinendram | avardhayan # VS.21.51b; MS.3.11.5b: 147.5. |
 |
aśvino | rūpaṃ paridhāya māyām # AVś.2.29.6d; AVP.1.13.3d. |
 |
aśvinau | ca stanaṃ dhayatas te (ApMB. dhayantam) # SMB.1.1.12b; HG.1.19.7b; ApMB.1.4.10b; JG.1.20b. |
 |
asura | āptaḥ svadhayā samadguḥ # AVP.6.2.6d. Cf. asur ātmā. |
 |
asurān | randhayāsi naḥ # AVś.6.7.2b. |
 |
asurāḥ | santaḥ svadhayā caranti # VS.2.30b; śB.2.4.2.15b; Aś.2.6.2b; śś.4.4.2b; Apś.1.8.7b; Kauś.88.1b; SMB.2.3.4b; JG.2.2b. Cf. apayantv asurāḥ. |
 |
asmākam | āyur vardhayan # RV.3.62.15a. |
 |
asmān | vardhayatā naraḥ # Mś.9.4.1.22d. |
 |
asmin | brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā # AVś.5.24.1--17. See next three, te naḥ pāntv asmin, te māvantv, sa māvatv, and sā māvatv. |
 |
asmin | brahmaṇy asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asyāṃ devahūtyām # KS.38.12; 39.7. See under prec. but one. |
 |
asmin | brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann (PG. karmaṇy) asyāṃ devahūtyām # TS.3.4.5.1; 4.3.3.2; Apś.16.1.3; PG.1.5.10 (with svāhā). Ps: asmin brahmann asmin kṣatre HG.1.3.11; asmin brahman Apś.19.17.19. See under prec. but two. |
 |
asmin | yajñe svadhayā madantaḥ # VS.19.58c. |
 |
asmin | rāṣṭra indriyaṃ dadhāmi (and vardhayāmi) # AB.8.27.8. See next but two. |
 |
asya | vardhayatā rayim # AVP.1.24.4d. Cf. imaṃ vardhayatā, and yajñam imaṃ va-. |
 |
ahaṃ | randhayaṃ mṛgayaṃ śrutarvaṇe # RV.10.49.5a. |
 |
ahaṃ | śraddhayā # TA.3.8.2. |
 |
ahaṃ | savyāya paḍgṛbhim arandhayam # RV.10.49.5d. |
 |
ahaś | ca rātriś ca kṛṣiś ca vṛṣṭiś ca tviṣiś cāpacitiś cāpaś cauṣadhayaś cork ca sūnṛtā ca tās tvā dīkṣamāṇam anudīkṣantām # TB.3.7.7.8; Apś.10.11.1. Cf. catasro diśaś. |
 |
ahiṃ | paidvo arandhayat # AVś.10.4.10d. |
 |
ahorātre | haviṣā vardhayantaḥ # TB.3.1.3.1c. |
 |
ahne | mugdhāya svāhā # VS.9.20; 18.28; śB.5.2.1.2. |
 |
ā | jarasaṃ dhayatu mātaraṃ vaśī # AVP.12.11.9c. |
 |
ādityā | mā svaravo vardhayantu # AVś.18.3.12b. |
 |
ād | īṃ brahmāṇi vardhayan # śś.8.16.1. |
 |
ānīd | avātaṃ svadhayā tad ekam # RV.10.129.2c; TB.2.8.9.4c. |
 |
āpa | iva rasa oṣadhaya iva rūpaṃ bhūyāsam # ā.5.1.1.21. |
 |
āpaś | ca tvauṣadhayaś ca śrīṇantu # KS.35.11. |
 |
ā | pṛṇanti śavasā vardhayanti ca # RV.5.11.5d; MS.2.13.7d: 156.7. |
 |
āpo | agraṃ divyā oṣadhayaḥ # AVś.8.7.3a. |
 |
āpo | asmān (MS. mā) mātaraḥ śundhayantu (AVś.AVPṃS.KS. sūdayantu; TS.Apś. śundhantu) # RV.10.17.10a; AVś.6.51.2a; AVP.6.3.4a; VS.4.2a; TS.1.2.1.1a; KS.2.1a; MS.1.2.1a: 10.1; 3.6.2: 61.7; śB.3.1.2.11; Aś.6.13.11; 8.12.6; Apś.10.6.1. P: āpo asmān śś.4.15.4; Kś.7.2.15; VHDh.8.12,23. |
 |
āpo | vātā oṣadhayaḥ # AVś.18.1.17c. |
 |
ā | pyāyantām āpa oṣadhayaḥ # TS.1.1.13.1; TB.3.3.9.4; Apś.3.6.1. |
 |
ā | pyāyayāsmān (TSṃS.KS. pyāyaya) sakhīn sanyā medhayā (GB.Vait. medhayā prajayā dhanena) # VS.5.7; TS.1.2.11.1; 6.2.2.5; MS.1.2.7: 16.18; KS.2.8; AB.1.26.4; GB.2.2.4; śB.3.4.3.18; Aś.4.5.6; śś.5.8.3; Vait.13.23; Lś.5.6.8. |
 |
āyuḥ | (AVP. āyuṣ) pra vardhayāmahe # AVś.19.32.3d; AVP.11.12.3d. |
 |
āyuṣā | varcasā prajayā dhanena (KS. adds sanyā medhayā) # VS.12.7b; MS.1.7.1b: 109.12; 2.8.14c (ter): 117.7,10,13; KS.16.8. See next. |
 |
āyuṣ | pra vardhayāmahe # see āyuḥ etc. |
 |
ā | ye me asya dīdhayann ṛtasya # RV.7.7.6d. |
 |
āryaṃ | saho vardhayā dyumnam indra # RV.1.103.3d. |
 |
āśāṃ | mahyaṃ rādhayatu # AVP.2.62.3a. |
 |
āśāyai | śraddhāyai medhāyai śriyai hriyai vidyāyai # Kauś.74.9. |
 |
āśvibhyāṃ | prattaṃ svadhayā madadhvam # JG.2.1d. |
 |
āsurī | māyā svadhayā kṛtāsi # VS.11.69b; TS.4.1.9.2b; MS.2.7.7b: 82.15; 3.1.9: 11.16; KS.16.7b; śB.6.6.2.6. |
 |
āsthād | rathaṃ svadhayā yujyamānam # RV.7.78.4c. |
 |
āhutayas | te kāmān samardhayantv āsau # MS.3.11.8: 151.12. See next. |
 |
āhutayo | me kāman samardhayantu # VS.20.12; KS.38.4; śB.12.8.3.30; TB.2.6.5.8. See prec. |
 |
āhnāya | mṛtyum ati medhayāyan # JB.2.74d. |
 |
idaṃ | rāṣṭraṃ vardhayantu prajāvat # AVP.2.72.1d,2d. |
 |
idam | aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena samardhayāmi (and vyardhayāmi) # KA.1.30,31; 2.30,31. Cf. under idam aham amum āmuṣyāyaṇaṃ viśā. |
 |
idam | aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhis samardhayāmi (and vyardhayāmi) # KA.1.34,35; 2.34,35. Cf. next but two. |
 |
idam | aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa samardhayāmi (and vyardhayāmi) # KA.1.32,33; 2.32,33. |
 |
idam | ahaṃ māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmi # KA.1.36; 2.36. |
 |
idam | ū ṣu pra sādhaya # AVś.1.24.4c; AVP.1.26.5c. |
 |
idaṃ | me prāvatā vacaḥ (AVP. bacaḥ, but the Kashmir ms. has vacaḥ) # RV.10.97.14d; AVP.11.7.3d; VS.12.88d; TS.4.2.6.3d; KS.16.13d; TB.3.11.3.1. See oṣadhayaḥ prāvata, and asyā avata. |
 |
idhmaḥ | paridhayaḥ srucaḥ # TB.3.7.6.18b; Apś.4.11.6b. |
 |
idhmo | vediḥ paridhayaś ca sarve # TS.1.5.10.4c; Aś.3.14.10c. |
 |
indra | khalvāṃ sam ardhaya # AVP.8.18.1d. |
 |
indraṃ | kṣoṇīr avardhayan vayā iva # RV.8.13.17c. |
 |
indraṃ | jyaiṣṭhyāya dhāyase gṛṇāṇāḥ # RV.3.50.3b. |
 |
indraṃ | nakṣantīd abhi vardhayantīḥ # RV.6.34.3b. |
 |
indra | piba svadhayā cit sutasya # RV.3.35.10a. |
 |
indraṃ | balena vardhayan # VS.21.32c; MS.3.11.2c: 141.10; TB.2.6.11.3c. |
 |
indra | yajñaṃ ca vardhaya # RV.1.10.4d. |
 |
indra | śatruṃ (AVP. śatrūṃ) randhaya sarvam asmai # AVś.4.22.2d; AVP.3.21.3d. |
 |
indra | śatrūṃ randhaya etc. # see indra śatruṃ randhaya etc. |
 |
indrasya | vāyuṃ sakhyāya vardhayan # SV.2.172d. See next but one. |
 |
indrāgnī | dyāvāpṛthivī āpa oṣadhīḥ (KS. -dhayaḥ) # TS.1.2.1.2; KS.2.2. P: indrāgnī dyāvāpṛthivī Apś.10.8.1. See sūryāgnī dyāvā-. |
 |
indro | me 'him arandhayat # AVś.10.4.16a,17a. |
 |
indro | yajñaṃ vardhayan viśvavedāḥ # MS.4.14.13a: 236.8; TB.2.8.3.7a. |
 |
indro | vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya # PB.1.3.9. |
 |
imaṃ | yajñaṃ vardhayan viśvavedāḥ # MS.4.14.13a: 236.10; TB.2.8.3.8a. |
 |
imaṃ | yajñaṃ svadhayā ye yajante (KS.KA. dadante) # KS.34.19b; KA.1.198.9b; Aś.3.14.10b. See imaṃ ca yajñaṃ, and ya imaṃ yajñaṃ sva-. |
 |
imaṃ | yajñam aśvinā vardhayantā # MS.4.12.6a: 198.6; TB.2.5.4.6a. |
 |
imaṃ | vardhayatā giraḥ # AVś.1.15.2c. Cf. under asya vardhayatā. |
 |
imaṃ | stanam ūrjasvantaṃ (Mś.VārG.Apś.16.12.11a, madhumantaṃ) dhayāpām # VS.17.87a; TS.5.5.10.6a,7; KS.40.6a; Apś.16.12.11a; 17.23.10; Mś.6.2.6.20a; VārG.1.31a. P: imaṃ stanam KS.40.13; PG.1.16.20. |
 |
imaṃ | ca yajñaṃ sudhayā dadante # MS.1.7.1b: 109.1; 1.8.9b: 130.7. See under imaṃ yajñaṃ svadhayā. |
 |
imam | agne vardhaya vāvṛdhānaḥ # AVś.5.28.4b; AVP.2.59.2b. |
 |
imam | indra vardhaya kṣatriyaṃ me (TB. kṣatriyāṇām) # AVś.4.22.1a; AVP.3.21.1a; TB.2.4.7.7a; Kauś.14.24; 17.28. |
 |
imāṃ | ca naḥ pṛthivīṃ viśvadhāyāḥ # RV.3.55.21a. |
 |
imāṃ | nārīṃ prajayā vardhayantu # AVś.14.1.54d. |
 |
imā | hi tvām ūrjo vardhayanti # RV.2.11.1c. |
 |
iṣaṃ | duhan sudughāṃ viśvadhāyasam # RV.10.122.6a; KS.12.14a. |
 |
iṣam | aśyāma dhāyase (SV.JB. dhāma ca) # RV.5.70.2b; SV.2.336b; JB.3.88b. |
 |
iṣum | asteva śātaya (AVP. sādhaya) # AVś.19.34.3d; AVP.11.3.3d. |
 |
uta | gor aṅgaiḥ purudhāyajanta # AVś.7.5.5b. |
 |
uta | pra vardhayā matim # RV.8.6.32c. |
 |
uttānām | ūrdhvo adhayaj juhūbhiḥ # RV.5.1.3d; SV.2.1098d. |
 |
ut | tiṣṭha prehi sam idhāya te paruḥ # AVP.4.15.7a. |
 |
ut | tvā mṛtyor oṣadhayaḥ # AVś.8.1.17c. |
 |
udāne | niviśyāmṛtaṃ hutam # MahānU.16.1. See śraddhāyām udāne. |
 |
udāne | (TA.10.34.1, vḷ., śraddhāyām udāne) niviṣṭo 'mṛtaṃ juhomi # TA.10.33.1; 34.1; MahānU.15.8,9. See śraddhāyām udāne. |
 |
udīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.33. |
 |
ud | ehi vediṃ prajayā vardhayainām (Mś. -yāsmān) # AVś.11.1.21a; Mś.1.6.1.21a. P: ud ehi vedim Kauś.61.41. |
 |
upasṛjan | (Aś. upasṛjaṃ) dharuṇaṃ mātaraṃ dharuṇo dhayan # AB.5.22.15; Aś.8.13.2. See next. |
 |
upasṛjan | (śG. upa sṛjaṃ) dharuṇaṃ mātre dharuṇo mātaraṃ (Lśṃś.JB. mātre mātaraṃ dharuṇo; Apś. mātre mātarā dharuṇo) dhayan # VS.8.51; śB.4.6.9.9; JB.3.307,329; Lś.3.7.8; Apś.13.19.5; Mś.2.5.4.21; śG.3.11.4. Ps: upasṛjan dharuṇam Apś.21.9.14; upasṛjan Kś.12.4.10. See prec. |
 |
ubhā | rājānā (AVś. -nau) svadhayā madantā (AVś. -tau) # RV.10.14.7c; AVś.18.1.54c; MS.4.14.16c: 242.13. |
 |
urukramā | tavasā vardhayantī # RV.7.99.6b. |
 |
urvīr | āsan paridhayaḥ # AVś.13.1.46a. |
 |
uṣas | tisro avardhayan # RV.8.41.3e. |
 |
uṣā | mṛtaṃ kaṃ cana bodhayantī # RV.1.113.8d. |
 |
ūrdhvaśrito | vai nāmaitā āpo yad oṣadhayaś ca vanaspatayaś ca tāsām agnir adhipatiḥ # AVP.11.16.1. |
 |
ūrdhvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.35. |
 |
ṛkṣīkāṃ | rakṣo apa bādhayāsmat # AVś.12.1.49d. |
 |
ṛcā | stomaṃ samardhaya # VS.11.8a; TS.3.1.10.1a; 4.1.1.3a; 5.1.1.3; MS.2.7.1a: 74.10; 3.1.1: 2.5; KS.15.11a; 18.19; śB.6.3.1.20a; Apś.11.20.1; 16.1.7; Mś.2.3.6.18; 6.1.1.7; Kauś.5.7a. P: ṛcā stomam Vait.18.6; 28.7; MG.1.10.11; JG.1.4a; VārG.14.12. |
 |
ṛtasya | mā pradiśo vardhayanti # RV.8.100.4c. |
 |
ṛbhubhyo | 'jinasaṃdham (TB. -saṃdhāyam) # VS.30.15; TB.3.4.1.13. |
 |
etat | satyasya śraddhaya # AVP.4.11.7c. |
 |
ebhir | matprattaiḥ svadhayā madadhvam # JG.2.1c. |
 |
ebhyo | nṛbhyo randhayā yeṣv asmi # RV.6.19.12b. |
 |
evam | aham āyuṣā medhayā varcasā prajayā paśubhir brahmavarcasena samindhe (SMB. brahmavarcasena dhanenānnādyena samedhiṣīya) # SMB.1.6.32; PG.2.4.3. See next, and evaṃ mām āyuṣā. |
 |
evam | aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā # JG.1.12. See under prec. |
 |
evaṃ | mām āyuṣā varcasā sanyā medhayā (HG. māṃ medhayā prajñayā) prajayā paśubhir brahmavarcasenānnādyena samedhaya # ApMB.2.6.2; HG.1.7.2. See under evam aham āyuṣā medhayā. |
 |
evā | hi māṃ tavasaṃ vardhayanti # RV.10.28.6a. |
 |
eṣāṃ | rāṣṭraṃ suvīraṃ vardhayāmi # AVś.3.19.5b; AVP.3.19.5b. |
 |
eṣā | janaṃ darśatā bodhayantī # RV.5.80.2a. |
 |
eṣā | vai virāḍ aṣṭāpadī yad dyauś ca pṛthivī cāpaś cauṣadhayaś ca vāyuś cāntarikṣaṃ ca sūryaś ca candramāś ca # AVP.9.21.8. |
 |
oṣadhayaḥ | prati gṛbhṇīta # VS.11.48a; VSK.13.6.3a; śB.6.4.4.17. See next, oṣadhayaḥ prati moda-, and oṣadhīḥ prati. |
 |
oṣadhayaḥ | prati gṛhṇītāgnim (MSṃś. gṛbhṇītā-) etam # TS.4.1.4.4a; 5.1.5.9; MS.2.7.5a: 79.10; 3.1.6: 8.5; KS.16.4a; 19.5. P: oṣadhayaḥ pratigṛbhṇīta Mś.6.1.1.40. See under prec. |
 |
oṣadhayaḥ | prati modadhvam enam (KS. omits enam; VS.śB. modadhvam agnim etam) # VS.11.47a; TS.4.1.4.4a; 5.1.5.9; MS.2.7.5a: 79.12; KS.16.4a; śB.6.4.4.16. P: oṣadhayaḥ Kś.16.3.14. See under oṣadhayaḥ prati gṛbhṇīta. |
 |
oṣadhīḥ | prati modadhvam # RV.10.97.3a; VS.12.77a. See under oṣadhayaḥ prati etc. |
 |
oṣadhīḥ | prācucyavuḥ # RV.10.97.10c; VS.12.84c. See oṣadhayaḥ etc. |
 |
kaṇvaṃ | baudhāyanaṃ tarpayāmi # BDh.2.5.9.14. |
 |
kathā | śardhāya marutām ṛtāya # RV.4.3.8a. |
 |
kayā | yāti svadhayā ko dadarśa # RV.4.13.5c; 14.5c. |
 |
kalpantām | āpa oṣadhayaḥ (AVPṭSṭB. oṣadhīḥ) # AVP.3.23.4b; VS.13.25b; 14.6b,15b,16b,27b; 15.57b; TS.4.4.11.1; MS.1.6.2b: 89.4; 2.8.12b (bis): 116.4,12; KS.7.10b (bis),14b; śB.8.7.1.6; TB.1.2.1.18b. |
 |
kāmān | sam ardhayantu naḥ # RVKh.9.67.2c; SV.2.651c; TB.1.4.8.5c. |
 |
kiṃ | muhuś cid vi dīdhayaḥ # RV.8.21.6b. |
 |
kṣayadvīraṃ | vardhaya sūnṛtābhiḥ # RV.1.125.3d. |
 |
kṣāmā | ye viśvadhāyasaḥ # RV.10.176.1c. |
 |
gayaṃ | puṣṭiṃ ca vardhaya # RV.5.10.3b. |
 |
garbham | ā dhehi yonyām (śG. sādhaya) # AVś.5.25.8b; AVP.12.4.5b; śG.1.19.11b. |
 |
gāvo | gulgulugandhayaḥ (Vaitṃś. guggulu-) # Vait.34.9b; Kś.13.3.21b; Apś.21.20.3b; Mś.7.2.7.10b. |
 |
gṛbhṇāti | ripuṃ nidhayā nidhāpatiḥ # RV.9.83.4c. |
 |
gṛhamedhaṃ | ca vardhaya # Apś.5.26.5f. |
 |
ghṛtena | te tanvaṃ vardhayāmi # KS.38.12c. |
 |
ghṛtena | tvaṃ tanvaṃ (TS. tanuvo) vardhayasva # RV.10.59.5d; VS.12.44c; TS.3.1.4.4c; 4.2.3.4c; MS.1.7.1c: 108.11; śB.6.6.4.12; Apś.7.6.5c; Mś.1.7.3.40c; N.10.40d. See ghṛtasyāgne. |
 |
ghṛtena | tvāvardhayann agna āhuta # RV.5.11.3c; TB.2.4.3.3c. |
 |
ghṛtena | vardhayāmasi # RV.6.16.11b; SV.2.11b; VS.3.3b; śB.1.4.1.25; TB.1.2.1.10b; 3.5.2.1b; Apś.5.6.3b. |
 |
ghṛtenājyena | vardhayan # AVP.15.21.1b. |
 |
ghṛtair | bodhayatātithim # RV.8.44.1b; VS.3.1b; 12.30b; TS.4.2.3.1b; MS.2.7.10b: 87.14; KS.7.12b; 16.10b; śB.6.8.1.6; TB.1.2.1.10b. |
 |
catasro | diśaś catasro 'vāntaradiśā ahaś ca rātriś ca kṛṣiś ca vṛṣṭiś ca tviṣiś cāpatitiś (read cāpacitiś) cāpaś cauṣadhayaś cork ca sūnṛtā ca devānāṃ patnayaḥ # TA.3.9.2. Cf. ahaś ca rātriś. |
 |
caruṃ | prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ # Kauś.87.12. |
 |
cāruṃ | śardhāya matsaram # RV.9.30.6c. |
 |
jaghāna | śakro dasyūnām abhidhāya senayā # AVś.8.8.7d. |
 |
jaritur | vardhayā giraḥ # RV.9.40.5c. |
 |
jahi | rakṣo maghavan randhayasva # RV.3.30.16d. |
 |
jahi | śatrūn prati randhayasva # AVP.3.27.6a. |
 |
jīvātave | pratarāṃ (RV.AVP. -raṃ) sādhayā dhiyaḥ # RV.1.94.4c; AVP.13.5.3c; SV.2.415c; SMB.2.4.3c. |
 |
jyotayainaṃ | mahate saubhagāya # AVś.7.16.1b. See vardhayainaṃ. |
 |
jyotir | andhāya cakrathur vicakṣe # RV.1.117.17d. |
 |
taṃ | vardhayanto matibhiḥ śivābhiḥ # RV.10.67.9a; AVś.20.91.9a. |
 |
taṃ | vedhāṃ medhayāhyan # RV.9.26.3a. |
 |
taṃ | gūrdhayā svarṇaram # RV.8.19.1a; SV.1.109a; 2.1037a; JB.2.328. |
 |
tato | devī vardhayate payāṃsi # TB.3.7.6.4b; Apś.4.5.5b. |
 |
tato | no vardhayā rayim # MS.1.5.1d: 66.5; 1.6.1d: 85.8; KS.2.4d; 6.9d; 16.11d; 18.18d. See under athā no etc. |
 |
tat | saṃ dhatsvājyenota vardhayasva # AVP.2.39.2c; TB.3.7.13.1c; Vait.24.1c. See next. |
 |
tat | saṃbharann uttarato nidhāya # TB.1.2.1.4c; Apś.5.2.1c. |
 |
tat | su no manma sādhaya # RV.6.56.4c. |
 |
tathā | tvam asmān vardhaya # AVś.19.64.2c. |
 |
tad | it sadhastham abhi cāru dīdhaya # RV.10.32.4a. |
 |
tan | naḥ śardhāya dhāsathā sv indriyam # RV.1.111.2d. |
 |
taṃ | no bhūme randhaya pūrvakṛtvari # AVś.12.1.14c. |
 |
tapurmaghāya | namo 'stu takmane # AVP.12.1.2d. See tapurvadhāya. |
 |
tam | agniṃ vardhayāmasi # RV.1.36.11d. |
 |
tam | agne vardhayā tvam # AVś.6.5.3b; VS.17.52b; TS.4.6.3.1b; MS.2.10.4b: 135.7. See agne taṃ vardhayā. |
 |
taṃ | badhāna devebhyaḥ (Apś. devebhyo medhāya) prajāpataye tena rādhnuhi # VS.22.4; MS.3.12.1: 160.3; śB.13.1.2.4; Apś.20.3.4. Ps: taṃ badhāna devebhyaḥ Mś.9.2.1.17; taṃ badhāna Kś.20.1.28. |
 |
taṃ | me vāyo samardhaya # ApMB.1.13.4d. |
 |
tayā | prattaṃ svadhayā madantu # HG.2.11.1d. See tvayā etc., and mayā prattaṃ. |
 |
tayā | mātrā tayā śraddhayā # JB.1.50c. |
 |
tayā | mām adya medhayā # RVKh.10.151.8c; AVś.6.108.4c; VS.32.14c. |
 |
tayāham | indrasaṃdhayā # AVś.11.10.9c. |
 |
tava | kṣatrāṇi vardhayan # RV.8.19.33d. |
 |
tasya | te vayaṃ svadhayā madema # TS.5.7.24.1d; KSA.5.16d. |
 |
tasyās | te viśvadhāyasaḥ # AVP.3.15.1c--4c; 6.7.4c--6c. |
 |
tā | īm ā kṣeti svadhayā madantīḥ # RV.10.124.8b. |
 |
tāṃ | uśato vi bodhaya # RV.1.12.4a. |
 |
tāṃs | te randhayāmi harasā jātavedaḥ # AVś.19.66.1c. |
 |
tāṃ | tvā mudgalā haviṣā vardhayanti # TB.2.5.6.5c. |
 |
tān | randhayāsmā ahamuttareṣu # AVś.4.22.1d; AVP.3.21.1d. |
 |
tābhyām | iyād agnīn ādhāya dhīraḥ # AB.5.30.3c. |
 |
tās | te samṛddhīr iha rādhayāmi # AVś.11.1.10d. |
 |
tāḥ | sarvāḥ (TS. sarvā oṣadhayaḥ) saṃvidānāḥ # RV.10.97.14c; VS.12.88c; TS.4.2.6.3c; MS.2.7.13c: 94.10; KS.16.13c. See oṣadhayaḥ saṃvidānāḥ. |
 |
tisro | devīḥ svadhayā barhir edam # RV.2.3.8c. |
 |
tugraṃ | kutsāya smadibhaṃ ca randhayam # RV.10.49.4b. |
 |
tutho | 'si janadhāyāḥ (PB. -yaḥ) # MS.1.3.12 (bis): 34.8,9; 4.6.3 (bis): 82.4,6; KS.4.4 (bis); 27.8 (bis); PB.1.4.3; Mś.2.4.1.6 (bis). P: tuthaḥ (text, erroneously, stutaḥ) Lś.2.2.12. |
 |
te | naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau # MS.2.7.20 (quinq.): 105.2,6,11,15; 106.1. See under asmin brahmaṇy. |
 |
tena | prajāṃ vardhayamāna āyuḥ # RV.1.125.1c. |
 |
tenāgne | tvam uta vardhayemam (MS. vardhayā mām) # TS.3.5.4.2c; MS.1.4.3c: 50.15; KS.5.6c. See tena tvam agna. |
 |
te | mahyaṃ randhayantu tvā # AVP.9.29.5d. |
 |
te | māvantv asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ devahūtyām asyām ākūtyām asyām āśiṣi ssvāhā # AVP.15.9.3. See under asmin brahmaṇy asmin karmaṇy. |
 |
tyaṃ | cid eṣāṃ svadhayā madantam # RV.5.32.4a. |
 |
trīn | yuktāṃ aṣṭāv aridhāyaso gāḥ # RV.1.126.5b. |
 |
tvaṃ | vṛtrāṇi randhayā suhantu # RV.7.30.2d. |
 |
tvaṃ | śardhāya mahinā gṛṇānaḥ # RV.10.147.5a. |
 |
tvaṃ | hi soma vardhayan # RV.9.51.4a. |
 |
tvacaṃ | kṛṣṇām arandhayat # RV.1.130.8e. |
 |
tvam | asi pradivaḥ kārudhāyāḥ # RV.6.44.12c. |
 |
tvaṃ | mitrasya varuṇasya dhāyase # AVP.13.6.2a. See ayaṃ mitrasya etc. |
 |
tvayā | prattaṃ svadhayā madanti # ApMB.2.19.7d. See under tayā etc. |
 |
tvām | indra brahmaṇā vardhayantaḥ # AVś.17.1.14a. |
 |
dakṣiṇāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.31a. |
 |
dadbhyo | gandhāya te namaḥ # AVś.11.2.6c. |
 |
dadyād | evaṃvidhāya vai # śG.1.2.7d. |
 |
dadhikrām | u namasā bodhayanta # RV.7.44.2a. |
 |
darbhastambe | vīryakṛte nidhāya # TB.2.7.17.3c. |
 |
diva | oṣadhayas (TS. -yaḥ) pari # RV.10.97.17b; AVP.11.7.4b; VS.12.91b; TS.4.2.6.5b; MS.2.7.13b: 94.13. |
 |
divaḥ | śardhāya śucayo manīṣāḥ # RV.6.66.11c. |
 |
divodāsāya | randhayaḥ (SV. -yan) # RV.6.43.1b; SV.1.392b. |
 |
divyam | artham asādhayann iva # HG.1.15.8d. |
 |
divyā | āpa oṣadhayaḥ # TA.1.1.3b; 21.3b; 31.6b. |
 |
dūre | pāre vāṇīṃ vardhayantaḥ # RV.2.11.8c. |
 |
devatā | vardhaya tvam # Vait.2.1a; Kś.2.2.8a,14; Apś.3.19.1a,4; Mś.5.2.15.10a; 5.2.16.14a. |
 |
deva | tvaṣṭar vardhaya sarvatātaye # AVś.6.3.3d. |
 |
devaṃ-devam | avardhayat # VS.28.44c; TB.2.6.20.1b,5c. |
 |
devam | indram avardhayat # VS.28.19c,20c,21b,22b,35b; TB.2.6.10.5c,6c,6b (bis). |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade dviṣato vadhāya # ApMB.2.9.5 (ApG.5.12.11). Cf. TS.2.6.4.1. |
 |
devā | āśāpālā etaṃ devebhyo 'śvaṃ (MS. aśvaṃ) medhāya prokṣitaṃ rakṣata (TS.KSAṭB. gopāyata) # VS.22.19; TS.7.1.12.1; MS.3.12.4: 161.10; KSA.1.3; śB.13.1.6.2; 4.2.16; TB.3.8.9.3. P: devā āśāpālāḥ Kś.20.2.11; Apś.20.5.9; Mś.9.2.1.31. |
 |
devāñ | janma prayasā vardhayantīḥ # RV.1.71.3d. |
 |
devān | yajñena bodhaya (AVP. bodhayāt) # AVś.19.63.1b; AVP.1.71.4e. |
 |
devā | vṛdhāya hūmahe # RV.8.83.6c. |
 |
devāso | viśvadhāyasaḥ # AVś.3.22.2c; AVP.3.18.2c. |
 |
devīr | devam avardhayan # TB.2.6.20.1b. See śucim indram. |
 |
devo | devam avardhayat # VS.28.42c,43c,45c; TB.2.6.20.4c,5c (bis). |
 |
devo | na yaḥ pṛthivīṃ viśvadhāyāḥ # RV.1.73.3a. |
 |
daivīḥ | prāvantv oṣadhayaḥ # AVś.3.23.6d. See devīḥ prāvantv. |
 |
dyām | indro haridhāyasam # RV.3.44.3a. |
 |
dvādaśa | pradhayaś cakram ekam # RV.1.164.48a; AVś.10.8.4a; N.4.27. |
 |
dvāra | indram avardhayan # VS.28.5b; TB.2.6.7.3b. |
 |
dvitā | ca sattā svadhayā ca śaṃbhuḥ # RV.3.17.5b; N.5.3. |
 |
dviṣantaṃ | mahyaṃ (TB.Apś. mama) randhayan # RV.1.50.13c; TB.3.7.6.23c; Apś.4.15.1c. P: dviṣantam Rvidh.1.19.2,4. |
 |
dharṇasiṃ | bhūridhāyasam # RV.9.26.3c. |
 |
dharmaṇe | kaṃ svadhayā paprathanta # RV.10.88.1d; N.7.25d. |
 |
dhīram | adhīrā dhayati śvasantam # RV.1.179.4d. |
 |
dhruvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.34. |
 |
na | tvad anyaḥ kavitaro na medhayā (AVP. na vedhāḥ) # AVś.5.11.4a; AVP.8.1.4a. |
 |
na | tvā taranty oṣadhayaḥ # AVś.19.44.6c; AVP.1.100.1c; 15.3.6c. |
 |
na | tvā pūrvā oṣadhayaḥ # AVś.19.34.7a; AVP.11.3.7a. |
 |
namas | ta (MSṃś. tā) āyudhāya # VS.16.14a; MS.2.9.2a: 121.16; BṛhPDh.9.115. P: namas tā āyudhāyānātatāya Mś.11.7.1.4. See namas te astv āyudhāya, and namāṃsi. |
 |
namas | te astv āyudhāya # TS.4.5.1.4a. See under namas ta āyu-. |
 |
namaḥ | svāyudhāya ca sudhanvane ca # VS.16.36; TS.4.5.7.1; MS.2.9.7: 125.12; KS.17.14. P: namaḥ svāyudhāya Apś.17.11.4. |
 |
namāṃsi | ta āyudhāya # AVP.14.4.2a; KS.17.11a; NīlarU.12a. See under namas ta āyu-. |
 |
namo | agrevadhāya (MS.KS. 'grevadhāya) ca dūrevadhāya ca # VS.16.40; TS.4.5.8.1; MS.2.9.7: 126.3; KS.17.15. |
 |
namo | gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃjīvitaṃ vardhayanti # TA.2.20.1. |
 |
namo | 'gnaye 'pratividdhāya namaḥ # TS.1.5.10.1a. |
 |
namo | 'grevadhāya etc. # see namo agre-. |
 |
namo | vaḥ pitaraḥ svadhāyai # VS.2.32; TS.3.2.5.5; TB.1.3.10.8; śś.4.5.1; SMB.2.3.10; GG.4.3.20; KhG.3.5.27. See svadhāyai ca, and svadhāyai vaḥ. |
 |
namo | vṛddhāya ca savṛdhe (TS. saṃvṛdhvane; KS. savṛdhvane; MS. suvṛdhvane) ca # VS.16.30; TS.4.5.5.1; MS.2.9.5: 124.13; KS.17.14. |
 |
nīcād | uccā svadhayābhi (AVP. svadhā abhi) pra tasthau # AVP.5.2.3d; TS.2.3.14.6d; KS.10.13d. See nīcair uccaiḥ. |
 |
nṛcakṣasaś | cakṣuṣe randhayainam # RV.10.87.8d; AVś.8.3.8d. |
 |
nṛṣāhya | indra kṣatrāṇi vardhayan # RV.8.37.7d. |
 |
nṛṣāhya | indra brahmāṇi vardhayan # RV.8.36.7d. |
 |
naicāśākhaṃ | maghavan randhayā naḥ # RV.3.53.14d; N.6.32d. |
 |
pañca | kṣitīr mānuṣīr bodhayantī # RV.7.79.1b. |
 |
pañca | jātā vardhayantī # RV.6.61.12b. |
 |
patim | indram avardhayan # VS.28.18b,41b; TB.2.6.10.4b; 20.4b. |
 |
payasvatīr | (KS. payasvatīr āpa) oṣadhayaḥ # RV.10.17.14a; AVś.3.24.1a; 18.3.56a; AVP.5.30.1a; TS.1.5.10.2a; KS.35.4a; TB.3.7.4.7a; Mś.1.4.1.5a; Apś.4.2.3,9; 9.17.1. P: payasvatīḥ Kauś.21.1; 82.9. Cf. BṛhD.7.10. |
 |
payo | mahyam oṣadhayaḥ # AVP.2.76.1a. |
 |
parame | vṛkṣa āyudhaṃ nidhāya # VS.16.51c; TS.4.5.10.4c; KS.17.16c. |
 |
pariśrita | oṣadhayaḥ # Apś.16.3.14. |
 |
parītya | bhūtāni parītya lokān (TAṃahānU. parītya lokān parītya bhūtāni) # VS.32.11a; TA.10.1.4a; MahānU.2.7a. See vidhāya lokān. |
 |
parītya | sarvāḥ pradiśo diśaś ca # VS.32.11b; TA.10.1.4b; MahānU.2.7b. See vidhāya sarvāḥ. |
 |
parjanyaṃ | bhūridhāyasam (AVP.1.4.1b, bhūriretasam; AVś.1.3.1b, śatavṛṣṇyam) # AVś.1.2.1b; 3.1b; AVP.1.3.1b; 1.4.1b (also, with ūhas, indraṃ, varuṇaṃ, candraṃ and sūryaṃ, in place of parjanyaṃ; these ūhas are printed in Bhattacharya's edition as the first pāda of the following stanza). |
 |
paśūn-paśūn | yuddhāya saṃ śiśādhi # AVP.4.12.4b. See viśaṃ-viśaṃ yudhaye. |
 |
pitara | āyuṣmantas te svadhayāyuṣmantaḥ (PG. svadhābhir āyuṣ-) # TS.2.3.10.3; PG.1.16.6. |
 |
putraḥ | pramudito dhayan # VS.19.11b; śB.12.7.3.21b; TB.3.7.12.4b. |
 |
punarvasū | haviṣā vardhayantī # TB.3.1.1.4c. |
 |
purukṣuṃ | viśvadhāyasam # RV.8.5.15c; 7.13b. |
 |
puruścandraṃ | yajataṃ viśvadhāyasam # RV.5.8.1c. |
 |
puruṣo | me kāmān samardhayatu # TB.3.11.5.3. |
 |
pūrvīr | eko adhayat pīpyānāḥ # RV.3.1.10b. |
 |
pṛṇantas | te kukṣī vardhayantu # RV.2.11.11c. |
 |
pṛthivīṃ | viśvadhāyasam # AVś.12.1.27c; AVP.1.3.1d. |
 |
pra | kṣodasā dhāyasā sasra eṣā # RV.7.95.1a; MS.4.14.7a: 225.17; AB.5.16.11; KB.26.8,15; Aś.3.7.6; 8.9.2. P: pra kṣodasā śś.6.10.2; 10.9.4; 11.5. Cf. BṛhD.6.19. |
 |
prajāpataye | devebhya ṛṣibhyaḥ śraddhāyai medhāyai sadasaspataye 'numataye # PG.2.10.9. |
 |
prajāpatiḥ | prajayā vardhayantu # AVś.14.2.13d. |
 |
prajāpatiṃ | haviṣā vardhayantī # TB.3.1.1.2c. |
 |
prajāṃ | (VSK. rayiṃ) puṣṭiṃ vardhayamāno asme # VS.9.25d; VSK.10.5.2d; TS.1.7.10.1d; MS.1.11.4d: 165.1; KS.14.2d; śB.5.2.2.7d. |
 |
pratīcīnaḥ | sahure viśvadhāyaḥ (AVś.AVP. viśvadāvan) # RV.10.83.6b; AVś.4.32.6b; AVP.4.32.6b. |
 |
pratīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ādadhāmi # AVś.18.3.32. |
 |
pratnavadbhiḥ | prattaḥ svadhayā # AG.4.7.11c. |
 |
pratyādāyāpara | iṣvā # AVś.10.1.27b. Read pratyādhāyā-. |
 |
pra | bodhaya jaritar jāram indram # RV.10.42.2b; AVś.20.89.2b. |
 |
pra | bodhayā puraṃdhim # RV.1.134.3d. |
 |
pra | medhiraḥ svadhayā pinvate padam # RV.9.68.4b. |
 |
pra | vaḥ śardhāya ghṛṣvaye # RV.1.37.4a. |
 |
pra | śardhāya prayajyave sukhādaye # RV.5.87.1c; SV.1.462c. |
 |
pra | śardhāya mārutāya svabhānavaḥ # RV.5.54.1a; KB.22.1; Aś.2.11.14. P: pra śardhāya śś.10.2.9. |
 |
prastareṣṭhāḥ | paridheyāś (VSK. paridhayaś) ca devāḥ # VS.2.18b; VSK.2.4.6b; KS.1.12b; śB.1.8.3.25. See next. |
 |
prācyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.30. P: prācyāṃ tvā diśi Kauś.80.53. |
 |
prāṇāya | bhūridhāyase # AVś.6.41.2b. |
 |
prāṇe | niviṣṭo 'mṛtaṃ (HG. niviśyāmṛtaṃ) juhomi # TA.10.33.1; 34.1; MahānU.15.8,9; HG.2.11.5; ApMB.2.20.26 (ApG.8.21.9); BDh.2.7.12.3. A variant, TA.10.34.1 reads, śraddhāyāṃ prāṇe etc. See under amṛtaṃ ca prāṇe. |
 |
prātaryujā | vi bodhaya # RV.1.22.1a; TB.2.4.3.13a; Aś.5.5.12; N.12.4a. P: prātaryujā Aś.4.15.2; śś.6.6.2; 7.2.8; 11.7.4. See next. |
 |
prādāḥ | (SMB. -dāt) pitṛbhyaḥ svadhayā te akṣan # RV.10.15.12c; AVś.18.3.42c; VS.19.66c; TS.2.6.12.5c; Apś.1.10.14c; SMB.2.3.17c. |
 |
prāsahād | itīṣṭir asy aditir eva mṛtyuṃdhayam (read mṛtyuṃjayam ?) # VārG.15.11. Cf. prec. |
 |
priyāṇy | aṅgāni tava vardhayantīḥ # TB.3.7.13.3b. See under aṅgā parūṃṣi. |
 |
phalavatyo | (MS.KSA. -vatīr) na oṣadhayaḥ pacyantām # VS.22.22; MS.3.12.6: 162.10; KSA.5.14; śB.13.1.9.10. See phalinyo. |
 |
phalinyo | na oṣadhayaḥ pacyantām # TS.7.5.18.1; TB.3.8.13.3. See phalavatyo. |
 |
barhiṣadaḥ | svadhayā ye sutasya # MS.4.10.6c: 157.1. See barhiṣado ye. |
 |
barhiṣado | ye svadhayā sutasya # RV.10.15.3c; AVś.18.1.45c; VS.19.56c; TS.2.6.12.3c; KS.21.14c; AB.3.37.16. See barhiṣadaḥ svadhayā. |
 |
barhiṣmate | randhayā śāsad avratān # RV.1.51.8b. |
 |
bṛhantaṃ | cid ṛhate randhayāni # RV.10.28.9c. |
 |
bṛhaspatiḥ | purodhayā # TA.3.8.2. See bṛhaspatiṃ purodhayā. |
 |
bṛhaspatiṃ | vardhayā navyam arkaiḥ # RV.1.190.1b; N.6.23. |
 |
bṛhaspatiṃ | vṛṣaṇaṃ vardhayantaḥ # RV.10.67.10c; AVś.20.91.10c; MS.4.12.1c: 178.2. |
 |
bṛhaspatiṃ | purodhayā # Mś.9.3.3.25. See bṛhaspatiḥ purodhayā. |
 |
bṛhaspate | savitar bodhayainam (AVś. vardhayainam) # AVś.7.16.1a; VS.27.8a; TS.4.1.7.3a; MS.2.12.5a: 149.8; KS.18.16a; Apś.16.7.6. P: bṛhaspate savitaḥ Kauś.59.18; Vait.5.9. |
 |
brahmaṇaḥ | kośo 'si medhayāpihitaḥ # TA.7.4.1; TU.1.4.1. See brahmakośo. |
 |
brahmaṇyato | vīra kārudhāyaḥ # RV.6.21.8b. |
 |
brahmann | aśvaṃ (TB.Apś. aśvaṃ medhyaṃ) bhantsyāmi devebhyaḥ (Apś. devebhyo medhāya) prajāpataye # VS.22.4; MS.3.12.1: 160.2; śB.13.1.2.4; TB.3.8.3.1; Apś.20.3.3. P: brahmann aśvaṃ bhantsyāmi Kś.20.1.27; Mś.9.2.1.16. |
 |
brahmamedhayā | madhumedhayā brahma me 'va madhumedhayā # TA.10.49.1; MahānU.17.7. |
 |
brahma | yajñaṃ ca vardhaya # RV.10.141.6b; AVś.3.20.5b; AVP.3.34.8b; SV.2.855b. |
 |
brahmavani | tvā kṣatravani sajātavany upa dadhāmi bhrātṛvyasya badhāya # VS.1.17,18 (bis); śB.1.2.1.7,10. |
 |
brahmavarcasenānnādyena | samedhaya (JG. adds svāhā) # AG.1.10.12d; HG.1.2.11d; JG.1.3c. |
 |
brahma | santaṃ brahmaṇā vardhayanti # AVś.13.1.33d; TB.2.8.8.9d. |
 |
bhāsāketuṃ | vardhayanti # RV.10.20.3b. |
 |
bhūmiś | ca viśvadhāyasaṃ bibharti # RV.7.4.5d. |
 |
bhūyāsam | asya svadhayā prayoge # RVKh.10.151.9d. |
 |
bhūyo-bhūyo | rayim id asya vardhayan # RV.6.28.2c; AVś.4.21.2c; TB.2.8.8.11c. |
 |
bhūr | bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomi # ApDh.1.4.12.5. |
 |
matiṃ | viprasya vardhayad vivakṣase # RV.10.25.10d. |
 |
madhumatīr | oṣadhayaḥ # AVP.4.20.4a. |
 |
madhye | divaḥ svadhayā mādayante (RV.1.108.12b, mādayethe) # RV.1.108.12b; 10.15.14b; AVś.18.2.35b; VS.19.60b. |
 |
manunā | kṛtā svadhayā vitaṣṭā # TS.1.1.2.1b; MS.1.1.2b: 1.6; 4.1.2: 2.17; KS.1.2b; 31.1; TB.3.2.2.2b. |
 |
mano | rājānam iha vardhayantaḥ # TB.3.12.3.4c. |
 |
mayā | prattaṃ svadhayā madadhvam # JG.2.1b,1d (bis),2d. See under tayā prattaṃ. |
 |
mayeṣitau | vi sṛjatāṃ vadhāya # AVP.8.9.13d. |
 |
martaṃ | śaṃsaṃ viśvadhā veti dhāyase # RV.1.141.6d. |
 |
marto | vadhāya dāśati # RV.6.16.31b. |
 |
mahī | mātā duhitur bodhayantī # RV.5.47.1b. |
 |
mahe | no adya bodhaya # RV.5.79.1a; SV.1.421a; 2.1090a; Svidh.3.7.1. Ps: mahe no adya Aś.4.14.2; mahe naḥ śś.6.5.14. Cf. BṛhD.5.88. |
 |
mātā | putrair aditir dhāyase veḥ # RV.1.72.9d. |
 |
mā | no vadhāya hatnave # RV.1.25.2a. |
 |
mā | mānuṣīr avasṛṣṭā vadhāya # AVś.17.1.28d. |
 |
mā | vaḥ śivā oṣadhayo mūlaṃ hiṃsiṣam # MS.1.1.10: 5.16. P: mā vaḥ śivā oṣadhayaḥ Mś.1.2.4.14. |
 |
mitra | sādhayataṃ dhiyaḥ # RV.7.66.3c; JB.3.244c. |
 |
mitvā | śiśuṃ jajñatur vardhayantī # RV.10.5.3b. |
 |
mumucānā | oṣadhayaḥ # AVś.8.7.16a. |
 |
ya | āturaṃ randhayante # AVP.3.22.4a. |
 |
ya | imaṃ yajñaṃ svadhayā dadante (śś. bhajante) # VS.8.61b; TS.1.5.10.4b; śś.13.12.13b. See under imaṃ yajñaṃ svadhayā. |
 |
yaṃ | vardhayanti puṣṭayaś ca nityāḥ # RV.2.27.12b. |
 |
yaṃ | vardhayantīd giraḥ # RV.6.44.5a. |
 |
yajamānaṃ | ca vardhaya # AVś.19.63.1d. |
 |
yajamānam | avardhayan # VS.20.73d; MS.3.11.4d: 146.6; KS.38.9d; TB.2.6.13.3d. |
 |
yajña | indram avardhayat # RV.8.14.5a; AVś.20.27.5a; SV.1.121a; 2.989a; Vait.39.13. |
 |
yajñam | imaṃ vardhayatā giraḥ # AVś.19.1.1c,2c. Cf. under asya vardhayatā. |
 |
yajñam | imaṃ catasraḥ pradiśo vardhayantu # AVś.19.1.3c. |
 |
yat | prāṅ pratyaṅ svadhayā yāsi śībham # AVś.13.2.3a. |
 |
yatrauṣadhīḥ | samagmata # RV.10.97.6a; VS.12.80a. See yad oṣadhayaḥ. |
 |
yat | saptānnāni medhayā # śB.14.4.3.1a,2a; BṛhU.1.5.1a,2a. |
 |
yat | sūryo na rodasī avardhayat # RV.8.12.7c. |
 |
yathā | cin no abodhayaḥ # RV.5.79.1c; SV.1.421c; 2.1090c. |
 |
yathā | śardhāya vītaye # RV.9.104.3b; SV.2.509b. |
 |
yadottamat | tantubaddhāya nāvadvāsaḥ pūrvayāvat pururūpapeśaḥ # AVP.15.6.6ab. |
 |
yad | oṣadhayaḥ saṃgachante (AVP.KS. samagmata) # AVP.11.6.9a; TS.4.2.6.2a; MS.2.7.13a: 93.11; 4.14.6: 224.5; KS.16.13a. See yatrauṣadhīḥ. |
 |
yad | yodhayā mahato manyamānān # RV.7.98.4a; AVś.20.87.4a. |
 |
yad | vardhayantaṃ prathayantam ānuṣak # RV.10.49.6c. |
 |
yavenauṣadhīḥ | (KS. -dhayaḥ) # TS.7.3.14.1; KS.35.15; KSA.3.4. |
 |
yasyeme | lokāḥ svadhayā samaktāḥ # AVP.6.22.11b. |
 |
yasyauṣadhīḥ | (AVP. -ṣadhayaḥ) prasarpatha # RV.10.97.12a; AVP.11.7.2a; VS.12.86a. See under yasya yava. |
 |
yā | oṣadhayaḥ prathamajāḥ # MS.2.7.13a: 93.1; KS.16.13a; Mś.3.8.3; 6.1.6.1. P: yā oṣadhayaḥ MS.4.14.6: 224.4; Mś.11.3.4; MG.1.5.5; 16.1; 23.18; 2.6.5; VārG.4.3; 14.6. See yā oṣadhīḥ pūrvā, and yā jātā oṣadhayaḥ. |
 |
yā | oṣadhayaḥ somarājñīḥ # AVś.6.96.1a; AVP.11.7.5a; TS.4.2.6.4a; TB.2.8.4.8; PrāṇāgU.1a. P: yā oṣadhayaḥ Kauś.31.22. See yā oṣadhīḥ etc. |
 |
yā | oṣadhayo yā nadyaḥ # AVś.14.2.7a; ApMB.1.7.9a (ApG.2.6.5). P: yā oṣadhayaḥ Kauś.77.11. |
 |
yā | oṣadhīḥ pūrvā jātāḥ # RV.10.97.1a; VS.12.75a; KS.13.16a; śB.7.2.4.26; N.9.28a. Ps: yā oṣadhīḥ pūrvāḥ śś.9.28.7; yā oṣadhīḥ Kś.17.3.8; Rvidh.3.42.8. Cf. BṛhD.7.154. See under yā oṣadhayaḥ prathamajāḥ. |
 |
yā | oṣadhīḥ somarājñīḥ # RV.10.97.18a,19a; VS.12.92a,93a; AB.8.27.5a,6a; SMB.2.8.3a,4a. P: yā oṣadhīḥ GG.4.10.6; KhG.4.4.8. See yā oṣadhayaḥ etc. |
 |
yāṃ | vāṃ hotrāṃ parihinomi medhayā # RV.7.104.6c; AVś.8.4.6c. |
 |
yā | jātā oṣadhayaḥ # AVP.11.6.1a; TS.4.2.6.1a; TB.2.8.4.8; 3.7.4.9a; Apś.1.5.5a; 14.21.1; 16.19.11. See under yā oṣadhayaḥ prathama-. |
 |
yāṃ | tvā divo duhitar vardhayanti # RV.7.77.6a. |
 |
yā | majjño nirdhayanti # AVś.9.8.18a. |
 |
yā | śardhāya mārutāya svabhānave # RV.6.48.12a. |
 |
yā | svapantaṃ bodhayati (HG. svapatsu jāgarti) # ApMB.2.14.2c; HG.2.3.7c. |
 |
yūpo | hy arukṣad dviṣatāṃ vadhāya # Kauś.125.2a. |