dhaka
virodhaḥ, pratirodhaḥ, pratikāraḥ, pratīkāraḥ, vipratikāraḥ, pratikriyā, pratikūlatā, prātikūlyam, pratiyogaḥ, pratiyogitā, paryavasthānam, paryavasthā, paryavasthitiḥ, pratyavasthatiḥ, praticchedaḥ, nikāraḥ, pratibandhaḥ, pratibandhaka tā, pratiṣṭambhaḥ, nivāraṇam
kāryapratibandhakakriyā।
rāmasya virodhe satyapi mayā nirvācanārthaṃ yatitam।
dhaka
dantaḥ, daśanaḥ, daśanam, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, dvijaḥ, dvijanmā, mukhajaḥ, chadvaraḥ, dandaśaḥ, jambhaḥ, hāluḥ, svaruḥ, vaktrakhuraḥ, rudhaka ḥ, mallakaḥ, phaṭaḥ
prāṇināṃ mukhe asthnaḥ ūrdhvam adhaśca udbhūtā aṅkuritā avayavāvaliḥ yayā te khādanti padārthān kṛntanti bhūmiṃ ca khananti।
durghaṭanāyāṃ tasya naike dantāḥ naṣṭāḥ। /jṛmbhasva siṃha dantān te gaṇayiṣyāmi।
dhaka
nirdaya, niṣṭhura, krūra, durvṛtta, kleśada, anyāyakārī, hādhaka , pīḍākara, pīḍaka, upadravakārī
yaḥ pīḍayati।
kaṃsaḥ nirdayaḥ rājā āsīt।
dhaka
sādhanam, upacāraḥ, sādhanasāmagrī, sāmagrī, sāhityam, upāyaḥ, kāraṇam, upakaraṇam, karaṇam, dvāram, karmasādhanam, kāryasādhaka m
yasya sāhāyyena kāryasya siddhiḥ jāyate।
vāhanaṃ yātrāyāḥ sādhanam asti।
dhaka
anubandhaka rtṛ
yaḥ anubandhaṃ karoti।
anubandhakartā puruṣaḥ kutra gataḥ na jānāmi।
dhaka
avarodhapūrṇa, bādhaka , pratiṣedhaka , pratibādhaka , rodhaka , pratirodhaka , vyāghātaka, vāraka, nivāraka, avarodhātmaka, rodhātmaka
yasmin avarodhaḥ asti।
śyāmaḥ avarodhapūrṇam kāryaṃ svabuddhibalena līlayā akarot।
dhaka
sambodhaka
yaḥ sabhādīn sambodhayati।
mañce sambodhakāḥ vidvāṃsaḥ āsīnāḥ santi।
dhaka
sāhāyyakartā, upakārī, upakārakaḥ, sahāyaḥ, uttarasādhaka ḥ
yaḥ kāryādiṣu sāhāyyaṃ karoti।
asmin kārye saḥ mama sāhāyyakartā asti।
dhaka
sat, sādhu, puṇyavat, sāttvika, satyapara, satyarata, satyavṛtta, sadharma, śuddhaka rman, śucicarit, viśuddha, śīlin, sthitimat, prāñjala, praguṇa, sarala, ajihma, aśaṭha, āli, udāra, ṛjūyu, nirvyāja, niścakrika, niṣkaitava, niṣprapañca, niśaṭha, rajiṣṭha, vaktṛ, ślakṣṇa, supratīka
akapaṭī satśīlaḥ।
santaḥ sadā pūjārhāḥ santi।
dhaka
lekhāparīkṣakaḥ, gaṇitaśodhaka ḥ, anusandhāyī, guṇakaḥ
yaḥ likhitasya vyavahārasya parīkṣaṇaṃ karoti।
lekhāparīkṣakasya pade niyuktaḥ saḥ।
dhaka
śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhaka ripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ
devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।
śivasya arcanā liṅgarūpeṇa pracalitā asti।
dhaka
vardhaka , vardhayitā, varddhaka , vṛddhikara, vṛddhikārī, poṣaka, saṃvarddhaka , saṃvardhaka
yasya kāraṇāt yasya sevanena vā vṛddhiḥ jāyate।
maheśaḥ prātaḥ tathā ca sāyaṅkāle balasya vardhakam atti।
dhaka
andhaḥ, andhaka ḥ, acakṣūḥ, vicakṣūḥ, gatākṣaḥ, anakṣaḥ, dṛṣṭihīnaḥ, netrahīnaḥ, cakṣuhīnaḥ
netrendriyavikalaḥ।
śyāmaḥ andhaṃ janaṃ mārgapāraṃ nayati।
dhaka
karpuraḥ, karpuram, sitābhraḥ, tārābhraḥ, candraḥ, somaḥ, somasaṃjñam, ghanasāraḥ, himabālukā, śītaḥ, śaśāṅkaḥ, śilā, śītāṃśuḥ, himakaraḥ, śītaprabhaḥ, śāmbhavaḥ, śubhrāṃśuḥ, sphaṭikābhraḥ, kāramihikā, candrārkaḥ, lokatuṣāraḥ, gauraḥ, kumudaḥ, hanuḥ, himāhūyaḥ, candrabhasma, vedhaka ḥ, reṇusārakaḥ
sugandhidravyam।
arcanārthe saḥ karpuraṃ jvālayati।
dhaka
vinodaka, hṛdayaṅgama, manorañjaka, cittavedhaka , manohara, hṛdayagrāhin, vinodada, anurāgajanaka, kautukavat
yad vinodena paripūrṇam।
tasya pārśve naikāḥ vinodakāḥ granthāḥ santi।
dhaka
gaṇḍakaḥ, anubandhaḥ, pratibandhaḥ, pratibandhaka ḥ, pratirodhaka ḥ, mantharaḥ, māraḥ, rodhanaḥ, vāgaraḥ, vighnam, sūtakam, vyavāyaḥ, stibhiḥ, nīvaraṇam
rodhasya kriyā avasthā bhāvo vā।
jaladurdare āgatena gaṇḍakena jalaṃ alpaṃ prāpyate।
dhaka
avarodhaka , avarodhin, bādhaka , anurodhaka , anurodhin, nirodhin, pariṣṭhā
yaḥ avarodhaṃ karoti।
aśikṣā rāṣṭrasya vikāsāya avarodhikā asti।
dhaka
śaṅkā, bādhā, bādhaḥ, bādhaka m, āśaṅkā, āpattiḥ
kimapi kāryam ayogyaṃ matvā tadviṣaye kathanasya kriyā।
samyak kāryaṃ kartuṃ kasyāpi āśaṅkā na bhavet।
dhaka
dhāneyam, āvalikā, chattradhānyam, tīkṣṇakalkaḥ, dhanikaḥ, dhanikam, dhānam, dhānakam, dhānā, dhāneyakam, dhānyam, dhānyā, dhānyakam, dhānyeyam, dhenikā, dhenukā, bhidā, vaṃśyā, vanajaḥ, vitunnakaḥ, vitunnakam, vedhaka m, śākayogyaḥ, sucaritrā, sūkṣmapatram, sauraḥ, saurajaḥ, saurabhaḥ
laghukṣupaḥ yasya parṇāni sugandhitāni santi।
dhāneyasya tiktikā apūpena saha rucikarā bhavati।
dhaka
palāṇḍuḥ, sukandakaḥ, lohitakandaḥ, tīkṣṇakandaḥ, uṣṇaḥ, mukhadūṣaṇaḥ, śūdrapriyaḥ, kṛmighnaḥ, dīpanaḥ, mukhagandhaka ḥ, bahupatraḥ, viśvagandhaḥ, rocanaḥ, palāṇaḍūḥ, sukandukaḥ
mūlaviśeṣaḥ asya guṇāḥ kaṭutva-kaphapittavāntidoṣanāśitvādayaḥ।
palāṇḍuḥ śītalatvaguṇayuktaḥ।
dhaka
campakaḥ, cāmpeyaḥ, hemapuṣpakaḥ, svarṇapuṣpaḥ, śītalachadaḥ, subhagaḥ, bhṛṅgamohī, śītalaḥ, bhramarātithiḥ, surabhiḥ, dīpapuṣpaḥ, sthiragandhaḥ, atigandhaka ḥ, sthirapuṣpaḥ, hemapuṣpaḥ, pītapuṣpaḥ, hemāhvaḥ, sukumāraḥ, vanadīpaḥ, kaṣāyaḥ
vṛkṣaviśeṣaḥ saḥ vṛkṣaḥ yasya puṣpāṇi pītavarṇīyāni sugandhitāni ca santi।
tasya prāṅgaṇe campakaḥ kundam ityādīni santi।
dhaka
kṣatriyaḥ, rājanyaḥ, kṣatraḥ, bāhujaḥ, virāṭ, mūrdhābhiṣiktaḥ, dvijaliṅgī, rājā, nābhiḥ, nṛpaḥ, mūrdhaka ḥ, pārthivaḥ, sārvabhaumaḥ
hindūdharmaśāstrānusāreṇa cāturvarṇyavyavasthāyāṃ dvitīyaḥ varṇaḥ tadvarṇīyānāṃ karma brāhmaṇādīnām anyavarṇīyānāṃ śatroḥ rakṣaṇam iti।
śaraṇāgatasya rakṣā kṣatriyasya dharmaḥ asti।
dhaka
nibandhaka ḥ
bandhanārthe upayuktaṃ vastu।
yaśodā kṛṣṇaṃ nibandhakena ulūkhalena abadhnāt।
dhaka
gandhaka ḥ, gandhikaḥ, gandhapāṣāṇaḥ, pāmāghnaḥ, gandhamodanaḥ, pūtigandhaḥ, atigandhaḥ, varaḥ, gandhamodanam, sugandhaḥ, divyagandhaḥ, rasagandhaka ḥ, kuṣṭhāri, śulvāriḥ, pānāriḥ, svarṇariḥ, dhātuvairī, śukapucchaḥ, gandhapāṣāṇaḥ, krūragandhaḥ, kīṭaghnaḥ, śarabhūmijaḥ, gandhī
rāsāyanikadhātuviśeṣaḥ, yasya gandhaḥ atīva ugraḥ asti tathā ca āyurvede asya ativahnikāritvaṃ viṣakuṣṭhakaṇḍūtisvajutvagadoṣanāśitvādayaḥ guṇāḥ proktāḥ।
prayogaśālāyāṃ vaijñānikāḥ gandhakasya sambandhitāḥ prayogāḥ kurvanti। / caturdhā gandhakaḥ prokto raktaḥ pītaḥ sitaḥ asitaḥ।
dhaka
udvardhaka ḥ
yaḥ akāraṇameva janān pīḍayati।
adhīkṣakeṇa catuṣpathe udvardhakaḥ gṛhītaḥ।
dhaka
adhaḥcaraḥ, apahārakaḥ, apahārikā, apahārakam, avahāraḥ, avāvan, avāvarī, ākhanikaḥ, ākhuḥ, āmoṣī, āmoṣi, kapāṭaghnaḥ, kapāṭaghnā, kapāṭaghnam, kambū, kalamaḥ, kavāṭaghnaḥ, kumbhīrakaḥ, kusumālaḥ, kharparaḥ, coraḥ, cauraḥ, corī, corakaḥ, caurī, caurikā, taḥ, takvān, taskaraḥ, tāyu, tṛpuḥ, dasmaḥ, dasmā, dasraḥ, drāvakaḥ, dhanaharaḥ, dhanahṛt, dhanahṛd, naktacāriḥ, naktacārī, nāgarakaḥ, parāskandī, parāskandi, parimoṣī, parimoṣiḥ, paṭaccaraḥ, pāṭṭacaraḥ, puraṃdaraḥ, pracuraḥ., pracurapuruṣaḥ, pratirodhaka ḥ, pratirodhī, bandīkāraḥ, malimluḥ, malimluc, mallīkara, mācalaḥ, mīḍhuṣtamaḥ, mumuṣiṣuḥ, muṣkaḥ, mūṣakaḥ, moṣaḥ, moṣakaḥ, moṣṭā, rajanīcaraḥ, rātricaraḥ, rātryāṭaḥ, rikvān, ritakvān, ribhvān, rihāyaḥ, rerihāṇaḥ, laṭaḥ, luṇṭākaḥ, vaṭaraḥ, vanarguḥ, viloḍakaḥ, viloptā, stenaḥ, stainyaḥ, stāyuḥ, steyakṛt, steyakṛd, steyī, staunaḥ, styenaḥ, styainaḥ, srotasyaḥ, harikaḥ, hartā, hārakaḥ, hārītaḥ
adatsya paradhanasya apahārakaḥ।
rakṣakaḥ corān daṇḍayati।
dhaka
nyāsaḥ, ādhiḥ, bandhaka ḥ, ādhānaḥ, ādhamanam, upanidhiḥ, nikṣepaḥ
ṛṇādānasamaye kṣatipūrtyartham nyasitaḥ mūlyavān vastvādayaḥ;
suvarṇakāraḥ nyāsam gṛhītvā ṛṇam yacchati
dhaka
prabandhaka , vyavasthāpaka
yaḥ prabandhaṃ karoti।
asya utsavasya prabandhakaḥ ekaḥ sajjanapuruṣaḥ asti।
dhaka
gatirodhaka ḥ
yaḥ gatim avaruṇaddhi।
mārge sthāne sthāne gatirodhakāḥ santi।
dhaka
pradarśakaḥ, udbādhaka ḥ, pratirupakaḥ
yasya dṛṣṭāntena tasya jāteḥ vā ākṛteḥ vā svarūpāvabodho jāyate;
sarpaḥ sarīsṛpāṇāṃ pradarśakaḥ
dhaka
vedhaka ḥ
kāṣṭhādiṣu randhraṃ nirmātuṃ pravartamānāyāḥ chedanakriyāyāḥ upakaraṇam।
takṣakaḥ vedhakena argalāyāḥ paṭṭe chedaṃ karoti।
dhaka
nibandhaka kāryam
nibandhakasya kāryam।
nibandhakakāryeṇa saḥ bhūri dhanam arjayati।
dhaka
śuddhagandhaka ḥ
śuddhasvarūpe vartamānaḥ gandhakaḥ।
śuddhagandhakaḥ raktavikāre carmaroge ca upayujyate।
dhaka
pratiṣedhaka
yaḥ pratiṣedhaṃ karoti।
maleriyā iti rogasya prasaraṇāt prāk eva tasya pratiṣedhikaṃ bheṣajaṃ vitīryate।
dhaka
lubdha, lubdhaka , atilubdha, lolubha, lobhātman, lobhānvita, lampaṭa, māmaka, atilobha, āditsu, ādyūna, audarika, gardhana, gardhita, gardhin, gārdhra, nikāma, bhariṣa, matsara, lāṣuka, lola, vāyu
yasmin lobhaḥ asti।
saḥ lubdhaḥ asti।
dhaka
tīkṣṇagandhaka ḥ, śobhāñjanaḥ, śigruḥ, tīkṣṇagandhaka ḥ, akṣīvaḥ, tīkṣṇagandhaḥ, sutīkṣṇaḥ, ghanapallavaḥ, śvetamaricaḥ, tīkṣṇaḥ, gandhaḥ, gandhaka ḥ, kākṣīvakaḥ, strīcittahārī, draviṇanāśanaḥ, kṛṣṇagandhā, mūlakaparṇī, nīlaśigruḥ, janapriyaḥ, mukhamodaḥ, cakṣuṣyaḥ, rucirāñjanaḥ
saḥ vṛkṣaḥ yasya dīrghabījaguptiḥ śākārthe upayujyate।
śyāmaḥ tīkṣṇagandhakasya bījaguptim uñchati।
dhaka
picchalaḥ, sugandhaka ḥ
jambīrajātīyam ekaṃ phalaṃ yad madhuraṃ sugandhitaṃ rasayuktam asti।
saḥ pratidinaṃ picchalasya rasaṃ pibati।
dhaka
setuḥ, setubandhaḥ, jalabandhaka ḥ, dharaṇam, piṇḍanaḥ, āliḥ
nadyādīṣu jalabandhanārthe vinirmitā bhittisadṛśī racanā।
nadyāṃ setoḥ bandhanaṃ kṛtvā vidyut nirmīyate।
dhaka
prasādhaka m, prasādhanasāmagrī
tad vastu yasya upayogaḥ śarīram alaṅkartuṃ kriyate।
nūtanāyāḥ vadhvāḥ sampuṭaḥ prasādhakaiḥ pūritaḥ asti।
dhaka
prabandhaka ḥ
yasya mārgadarśanena janāśrayasya sarvā vyavasthā pracalati।
asya janāśrayasya prabandhakaḥ sāttvikaḥ asti।
dhaka
mahāprabandhaka ḥ
padamaryādādiṣu pramukhaḥ prabandhakaḥ।
śyāmasya pitā asmin samavāye mahāprabandhakaḥ asti।
dhaka
nibandhaka ḥ, gaṇanādhyakṣaḥ
yaḥ āyavyayādīnāṃ gaṇanaṃ karoti।
lālādhanapatarāyasya nibandhakaḥ prāñjalaḥ asti।
dhaka
vadhaka ḥ, ghātakaḥ, daṇḍapāśikaḥ, vadhyāpuruṣaḥ, vadhaka rmādhikārī
udbandhanadaṇḍasya prāptṝṇām udbandhaṃ yaḥ karoti saḥ।
prāptamṛtyudaṇḍasya puruṣasya vadhakaḥ udbandhanam akarot।
dhaka
saṃśodhaka ḥ, śodhaka ḥ, anveṣakaḥ, gaveṣakaḥ
yaḥ saṃśodhayati।
saṃśodhakaḥ śodhakārye ratāḥ santi।
dhaka
saṃśodhaka ḥ
yaḥ saṃśodhanam karoti;
saṃśodhakaḥ śodhanakāryam karoti
dhaka
sūcakaḥ, cihnam, lakṣaṇam, liṅgam, lāñchanam, bodhaka ḥ, jñāpakaḥ, abhijñānam, saṅketaḥ
kasyāpi ghaṭanāyāḥ kāryasya vā sadbhāvaṃ sūcayanti tatvāni।
ākāśe kṛṣṇavarṇīyāḥ meghāḥ vṛṣṭeḥ sūcakāḥ santi।
dhaka
ghātakaḥ, mārakaḥ, ghātī, jīvāntakaḥ, vadhaka ḥ, vṛkatiḥ, ātatāyī, unmāthaḥ, śiriḥ, hantā
yaḥ hanti।
ghātakāya dehāntadaṇḍaṃ dattam।
dhaka
adhyāpakaḥ, guruḥ, ācāryaḥ, śikṣakaḥ, avabodhaka ḥ
yaḥ vidyālayāt anyatrāpi śulkaṃ svīkṛtya pāṭhayati।
rāhulasya adhyāpakaḥ pratidinaṃ pañcavādane taṃ pāṭhayitum āgacchati।
dhaka
pūtirodhaka , pūtighna, pūtināśaka
tat tattvaṃ yad śarīrasthānāṃ kośikānāṃ kṣatiṃ vinā eva rogotpādakānāṃ sūkṣmajīvānāṃ vṛddhiṃ pratiṣedhati।
haridrā prākṛtikī pūtirodhikā asti।
dhaka
saundaryabodhaka
yaḥ saundaryaṃ bodhayate।
vidyāpati-padāvalyāṃ rādhāyāḥ saundaryabodhakaṃ varṇanaṃ prāpyate।
dhaka
vyādhaḥ, ākheṭakaḥ, ākheṭikaḥ, kulikaḥ, kṣāntaḥ, khaṭṭikaḥ, gulikaḥ, drohāṭaḥ, nirmanyuḥ, nirvairaḥ, naiṣādaḥ, pāparddhikaḥ, balākaḥ, mārgikaḥ, mṛgadyūḥ, lubdhaka ḥ, vyādhaka ḥ, śvagaṇikaḥ, saunikaḥ
yaḥ mṛgayāṃ karoti।
śvāpadaḥ na prāptaḥ ataḥ vyādhaḥ riktahastaḥ eva pratyāgacchat।
dhaka
lubdhaka , lubdha, ākheṭaka, kulika, tīvara, drohāṭa, mārgika
ākheṭasambandhī।
vyādhena śaśasya ākheṭārthe svasya lubdhakaḥ śvā preṣitaḥ।
dhaka
vyādhaḥ, lubdhaka ḥ, mṛgavadhājīvaḥ, mṛgayuḥ, mṛgāvin, drohāṭaḥ, mṛgajīvanaḥ, mṛgapāṃśunaḥ
jātīviśeṣaḥ- mṛgahiṃsakajātiḥ।
vyādhaḥ vṛkṣasya adhastāt saṃyojayitvā gopayati।
dhaka
pūjakaḥ, arcakaḥ, upāsakaḥ, bhaktaḥ, ārādhaka ḥ, sevakaḥ
yaḥ pūjayati।
bhagavataḥ yathārthaḥ pūjakaḥ sāṃsārikabandhanāt muktaḥ bhavati।
dhaka
samuccayabodhaka ḥ
vyākaraṇaśāstrānusāreṇa saḥ śabdaḥ yaḥ dvayoḥ śabdayoḥ vākyayoḥ vā anvayaṃ karoti।
tathā iti śabdaḥ samuccayabodhakaḥ asti।
dhaka
balavardhaka , śaktivardhaka
yaḥ balaṃ vardhayati।
cyavanaprāśaḥ balavardhakaṃ bheṣajam asti।
dhaka
kṣudhāvardhaka
yaḥ kṣudhāṃ vardhayati।
pīḍitāya kṣudhāvardhakaḥ āhāraḥ dātavyaḥ।
dhaka
śrāddham, śrāddhaka rma
śāstroktavidhānena pitṛkarma।
pitṛpakṣe pañcadaśadinaparyantaṃ śrāddhaṃ kriyate।
dhaka
pratibandhaka ḥ
yaḥ pratibandhaṃ karoti।
pratibandhakāt mama kāryaṃ sthagitam।
dhaka
palāṇḍuḥ, sukandakaḥ, mukandakaḥ, dudrumaḥ, mukhakandakaḥ, latārkaḥ, gṛñjanaḥ, mukhagandhaka ḥ, mukhadūṣaṇaḥ, tīkṣṇakandaḥ, mahākandaḥ, nīcabhojyaḥ
kṣupaviśeṣaḥ yasya kandaḥ tathā ca parṇāni janāḥ adanti asya guṇāḥ kaphapittavāntidoṣanāśitvam।
tena kṛṣīkṣetrāt ekaḥ palāṇḍuḥ avachinnaḥ।
dhaka
agnivardhaka ḥ
kṣudhāvardhakaḥ।
śyāmaḥ agnivardhakaṃ bheṣajam atti।
dhaka
dhandhaka vādyam
paṭahaviśeṣaḥ।
rameśaḥ dhandhakavādyaṃ vādayati।
dhaka
śītasahā, sindhuvārakaḥ, nirguṇḍī, kapikā, sthirasādhanakaḥ, sindhukaḥ, nīlasindhukaḥ, indrasurasaḥ, sindhuvārikā, śvetapuṣpaḥ, nirguṇṭī, candrasurasaḥ, surasaḥ, sindhurāvaḥ, nīlāśī, sindhuvāritaḥ, śvetarāvakaḥ, nisindhuḥ, sindhuvāraḥ, śepālaḥ, nirguṇḍiḥ, sinduvāraḥ, nisindhukaḥ, nīlakaḥ, arthasiddhaka ḥ, indrāṇikā, indrāṇī, śvetasurasā
kundajātīyā śvetapuṣpaviśiṣṭā latā।
śītasahā varṣākāle vikasati।
dhaka
śītasaham, sindhuvārakam, nirguṇḍi, kapikam, sthirasādhanakam, sindhukam, nīlasindhukam, indrasurasam, sindhuvārikam, śvetapuṣpam, nirguṇṭi, candrasurasam, surasam, sindhurāvam, nīlāśi, sindhuvāritam, śvetarāvakam, nisindhum, sindhuvāram, śepālam, nirguṇḍim, sinduvāram, nisindhukam, nīlakam, arthasiddhaka m, indrāṇikam, indrāṇi, śvetasurasam
kundajātīyapuṣpam।
śītasahasya ārdragandhaḥ āgacchati।
dhaka
prābhikartā, vyavahārasacivaḥ, vyavahārapaṇḍitaḥ, parakāryasampādakaḥ, parakāryasādhaka ḥ, pratipuruṣaḥ, pratihastaḥ
yaḥ kasya api anyasya kṛte daṇḍānuśāsanasambandhi kāryaṃ karoti।
adya prābhikartā kāryālaye na āgataḥ।
dhaka
karavīraḥ, pratihāsaḥ, śataprāsaḥ, caṇḍātaḥ, hayamārakaḥ, pratīhāsaḥ, aśvaghnaḥ, hayāriḥ, aśvamārakaḥ, śītakumbhaḥ, turaṅgāriḥ, aśvahā, vīraḥ, hayamāraḥ, hayaghnaḥ, śatakundaḥ, aśvarodhaka ḥ, vīrakaḥ, kundaḥ, śakundaḥ, śvetapuṣpakaḥ, aśvāntakaḥ, nakharāhvaḥ, aśvanāśanaḥ, sthalakumudaḥ, divyapuṣpaḥ, haripriyaḥ, gaurīpuṣpaḥ, siddhapuṣpaḥ
ekaḥ madhyāmākāraḥ vṛkṣaḥ।
karavīre pītaraktaśuklāni puṣpāṇi bhavanti।
dhaka
vārddhakyam, vṛddhatvam, vṛddhatā, vārddhyam, jarā, śeṣāvasthā, vārddhaka bhāvaḥ, vārdhaka m, vṛddhakālaḥ
saḥ samayaḥ yadā janaḥ vṛddhaḥ bhavati।
tena vārddhakyaṃ kāṭhinyena vyatītam।
dhaka
nirguṇḍī, śephālikā, śephālī, nīlikā, malikā, suvahā, rajanīhāsā, niśipuṣpikā, sindhukaḥ, sindrakaḥ, sindrarāvaḥ, indrasuṣiraḥ, indrāṇikā, sindhuvāraḥ, indrasurasaḥ, nirguṇṭhī, indrāṇī, paulomī, śakrāṇī, kāsanāśinī, visundhaka ḥ, sindhaka m, surasaḥ, sindhuvāritaḥ, surasā, sindhuvārakaḥ
ṣaḍ ārabhya dvāviṃśatiḥ pādonnataḥ nityaharitakṣupaḥ yasmin bhavati tuvaryāḥ iva pañcapatrāṇi evaṃ śākhāyāṃ laghūni romāṇi ca।
nirguṇḍyāḥ patramūlāni tu auṣadheṣu upayujyante।
dhaka
andhaka ḥ
ekaḥ daityaḥ।
śaḍa़karaḥ andhakaṃ jaghāna।
dhaka
saudhaka ḥ
ekaḥ gandharvaḥ।
saudhakasya varṇanaṃ purāṇeṣu vartate।
dhaka
andhaka muniḥ
muniviśeṣaḥ yaḥ andhaḥ āsīt।
śravaṇakumāraḥ andhakamuneḥ putraḥ āsīt।
dhaka
pratikartṛ, pratihiṃsakaḥ, vairaśodhaka ḥ, yātṛ
yaḥ pratikāraṃ karoti।
pratikartā hiṃsraḥ abhavat।
dhaka
dhvanivardhaka m
ekam upakaraṇam yat dhvaneḥ taraṅgān vaidyutāyāṃ śaktyāṃ parivartate।
haste dhvanivardhakaṃ prāpya netrā cītkāraḥ ārabdhaḥ।
dhaka
sindhuvāraḥ, indrasurasaḥ, indrāṇī, indrāṇikā, candrasurasaḥ, nirguṇṭī, nirguṇḍī, nisindhuḥ, nanīlasindhukaḥ, śvetapuṣpaḥ, śvetarāvakaḥ, sindhurāvaḥ, sindhuvārakaḥ, sindhuvāritaḥ, sindhukaḥ, surasaḥ, sthirasādhanakaḥ, arthasiddhaka ḥ
ekaḥ vṛkṣaḥ।
sindhuvārasya patrāṇi bījāḥ ca auṣadhyāṃ prayujyante।
dhaka
abandhaka
yasmin kimapi vastu nyāsarūpeṇa na dātavyam।
abandhake ṛṇe adhikaṃ vārdhuṣyaṃ dātavyam।
dhaka
amlavetasaḥ, raktasāraḥ, rājāmlaḥ, vīravetasaḥ, vetasāmlaḥ, vaitasaḥ, śuktā, vedhaka ḥ, vṛddharājaḥ, śuktikā, āmlavetasaḥ, śuktikā, śaṅkhadrāvin, vedhin
vallarīviśeṣaḥ।
amlavetasaḥ paścimeṣu parvateṣu vardhate।
dhaka
ardhaka ḥ, kālakandakaḥ, dundubhaḥ
jale vartamānaḥ sarpaviśeṣaḥ।
ayaṃ viṣamayaḥ ardhakaḥ asti।
dhaka
sambodhaka ḥ
yaḥ kāmapi sabhāṃ sambodhayati।
ghanaśyāmadāsamahodayaḥ asyāḥ sabhāyāḥ sambodhakaḥ asti।
dhaka
virodhaka ḥ, virodhī, vimataḥ, bhinnamatiḥ
yaḥ virodhaṃ karoti।
asmākaṃ dale virodhakānāṃ antarbhāvaḥ sādhuḥ bhavet।
dhaka
sādhaka ḥ
sādhanāṃ kriyamāṇaḥ puruṣaḥ।
vaśitvasiddheḥ sādhakaḥ sarvān svasya vaśaṃ karoti।
dhaka
bandhaka ḥ
saḥ manuṣyaḥ yaḥ balāt gṛhītaḥ।
ārakṣakaiḥ ātatāyibhyaḥ bandhakayoḥ rakṣā kṛtā।
dhaka
bandhaka ḥ
yaḥ aparādhī iti matvā ārakṣikaiḥ baddhaḥ।
saḥ cauraḥ prāhārikāṇāṃ cāturyāt bandhakaḥ abhavat।
dhaka
avarodhaka m, rodhaḥ, sambādhanam
sā racanā yayā kasyāpi agre gamanam avarudhyate।
śulkasthāne avarodhakam asti।
dhaka
garbhanirodhaka
yad garbhādhāraṇāṃ prativārayati।
āpaṇe naikāni garbhanirodhakāni sādhanāni prāpyante।
dhaka
pratirodhaka ḥ
yaḥ pratirodhaṃ karoti।
pratirodhakāḥ maṇḍalādhikāriṇaṃ paritaḥ saṃmilitāḥ।
dhaka
rodhaka , pratibandhaka
yaḥ pratibandhaṃ karoti।
mṛttikāyāḥ kaścit prakāraḥ vidyutaḥ rodhakaḥ asti।
dhaka
utsāhavardhaka
utsāhaṃ vardhayati iti।
eteṣāṃ bheṣajānām utsāhavardhakaḥ pariṇāmaḥ prāptaḥ।
dhaka
dodhaka ḥ
varṇavṛttaviśeṣaḥ।
dodhakasya pratyekasmin caraṇe trayaḥ bhagaṇāḥ dvau gurū ca bhavataḥ।
dhaka
bodhaka
yaḥ bodhaṃ kārayati।
kiṃ bhavatā pañcatantrasya bodhikāḥ kathāḥ paṭhitāḥ।
dhaka
granthabandhaka ḥ
yaḥ granthādīn badhnāti।
mohanaḥ granthabandhakāt grantham ānetuṃ gataḥ।
dhaka
malāvarodhaka
yena malāvarodhaḥ bhavati।
dadhyodanam, dadhi-kadalīphalasya miśraṇaṃ malāvarodhakaṃ manyate।
dhaka
prasādhaka ḥ, vibhūṣakaḥ
yaḥ bhūṣayati।
kuśalena prasādhakena tena gṛhaṃ bhūṣayitam।
dhaka
nirodhaka , nirodhin uparodhaka , uparodhin pratibandhaka
yaḥ nirodhayati।
ātaṅkavādasya nirodhakaṃ dalaṃ nirmātuṃ sarvakāraḥ cintayati।
dhaka
utsāhajanaka, utsāhavardhaka
yad utsāham utpādayati।
eteṣāṃ prayogāṇām utsāhajanakāḥ pariṇāmāḥ vayaṃ prāptavantaḥ।
dhaka
jīvāṇurodhin, jīvāṇurodhaka
yaḥ jīvāṇūnāṃ prabhāvam avaruṇaddhi।
madhuni jīvāṇurodhinaḥ guṇāḥ santi।
dhaka
vairodhaka ḥ
ekaḥ puruṣaḥ ।
vairodhakasya varṇanaṃ mudrārākṣasam iti nāṭake asti
dhaka
pratibandhaka ḥ
ekaḥ rājaputraḥ ।
pratibandhakasya ullekhaḥ viṣṇupurāṇe vartate
dhaka
bodhaka ḥ
ekaḥ puruṣaḥ ।
bodhakasya ullekhaḥ pravaragrantheṣu vartate
dhaka
bodhaka ḥ
ekaḥ kaviḥ ।
bodhakasya ullekhaḥ kośe vartate
dhaka
bandhaka mpaḥ
ekaḥ kaviḥ ।
kośakāraḥ bandhakampasya ullekham akarot
dhaka
buddhaka ḥ
ekaḥ kaviḥ ।
kośakāraiḥ buddhakaḥ ullikhitaḥ asti
dhaka
buddhaka pālinī
ṣaṭsu ekā aindrajālikā devatā ।
dharmasaṃgrahe buddhakapālinī pradiṣṭā avartata
dhaka
budhaka ḥ
ekaḥ puruṣaḥ ।
bhaṭṭanārāyaṇakṛtaḥ veṇīsaṃhāraḥ iti nāṭake budhakaḥ nirdiṣṭaḥ prāpyate
dhaka
budhaka uśikaḥ
ekaḥ kaviḥ ।
kośeṣu śrīrāmarakṣāstotrasya racayitā budhakauśikaḥ ullikhitaḥ asti
dhaka
buddhaka ḥ
ekaḥ kaviḥ ।
kośakāraiḥ buddhakaḥ ullikhitaḥ asti
dhaka
buddhaka pālinī
ṣaṭsu ekā aindrajālikā devatā ।
dharmasaṃgrahe buddhakapālinī pradiṣṭā avartata
dhaka
budhaka ḥ
ekaḥ puruṣaḥ ।
bhaṭṭanārāyaṇakṛtaḥ veṇīsaṃhāraḥ iti nāṭake budhakaḥ nirdiṣṭaḥ prāpyate
dhaka
budhaka uśikaḥ
ekaḥ kaviḥ ।
kośeṣu śrīrāmarakṣāstotrasya racayitā budhakauśikaḥ ullikhitaḥ asti
dhaka
lubdhaka ḥ
ekaḥ avaraḥ bhāgaḥ ।
lubdhakasya ullekhaḥ bhāgavatapurāṇe vartate
dhaka
kokāgraḥ, samaṣṭhilaḥ, bhaṇḍīraḥ, nadyābhraḥ, āmragandhaka ḥ, kaṇṭakiphalaḥ, upadaṃśaḥ
ekaḥ kṣupaḥ,asya guṇāḥ,kaṭutvaṃ,uṣṇatvaṃ,rucatvaṃ,mukhaviśodhanatvaṃ,kapha़vātapraśamanatvaṃ,dāhakāritvaṃ,dīpanatvaṃ ca ।
kokāgrasya varṇanaṃ kośe samupalabhyate
dhaka
śrāddhaka lpaḥ
kṛtiviśeṣaḥ ।
śrāddhakalpaḥ iti nāmakāḥ naikāḥ kṛtayaḥ santi
dhaka
kokāgraḥ, samaṣṭhilaḥ, bhaṇḍīraḥ, nadyābhraḥ, āmragandhaka ḥ, kaṇṭakiphalaḥ, upadaṃśaḥ
ekaḥ kṣupaḥ, asya guṇāḥ, kaṭutvaṃ, uṣṇatvaṃ, rucatvaṃ, mukhaviśodhanatvaṃ, kapha़vātapraśamanatvaṃ, dāhakāritvaṃ, dīpanatvaṃ ca ।
kokāgrasya varṇanaṃ kośe samupalabhyate
dhaka
triskandhaka m
ekaṃ sūtram ।
traskandhakaḥ bauddhasāhitye vartate
dhaka
āviddhaka rṇī
ekaḥ kṣupaḥ ।
āviddhakarṇyāḥ ullekhaḥ koṣe asti
dhaka
vṛddhaka rmā
ekaḥ rājā ।
vṛddhakarmaṇaḥ ullekhaḥ viṣṇupurāṇe asti
dhaka
triskandhaka m
ekaṃ sūtram ।
traskandhakaḥ bauddhasāhitye vartate
dhaka
davadagdhaka ḥ
tṛṇaviśeṣaḥ ।
davadagdhakasya ullekhaḥ kośe vartate
dhaka
dodhaka śokaṭīkā
ekāḥ ṭīkā ।
dodhakaśokaṭīkāyāḥ ullekhaḥ kośe vartate
dhaka
dodhaka śokaṭīkā
ekaḥ ṭīkāgranthaḥ ।
dodhakaśokaṭīkāyāḥ ullekhaḥ koṣe asti