Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
ayanam2.1.15NeuterSingularpadavī, mārgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adhvā, ekapadī, paddhati
lāṅgalapaddhati2.9.15FeminineSingularsī‍tā
Monier-Williams Search
15 results for dhati
Devanagari
BrahmiEXPERIMENTAL
akṣamālāf. Name of arundhatī-, wife of vasiṣṭha- (from her wearing a rosary) View this entry on the original dictionary page scan.
arundhatīf. the little and scarcely visible star Alcor (belonging to the Great Bear, and personified as the wife of one of its seven chief stars, vasiṣṭha-, or of all the seven, the so-called seven ṛṣi-s;at marriage ceremonies arundhatī- is invoked as a pattern of conjugal excellence by the bridegroom) View this entry on the original dictionary page scan.
arundhatīdarśananyāyam. the rule of the view of the star arundhatī-, View this entry on the original dictionary page scan.
arundhatījāni m. "husband of arundhatī-", vasiṣṭha- (one of the seven ṛṣi-s or saints, and stars in the Great Bear) View this entry on the original dictionary page scan.
arundhatīnātham. "husband of arundhatī-", vasiṣṭha- (one of the seven ṛṣi-s or saints, and stars in the Great Bear) View this entry on the original dictionary page scan.
arundhatīsahacaram. companion of arundhatī-, vasiṣṭha-. View this entry on the original dictionary page scan.
bindum. of the author of a rasa-paddhati- View this entry on the original dictionary page scan.
kāmadevam. Name of the author of the prāyaścitta-paddhati- View this entry on the original dictionary page scan.
keśavajātakapaddhatyudāharaṇan. a commentator or commentary by viśva-nātha- on the work jātaka-paddhati-. View this entry on the original dictionary page scan.
keśavārkam. Name of the author of the jātaka-paddhati- View this entry on the original dictionary page scan.
sārundhatikamfn. together with arundhatī- View this entry on the original dictionary page scan.
sasādhvīkamfn. with arundhatī- View this entry on the original dictionary page scan.
smārtarāmam. Name of the author of the tripurā-paddhati-. View this entry on the original dictionary page scan.
vasiṣṭham. (wrongly written vaśiṣṭha-),"the most wealthy", Name of a celebrated Vedic ṛṣi- or sage (owner of the"cow of plenty" , called nandinī-, offspring of surabhi-, which by granting all desires made him, as his name implies, master of every vasu-or desirable object;he was the typical representative of Brahmanical rank, and the legends of his conflict with viśvā-mitra-, who raised himself from the kingly or kṣatriya- to the Brahmanical class, were probably founded on the actual struggles which took place between the Brahmans and kṣatriya-s;a great many hymns of the are ascribed to these two great rivals;those of the seventh maṇḍala-, besides some others, being attributed to vasiṣṭha-, while those of the third maṇḍala- are assigned to viśvā-mitra-;in one of vasiṣṭha-'s hymns he is represented as king su-dās-'s family priest, an office to which viśvā-mitra- also aspired;in another hymn vasiṣṭha- claims to have been inspired by varuṇa-, and in another[ ] he is called the son of the apsaras- urvaśī- by mitra- and varuṇa-, whence his patronymic maitrāvaruṇi-;in manu- , he is enumerated among the ten prajā-pati-s or Patriarchs produced by manu- svāyambhuva- for the peopling of the universe;in the he is mentioned as the family priest of the solar race or family of ikṣvāku- and rāma-candra-, and in the purāṇa-s as one of the arrangers of the veda-s in the dvāpara- age;he is, moreover, called the father of aurva-[ ],of the sukālin-s[ ],of seven sons[ ] , and the husband of akṣa-mālā- or arundhatī-[ ]and of ūrjā-[ ];other legends make him one of the 7 patriarchal sages regarded as forming the Great Bear in which he represents the starSee ṛṣi-) etc. (see )
vīracintāmaṇim. Name of an extract from the śārṅgadhara- paddhati-. View this entry on the original dictionary page scan.
Apte Search
1 result
uddhati उद्धतिः f. 1 Elevation. -2 Pride, haughtiness; नैवोद्धतिमाजगाम Śi.3.28. -3 Rudeness, insolence; नयति द्रुतमुद्धतिश्रितः 16.72. -4 A stroke, shaking.
Macdonell Vedic Search
2 results
dha 1. dhá put, III. dádhāti, v. 83, 1; supply with (inst.), ii. 35, 12; bestow, ipv. dhehí, x. 14, 11; dhattá, i. 85, 12; ii. 12, 5; x. 15, 7; dadhāta, x. 15, 4. [237] 7; dadhātana, x. 15, 11; dhattá̄m, iv. 51, 11; dadhantu, vii. 63, 6; perform, ipf. dhatta, i. 85, 9; bestow, s ao. sb. dhāsathas, i. 160, 5; establish,pf. dadhé, x. 129, 7; ds. desire to bestow, didhiṣanti, ii. 35, 5; support, dídhiṣāmi, ii. 35, 12 [Gk. τἰθημι]. ádhi- put on (acc.): pf. dadhire, i. 85, 2; ao. ádhita, x. 127, 1. á̄- deposit, root ao. sb. dhās, v. 83, 7. ní- deposit, root ao. dhātam, vii. 71, 5; ps. ao. ádhāyi, viii. 48, 10. pári- put around, vi. 54, 10. prá- put from (ab.) into (lc.), vii. 61, 3. ví- impose: pf. dadhur, iv. 51, 6; divide, ipf. ádadhur, x. 90, 11. purás- place at the head, appoint Purohita: pf. dadhire, iv. 50, 1.
sidh sidh repel, I. P. sédhati. ápa- chase away, i. 35, 10.
Macdonell Search
2 results
uddhati f. blow; shock, jolt; eleva tion, arrogance.
paddhati f. [pad-hati, foot-tread], track, trace; way, path (also fig.); line, row; guide (a class of manuals).
Bloomfield Vedic
Concordance
2 results0 results69 results
akṣayya # śG.4.2.5; 4.12; YDh.1.242,251. Cf. Karmap.1.4.7. Rāmacandra's Paddhati to śG.4.2.5: adogotrasyāsmatpitur amuṣyāsmiñ chrāddhe yad dattaṃ tad akṣayyam astu. In Mahābh.13.23.36 akṣayyam is the felicitation to a vaiśya.
agniḥ prāṇān saṃ dadhāti # AVś.3.31.6a.
agnir yad rodhati kṣami # RV.8.43.6c; KS.7.16c.
agnis tad anuvedhati # TA.1.27.4d.
agnī rakṣāṃsi sedhati # RV.1.79.12b; 7.15.10a; AVś.8.3.26a; MS.4.11.5a: 174.9; KS.2.14a; 15.12; TB.2.4.1.6a; Aś.2.12.3; Apś.5.8.6a; Mś.5.1.6.45; 5.1.7.41; Kauś.46.23; 130.3; 131.3. P: agnī rakṣāṃsi Vait.6.11. Cf. apa rakṣāṃsi sedhasi.
ajaḥ pakvaḥ svarge loke dadhāti # AVś.9.5.18a.
athā dadhāti draviṇaṃ jaritre # RV.4.20.9d; KS.21.13d.
atho hāsy arundhatī # AVP.9.11.10d.
adhā cana śrad dadhati tviṣīmate # RV.1.55.5c.
anādhṛṣṭāḥ sīdata sahaujaso (TSṃS.KS. sīdatorjasvatīr) mahi kṣatraṃ (TSṃS.KS. varcaḥ) kṣatriyāya dadhatīḥ (KS. dadatīḥ) # VS.10.4; TS.1.8.12.1; MS.2.6.8: 68.8; 4.4.2: 51.9; KS.15.6; śB.5.3.4.28. P: anādhṛṣṭāḥ sīdata TB.1.7.6.1; Kś.15.4.47; Apś.18.13.21; Mś.9.1.2.37.
anirām apa sedhati (AG. bādhatām) # AVś.20.135.13d; śś.12.16.1.3d; AG.2.9.4d.
abhi dasyed arundhatī # AVP.15.15.8b.
abhinne khilye (TB. khille) ni dadhāti devayum # RV.6.28.2d; AVś.4.21.2d; TB.2.8.8.11d.
ayaṃ sruvo abhijiharti (Kauś. vidadhāti) homān # Apś.4.7.2a; Kauś.3.10a.
ariṣyanty arundhati # AVP.2.20.4d.
asmākaṃ su pramatiṃ vāvṛdhāti # RV.1.33.1b.
āgan devy arundhatī # AVP.15.15.9d,10d.
ādityair indraḥ saha cīkḷpāti (SV.JBṭA.Apśṃś. sīṣadhātu; VS. sīṣadhāti) # RV.10.157.2b; AVś.20.63.1d; 124.4d; SV.2.461b; VS.25.46b; JB.3.171; TA.1.27.1b; Mś.7.2.6.6d; Apś.21.22.1d.
āpo na dvīpaṃ dadhati prayāṃsi # RV.1.169.3d.
āyurdāḥ # Mś.4.3.37. The Paddhati continues: payodāḥ, tejodāḥ, yaśodāḥ, varcodāḥ, varco me datta.
ā harāmy arundhatīm # AVP.1.85.4d; 8.7.10d.
indrāgacha hariva āgacha (JB. also indrāgacha haribhyām āyāhi) medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinn ahalyāyai jāra kauśika brāhmaṇa gautama bruvāṇa (JB. also kauśika brāhmaṇa kauśika bruvāṇa) # JB.2.79--80; śB.3.3.4.18; TA.1.12.3; Lś.1.3.1. P: indrāgacha ṣB.1.1.10,11 (followed by the rest, 1.1.12--23). Designated as subrahmaṇyā AB.6.3.1; KB.27.6; śB.4.6.9.25; TB.3.8.1.2; 12.9.6; Aś.8.13.28; 12.4.19; Vait.15.4; 34.4; Apś.20.1.7; 21.12.10; 22.6.6; MDh.9.12.6; see also the formulas beginning subrahmaṇya upa. Cf. agna āgacha.
iṣaṃ ca no dadhatī viśvavāre # RV.7.77.5c.
uta vā śakro ratnaṃ dadhāti # AVś.5.1.7c. Cf. utāyur jyeṣṭho.
utāyur jyeṣṭho ratnā dadhāti # AVP.6.2.7a. Cf. uta vā śakro.
urvyāḥ pado ni dadhāti sānau # RV.1.146.2c.
ṛṣīṇām arundhatī # TA.3.9.2.
oṣadhīnām arundhatī # AVP.15.16.2d.
ko va stomaṃ rādhati yaṃ jujoṣatha # RV.10.63.6a.
ko vo 'dhvare varivo dhāti devāḥ # RV.4.55.1d.
gobhī rayiṃ paprathad bodhati tmanā # RV.2.25.2b.
janaḥ sa bhadram edhati # AVś.20.127.10c; śś.12.17.1.4c; Vait.34.9c.
jambhayāśv (AVP. -yāsy) arundhati # AVP.8.7.9d; NīlarU.21d.
jāgṛviś ca mārundhatī cottarād (MG. cottarato) gopāyatām # KS.37.10; MG.2.15.1. Cf. under gopāyaṃś ca.
tasminn apo mātariśvā dadhāti # VS.40.4d; īśāU.4d.
tāni brahmā tu (AVś.ApMB. brahmota) śundhati (AVś. śumbhati; ApMB. śaṃsati) # RV.10.85.35d; AVś.14.1.28d; ApMB.1.17.10d.
trir ahno bhāgaṃ dadhatīm ayātam # RV.1.116.19d.
tvaṣṭā rūpāṇi dadhatī (śB.Kś. dadatī) sarasvatī # śB.11.4.3.7a; TB.2.5.3.3a; Aś.2.11.4a; śś.3.7.4a; Kś.5.12.21a.
dakṣaṃ dadhāti somini # RV.7.32.12d; AVś.20.59.3d.
durdhāṃ dadhāti parame vyoman # RV.10.109.4d; AVś.5.17.6d; AVP.9.15.6d.
dhiyaṃ-dhiyaṃ sīṣadhāti pra pūṣā # RV.6.49.8d; VS.34.42d; TS.1.1.14.2d; N.12.18d.
dhenubhyas tvam arundhati # AVś.6.59.1b.
namobhir vā ye dadhati suvṛktim # RV.5.41.2c.
na suṣvim indro 'vase mṛdhāti # RV.6.23.9d.
na sredhati na vyathate na riṣyati # RV.5.54.7b.
nahi va ūtiḥ pṛtanāsu mardhati # RV.7.59.4a.
nākasya pṛṣṭhe dadivāṃsaṃ dadhāti # AVś.9.5.10b.
ni dadhāti sa mṛtyave # AVś.6.76.3d.
nir aratnau maghavā taṃ dadhāti # RV.10.160.4c; AVś.20.96.4c.
nūnaṃ devebhyo vi hi dhāti ratnam # RV.2.38.1c.
pari pāhy arundhati # AVP.15.15.1d.
pṛthivī vardhati śravaḥ # RV.8.15.8b; AVś.20.106.2b; SV.2.996b.
prāṇenāgniṃ saṃ sṛjanti (AVP. dadhati) # AVś.19.27.7a; AVP.10.7.7a.
prātā ratnaṃ prātaritvā dadhāti # RV.1.125.1a. Cf. BṛhD.3.140,150,153 (A).
bṛhad asmai vaya indro dadhāti # RV.1.125.2b; N.5.19b.
bodha pratībodhāsvapnānavadrāṇa gopāyamāna rakṣamāṇa jāgṛve 'rundhati ye devās tanūpāḥ stha te ma iha tanvaṃ pāta # KS.37.10. Cf. next but two and next but three.
brahmacāry apsu samidham ā dadhāti # AVś.11.5.13b.
bhago na citro agnir mahonāṃ dadhāti ratnam # SV.1.449ab. P: bhago na citraḥ Svidh.2.6.4.
bhūto bhūteṣu paya ā dadhāti # AVś.4.8.1a; AVP.4.2.1a. P: bhūto bhūteṣu Vait.36.7; Kauś.17.1. See prec.
bhūri nāma vandamāno dadhāti # RV.5.3.10a.
marto dadāśa dhiṣaṇe sa sādhati # RV.6.70.3b.
mahi kṣatraṃ kṣatriyāya dadhatīḥ # VS.10.4d. See mahi varcaḥ, and cf. anādhṛṣṭāḥ sīdata.
mahi varcaḥ kṣatriyāya dadhatīḥ (KS. dadatīḥ; TS. vanvānāḥ) # TS.1.8.12.1; KS.15.6d; MS.2.6.8d: 68.8. See under mahi kṣatraṃ kṣatriyāya.
yat somyasyāndhaso (ApMB. sau-) bubodhati # RV.10.32.1d; ApMB.1.1.1d.
yad devayanto dadhati prayāṃsi te # RV.10.91.9c.
yaḥ śraddadhāti santi devā iti # AVś.11.2.28c.
yasmai tvam āyajase sa sādhati # RV.1.94.2a; AVP.13.5.2a.
yābhiḥ kaṇvaṃ medhātithim # RV.8.8.20a.
yābhir vaṃśān abhinidadhāti prāṇinām # Kauś.135.9c.
Dictionary of Sanskrit Search
"dhati" has 2 results
cāndravyākaraṇapaddhatiname of a conmentary on the चान्द्रव्याकरण written by अानन्ददत्त.
aānandadattaname of a Buddhist grammarian,the author of the work named Cāndra-vyākaraṇa Paddhati.
Vedabase Search
15 results
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
arundhatīm ArundhatīSB 3.24.22-23
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
medhā-tithi MedhātithiSB 5.1.25
medhā-tithiḥ MedhātithiSB 5.20.25
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
medhātithiḥ a son named MedhātithiSB 9.20.7
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
tasmāt from him (Medhātithi)SB 9.20.7
medhā-tithi MedhātithiSB 5.1.25
medhā-tithiḥ MedhātithiSB 5.20.25
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
āgnīdhra-idhmajihva-yajñabāhu-hiraṇyaretaḥ-ghṛtapṛṣṭha-medhātithi-vītihotra-saṃjñān named Āgnīḍhra, Idhmajihva, Yajñabāhu, Hiraṇyaretā, Ghṛtapṛṣṭha, Medhātithi and VītihotraSB 5.1.33
Wordnet Search
"dhati" has 25 results.

dhati

paddhatiḥ, prakriyā, praṇālī   

vastūnām utpādikā saniyamā rītiḥ।

yūriyā nirmāṇam rāsāyanikayā prakriyayā bhavati।

dhati

paṅktiḥ, śreṇiḥ, śreṇī, rājiḥ, rājī, āvaliḥ, āvalī, paddhatiḥ, paddhatī, rājikā, tatiḥ, vīthiḥ, vithī, āliḥ, ālī, pāliḥ, pālī, dhāraṇī, rekhā, saraṇiḥ, saraṇī, mālā, viñcolī   

sajātīyavastūnāṃ sakramaṃ racanāyāḥ paramparā।

janāḥ paṅktyām upaviśya bhojanaṃ gṛhṇanti।

dhati

mārgaḥ, pathaḥ, panthāḥ, adhvā, vartma, vartmanī, vartmaniḥ, ayanam, varttanam, varttanī, varttaniḥ, saraṇī, saraṇiḥ, padavī, paddhatiḥ, paddhatī, padyā, padvā, padaviḥ, sṛtiḥ, sañcaraḥ, padvaḥ, upaniṣkramaṇam, ekapadī, ekapād, taraḥ, vīthiḥ, śaraṇiḥ, ekapadī, ekapād, taraḥ, vīthiḥ, mācaḥ, māṭhaḥ, māṭhyaḥ, prapāthaḥ, pitsalam, khullamaḥ   

ekasthānād anyasthānaṃ gantum upayujyamānaḥ bhūbhāgaḥ yaḥ gamanasya ādhāro bhavati।

mama gṛham asmin eva mārgasya vāmataḥ vartate।

dhati

rītiḥ, paddhatiḥ, śailī   

kāryādīnāṃ vidhiḥ।

etayā rītyā kṛtena kāryeṇa agre samasyā bhaviṣyati।

dhati

sopānapaddhatiḥ, sopānaśreṇiḥ, sopānaśreṇī, sopānapaṅktiḥ, adhirohiṇī, ārohaṇam, niḥśreṇī, niḥśrayaṇī, niḥśrayiṇī, śālāram, vandiḥ, vandī, paṅkāraḥ   

ūrdhvagamanārthe adhogamanārthe vā sopānayuktaṃ vinirmitaḥ mārgaḥ।

gṛhe paṭalopari gamanārthe sopānapaddhatiḥ vinirmitā।

dhati

kāryapaddhatiḥ, karmamārgaḥ   

kāryakaraṇasya paddhatiḥ।

asmin kārye śodhanaṃ kartuṃ asmābhiḥ kāryapaddhatiḥ parivartanīyā।

dhati

sopānamārga, sopānapaddhatiḥ, sopānaśreṇiḥ, adhirohiṇī, niḥśrayaṇī, śālāram   

sopānānām mārgaḥ।

vāpī cāsmin marakataśitābaddhasopānamārgā [megha 76]।

dhati

lekhanapaddhatiḥ, lekhanaśailī   

lekhanasya paddhatiḥ।

sarveṣāṃ lekhanapaddhatiḥ bhinnā bhavati।

dhati

vidhiḥ, vidhānam, rītiḥ, paddhati   

kāryasañcālanasya praṇāliḥ।

iha saṃsāre sarvaṃ niyateḥ vidhim anusṛtya eva pracalati।

dhati

sītā, lāṅgalapaddhati   

dve lāṅgalarekhāyāṃ sinoti bhūmim;

vṛṣeva sītāṃ tadavagrahakṣatām [śa.ka]

dhati

rītiḥ, paddhati   

bhāṣākalāsaṅgītādīnām abhivyakteḥ pratyekasya manuṣyasya samudāyasya vā vaiśiṣṭyam।

sarve patrakārāḥ vartamānapatrāṇāṃ rītim anusartum icchanti।

dhati

arundhati   

ṛṣeḥ kardamasya tathā ca devahūteḥ ekā kanyā।

arundhateḥ vivāhaḥ ṛṣiṇā vasiṣṭhena saha abhavat।

dhati

anuṣṭhānam, vidhiḥ, vaidhikam, naiyamikam, śāstroktam, kriyāvidhiḥ, kriyāpaddhatiḥ, śāstroktakriyā, vidhyanurūpam   

phalecchayā kṛtā devapūjā।

varṣāyāḥ abhāve janāḥ anuṣṭhānaṃ kurvanti।

dhati

mārgaḥ, panthāḥ, ayanam, vartma, sṛtiḥ, padyā, vartaniḥ, śaraṇiḥ, paddhatī, vartaniḥ, adhvā, vīthiḥ, saraṇiḥ, paddhatiḥ, padaviḥ, padavī, padvā, pitsalam, pracaraḥ, prapathaḥ, mācaḥ, māthaḥ, māruṇḍaḥ, rantuḥ, vahaḥ, prapātha peṇḍaḥ, amaniḥ, itam, emā, evā, gantuḥ   

yena gatvā gantavyaṃ prāpyate।

vimānasyāpi viśiṣṭaḥ mārgaḥ asti।

dhati

jaloddhatigatiḥ   

dvādaśavarṇaiḥ yuktaḥ varṇavṛttaviśeṣaḥ।

jaloddhatigateḥ pratyekasmin caraṇe jagaṇaḥ sagaṇaḥ jagaṇaḥ sagaṇaḥ ca bhavati।

dhati

śārṅgadharapaddhati   

ekaṃ kāvyasya saṅkalanam ।

śārṅgadharapaddhateḥ ullekhaḥ koṣe asti

dhati

prāyaścittapaddhati   

ekā kṛtiḥ ।

saṃskṛta-vāṅmaye prāyaścittapaddhatiḥ iti vikhyātā racanā

dhati

bālāvabodhapaddhati   

śāṅkhāyanagṛhyasūtrasya ekā ṭīkā ।

bālāvabodhapaddhatiḥ iti ṭīkā saṃskṛta-dharmaśāstrīya-vāṅmaye prasiddhā

dhati

bālāvabodhapaddhati   

śāṅkhāyanagṛhyasūtrasya ekā ṭīkā ।

bālāvabodhapaddhatiḥ iti ṭīkā saṃskṛta-dharmaśāstrīya-vāṅmaye prasiddhā

dhati

śrīpaddhatipradīpaḥ   

ekaḥ ṭīkāgranthaḥ ।

śrīpaddhatipradīpasya ullekhaḥ koṣe asti

dhati

snānapaddhati   

snāna-sūtra-pariśiṣṭasya ṭīkāgranthaḥ ।

snānapaddhateḥ ullekhaḥ vivaraṇapustikāyām asti

dhati

snānavidhipaddhati   

ekaḥ ṭīkāgranthaḥ ।

snānavidhipaddhateḥ ullekhaḥ koṣe asti

dhati

snānasūtrapaddhati   

ekaḥ ṭīkāgranthaḥ ।

snānasūtrapaddhateḥ ullekhaḥ koṣe asti

dhati

janipaddhati   

ekā kṛtiḥ ।

janipaddhateḥ ullekhaḥ koṣe asti

dhati

daridranindā, śārṅgadhara-paddhati   

ekā paddhatiḥ ।

daridranindāyāḥ ullekhaḥ kośe vartate

Parse Time: 1.606s Search Word: dhati Input Encoding: IAST: dhati