dhavati | pṛthivī, bhūḥ, bhūmiḥ, acalā, anantā, rasā, viśvambharā, sthirā, dharā, dharitrī, dharaṇī, kṣauṇī, jyā, kāśyapī, kṣitiḥ, sarvasahā, vasumatī, vasudhā, urvī, vasundharā, gotrā, kuḥ, pṛthvī, kṣmā, avaniḥ, medinī, mahī, dharaṇī, kṣoṇiḥ, kṣauṇiḥ, kṣamā, avanī, mahiḥ, ratnagarbhā, sāgarāmbarā, abdhimekhalā, bhūtadhātrī, ratnāvatī, dehinī, pārā, vipulā, madhyamalokavartmā, dhāraṇī, gandhavatī, mahākāntā, khaṇḍanī, girikarṇikā, dhārayitrī, dhātrī, acalakīlā, gauḥ, abdhidvīpā, iḍā, iḍikā, ilā, ilikā, irā, ādimā, īlā, varā, ādyā, jagatī, pṛthuḥ, bhuvanamātā, niścalā, śyāmā  martyādyadhiṣṭhānabhūtā। pṛthivī pañcamam bhūtam
|