|
dhata | aspaṣṭataḥ, saṃdigdhataḥ  aspaṣṭena rūpeṇa। kimarthaṃ aspaṣṭataḥ vadasi spaṣṭaṃ vada।
|
dhata | garvita, garvin, sagarva, garvara, garvavat, garvitacitta, sadarpa, darpavān, darpī, mānī, ahaṅkārī, ahaṃyu, sāhaṅkāra, ahamānī, pragalbha, uddhata, uddhatacitta, uddhatamanas, samuddhata, prauḍha, unnaddha, samunnaddha, sāṭopa, āṭopī, utsikta, unnataśiraska, unnatamanaska, samunnatacitta, ūrdhvadṛṣṭi, avalipta, darpaghmāta, sāvahela, pradhṛṣṭa  yaḥ garvaṃ karoti। rājeśaḥ garvitaḥ।
|
dhata | alindaḥ, praghāṇaḥ, praghaṇaḥ, ālindaḥ, saudhatalam, valabhī  bahirdvārasaṃlagnacaturasrapaṭalaḥ। śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā gṛhadehalīnām। yasyām alindeṣu na cakrureva mugdhāṅganā gomayagomukhāni।
|
dhata | darpatā, auddhatyam, uddhatatvam, abhimānatā, avaliptatā, avaliptatvam, āsphālanam  darpasya avasthā bhāvo vā। bhavataḥ darpatayā śramikāḥ kāryāt parāvṛttāḥ।
|
dhata | niravarodha, avipakṣa, asaṃyatta, niṣpratibandha, anivārita, anuddhata  virodhena vinā। etad kāryaṃ niravarodhaṃ saṃpadyate।
|
dhata | surāmatta, unmatta, pramatta, madoddhata, udriktacetas, madāḍhya, pramada, vimatta, madotkaṭa, unmada, surāpāṇaparikṣīva, unmādin, nirdaḍa, pramādin, mandasāna, pānamatta, madonmatta  madonmattaḥsurāmattaḥ। madonmattaḥ vyaktiḥ jalpanam akarot।
|
dhata | savinayam, namratayā, namram, nirabhimānam, anuddhataṃ, namracetasā, śirasā, prādhvaḥ  vinayena saha। śīlā vivāhasya prastāvaṃ savinayaṃ svīkṛtavatī।
|
dhata | pravṛddha, parivṛddha, samupārūḍa, vardhita, abhivṛddha, abhyuccita, āpī, āpyāna, āpyāyita, ucchrita, udagra, udita, udīrita, udīrṇa, udbhūta, udrikta, unnaddha, unnamita, upasṛṣṭa, ṛddha, edhita, jṛmbhita, paribṛṃhita, paripuṣṭa, parivardhita, pyāyita, bahulīkṛta, bahulita, bṛṃhita, pracurīkṛta, prathita, rūḍha, vejita, vivardhita, vivṛddha, śūna, sādhika, sahaskṛta, samārūḍha, samedhita, sampraviddha, saṃrabdha, samuddhata, samukṣita, samunnīta, saṃvṛddha, sāndrīkṛta, sātirikta, sphītīkṛta, ucchūna  yaḥ avardhata। pravṛddhena mūlyena janāḥ pīḍitāḥ।
|
dhata | abhimānī, garvitaḥ, avaliptaḥ, sagarvaḥ, sadarpaḥ, utsiktaḥ, sāṭopaḥ, sāhaṃkāraḥ, ahaṃmānī, mattaḥ, samunnaddhaḥ, dhṛṣṭaḥ, pratibhāvān, garvitacittaḥ, madoddhataḥ, darpādhmātaḥ, smayākulaḥ, ahaṃkṛtaḥ, abhimāninī, garvitā, avaliptā, sagarvā, sadarpā, utsiktā, sāṭopā, sāhaṃkārī, ahaṃmāninī, mattā, samunnaddhā, dhṛṣṭā, pratibhāvatī, garvitacittā, madoddhatā, darpādhmātā, smayākulā, ahaṃkṛtā  yasya abhimānaḥ vartate। ahaṃ tasya abhimāninaḥ chāyāyāḥ api dūraṃ sthātum icchāmi।
|
dhata | pramatta, surāmatta, unmatta, madoddhata, udriktacetas, madāḍhya, pramada, vimatta, madotkaṭa, unmada, surāpāṇaparikṣīva, unmādin, nirdaḍa, pramādin, mandasāna, pānamatta, madonmatta  yena madirā pītā। saḥ pūrṇataḥ pramattaḥ āsīt।
|
dhata | uddhatam  caturviṃśatimātrāyuktaḥ chandoviśeṣaḥ। uddhate pratyekasyāṃ daśamyāṃ mātrāyāṃ virāmaḥ bhavati।
|
dhata | ardhāṅga, ardhatanu, śarīrārdha, dehārdha  samabhāgayoḥ śarīraikadeśayoḥ ekaḥ। tasya ardhāṅgaṃ kṣaṇamātraṃ nirviceṣṭam abhūt।
|
dhata | andhatamasam, andhatāmasam, mahāndhakāram, nibiḍāndhakāram  nibiḍaḥ andhakāraḥ। andhatamase vane kimapi na dṛśyate।
|
dhata | uddhataḥ  rāsabhaviśeṣaḥ । uddhatasya varṇanam pañcatantre vartate
|
dhata | śrāddhatattvaṭīkā  ekaḥ ṭīkāgranthaḥ । śrāddhatattvaṭīkāyāḥ racayitā kāśirāmaḥ asti
|
dhata | uddhataḥ  ekaḥ gardabhaḥ । uddhatasya ullekhaḥ pañcatantre asti
|