Word | Reference | Gender | Number | Synonyms | Definition |
---|
|
abhijanaḥ | 3.3.115 | Masculine | Singular | dhṛtiḥ, buddhiḥ, svabhāvaḥ, brahma, varṣma, yatnaḥ | |
|
abhijātaḥ | 3.3.88 | Masculine | Singular | satyam, sādhuḥ, vidyamānaḥ, praśastaḥ, abhyarhitaḥ | |
|
abhisaṅgaḥ | 3.3.29 | Masculine | Singular | prādhānyam, sānu | |
|
abhram | 1.3.6-7 | Neuter | Singular | mudiraḥ, ambubhṛt, jaladharaḥ, stanayitnuḥ, dhūmayoniḥ, jīmūtaḥ, vāridaḥ, dhārādharaḥ, vārivāhaḥ, jalamuk, ghanaḥ, taḍitvān, balāhakaḥ, meghaḥ | cloud |
|
ādhiḥ | 3.3.104 | Masculine | Singular | vidhānam, daivam | |
|
adhyakṣaḥ | 2.8.6 | Masculine | Singular | adhikṛtaḥ | |
|
agniḥ | | Masculine | Singular | jvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥ | fire god |
|
agnijvālā | | Feminine | Singular | subhikṣā, dhātakī, dhātṛpuṣpikā | |
|
āhvayaḥ | 1.6.8 | Masculine | Singular | nāma, ākhyā, āhvā, abhidhānam, nāmadheyam | name |
|
ajamodā | | Masculine | Singular | brahmadarbhā, yavānikā, ugragandhā | |
|
ajñaḥ | 3.1.47 | Masculine | Singular | bāliśaḥ, mūḍhaḥ, yathājātaḥ, mūrkhaḥ, vaidheyaḥ | |
|
ākāraḥ | 3.3.170 | Masculine | Singular | dānavaḥ, dhvāntaḥ, ariḥ | |
|
ākhyāyikā | | Feminine | Singular | upalabdhārthā | tale |
|
ākrandaḥ | 3.3.97 | Masculine | Singular | vṛṣāṅgam, prādhānyam, rājaliṅgam | |
|
akṣam | 3.3.229 | Neuter | Singular | aparādhaḥ | |
|
alam | 3.3.260 | Masculine | Singular | prabandhaḥ, cirātītam, nikaṭāgāmikam | |
|
alīkam | 3,.3.12 | Neuter | Singular | śūlaḥ, śaṅkaradhanvā | |
|
ālokanam | 2.4.31 | Neuter | Singular | nidhyānam, darśanam, īkṣaṇam, nirvarṇanam | |
|
amaraḥ | 1.1.7-9 | Masculine | Singular | nirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, dānavāriḥ, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥ | immortal |
|
amarṣaṇaḥ | 3.1.30 | Masculine | Singular | krodhanaḥ, krodhī | |
|
āmayāvī | 2.6.58 | Masculine | Singular | āturaḥ, abhyamitaḥ, abhyāntaḥ, vikṛtaḥ, vyādhitaḥ, apaṭuḥ | |
|
āmraḥ | | Masculine | Singular | mākandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ | |
|
āmuktaḥ | 2.8.66 | Masculine | Singular | pratimuktaḥ, pinaddhaḥ, apinaddhaḥ | |
|
ānāhaḥ | 2.6.55 | Masculine | Singular | vibandhaḥ | |
|
andhakāraḥ | | Masculine | Singular | tamisram, timiram, tamaḥ, dhvāntam | perforated, or full of holes |
|
aṅkyaḥ | 1.7.5 | Masculine | Singular | āliṅgyaḥ, ūrdhvakaḥ | drum, a synonm of mridanga |
|
antaḥpuram | 2.2.11 | Neuter | Singular | avarodhanam, śuddhāntaḥ, avarodhaḥ | |
|
antardhā | 1.3.12 | Feminine | Singular | apidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhiḥ, apavāraṇam | covering or disappearing |
|
antarīyam | 2.6.118 | Neuter | Singular | paridhānam, adhoṃśukam, upasaṃvyānam | |
|
antikā | 2.9.29 | Feminine | Singular | uddhānam, adhiśryaṇī, culliḥ, aśmantam | |
|
anubandhaḥ | 3.3.105 | Masculine | Singular | budhaḥ, vṛddhaḥ | |
|
anuśayaḥ | 3.3.156 | Masculine | Singular | āpat, yuddhaḥ, āyatiḥ | |
|
āpaḥ | 1.10.3-4 | Feminine | Plural | salilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥ | water |
|
apāmārgaḥ | | Masculine | Singular | pratyakparṇī, kīśaparṇī, kiṇihī, śaikharikaḥ, kharamañjarī, dhāmārgavaḥ, mayūrakaḥ | |
|
āragvadhaḥ | 2.4.23 | Masculine | Singular | saṃpākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, rājavṛkṣaḥ, suvarṇakaḥ | |
|
arālam | 3.1.70 | Masculine | Singular | bhugnam, natam, jihmam, vakram, kuṭilam, kuñcitam, vṛjinam, vellitam, āviddham, ūrmimat | |
|
āranālaḥ | 2.9.38 | Neuter | Singular | abhiṣutam, avantisomam, dhānyāmlam, kuñjalam, sauvīram, kāñjikam, kulmāṣam | |
|
arghaḥ | 3.3.32 | Masculine | Singular | māsam, amātyaḥ, atyupadhaḥ, medhyaḥ, sitaḥ, pāvakam | |
|
ariṣṭam | 3.3.42 | Neuter | Singular | phalam, samṛddhiḥ | |
|
ārohaḥ | 3.3.246 | Masculine | Singular | īṣat, abhivyāptiḥ, sīmā, dhātuyogajaḥ | |
|
aryaḥ | 3.3.154 | Masculine | Singular | asākalyam, gajānāṃmadhyamaṃgatam | |
|
aśaḥ | 2.9.90 | Masculine | Singular | riktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, vasu | |
|
āsphoṭanī | 2.10.34 | Feminine | Singular | vedhanikā | |
|
aśvaḥ | 2.8.44 | Masculine | Singular | saptiḥ, gandharvaḥ, vājī, turagaḥ, saindhavaḥ, arvā, turaṅgam, ghoṭakaḥ, ghoड़ा, hayaḥ, vāhaḥ, turaṅgaḥ | |
|
atimuktaḥ | | Masculine | Singular | puṇḍrakaḥ, vāsantī, mādhavīlatā | |
|
atiriktaḥ | 3.1.74 | Masculine | Singular | samadhikaḥ | |
|
auśīraḥ | 3.3.193 | Masculine | Singular | andhatamaḥ, ghātukaḥ | |
|
avadhiḥ | 3.3.106 | Masculine | Singular | nadaviśeṣaḥ, abdhiḥ, sarit | |
|
avagītam | 3.3.85 | Neuter | Singular | pītaḥ, vṛddhaḥ, sitaḥ | |
|
avarīṇaḥ | 3.1.93 | Masculine | Singular | dhikkṛtaḥ | |
|
avinītaḥ | 3.1.21 | Masculine | Singular | samuddhataḥ | |
|
ayanam | 2.1.15 | Neuter | Singular | padavī, mārgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adhvā, ekapadī, paddhatiḥ | |
|
bahumūlyam | 2.6.114 | Neuter | Singular | mahādhanam | |
|
balabhadraḥ | 1.1.23-24 | Masculine | Singular | baladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhiḥ, sīrapāṇiḥ, musalī, nīlāmbaraḥ, rāmaḥ | balaram |
|
bālahastaḥ | 2.8.50 | Masculine | Singular | bāladhiḥ | |
|
baliḥ | 3.3.203 | Masculine | Singular | āyudham, ruk | |
|
baliśam | 1.10.16 | Neuter | Singular | matsyavedhanam | goad |
|
bāndhakineyaḥ | 2.6.26 | Masculine | Singular | bandhulaḥ, asatīsutaḥ, kaulaṭeraḥ, kaulaṭeyaḥ | |
|
bāndhavaḥ | 2.6.34 | Masculine | Singular | svajanaḥ, sagotraḥ, jñātiḥ, bandhuḥ, svaḥ | |
|
bhāgyam | 3.3.163 | Neuter | Singular | niṣkṛtiḥ, karma, pūjanam, ārambhaḥ, cikitsā, upāyaḥ, śikṣā, ceṣṭā, saṃpradhāraṇam | |
|
bhakṣitaḥ | | Masculine | Singular | glastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, aśitam, jagdham, psātam, pratyasitam | |
|
bhāvaḥ | 3.3.215 | Masculine | Singular | janmahetuḥ, ādyopalabdhisthānam | |
|
bherī | 3.3.3 | Feminine | Singular | mārutaḥ, vedhāḥ, bradhnaḥ | |
|
bheṣajam | 2.6.50 | Neuter | Singular | jāyuḥ, auṣadham, bhaiṣajyam, agadaḥ | |
|
bhiḥsaṭā | 2.9.49 | Feminine | Singular | dagdhikā | |
|
bhittam | | Neuter | Singular | śakalam, khaṇḍam, ardhaḥ | a part |
|
bhojanam | 2.9.56-57 | Neuter | Singular | jemanam, lehaḥ, āhāraḥ, nighāsaḥ, nyādaḥ, jagdhiḥ | |
|
bhrātṛvyaḥ | 3.3.154 | Masculine | Singular | śapathaḥ, jñānam, viśvāsaḥ, hetuḥ, randhraḥ, adhīnaḥ, śabdaḥ | |
|
bhrūṇaḥ | 3.3.51 | Masculine | Singular | maurvī, dravyāśritaḥ, sattvādikaḥ, śuklādikaḥ, sandhyādikaḥ | |
|
bhūḥ | 2.1.2-3 | Feminine | Singular | kṣmā, mahī, dhātrī, kumbhinī, ratnagarbhā, bhūmiḥ, rasā, dharā, kṣoṇī, kṣitiḥ, vasudhā, gotrā, pṛthvī, medinī, gahvarī, ilā, bhūtadhātrī, sāgarāmbarā, anantā, sthirā, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthivī, avaniḥ, vipulā, gauḥ, kṣamā, jagatī, acalā, viśvambharā, dharitrī, jyā, sarvaṃsahā, urvī, kuḥ | |
|
brahmā | 1.1.16-17 | Masculine | Singular | prajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijanmā, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥ | bramha |
|
brahmavarcasam | 2.7.42 | Neuter | Singular | vṛttādhyayanardhiḥ | |
|
bṛhaspatiḥ | 1.3.24 | Masculine | Singular | āṅgirasaḥ, surācāryaḥ, vācaspatiḥ, gīrpatiḥ, citraśikhaṇḍijaḥ, dhiṣaṇaḥ, guruḥ, jīvaḥ | the janet |
|
bubhukṣitaḥ | 3.1.18 | Masculine | Singular | aśanāyitaḥ, kṣudhitaḥ, jighatsuḥ | |
|
buddham | 3.1.110 | Masculine | Singular | manitam, viditam, pratipannam, avasitam, avagatam, budhitam | |
|
buddhiḥ | 1.5.1 | Feminine | Singular | pratipat, upalabdhiḥ, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñaptiḥ, cit, matiḥ, dhīḥ | understanding or intellect |
|
ca | 3.3.258 | Masculine | Singular | sambhāvyam, krodhaḥ, upagamaḥ, kutsanam, prākāśyam | |
|
caitraḥ | | Masculine | Singular | madhuḥ, caitrikaḥ | chaitra |
|
cāraḥ | 2.8.12 | Masculine | Singular | praṇidhiḥ, apasarpaḥ, caraḥ, spaśaḥ, gūḍhapuruṣaḥ, yathārhavarṇaḥ | |
|
caurakaḥ | 2.10.24 | Masculine | Singular | parāskandī, taskaraḥ, aikāgārikaḥ, pratirodhī, dasyuḥ, malimlucaḥ, pāṭaccaraḥ, moṣakaḥ, stenaḥ | |
|
chatrā | 2.9.38 | Feminine | Singular | vitunnakam, kustumburu, dhānyakam | |
|
churikā | 2.8.93 | Feminine | Singular | śastrī, asiputrī, asidhenukā | |
|
cikkaṇam | 2.9.47 | Masculine | Singular | masṛṇam, snigdham | |
|
cintā | | Feminine | Singular | smṛtiḥ, ādhyānam | recolection |
|
citrā | | Feminine | Singular | mūṣikaparṇī, pratyakśreṇī, dravantī, raṇḍā, vṛṣā, nyagrodhī, sutaśreṇī, śambarī, upacitrā | |
|
citram | 3.3.186 | Neuter | Singular | āyudham, loham | |
|
cūrṇitaḥ | 3.1.93 | Masculine | Singular | avadadhvastaḥ | |
|
daivam | 1.4.28 | Neuter | Singular | niyatiḥ, vidhiḥ, diṣṭam, bhāgadheyam, bhāgyam | destiny or luck |
|
dākṣāyyaḥ | 2.5.24 | Masculine | Singular | gṛdhraḥ | |
|
dāpitaḥ | 3.1.39 | Masculine | Singular | sādhitaḥ | |
|
daraḥ | 3.3.192 | Masculine | Singular | vinā, tādarthyam, paridhānam, avasaraḥ, ātmīyaḥ, bhedaḥ, avadhiḥ, antarātmā, bahiḥ, chidram, antardhiḥ, avakāśaḥ, madhyaḥ | |
|
daraḥ | | Masculine | Singular | sādhvasam, bhayam, trāsaḥ, bhītiḥ, bhīḥ | fear or terror |
|
dārakaḥ | 3.3.22 | Masculine | Singular | nidhiḥ, lalāṭāsthi, kambu | |
|
daśā | 3.3.224 | Feminine | Singular | atiprasiddhaḥ | |
|
davaḥ | 3.3.214 | Masculine | Singular | āhvānam, adhvaraḥ, ājñā | |
|
devanam | 3.3.124 | Neuter | Singular | vipat, bhraṃśaḥ, kāmajaḥdoṣaḥ, krodhajaḥdoṣaḥ | |
|
dhāma | 3.3.131 | Neuter | Singular | prabhāvaḥ, adhyāsanam, cakram, puram | |
|
dhamanī | | Feminine | Singular | hanuḥ, haṭṭavilāsinī, añjanakeśī | |
|
dhāmārgavaḥ | | Masculine | Singular | ghoṣakaḥ | |
|
dhammillaḥ | 2.6.98 | Masculine | Singular | | |
|
dhānā | 2.9.48 | Feminine | Singular | | |
|
dhanī | 3.1.8 | Masculine | Singular | ibhyaḥ, āḍhyaḥ | |
|
dhanuḥ | 2.8.84 | Feminine | Singular | kārmukam, iṣvāsaḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam | |
|
dhanurdharaḥ | 2.8.70 | Masculine | Singular | dhanuṣmān, dhānuṣkaḥ, niṣaṅgī, atrī, dhanvī | |
|
dhānyam | 2.9.22 | Neuter | Singular | vrīhiḥ, stambakariḥ | |
|
dhānyam | 2.9.24 | Masculine | Singular | ṛddham, āvasitam | |
|
dhārāsaṃpātaḥ | | Masculine | Singular | āsāraḥ | a hard shower |
|
dharmadhvajī | 2.7.58 | Masculine | Singular | liṅgavṛttiḥ | |
|
dharmaḥ | 1.6.3 | Masculine | Singular | | the duty |
|
dharmaḥ | 3.3.146 | Masculine | Singular | krāntiḥ | |
|
dharmaḥ | 1.4.25 | Masculine | Singular | puṇyam, śreyaḥ, sukṛtam, vṛṣaḥ | virtue or moral merit |
|
dharmarājaḥ | 1.1.61-62 | Masculine | Singular | antakaḥ, daṇḍadharaḥ, yamarāṭ, kṛtāntaḥ, pitṛpatiḥ, vaivasvataḥ, kālaḥ, śamanaḥ, paretarāṭ, śrāddhadevaḥ, yamaḥ, yamunābhrātā, samavartī | yama |
|
dharmarājaḥ | 3.3.37 | Masculine | Singular | janaḥ, santatiḥ | |
|
dhārtarāṣṭraḥ | | Masculine | Singular | | |
|
dhātrī | 3.3.184 | Feminine | Singular | yogyaḥ, bhājanaḥ | |
|
dhātuḥ | 3.3.72 | Masculine | Singular | rātriḥ, veśma | |
|
dhātuḥ | | Masculine | Singular | | |
|
dhavaḥ | 3.3.214 | Masculine | Singular | nikṛtiḥ, aviśvāsaḥ, apahnavaḥ | |
|
dhavitram | 2.7.25 | Neuter | Singular | | |
|
dhenukā | 3.3.15 | Feminine | Singular | mukhyaḥ, anyaḥ, kevalaḥ | |
|
dhīḥ | 2.4.25 | Feminine | Singular | niṣkramaḥ | |
|
dhik | 3.3.248 | Masculine | Singular | saha, ekavāram | |
|
dhikkṛtaḥ | 3.1.38 | Masculine | Singular | apadhvastaḥ | |
|
dhīndriyam | 1.5.8 | Neuter | Singular | ghrāṇaḥ, rasanā, tvak, manaḥ, netram, śrotram | an intellectual organ |
|
dhṛṣṭaḥ | 3.1.24 | Masculine | Singular | dhṛṣṇak, vayātaḥ | |
|
dhṛtiḥ | 3.3.81 | Feminine | Singular | āpaḥ | |
|
dhruvaḥ | | Masculine | Singular | auttānapādiḥ | the polar star |
|
dhruvaḥ | 3.3.219 | Masculine | Singular | kalahaḥ, yugmam | |
|
dhūḥ | 2.8.56 | Feminine | Singular | yānamukham | |
|
dhūliḥ | 2.8.101 | Feminine | Singular | reṇuḥ, pāṃśuḥ, rajaḥ | |
|
dhūmaketuḥ | 3.3.65 | Masculine | Singular | dhātā, poṣṭā | |
|
dhūmraḥ | | Masculine | Singular | dhūmilaḥ, kṛṣṇalohitaḥ | purple |
|
dhurāvahaḥ | 2.9.66 | Masculine | Singular | sarvadhurīṇaḥ | |
|
dhūrtaḥ | 2.10.44 | Masculine | Singular | akṣadhūrttaḥ, dyūtakṛt, akṣadevī, kitavaḥ | |
|
dhūrtaḥ | 3.1.47 | Masculine | Singular | vañcakaḥ | |
|
dhvāṅkṣaḥ | 3.3.227 | Masculine | Singular | sukṛtaḥ, vṛṣabhaḥ, śukralaḥ, mūṣikaḥ, śreṣṭhaḥ | |
|
dīnaḥ | 3.1.48 | Masculine | Singular | niḥsvaḥ, durvidhaḥ, daridraḥ, durgataḥ | |
|
draviṇam | 3.3.58 | Neuter | Singular | sādhakatamam, kṣetram, gātram, indriyam | |
|
drumotpalaḥ | 2.2.60 | Masculine | Singular | parivyādhaḥ, karṇikāraḥ | |
|
durmukhaḥ | 3.1.33 | Masculine | Singular | abaddhamukhaḥ, mukharaḥ | |
|
dvijā | | Feminine | Singular | kauntī, kapilā, bhasmagandhinī, hareṇū, reṇukā | |
|
dyauḥ | 1.2.1 | Feminine | Singular | vyoma, nabhaḥ, anntam, viyat, vihāyaḥ, dyuḥ, meghādhvā, dyauḥ, puṣkaram, antarīkṣam, suravartma, viṣṇupadam, vihāyasaḥ, tārāpathaḥ, mahābilam, abhram, ambaram, gaganam, kham, ākāśam, nākaḥ, antarikṣam | sky |
|
elābālukam | | Neuter | Singular | bālukam, aileyam, sugandhi, haribālukam | |
|
etahi | 2.4.22 | Masculine | Singular | adhunā, sāmpratam, saṃprati, idānīm | |
|
gālavaḥ | | Masculine | Singular | mārjanaḥ, śābaraḥ, lodhraḥ, tirīṭaḥ, tilvaḥ | |
|
gambhārī | 2.4.35 | Feminine | Singular | śrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇikā | |
|
gāṅgerukī | | Feminine | Singular | nāgabālā, jhaṣā, hrasvagavedhukā | |
|
gauḥ | 2.9.67-72 | Feminine | Singular | upasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnoghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49) | cow |
|
gavedhuḥ | 2.9.25 | Feminine | Singular | gavedhukā | |
|
gāyatrī | 2.2.49 | Feminine | Singular | bālatanayaḥ, khadiraḥ, dantadhāvanaḥ | |
|
godhikātmajaḥ | 2.2.7 | Masculine | Singular | gaudhāraḥ, gaudheraḥ, gaudheyaḥ | |
|
gokulam | 2.9.59 | Neuter | Singular | godhanam | |
|
gopālaḥ | 2.9.58 | Masculine | Singular | ābhīraḥ, ballavaḥ, gopaḥ, gosaṃkhyaḥ, godhuk | |
|
grāmadhīnaḥ | 2.10.9 | Masculine | Singular | grāmādhīnaḥ | |
|
granthitam | 3.1.85 | Masculine | Singular | sanditam, dṛbdham | |
|
gṛdhnuḥ | 3.1.21 | Masculine | Singular | gardhanaḥ, lubdhaḥ, abhilāṣukaḥ, tṛṣṇakaḥ | |
|
grīvā | 2.6.89 | Feminine | Singular | śirodhiḥ, kandharā | |
|
guruḥ | 3.3.170 | Masculine | Singular | dharādharaḥ, dhanvaḥ | |
|
hallakam | 1.10.36 | Neuter | Singular | raktasandhyakam | red lotus |
|
hañjikā | | Feminine | Singular | vardhakaḥ, bhārgī, brāhmaṇayaṣṭikā, aṅgāravallī, bāleyaśākaḥ, brāhmaṇī, varvaraḥ, padmā | |
|
hastyārohaḥ | 2.8.60 | Masculine | Singular | ādhoraṇaḥ, hastipakaḥ, niṣādī | |
|
himāṃśuḥ | 1.3.13-14 | Masculine | Singular | śaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpatiḥ, somaḥ, kalānidhiḥ, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhuḥ, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥ | the moon |
|
hiṃsā | 3.3.237 | Feminine | Singular | pāpam, aparādhaḥ | |
|
hīnam | 3.3.135 | Masculine | Singular | gauṣṭhapatiḥ, godhuk | |
|
hiṅgulī | | Feminine | Singular | vārtākī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī | |
|
indhanam | | Neuter | Singular | samit, edhaḥ, idhmam, edhaḥ | |
|
indraḥ | 1.1.45 | Masculine | Singular | marutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥ | indra, the king of the gods |
|
indrāyudham | | Neuter | Singular | śakradhanuḥ, rohitam | rainbow |
|
īṣatplāṇḍuḥ | 1.5.13 | Masculine | Singular | dhūsaraḥ | gray |
|
jalāśayaḥ | | Masculine | Singular | jalādhāraḥ | a lake or pond |
|
jāmiḥ | 3.3.150 | Feminine | Singular | pucchaḥ, puṇḍraḥ, aśvabhūṣā, prādhānyam, ketuḥ | |
|
jaṭharaḥ | 3.3.197 | Masculine | Singular | śreṣṭhaḥ, adhaḥ | |
|
jatukam | 2.9.40 | Neuter | Singular | sahasravedhi, vāhlīkam, hiṅgu, rāmaṭham | |
|
javanaḥ | 2.8.46 | Masculine | Singular | javādhikaḥ | |
|
jīvaḥ | | Masculine | Singular | asudhāraṇam | |
|
jīvantī | | Feminine | Singular | jīvanī, jīvā, jīvanīyā, madhuḥ, sravā | |
|
joṣam | 3.3.259 | Masculine | Singular | antikam, madhyaḥ | |
|
kācaḥ | 3.3.33 | Masculine | Singular | paridhānam, añcalam, jalaprāntaḥ | |
|
kacchapī | 3.3.139 | Feminine | Singular | ghaṭaḥ, bhamūrdhāṃśaḥ | |
|
kaivartaḥ | 1.10.15 | Masculine | Singular | dāśaḥ, dhīvaraḥ | fisherman |
|
kākaḥ | 2.5.22 | Masculine | Singular | cirañjīvī, parabhṛt, sakṛtprajaḥ, karaṭaḥ, maukuliḥ, vāyasaḥ, ātmaghoṣaḥ, balipuṣṭaḥ, ekadṛṣṭiḥ, balibhuk, dhvāṅkṣaḥ, ariṣṭaḥ | |
|
kalaṅkaḥ | 3.3.4 | Masculine | Singular | tucchadhānyam, saṅkṣepaḥ, bhaktam, sikthakam | |
|
kālānusāryam | | Feminine | Singular | śaileyam, vṛddham, aśmapuṣpam, śītaśivam | |
|
kaliṅgaḥ | 2.5.18 | Masculine | Singular | dhūmyāṭaḥ, bhṛṅgaḥ | |
|
kanīyān | 3.3.243 | Masculine | Singular | nirbandhaḥ, parāgaḥ, arkādayaḥ | |
|
kapaṭaḥ | | Masculine | Singular | kaitavam, kusṛtiḥ, vyājaḥ, nikṛtiḥ, dambhaḥ, śāṭhyam, upādhiḥ, chadma | deceit |
|
kapitthaḥ | 2.4.21 | Masculine | Singular | dantaśaṭhaḥ, dadhitthaḥ, grāhī, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ | |
|
kārā | | Feminine | Singular | bandhanālayam | |
|
karaḥ | 2.8.27 | Masculine | Singular | bhāgadheyaḥ, baliḥ | |
|
karambhaḥ | 2.9.48 | Masculine | Singular | dadhisaktavaḥ | |
|
karaṇam | 3.3.60 | Neuter | Singular | nicitaḥ, aśuddhaḥ | |
|
karcūrakaḥ | | Masculine | Singular | drāviḍakaḥ, kālpakaḥ, vedhamukhyakaḥ | |
|
kariṇī | 2.8.37 | Feminine | Singular | dhenukā, vaśā | |
|
karṣūḥ | 3.3.230 | Masculine | Singular | lokaḥ, dhātvaṃśaḥ, vṛṣṭiḥ | |
|
kārtikeyaḥ | | Masculine | Singular | mahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥ | kaarttik |
|
kāśam | | Masculine | Singular | ikṣugandhā, poṭagalaḥ | |
|
kaśipu | 3.3.137 | Masculine | Singular | budhaḥ, manojñaḥ | |
|
kattṛṇam | | Neuter | Singular | pauram, saugandhikam, dhyāmam, devajagdhakam, rauhiṣam | |
|
kaukkuṭikaḥ | 3.3.17 | Masculine | Singular | madhyaratnam, netā | |
|
kaulīnam | 3.3.123 | Neuter | Singular | pratirodhaḥ, virodhācaraṇam | |
|
ketanam | 3.3.121 | Neuter | Singular | lokavādaḥ, paśvahipakṣiṇāṃyuddham | |
|
khagaḥ | 3.3.238 | Masculine | Singular | rāhuḥ, dhvāntaḥ, guṇaḥ | |
|
khanati | 2.9.65 | Masculine | Singular | dhurīṇaḥ, dhūrvahaḥ, dhuryyaḥ, dhaureyaḥ | |
|
kila | 3.3.262 | Masculine | Singular | antardhiḥ, tiryak | |
|
kilāsam | 2.6.53 | Neuter | Singular | sidhmam | |
|
kilāsī | 2.6.61 | Masculine | Singular | sidhmalaḥ | |
|
kiraṇaḥ | 1.3.33 | Masculine | Singular | dhṛṣṇiḥ, aṃśuḥ, karaḥ, ghṛṇiḥ, mayūkhaḥ, dīdhitiḥ, bhānuḥ, gabhasti, usraḥ, marīciḥ | ray |
|
klpaḥ | 2.7.43 | Masculine | Singular | vidhiḥ, kramaḥ | |
|
kopaḥ | | Masculine | Singular | pratighaḥ, ruṭ, krudh, krodhaḥ, amarṣaḥ, roṣaḥ | wrath or anger |
|
krandanam | 2.8.109 | Neuter | Singular | yodhasaṃrāvaḥ | |
|
krandanam | 3.3.130 | Neuter | Singular | sampidhānam, apavāraṇam | |
|
kriyā | 3.3.165 | Feminine | Singular | antaḥ, adhamaḥ | |
|
kṛkavākuḥ | 2.5.19 | Masculine | Singular | caraṇāyudhaḥ, tāmracūḍaḥ, kukkuṭaḥ | |
|
kṛṣṇā | | Feminine | Singular | kolā, uṣaṇā, māgadhī, śauṇḍī, kaṇā, vaidehī, pippalī, capalā, upakulyā | |
|
kṛtasapatnikā | 2.6.7 | Feminine | Singular | adhyūḍhā, adhivinnā | |
|
kṣamā | 3.3.150 | Feminine | Singular | adhyātmam | |
|
kṣamam | 3.3.150 | Masculine | Singular | ādiḥ, pradhānaḥ | |
|
kṣaṇaḥ | 1.7.38 | Masculine | Singular | utsavaḥ, uddharṣaḥ, mahaḥ, uddhavaḥ | a festival |
|
kṣatriyaḥ | 2.8.1 | Masculine | Singular | virāṭ, mūrddhābhiṣiktaḥ, rājanyaḥ, bāhujaḥ | |
|
kṣattā | 3.3.69 | Masculine | Singular | asarvagocaraḥ, kakṣāntaraḥ, nṛpasya(śuddhāntaḥ) | |
|
kṣavaḥ | 2.9.20 | Masculine | Singular | kṣudhābhijananaḥ, rājikā, kṛṣṇikā, āsurī | |
|
kṣīram | 3.3.190 | Neuter | Singular | adhikam, upari, puraḥ | |
|
kṣīrāvī | | Feminine | Singular | dugdhikā | |
|
kṣīravidārī | | Feminine | Singular | mahāśvetā, ṛkṣagandhikā | |
|
ku | 3.3.248 | Masculine | Singular | avadhāraṇam, bhedaḥ | |
|
kuberaḥ | 1.1.68-69 | Masculine | Singular | ekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥ | kuber |
|
kuharam | 1.8.1 | Neuter | Singular | śvabhram, nirvyathanam, vivaram, śuṣiḥ, randhram, chidram, śuṣiram, vapā, rokam, bilam | the infernal region |
|
kūlam | 1.10.7 | Neuter | Singular | tīram, pratīram, taṭam, rodhaḥ | a shore or bank |
|
kuṅkumam | 2.6.124 | Neuter | Singular | lohitacandanam, saṅkocam, bāhlīkam, kāśmīrājanma, dhīram, raktam, varam, piśunam, pītanam, agniśikham | |
|
kūrcaśīrṣaḥ | | Masculine | Singular | śṛṅgaḥ, hrasvāṅgaḥ, jīvakaḥ, madhurakaḥ | |
|
kusīdakaḥ | 2.9.6 | Masculine | Singular | vārdhuṣikaḥ, vṛddhyājīvaḥ, vādrdhuṣiḥ | |
|
kuṭumbanī | 2.6.6 | Feminine | Singular | purandhrī | |
|
kuṭumbavyāpṛtaḥ | 3.1.11 | Masculine | Singular | abhyāgārikaḥ, upādhiḥ | |
|
lalāṭam | 2.6.93 | Neuter | Singular | alikam, godhiḥ | |
|
lastakaḥ | 2.8.86 | Masculine | Singular | dhanurmadhyam | |
|
laśunam | | Neuter | Singular | ariṣṭaḥ, mahākandaḥ, rasonakaḥ, mahauṣadham, gṛñjanaḥ | |
|
madanaḥ | 1.1.25-26 | Masculine | Singular | brahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhanvā, ātmabhūḥ, manmathaḥ, mīnaketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥ | kamadeva |
|
mādhavakaḥ | 2.10.41 | Masculine | Singular | madhvāsavaḥ, madhu, mādhvikam | |
|
madhūkaḥ | 2.4.27 | Masculine | Singular | guḍapuṣpaḥ, madhudrumaḥ, vānaprasthaḥ, madhuṣṭhīlaḥ | |
|
madhukam | | Neuter | Singular | klītakam, yaṣṭīmadhukam, madhuyaṣṭikā | |
|
madhuvārā | 2.10.41 | Masculine | Singular | madhukramaḥ | |
|
madhuvrataḥ | 2.5.31 | Masculine | Singular | bhramaraḥ, puṣpaliṭ, madhupaḥ, ṣaṭpadaḥ, dvirephaḥ, madhuliṭ, aliḥ, bhṛṅgaḥ, alī, madhukaraḥ | |
|
madhyadeśaḥ | 2.1.7 | Masculine | Singular | madhyamaḥ | |
|
madhyamam | 2.6.80 | Neuter | Singular | madhyaḥ, avalagnam | |
|
māgadhaḥ | 2.8.99 | Masculine | Singular | magadhaḥ | |
|
mahāmātraḥ | 2.8.5 | Masculine | Singular | pradhānam | |
|
mahīdhraḥ | 2.3.1 | Masculine | Singular | giriḥ, parvataḥ, kṣmābhṛt, acalaḥ, gotraḥ, dharaḥ, śikharī, śiloccayaḥ, grāvā, adriḥ, ahāryaḥ, śailaḥ | |
|
maṇḍitaḥ | 2.6.101 | Masculine | Singular | alaṅkṛtaḥ, bhūṣitaḥ, pariṣkṛtaḥ, prasādhitaḥ | |
|
manohataḥ | 3.1.40 | Masculine | Singular | pratibaddhaḥ, hataḥ, pratihataḥ | |
|
mantrī | 2.8.4 | Masculine | Singular | dhīsacivaḥ, amātyaḥ | |
|
maruḥ | | Masculine | Singular | dhanvā | |
|
marunmālā | | Feminine | Singular | samudrāntā, devī, koṭivarṣā, laghuḥ, spṛkkā, vadhūḥ, latā, piśunā, laṅkopikā | |
|
marutaḥ | 3.3.65 | Masculine | Singular | grahabhedaḥ, dhvajaḥ | |
|
māsavaḥ | 2.10.42 | Masculine | Singular | maireyam, śīdhuḥ | |
|
matallikā | | Feminine | Singular | uddhaḥ, tallajaḥ, macarcikā, prakāṇḍam | excellence or happiness |
|
mauthunam | 2.7.61 | Neuter | Singular | nidhuvanam, ratam, vyavāyaḥ, grāmyadharmaḥ | |
|
mṛdvīkā | | Feminine | Singular | gostanī, drākṣā, svādvī, madhurasā | |
|
mṛtyuḥ | 2.8.118 | Ubhaya-linga | Singular | antaḥ, diṣṭāntaḥ, maraṇam, atyayaḥ, kāladharmaḥ, nāśaḥ, pralayaḥ, pañcatā, nidhanam | |
|
mūlam | | Neuter | Singular | budhnaḥ, aṅghrināmakaḥ | |
|
mūlam | 3.3.208 | Neuter | Singular | svarūpaḥ, adhaḥ | |
|
mūlyam | 2.9.80 | Neuter | Singular | paripaṇaḥ, mūladhanam | |
|
mūlyam | 2.10.38-39 | Neuter | Singular | bharaṇam, bharma, vidhā, paṇaḥ, bharaṇyam, bhṛtiḥ, karmaṇyā, nirveśaḥ, vetanam, bhṛtyā | |
|
mūrtiḥ | 3.3.73 | Feminine | Singular | pīḍā, dhanuṣkoṭiḥ | |
|
mūrvā | | Feminine | Singular | gokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā | |
|
naḍaḥ | | Masculine | Singular | dhamanaḥ, poṭagalaḥ | |
|
nadhrī | 2.10.31 | Feminine | Singular | vardhrī, varatrā | |
|
nadī | 1.10.29-30 | Feminine | Singular | kūlaṅkaṣā, sravantī, dhunī, śaivalinī, rodhovakrā, apagā, dvīpavatī, hradinī, taraṅgiṇī, nirjhariṇī, nimnagā, srotasvatī, taḍinī, sarit, sarasvatī | a river |
|
nāḍī | 2.6.65 | Feminine | Singular | dhamaniḥ, sirā | |
|
nāgaram | 3.3.196 | Masculine | Singular | adhastāt | |
|
nākulī | | Feminine | Singular | rāsnā, suvahā, sugandhā, gandhanākulī, nakuleṣṭā, bhujaṅgākṣī, surasā, chatrākī | |
|
nāma | 3.3.259 | Masculine | Singular | niścayaḥ, niṣedhaḥ | |
|
nānā | 3.3.255 | Masculine | Singular | ardham, jugupsā | |
|
nāsā | 2.6.90 | Feminine | Singular | gandhavahā, ghoṇā, nāsikā, ghrāṇam | |
|
navanītam | 2.9.53 | Neuter | Singular | navoddhṝtam | |
|
nemiḥ | 2.8.56 | Feminine | Singular | pradhiḥ | |
|
nepathyam | 2.6.100 | Masculine | Singular | ākalpaḥ, veṣaḥ, pratikarma, prasādhanam | |
|
nidhanam | 3.3.130 | Neuter | Singular | cihnam, pradhānam | |
|
nigrahaḥ | 3.4.13 | Masculine | Singular | nirodhaḥ | |
|
nihākā | | Feminine | Singular | godhikā | a worm |
|
nikṛṣṭaḥ | 3.1.53 | Masculine | Singular | rephaḥ, garhyaḥ, kutsitaḥ, avamaḥ, arvā, kheṭaḥ, kupūyaḥ, yāpyaḥ, pratikṛṣṭaḥ, aṇakaḥ, avadyaḥ, adhamaḥ | |
|
nīlī | | Feminine | Singular | dolā, śrīphalī, grāmīṇā, droṇī, rañjnī, klītakikā, nīlinī, tutthā, madhuparṇikā, kālā | |
|
nirākṛtiḥ | 2.7.58 | Masculine | Singular | asvādhyāyaḥ | |
|
nirṇiktam | 3.1.55-56 | Masculine | Singular | anavaskaram, śodhitam, mṛṣṭam, niḥśodhyam | |
|
nirvādaḥ | 3.3.97 | Masculine | Singular | goṣṭhādhyakṣaḥ | |
|
niśreṇiḥ | | Feminine | Singular | adhirohaṇī | |
|
nīvī | 2.9.81 | Feminine | Singular | adhikam, phalam | |
|
niyuddham | 2.8.108 | Neuter | Singular | bāhuyuddham | |
|
nṛśaṃsaḥ | 3.1.47 | Masculine | Singular | pāpaḥ, dhātukaḥ, krūraḥ | |
|
nyagrodhaḥ | 3.3.103 | Masculine | Singular | cetaḥpīḍā, adhiṣṭhānam, bandhakam, vyasanam | |
|
odanam | 2.9.49 | Masculine | Singular | dīdiviḥ, bhissā, bhaktam, andhaḥ, annam | |
|
ojaḥ | 3.3.241 | Neuter | Singular | vṛddhaḥ, praśasyaḥ | |
|
oṣṭhaḥ | 2.6.91 | Masculine | Singular | adharaḥ, radanacchadaḥ, daśanavāsaḥ | |
|
pacitaḥ | 3.1.87 | Masculine | Singular | nidagdhaḥ | |
|
pādaḥ | 3.3.96 | Masculine | Singular | anurodhaḥ | |
|
pakṣma | 3.3.128 | Neuter | Singular | dhīḥ, paramātmā | |
|
palaṅkaṣā | | Feminine | Singular | gokṣurakaḥ, vanaśṛṅgāṭaḥ, ikṣugandhā, śvadaṃṣṭrā, svādukaṇṭakaḥ, gokaṇṭakaḥ | |
|
parāgaḥ | 3.3.26 | Masculine | Singular | saṃhananam, upāyaḥ, dhyānam, saṅgatiḥ, yuktiḥ | |
|
paratantraḥ | 3.1.14 | Masculine | Singular | nāthavān, parādhīnaḥ, paravān | |
|
paricaraḥ | 2.8.63 | Masculine | Singular | paridhisthaḥ | |
|
pariveṣaḥ | 1.3.32 | Masculine | Singular | paridhiḥ, upasūryakam, maṇḍalam | halo |
|
parva | 3.3.128 | Neuter | Singular | buddhiḥ, cihnaḥ | |
|
paryaṅkaḥ | 3.3.19 | Masculine | Singular | dhīvaraḥ | |
|
patākā | 2.8.102 | Feminine | Singular | vaijayantī, ketanam, dhvajam | |
|
pāṭhā | | Feminine | Singular | pāpacelī, śreyasī, ambaṣṭhā, vanatiktikā, ekāṣṭhīlā, sthāpanī, prācīnā, rasā, viddhakarṇī | |
|
pathikaḥ | 2.8.16 | Masculine | Singular | adhvanyaḥ, pānthaḥ, adhvanīnaḥ, adhvagaḥ | |
|
patiḥ | 2.6.25 | Masculine | Singular | dhavaḥ, priyaḥ, bhartā | |
|
patnī | 2.6.5 | Feminine | Singular | jāyā, dārā, pāṇigṛhītī, dvitīyā, sahadharmiṇī, bhāryā | |
|
pattroṇam | 2.6.114 | Neuter | Singular | dhautakauśeyam | |
|
pāyasaḥ | 1.2.129 | Masculine | Singular | saraladravaḥ, śrīvāsaḥ, vṛkadhūpaḥ, śrīveṣṭaḥ | |
|
peṭakaḥ | 3.3.20 | Masculine | Singular | strīdhanam | |
|
phalam | 3.3.209 | Neuter | Singular | vastram, adhamaḥ | |
|
pīḍā | 1.9.3 | Feminine | Singular | amānasyam, prasūtijam, kaṣṭam, bādhā, kṛcchram, vyathā, ābhīlam, duḥkham | mental halu |
|
pīnoghnī | 2.9.72 | Feminine | Singular | droṇadugdhā | |
|
pītasālakaḥ | 2.2.43 | Masculine | Singular | bandhūkapuṣpaḥ, priyakaḥ, jīvakaḥ, sarjakaḥ, asanaḥ | |
|
pīyūṣam | 1.1.51 | Neuter | Singular | amṛtam, sudhā | the food of gods |
|
potaḥ | 3.3.66 | Masculine | Singular | bhūmidharaḥ, nṛpaḥ | |
|
prabhavaḥ | 3.3.218 | Masculine | Singular | paripaṇam, strīkaṭīvastrabandhaḥ | |
|
prabodhanam | 2.6.123 | Neuter | Singular | anubodhaḥ | |
|
pradaraḥ | 3.3.172 | Masculine | Singular | muktā, śuddhiḥ | |
|
pradhānam | 3.1.58 | Neuter | Singular | agryaḥ, agraḥ, pravarhaḥ, mukhyaḥ, pravekaḥ, agriyaḥ, prāgryaḥ, parārdhyaḥ, vareṇyaḥ, uttamaḥ, pramukhaḥ, agrīyaḥ, prāgraharaḥ, anavarārdhyaḥ, varyaḥ, anuttamaḥ | |
|
prāduḥ | 3.3.264 | Masculine | Singular | hetuḥ, avadhāraṇam | |
|
pragāḍham | 3.3.50 | Neuter | Singular | atisūkṣmam, dhānyaṃśam | |
|
prājñā | 2.6.12 | Feminine | Singular | dhīmatī | |
|
prakāṇḍaḥ | 2.4.10 | Masculine | Singular | skandhaḥ | |
|
pramādaḥ | 1.7.30 | Masculine | Singular | anavadhānatā | inadvertency or mistake |
|
praṣṭapluṣṭoṣitā | 3.1.98 | Masculine | Singular | dagdhaḥ, pluṣṭaḥ, uṣitaḥ | |
|
pratīkāraḥ | 2.8.112 | Masculine | Singular | vairaśuddhiḥ, vairaniryātanam | |
|
pratimā | 2.10.36 | Masculine | Singular | pratiyātanā, praticchāyā, pratikṛtiḥ, arcā, pratimānam, pratinidhiḥ, pratibimbam | |
|
pratiśrut | 1.7.1 | Feminine | Singular | pratidhvānaḥ | an echo |
|
pratītaḥ | 3.3.88 | Masculine | Singular | dhavalaḥ, mecakaḥ | |
|
pravṛddham | 3.1.76 | Masculine | Singular | prauḍham, edhitam | |
|
prayogaḥ | 2.9.4 | Masculine | Singular | vṛddhajīvikā, kusīdam | |
|
preritaḥ | 3.1.86 | Masculine | Singular | kṣiptaḥ, nuttaḥ, nunnaḥ, astaḥ, niṣṭhyūtaḥ, āviddhaḥ | |
|
pṛśniparṇī | | Feminine | Singular | siṃhapucchī, kalaśiḥ, pṛthakparṇī, dhāvaniḥ, citraparṇī, guhā, aṅghriparṇikā, kroṣṭuvinnā | |
|
pṛthukaḥ | 3.3.3 | Masculine | Singular | nāgaḥ, vardhakyaḥ | |
|
punarbhūḥ | 2.6.23 | Feminine | Singular | didhiṣūḥ | |
|
purā | 3.3.261 | Masculine | Singular | jijñāsā, anunayaḥ, niṣedhaḥ, vākyālaṅkāraḥ | |
|
puraḥ | 3.3.191 | Masculine | Singular | pradhānam, siddhāntaḥ, sūtravāyaḥ, paricchadaḥ | |
|
puraskṛtaḥ | 3.3.90 | Masculine | Singular | abhidheyaḥ, rāḥ, vastu, prayojanam, nivṝttiḥ | |
|
purastāt | 3.3.254 | Masculine | Singular | anunayaḥ, āmantraṇam, praśnaḥ, avadhāraṇam, anujñā | |
|
purohitaḥ | 2.8.5 | Masculine | Singular | purodhāḥ | |
|
puṣyaḥ | | Masculine | Singular | sidhyaḥ, tiṣyaḥ | physails feloxuosa |
|
pūtam | 3.1.54 | Masculine | Singular | pavitram, medhyam | |
|
pūtigandhiḥ | | Masculine | Singular | durgandhaḥ | an ill smelling substance |
|
rājādanaḥ | 2.2.45 | Masculine | Singular | phalādhyakṣaḥ, kṣīrikā | |
|
rājādanam | | Masculine | Singular | sannakadruḥ, dhanuṣpaṭaḥ, piyālaḥ | |
|
rajasvalā | 2.6.20 | Feminine | Singular | ātreyī, malinī, puṣpavatī, ṛtumatī, strīdharmiṇī, udakyā, aviḥ | |
|
rākṣasaḥ | | Masculine | Singular | rakṣaḥ, puṇyajanaḥ, karvuraḥ, āśaraḥ, kravyāt, yātu, yātudhānaḥ, rātricaraḥ, asrapaḥ, kauṇapaḥ, nairṛtaḥ, nikaṣātmajaḥ, rātriñcaraḥ, kravyādaḥ | giant |
|
rākṣasī | | Feminine | Singular | kṣemaḥ, duṣpatraḥ, gaṇahāsakaḥ, caṇḍā, dhanaharī | |
|
raktakaḥ | | Masculine | Singular | bandhūkaḥ, bandhujīvakaḥ | |
|
raktam | 3.3.86 | Masculine | Singular | anavadhiḥ | |
|
rasāñjanam | 2.9.102 | Neuter | Singular | gandhikaḥ, saugandhikaḥ | |
|
raśmiḥ | 3.3.145 | Masculine | Singular | upāyapūrvaḥārambhaḥ, upadhā | |
|
rāṣṭaḥ | 3.3.192 | Masculine | Singular | padmam, karihastāgram, tīrthaḥ, vādyabhāṇḍamukham, oṣadhiviśeṣaḥ, jalam, vyoma, khaḍgaphalam | |
|
rathakāraḥ | 2.10.9 | Masculine | Singular | takṣā, vardhakiḥ, tvaṣṭāḥ, kāṣṭhataṭ | |
|
rauhiṇeyaḥ | | Masculine | Singular | budhaḥ, saumyaḥ | mercury |
|
ṛkṣagandhā | | Feminine | Singular | chagalāntrī, āvegī, vṛddhadārakaḥ, juṅgaḥ | |
|
ṛṇam | 2.9.3 | Neuter | Singular | paryudañcanam, uddhāraḥ | |
|
rogaḥ | 2.6.51 | Masculine | Singular | gadaḥ, āmayaḥ, ruk, rujā, upatāpaḥ, vyādhiḥ | |
|
ṛtvijaḥ | 2.7.19 | Masculine | Singular | āgnīdhraḥ, yājakaḥ | |
|
ruciḥ | 3.3.34 | Feminine | Singular | goṣṭhaḥ, dhvaniḥ, vahaḥ | |
|
rūpyam | 3.3.168 | Masculine | Singular | prastaraḥ, adhvaraḥ | |
|
śabdaḥ | 1.2.24 | Masculine | Singular | nisvānaḥ, nirghoṣaḥ, ravaḥ, ninadaḥ, virāvaḥ, āravaḥ, nādaḥ, svānaḥ, dhvānaḥ, ninādaḥ, saṃrāvaḥ, nisvanaḥ, nirhrādaḥ, svanaḥ, dhvaniḥ, ārāvaḥ | sound |
|
sādhanam | 3.3.126 | Neuter | Singular | netracchedaḥ, adhvā | |
|
sadhurandharaḥ | 2.9.66 | Masculine | Singular | ekadhurīṇaḥ, ekadhuraḥ | |
|
sahasravedhī | | Feminine | Singular | amlavetasaḥ, śatavedhī, cukraḥ | |
|
saindhavaḥ | 2.9.42 | Masculine | Singular | maṇimantham, sindhujam, śītaśivam | |
|
sajjanaḥ | 2.7.3 | Masculine | Singular | āryaḥ, sabhyaḥ, sādhuḥ, mahākulaḥ, kulīnaḥ | |
|
śākyamuniḥ | 1.1.14-15 | Masculine | Singular | sarvārthasiddhaḥ, śauddhodaniḥ, gautamaḥ, arkabandhuḥ, māyādevīsutaḥ, śākyasiṃhaḥ | buddha |
|
śāleyaḥ | | Masculine | Singular | śītaśivaḥ, chatrā, madhurikā, misiḥ, miśreyaḥ | |
|
śālīnaḥ | 3.1.24 | Masculine | Singular | adhṛṣṭaḥ | |
|
samarthanam | 2.8.25 | Neuter | Singular | saṃpradhāraṇā | |
|
samastulyaḥ | 2.10.37 | Neuter | Singular | samānaḥ, samaḥ, tulyaḥ, sadṛkṣaḥ, sadṛk, sādhāraṇaḥ | |
|
saṃbhedaḥ | | Masculine | Singular | sindhusaṅgamaḥ | the mouth of a river |
|
śaṃbhuḥ | | Masculine | Singular | kapardī, kapālabhṛt, virūpākṣaḥ, sarvajñaḥ, haraḥ, tryambakaḥ, andhakaripuḥ, vyomakeśaḥ, sthāṇuḥ, ahirbudhnyaḥ, paśupatiḥ, mahānaṭaḥ, maheśvaraḥ, īśānaḥ, bhūteśaḥ, giriśaḥ, kṛttivāsāḥ, ugraḥ, śitikaṇṭhaḥ, mahādevaḥ, kṛśānuretāḥ, nīlalohitaḥ, bhargaḥ, gaṅgādharaḥ, vṛṣadhvajaḥ, bhīmaḥ, umāpatiḥ, īśaḥ, gajāriḥ, śūlī, śarvaḥ, candraśekharaḥ, girīśaḥ, mṛtyuñjayaḥ, prathamādhipaḥ, śrīkaṇṭhaḥ, vāmadevaḥ, trilocanaḥ, dhūrjaṭiḥ, smaraharaḥ, tripurāntakaḥ, kratudhvaṃsī, bhavaḥ, rudraḥ, aṣṭamūrtiḥ, śivaḥ, īśvaraḥ, śaṅkaraḥ, khaṇḍaparaśuḥ, mṛḍaḥ, pinākī(51) | shiva, god |
|
sāmidhenī | 2.7.24 | Feminine | Singular | dhāyyā | |
|
saṃkalpaḥ | | Masculine | Singular | praṇidhānam, avadhānam, samādhānam | determination |
|
sammārjanī | | Feminine | Singular | śodhanī | |
|
sammṛṣṭam | 2.9.46 | Masculine | Singular | śodhitam | |
|
samparāyaḥ | 3.3.158 | Masculine | Singular | virodhaḥ | |
|
samṛddhaḥ | 3.1.9 | Masculine | Singular | samṛddhaḥ | |
|
samṛddhiḥ | 3.4.10 | Feminine | Singular | vidhā | |
|
saṃstaraḥ | 3.3.169 | Masculine | Singular | dhānyaśūkam | |
|
samucchrayaḥ | 3.3.160 | Masculine | Singular | dainyam, kratuḥ, krudh | |
|
samudraḥ | 1.10.1 | Masculine | Singular | sāgaraḥ, udadhiḥ, pārāvāraḥ, apāṃpatiḥ, ratnākaraḥ, sarasvān, udanvān, akūpāraḥ, yādaḥpatiḥ, arṇavaḥ, sindhuḥ, saritpatiḥ, abdhiḥ, jalanidhiḥ | the sea or ocean |
|
saṃvit | 1.5.5 | Feminine | Singular | pratiśravaḥ, saṃśravaḥ, pratijñānam, abhyupagamaḥ, āśravaḥ, āgūḥ, samādhiḥ, aṅgīkāraḥ, niyamaḥ | agreement |
|
sanatkumāraḥ | 1.1.56 | Masculine | Singular | vaidhātraḥ | son of bramha, the oldest progenitor of mankind |
|
sandānitam | 3.1.94 | Masculine | Singular | mūtam, uhitam, sanditam, sitam, baddham | |
|
sandhā | 3.3.109 | Feminine | Singular | adhikṣepaḥ, nirdeśaḥ | |
|
santāpitaḥ | 3.1.103 | Masculine | Singular | dūnam, santaptaḥ, dhūpitam, dhūpāyitam | |
|
saraghā | 2.5.29 | Feminine | Singular | madhumakṣikā | |
|
śaraṇam | 3.3.59 | Neuter | Singular | asambādhaṃcamūgatiḥ, ghaṇṭāpathaḥ, prāṇyutpādaḥ | |
|
sārasanam | 2.8.64 | Neuter | Singular | adhikāṅgaḥ | |
|
sarpaḥ | 1.8.6-8 | Masculine | Singular | dvirasanaḥ, kumbhīnasaḥ, bhogadharaḥ, bhujaṅgaḥ, āśīviṣaḥ, vyālaḥ, gūḍhapāt, phaṇī, dandaśūkaḥ, pannagaḥ, pavanāśanaḥ, gokarṇaḥ, phaṇadharaḥ, pṛdākuḥ, ahiḥ, viṣadharaḥ, sarīsṛpaḥ, cakṣuḥśravā, darvīkaraḥ, bileśayaḥ, bhogī, lelihānaḥ, kañcukī, hariḥ, bhujagaḥ, bhujaṅgamaḥ, cakrī, kuṇḍalī, kākodaraḥ, dīrghapṛṣṭhaḥ, uragaḥ, jihvagaḥ | a snake or serpent |
|
sarvajñaḥ | 1.1.13 | Masculine | Singular | mārajit, tathāgataḥ, sugataḥ, śrīghanaḥ, advayavādī, jinaḥ, bhagavān, dharmarājaḥ, muniḥ, munīndraḥ, daśabalaḥ, lokajit, samantabhadraḥ, buddhaḥ, śāstā, vināyakaḥ, ṣaḍabhijñaḥ | a gina or buddha |
|
śastrājīvaḥ | 2.8.69 | Masculine | Singular | kāṇḍapṛṣṭhaḥ, āyudhīyaḥ, āyudhikaḥ | |
|
śastram | 2.8.84 | Neuter | Singular | astram, āyudham, praharaṇam | |
|
śastramārjikaḥ | 2.10.7 | Masculine | Singular | asidhāvakaḥ | |
|
śāśvataḥ | 3.1.71 | Masculine | Singular | sanātanaḥ, dhruvaḥ, nityaḥ, sadātanaḥ | |
|
śatapuṣpā | | Feminine | Singular | madhurā, misiḥ, avākpuṣpī, kāravī, sitacchatrā, aticchatrā | |
|
śaṭī | | Feminine | Singular | gandhamūlī, ṣaḍgranthikā, karcūraḥ, palāśaḥ | |
|
sātiḥ | 3.3.74 | Feminine | Singular | udayaḥ, adhigamaḥ | |
|
senā | 2.8.79 | Feminine | Singular | sainyam, camūḥ, vāhinī, anīkam, balam, anīkanī, dhvajinī, cakram, varūthinī, pṛtanā | |
|
siddhāntaḥ | | Masculine | Singular | rāddhāntaḥ | conclusion |
|
sīhuṇḍaḥ | | Masculine | Singular | vajraḥ, snuk, snuhī, guḍā, samantadugdhā | |
|
śiraḥ | 2.6.96 | Neuter | Singular | śīrṣam, mūrdhan, mastakaḥ, uttamāṅgam | |
|
sitaḥ | 3.3.87 | Masculine | Singular | kulajaḥ, budhaḥ | |
|
śitiḥ | 3.3.89 | Masculine | Singular | vṛddhimān, prodyataḥ, utpannaḥ | |
|
śivā | 2.2.5 | Feminine | Singular | jambukaḥ, kroṣṭā, mṛgradhūrtakaḥ, pheravaḥ, vañcalaḥ, gomāyuḥ, pheruḥ, sṛgālaḥ, bhūrimāyaḥ | |
|
snuṣā | 2.6.9 | Feminine | Singular | janī, vadhūḥ | |
|
śobhāñjanaḥ | | Masculine | Singular | tīkṣṇagandhakaḥ, akṣīvaḥ, mocakaḥ, śigruḥ | |
|
srastam | 3.1.104 | Masculine | Singular | pannam, cyutam, galitam, dhvastam, bhraṣṭam, skannam | |
|
śraviṣṭā | | Feminine | Singular | dhaniṣṭhā | star in cancer |
|
śṛṅgam | 3.3.31 | Neuter | Singular | mūlyam, pūjāvidhiḥ | |
|
sthānam | 3.3.124 | Neuter | Singular | dānam, nyāsārpaṇam, vairaśuddhiḥ | |
|
sthāṇuḥ | | Masculine | Singular | dhruvaḥ, śaṅkuḥ | |
|
sthaviraḥ | 2.6.42 | Masculine | Singular | jīnaḥ, jīrṇaḥ, jaran, pravayāḥ, vṛddhaḥ | |
|
sthitiḥ | 2.8.26 | Feminine | Singular | saṃsthā, maryādā, dhāraṇā | |
|
strī | 2.6.2 | Feminine | Singular | sīmantinī, abalā, mahilā, pratīpadarśinī, nārī, yoṣit, vanitā, vadhūḥ, yoṣā, vāmā | |
|
sucaritrā | 2.6.6 | Feminine | Singular | pativratā, satī, sādhvī | |
|
sūdaḥ | 3.3.98 | Masculine | Singular | rahaḥ, dharmaḥ | |
|
śuklaḥ | 1.5.12 | Masculine | Singular | dhavalaḥ, sitaḥ, śyetaḥ, śuciḥ, valakṣaḥ, avadātaḥ, viśadaḥ, śubhraḥ, arjunaḥ, gauraḥ, pāṇḍaraḥ, śvetaḥ | white |
|
sukṛtī | 3.1.1 | Masculine | Singular | puṇyavān, dhanyaḥ | |
|
śuktaḥ | 3.3.89 | Masculine | Singular | jātaḥ, utpannaḥ, pravṛddhaḥ | |
|
śūlam | 3.3.204 | Masculine | Singular | kālaḥ, maryādā, abdhyambuvikṛtiḥ | |
|
śulkaḥ | 3.3.21 | Masculine | Singular | andhaḥ | |
|
sundaram | 3.1.53 | Masculine | Singular | mañju, manoramam, sādhu, ruciram, manojñam, kāntam, suṣamam, mañjulam, rucyam, śobhanam, cāru | |
|
śuṇḍī | 2.9.38 | Feminine | Singular | mahauṣadham, viśvam, nāgaram, viśvabheṣajam | |
|
surā | 2.10.39 | Feminine | Singular | varuṇātmajā, halipriyā, madyam, parisrutā, prasannā, parasrut, kaśyam, kādambarī, gandhokṣamā, hālā, madirā, irā | |
|
surabhiḥ | | Masculine | Singular | ghrāṇatarpaṇaḥ, iṣṭagandhaḥ, sugandhiḥ | fragrant |
|
sūraḥ | 1.3.28-30 | Masculine | Singular | sahasrāṃśuḥ, raviḥ, chāyānāthaḥ, jagaccakṣuḥ, pradyotanaḥ, lokabāndhavaḥ, aryamā, dhāmanidhiḥ, divākaraḥ, braghnaḥ, bhāsvān, haridaśvaḥ, arkaḥ, aruṇaḥ, taraṇiḥ, virocanaḥ, tviṣāṃpatiḥ, haṃsaḥ, savitā, tejasāṃrāśiḥ, karmasākṣī, trayītanuḥ, khadyotaḥ, sūryaḥ, bhagaḥ, dvādaśātmā, abjinīpatiḥ, ahaskaraḥ, vibhākaraḥ, saptāśvaḥ, vikartanaḥ, mihiraḥ, dyumaṇiḥ, citrabhānuḥ, grahapatiḥ, bhānuḥ, tapanaḥ, padmākṣaḥ, tamisrahā, lokabandhuḥ, dinamaṇiḥ, inaḥ, ādityaḥ, aṃśumālī, bhāskaraḥ, prabhākaraḥ, vivasvān, uṣṇaraśmiḥ, mārtaṇḍaḥ, pūṣā, mitraḥ, vibhāvasuḥ, aharpatiḥ(53) | the sun |
|
svāhā | 2.4.8 | Masculine | Singular | śrauṣaṭ, vauṣaṭ, vaṣaṭ, svadhā | |
|
svairiṇī | 2.6.11 | Feminine | Singular | pāṃśulā, carṣaṇī, bandhakī, asatī, kulaṭā, itvarī, puṃścalī | |
|
svāmī | 3.1.8 | Masculine | Singular | prabhuḥ, adhibhūḥ, īśvaraḥ, adhipaḥ, netā, īśitā, parivṛḍhaḥ, nāyakaḥ, patiḥ | |
|
svanitam | 3.1.94 | Masculine | Singular | dhvanitam | |
|
svarāḥ | 1.7.1 | Masculine | Plural | ṣaḍjaḥ, madhyamaḥ, dhaivataḥ, niṣādaḥ, pañcamaḥ, ṛṣabhaḥ, gāndhāraḥ | a note of the musical scale or gamut |
|
svarṇakāraḥ | 2.10.8 | Masculine | Singular | nāḍindhamaḥ, kalādaḥ, rūkmakārakaḥ | |
|
śvasanaḥ | | Masculine | Singular | vāyuḥ, pṛṣadaśvaḥ, anilaḥ, mārutaḥ, samīraṇaḥ, pavanaḥ, mātariśvā, gandhavahaḥ, āśugaḥ, marut, nabhasvān, pavamānaḥ, sparśanaḥ, sadāgatiḥ, gandhavāhaḥ, samīraḥ, jagatprāṇaḥ, vātaḥ, prabhañjanaḥ | air or wind |
|
śvetam | 3.3.86 | Masculine | Singular | baddhaḥ, arjunaḥ | |
|
śyāmā | 2.2.55 | Feminine | Singular | govandanī, priyakaḥ, viśvaksenā, priyaṅguḥ, latā, kārambhā, phalā, gundrā, mahilāhvayā, gandhaphalī, phalinī | |
|
śyāmā | | Feminine | Singular | pālindī, suṣeṇikā, kālā, masūravidalā, ardhacandrā, kālameṣikā | |
|
tālaparṇī | | Feminine | Singular | daityā, gandhakuṭī, murā, gandhinī | |
|
talinam | 3.3.134 | Masculine | Singular | aparāddhaḥ, abhigrastaḥ, vyāpadgataḥ | |
|
tamālaḥ | 2.2.68 | Masculine | Singular | tālaskandhaḥ, tāpicchaḥ | |
|
tamas | 1.3.26 | Neuter | Singular | saiṃhikeyaḥ, vidhuntudaḥ, rāhuḥ, svarbhānuḥ | the acending node |
|
tāntrikaḥ | 2.8.13 | Masculine | Singular | jñātasiddhāntaḥ | |
|
tindukaḥ | 2.4.38 | Masculine | Singular | kālaskandhaḥ, śitisārakaḥ, sphūrjakaḥ | |
|
tiṣyaḥ | 3.3.155 | Masculine | Singular | śapathaḥ, ācāraḥ, kālaḥ, siddhāntaḥ, saṃvit | |
|
tṛṣṇā | 3.3.57 | Feminine | Singular | balam, dhanam | |
|
tryabdā | 2.9.69 | Feminine | Singular | bandhyā | |
|
tuṇḍilaḥ | 2.6.61 | Masculine | Singular | vṛddhanābhiḥ, tuṇḍibhiḥ | |
|
tūṇī | 2.8.90 | Feminine | Singular | upāsaṅgaḥ, tūṇīraḥ, niṣaṅgaḥ, iṣudhiḥ, tūṇaḥ | |
|
tuṣaḥ | 2.9.23 | Masculine | Singular | dhānyatvak | |
|
tvak | 2.6.63 | Feminine | Singular | asṛgdharā | |
|
tyaktam | 3.1.108 | Masculine | Singular | vidhutam, samujjhitam, dhūtam, utsṛṣṭam, hīnam | |
|
ucchāyaḥ | | Masculine | Singular | utsedhaḥ, ucchrayaḥ | |
|
ucchritaḥ | 3.3.91 | Masculine | Singular | sambaddhārthaḥ, hitam, śaktisthaḥ | |
|
udumbaraḥ | | Masculine | Singular | jantuphalaḥ, yajñāṅgaḥ, hemadugdhaḥ | |
|
ulūkaḥ | 2.5.16 | Masculine | Singular | pecakaḥ, divāndhaḥ, kauśikaḥ, ghūkaḥ, divābhītaḥ, vāyasārātiḥ, niśāṭanaḥ | |
|
unduruḥ | 2.2.13 | Masculine | Singular | ākhuḥ, adhogantā, khanakaḥ, vṛkaḥ, puṃdhvajaḥ, mūṣakaḥ, unduraḥ | |
|
unmattaḥ | | Masculine | Singular | kanakāhvayaḥ, mātulaḥ, madanaḥ, kitavaḥ, dhūrtaḥ, dhattūraḥ | |
|
upadhā | 3.3.147 | Feminine | Singular | stotram, adhvaraḥ | |
|
upadhānam | 1.2.138 | Neuter | Singular | upadhānam | |
|
upādhiḥ | | Masculine | Singular | dharmacintā | anxiety |
|
upādhyāyaḥ | 2.7.7 | Masculine | Singular | adhyāpakaḥ | |
|
upādhyāyānī | 2.6.15 | Feminine | Singular | upādhyāyī | |
|
upādhyāyī | 2.6.14 | Feminine | Singular | upādhyāyā | |
|
upanāhaḥ | 1.7.7 | Masculine | Singular | nibandhanam | the tie |
|
upaniṣad | 3.3.100 | Feminine | Singular | iṣṭam, madhuram | |
|
ūrdhvajānuḥ | 2.6.47 | Masculine | Singular | ūrdhvajñuḥ | |
|
utsāhaḥ | | Masculine | Singular | adhyavasāyaḥ | perseverance |
|
utthitaḥ | 3.3.91 | Masculine | Singular | kṣīṇarāgaḥ, vṛddhaḥ | |
|
vacā | | Feminine | Singular | golomī, śataparbikā, ugragandhā, ṣaḍgrandhā | |
|
vāgurā | 2.10.26 | Feminine | Singular | mṛgabandhanī | |
|
vāhanam | 2.8.59 | Neuter | Singular | dhoraṇam, yānam, yugyam, pattram | |
|
vaiṇivikā | 2.10.13 | Masculine | Singular | veṇudhmaḥ | |
|
vairam | | Neuter | Singular | virodhaḥ, vidveṣaḥ | enmity |
|
vaiśākhaḥ | | Masculine | Singular | mādhavaḥ, rādhaḥ | vaishakha |
|
vaitālikaḥ | 2.8.98 | Masculine | Singular | bodhakaraḥ | |
|
valīkam | | Neuter | Singular | nīdhram, paṭalaprāntam | |
|
vaṃśaḥ | | Masculine | Singular | tejanaḥ, yavaphalaḥ, tvacisāraḥ, maskaraḥ, śataparvā, karmāraḥ, veṇuḥ, tṛṇadhvajaḥ, tvaksāraḥ | |
|
vāṇinī | 3.3.119 | Feminine | Singular | dhojihvikā | |
|
varadaḥ | 3.1.5 | Masculine | Singular | samardhakaḥ | |
|
varāhaḥ | 2.5.3 | Masculine | Singular | kolaḥ, bhūdāraḥ, ghoṇī, kiraḥ, ghṛṣṭiḥ, kroḍaḥ, daṃṣṭrī, potrī, sūkaraḥ, stabdharomā, kiṭiḥ | |
|
vardhanaḥ | 3.1.27 | Masculine | Singular | vardhiṣṇuḥ | |
|
varṇaḥ | 3.3.54 | Masculine | Singular | grāmādhipaḥ, nāpitaḥ, śreṣṭhaḥ | |
|
varṣam | 3.3.232 | Masculine | Singular | adhikṛtaḥ, pratyakṣam | |
|
varṣma | 3.3.130 | Neuter | Singular | sādhanam, avāptiḥ, toṣaṇam | |
|
vārtā | 3.3.82 | Feminine | Singular | śāstram, avadhṛtiḥ | |
|
vārtāvahaḥ | 2.10.15 | Masculine | Singular | vaivadhikaḥ | |
|
varvarā | | Feminine | Singular | tuṅgī, kharapuṣpikā, ajagandhikā, kavarī | |
|
vaśā | 3.3.225 | Feminine | Singular | divyaḥ, kuḍmalaḥ, khaḍgapidhānam, arthaughaḥ | |
|
vāṣpam | 3.3.137 | Neuter | Singular | budhaḥ, manojñaḥ | |
|
vatsādanī | | Feminine | Singular | jīvantikā, somavallī, chinnaruhā, viśalyā, guḍūcī, madhuparṇī, tantrikā, amṛtā | |
|
vatsalaḥ | 3.1.13 | Masculine | Singular | snigdhaḥ | |
|
vayasyaḥ | 2.8.10 | Masculine | Singular | savayā, snigdhaḥ | |
|
vedhitaḥ | 3.1.98 | Masculine | Singular | chidritaḥ, viddhaḥ | |
|
vegaḥ | 3.3.25 | Masculine | Singular | sṛṣṭiḥ, svabhāvaḥ, nirmokṣaḥ, niścayaḥ, adhyāsaḥ | |
|
vellitaḥ | 3.1.86 | Masculine | Singular | preṅkhitaḥ, ādhūtaḥ, calitaḥ, ākampitaḥ, dhutaḥ | |
|
velljam | 2.9.36 | Neuter | Singular | kṛṣṇam, ūṣaṇam, dharmapattanam, marīcam, kolakam | |
|
veṣṭitam | 3.1.90 | Masculine | Singular | ruddham, āvṛtam, valayitam, saṃvītam | |
|
vibhāvasuḥ | 3.3.234 | Masculine | Singular | dhanam, devabhedaḥ, analaḥ, raśmiḥ, ratnam | |
|
vidārī | | Feminine | Singular | kroṣṭrī, kṣīraśuklā, ikṣugandhā | |
|
vidārigandhā | | Feminine | Singular | aṃśumatī, śālaparṇī, sthirā, dhruvā | |
|
vidhiḥ | 3.3.106 | Masculine | Singular | vidhiḥ, prakāraḥ | |
|
vidhūnanam | 3.2.4 | Neuter | Singular | vidhuvanam | |
|
vidvān | 2.7.5 | Masculine | Singular | dhīraḥ, prājñaḥ, kaviḥ, kṛtī, vicakṣaṇaḥ, doṣajñaḥ, kovidaḥ, manīṣī, saṃkhyāvān, dhīmān, kṛṣṭiḥ, dūradarśī, san, budhaḥ, jñaḥ, paṇḍitaḥ, sūriḥ, labdhavarṇaḥ, dīrghadarśī, vipaścit, sudhīḥ | |
|
vidvān | 3.3.242 | Masculine | Singular | sādhuḥ, bāḍhaḥ | |
|
vīkāśaḥ | 3.3.223 | Masculine | Singular | ekavidhā, avasthānam | |
|
vināyakaḥ | | Masculine | Singular | gaṇādhipaḥ, ekadantaḥ, herambaḥ, lambodaraḥ, vighnarājaḥ, gajānanaḥ, dvaimāturaḥ | ganesh |
|
vipralāpaḥ | | Masculine | Singular | virodhoktiḥ | quarrel |
|
viśalyā | 3.3.163 | Feminine | Singular | harmyādeḥprakoṣṭhaḥ, kañcī, madhyebhabandhanam | |
|
viṣṇuḥ | 1.1.18-21 | Masculine | Singular | adhokṣajaḥ, vidhuḥ, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45) | vishnu, the god |
|
visrambhaḥ | 3.3.143 | Masculine | Singular | adhyakṣaḥ | |
|
viśvā | | Feminine | Singular | upaviṣā, aruṇā, śṛṅgī, viṣā, mahauṣadham, prativiṣā, ativiṣā | |
|
vivaśaḥ | 3.1.43 | Masculine | Singular | ariṣṭaduṣṭadhīḥ | |
|
vividhaḥ | 3.1.93 | Masculine | Singular | bahuvidhaḥ, nānārūpaḥ, pṛthagvidhaḥ | |
|
vṛddhasaṃghaḥ | 2.6.40 | Masculine | Singular | vārddhakam | |
|
vṛddhiḥ | | Feminine | Singular | yogyam, ṛddhiḥ, siddhiḥ, lakṣmīḥ | |
|
vṛkadhūpaḥ | 1.2.129 | Masculine | Singular | kṛtrimadhūpakaḥ | |
|
vṛntam | | Neuter | Singular | prasavabandhanam | |
|
vṛṣaḥ | 2.9.61 | Masculine | Singular | vṛddhokṣaḥ | |
|
vṛṣākapāyī | 3.3.164 | Feminine | Singular | kriyā, devatā, dhanādibhiḥbhedyaḥ | |
|
vṛṣākṛpī | 3.3.137 | Masculine | Singular | budhaḥ, manojñaḥ | |
|
vṛthā | 2.4.4 | Masculine | Singular | mudhā | |
|
vṛttiḥ | 3.3.79 | Feminine | Singular | dhairyaḥ, dhāraṇam | |
|
vyadhaḥ | 03.04.2008 | Masculine | Singular | vedhaḥ | |
|
vyādhaḥ | 2.10.19 | Masculine | Singular | mṛgavadhājīvaḥ, mṛgayuḥ, lubdhakaḥ | |
|
vyadhvaḥ | 2.1.16 | Masculine | Singular | kāpathaḥ, duradhvaḥ, vipathaḥ, kadadhvā | |
|
vyāghrapucchaḥ | 2.2.50 | Masculine | Singular | vyaḍambakaḥ, pañcāṅgulaḥ, rucakaḥ, gandharvahastakaḥ, varddhamānaḥ, cañcuḥ, erubūkaḥ, maṇḍaḥ, citrakaḥ, eraṇḍaḥ | |
|
vyaktaḥ | 3.3.69 | Masculine | Singular | yamaḥ, siddhāntaḥ, daivam, akuśalakarma | |
|
vyūḍhaḥ | 3.3.51 | Masculine | Singular | dyūtāsiṣuutsṛṣṭam, bhṛtiḥ, mūlyam, dhanam | |
|
yajñaḥ | 2.7.15 | Masculine | Singular | kratuḥ, savaḥ, adhvaraḥ, yāgaḥ, saptatantuḥ, makhaḥ | |
|
yāsaḥ | | Masculine | Singular | durālabhā, kacchurā, dhanvayāsaḥ, samudrāntā, rodanī, duḥsparśaḥ, anantā, kunāśakaḥ, yavāsaḥ | |
|
yātrā | 3.3.183 | Feminine | Singular | saraghā, kaṇṭakārikā, krūraḥ, vyaṅgā, adhanaḥ, naṭī, alpaḥ, veśyā | |
|
yoddhā | 2.8.62 | Masculine | Singular | bhaṭaḥ, yodhaḥ | |
|
yogyam | | Neuter | Singular | ṛddhiḥ, siddhiḥ, lakṣmīḥ | |
|
yuddham | 2.8.107 | Neuter | Singular | āyodhanam, pravidāraṇam, saṃkhyam, samaraḥ, kalahaḥ, abhisaṃpātaḥ, saṃyogaḥ, saṃgrāmaḥ, saṃyat, samit, janyam, mṛdham, samīkam, anīkaḥ, vigrahaḥ, kaṃliḥ, abhyāmardaḥ, āhavaḥ, samitiḥ, yut, pradhanam, āskandanam, sāṃparāthikam, raṇaḥ, saṃprahāraḥ, saṃsphoṭaḥ, samāghātaḥ, samudāyaḥ, ājiḥ | |
|
yugaḥ | 3.3.29 | Masculine | Singular | guhyam, mūrdhā | |
|
aniruddhaḥ | | Masculine | Singular | uṣāpatiḥ | the son of pradumnya, and husband of usha |
|
uddhavaḥ | | Masculine | Singular | | minister of krishna |
|
sudharmā | | Feminine | Singular | devasabhā | the council of gods |
|
gandharvaḥ | 1.1.57 | Masculine | Singular | | celestial musicians |
|
indrāyudham | | Neuter | Singular | śakradhanuḥ, rohitam | rainbow |
|
antardhā | 1.3.12 | Feminine | Singular | apidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhiḥ, apavāraṇam | covering or disappearing |
|
ardham | | Neuter | Singular | | half |
|
rādhā | | Feminine | Singular | viśākhā | star in the cancer |
|
sandhyā | 1.4.3-4 | Feminine | Singular | pitṛprasūḥ | evening |
|
trisandhyam | | Neuter | Singular | | periods of the day |
|
pradhānam | 1.4.29 | Neuter | Singular | prakṛtiḥ | natur |
|
buddhiḥ | 1.5.1 | Feminine | Singular | pratipat, upalabdhiḥ, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñaptiḥ, cit, matiḥ, dhīḥ | understanding or intellect |
|
medhā | | Feminine | Singular | | retentive intellect |
|
adhyāhāraḥ | | Masculine | Singular | tarkaḥ, ūhaḥ | reasoning |
|
midhyādṛṣṭiḥ | | Feminine | Singular | nāstikatā | heterodox or kerssry |
|
siddhāntaḥ | | Masculine | Singular | rāddhāntaḥ | conclusion |
|
madhuraḥ | | Masculine | Singular | | sweet |
|
pūtigandhiḥ | | Masculine | Singular | durgandhaḥ | an ill smelling substance |
|
upoddhātaḥ | | Masculine | Singular | udāhāraḥ | an example or opposite argument |
|
uccairdhuṣṭam | 1.6.13 | Neuter | Singular | ghoṣaṇā | making a loud noise |
|
abaddham | | Masculine | Singular | anarthakam | unmeaning |
|
ānaddham | | Neuter | Singular | | a drum or tympan |
|
utsāhavardhanaḥ | | Masculine | Singular | vīraḥ | heroism |
|
abhidhyā | | Feminine | Singular | | coveting another property |
|
upādhiḥ | | Masculine | Singular | dharmacintā | anxiety |
|
ādhiḥ | 1.7.28 | Masculine | Singular | | mental pain or anguish |
|
saṃsiddhiḥ | 1.7.37 | Feminine | Singular | nisargaḥ, prakṛtiḥ, svarūpam, svabhāvaḥ | the natural state |
|
adhobhuvanam | | Neuter | Singular | pātālam, balisadma, rasātalam, nāgalokaḥ | a festival |
|
andhakāraḥ | | Masculine | Singular | tamisram, timiram, tamaḥ, dhvāntam | perforated, or full of holes |
|
andhatamasam | | Neuter | Singular | | darkness |
|
māludhānaḥ | | Masculine | Singular | mātulāhiḥ | a variegated serpent |
|
karṇadhāraḥ | | Masculine | Singular | nāvikaḥ | the pilot or helmsman |
|
ardhanāvam | | Neuter | Singular | | the boat's half |
|
agādham | | Masculine | Singular | atalasparśam | very deep |
|
matsyādhānī | | Feminine | Singular | kuveṇī | a fish basket |
|
potādhānam | | Neuter | Singular | | small fry |
|
andhuḥ | 1.10.26 | Masculine | Singular | prahiḥ, kūpaḥ, udapānam | well |
|
ādhāraḥ | | Masculine | Singular | | a dike |
|
saugandhikam | | Neuter | Singular | kahlāram | white water lily |
|
madhyadeśaḥ | 2.1.7 | Masculine | Singular | madhyamaḥ | |
|
vyadhvaḥ | 2.1.16 | Masculine | Singular | kāpathaḥ, duradhvaḥ, vipathaḥ, kadadhvā | |
|
saudhaḥ | | Masculine | Singular | rājasadanam | |
|
mahīdhraḥ | 2.3.1 | Masculine | Singular | giriḥ, parvataḥ, kṣmābhṛt, acalaḥ, gotraḥ, dharaḥ, śikharī, śiloccayaḥ, grāvā, adriḥ, ahāryaḥ, śailaḥ | |
|
adhityakā | 2.3.7 | Feminine | Singular | | |
|
oṣadhiḥ | | Feminine | Singular | | |
|
abandhyaḥ | 2.4.5 | Masculine | Singular | phalegrahiḥ | |
|
bandhyaḥ | | Masculine | Singular | aphalaḥ, avakeśī | |
|
skandhaśākhā | | Feminine | Singular | śālā | |
|
indhanam | | Neuter | Singular | samit, edhaḥ, idhmam, edhaḥ | |
|
bodhidrumaḥ | 2.4.20 | Masculine | Singular | caladalaḥ, pippalaḥ, kuñjarāśanaḥ, aśvatthaḥ | |
|
āragvadhaḥ | 2.4.23 | Masculine | Singular | saṃpākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, rājavṛkṣaḥ, suvarṇakaḥ | |
|
madhūkaḥ | 2.4.27 | Masculine | Singular | guḍapuṣpaḥ, madhudrumaḥ, vānaprasthaḥ, madhuṣṭhīlaḥ | |
|
madhūlakaḥ | | Masculine | Singular | | |
|
parivyādhaḥ | 2.4.30 | Masculine | Singular | vidulaḥ, nādeyī, ambuvetasaḥ | |
|
madhuśigruḥ | | Masculine | Singular | | |
|
nyagrodhaḥ | 2.4.32 | Masculine | Singular | vaṭaḥ, bahupāt | |
|
karkandhūḥ | | Feminine | Singular | badarī, kolī | |
|
gandhaphalī | | Feminine | Singular | | |
|
māgadhī | | Feminine | Singular | gaṇikā, yūthikā, ambaṣṭhā | |
|
mādhyam | | Masculine | Singular | kundam | |
|
nidigdhikā | | Feminine | Singular | rāṣṭrikā, kulī, bṛhatī, duḥsparśā, pracodanī, vyāghrī, kṣudrā, kaṇṭakārikā, spṛśī | |
|
ikṣugandhā | | Feminine | Singular | kāṇḍekṣuḥ, kokilākṣaḥ, ikṣuraḥ, kṣuraḥ | |
|
madhukam | | Neuter | Singular | klītakam, yaṣṭīmadhukam, madhuyaṣṭikā | |
|
vṛddhiḥ | | Feminine | Singular | yogyam, ṛddhiḥ, siddhiḥ, lakṣmīḥ | |
|
vidārigandhā | | Feminine | Singular | aṃśumatī, śālaparṇī, sthirā, dhruvā | |
|
godhāpadī | | Feminine | Singular | suvahā | |
|
vyādhiḥ | | Masculine | Singular | utpalam, kuṣṭham, paribhāvyam, vyāpyam, pākalam | |
|
vyāḍāyudham | | Neuter | Singular | cakrakārakam, vyāghranakham, karajam | |
|
gandhiparṇam | | Neuter | Singular | śukam, barhipuṣpam, sthauṇeyam, kukkuram | |
|
auṣadhiḥ | | Feminine | Singular | | |
|
auṣadham | | Neuter | Singular | | |
|
ṛkṣagandhā | | Feminine | Singular | chagalāntrī, āvegī, vṛddhadārakaḥ, juṅgaḥ | |
|
sahasravedhī | | Feminine | Singular | amlavetasaḥ, śatavedhī, cukraḥ | |
|
godhikātmajaḥ | 2.2.7 | Masculine | Singular | gaudhāraḥ, gaudheraḥ, gaudheyaḥ | |
|
gṛhagodhikā | 2.2.14 | Feminine | Singular | musalī | |
|
gandholī | 2.5.30 | Feminine | Singular | varaṭā | |
|
madhuvrataḥ | 2.5.31 | Masculine | Singular | bhramaraḥ, puṣpaliṭ, madhupaḥ, ṣaṭpadaḥ, dvirephaḥ, madhuliṭ, aliḥ, bhṛṅgaḥ, alī, madhukaraḥ | |
|
madhyamā | 2.6.8 | Feminine | Singular | dṛṣṭarajāḥ | |
|
vadhū | 2.6.9 | Feminine | Singular | | |
|
vidhavā | 2.6.11 | Feminine | Singular | viśvastā | |
|
vṛddhā | 2.6.12 | Feminine | Singular | paliknī | |
|
upādhyāyī | 2.6.14 | Feminine | Singular | upādhyāyā | |
|
upādhyāyānī | 2.6.15 | Feminine | Singular | upādhyāyī | |
|
sairandhrī | 2.6.18 | Feminine | Singular | | |
|
śraddhāluḥ | 2.6.21 | Feminine | Singular | dohadavatī | |
|
didhiṣūḥ | 2.6.23 | Masculine | Singular | | |
|
agredidhiṣūḥ | 2.6.23 | Masculine | Singular | | |
|
bāndhakineyaḥ | 2.6.26 | Masculine | Singular | bandhulaḥ, asatīsutaḥ, kaulaṭeraḥ, kaulaṭeyaḥ | |
|
bāndhavaḥ | 2.6.34 | Masculine | Singular | svajanaḥ, sagotraḥ, jñātiḥ, bandhuḥ, svaḥ | |
|
bandhutā | 2.6.35 | Feminine | Singular | | |
|
vṛddhatvam | 2.6.40 | Neuter | Singular | sthāviram | |
|
vṛddhasaṃghaḥ | 2.6.40 | Masculine | Singular | vārddhakam | |
|
stanaṃdhayī | 2.6.41 | Masculine | Singular | uttānaśayā, ḍimbhā, stanapā | |
|
ūrdhvajānuḥ | 2.6.47 | Masculine | Singular | ūrdhvajñuḥ | |
|
badhiraḥ | 2.6.48 | Masculine | Singular | eḍaḥ | |
|
vidradhiḥ | 2.6.56 | Feminine | Singular | | |
|
andhaḥ | 2.6.61 | Masculine | Singular | adṛk | |
|
rudhiram | 2.6.64 | Neuter | Singular | kṣatajam, śoṇitam, asṛk, lohitam, asram, raktam | |
|
skandhaḥ | 2.6.79 | Masculine | Singular | bhujaśiraḥ, aṃsaḥ | |
|
sandhaḥ | 2.6.79 | Neuter | Singular | | |
|
madhyamam | 2.6.80 | Neuter | Singular | madhyaḥ, avalagnam | |
|
madhyamā | 2.6.83 | Feminine | Singular | | |
|
adhorukam | 2.6.120 | Neuter | Singular | caṇḍātakam | |
|
prabodhanam | 2.6.123 | Neuter | Singular | anubodhaḥ | |
|
yakṣadhūpaḥ | 2.6.128 | Masculine | Singular | sarjarasaḥ, rālaḥ, sarvarasaḥ, bahurūpaḥ | |
|
vṛkadhūpaḥ | 1.2.129 | Masculine | Singular | kṛtrimadhūpakaḥ | |
|
gandhasāraḥ | 1.2.132 | Masculine | Singular | candanaḥ, malayajaḥ, bhadraśrīḥ | |
|
adhivāsanam | 1.2.135 | Neuter | Singular | | |
|
upadhānam | 1.2.138 | Neuter | Singular | upadhānam | |
|
prasādhanī | 1.2.140 | Feminine | Singular | kaṅkatikā | |
|
upādhyāyaḥ | 2.7.7 | Masculine | Singular | adhyāpakaḥ | |
|
vidhirdarśinaḥ | 2.7.18 | Masculine | Singular | | |
|
adhvaryuḥ | 2.7.19 | Masculine | Singular | | |
|
sāmidhenī | 2.7.24 | Feminine | Singular | dhāyyā | |
|
aurdhvadaihikam | 2.7.32 | Neuter | Singular | | |
|
śrāddham | 2.7.33 | Neuter | Singular | | |
|
adhyeṣaṇā | 2.7.35 | Feminine | Singular | saniḥ | |
|
svādhyāyaḥ | 2.7.51 | Masculine | Singular | japaḥ | |
|
adhyakṣaḥ | 2.8.6 | Masculine | Singular | adhikṛtaḥ | |
|
kanakādhyakṣaḥ | 2.8.7 | Masculine | Singular | bhaurikaḥ | |
|
rūpyādhyakṣaḥ | 2.8.7 | Masculine | Singular | naiṣkikaḥ | |
|
anurodhaḥ | 2.8.12 | Masculine | Singular | anuvartanam | |
|
upadhā | 2.8.20 | Feminine | Singular | | |
|
aparādhaḥ | 2.8.26 | Masculine | Singular | āgaḥ, mantuḥ | |
|
bandhanam | 2.8.26 | Neuter | Singular | uddānam | |
|
adhikāraḥ | 2.8.31 | Masculine | Singular | prakriyā | |
|
gajabandhanī | 2.8.43 | Feminine | Singular | vārī | |
|
sādhuvāhī | 2.8.45 | Masculine | Singular | vinītaḥ | |
|
aśvamedhīyaḥ | 2.8.45 | Masculine | Singular | yayuḥ | |
|
pañca dhārāḥ | 2.8.49 | Feminine | Plural | | |
|
yoddhā | 2.8.62 | Masculine | Singular | bhaṭaḥ, yodhaḥ | |
|
saṃnaddhaḥ | 2.8.67 | Masculine | Singular | varmitaḥ, sajjaḥ, daṃśitaḥ, vyūḍhakaṅkaṭaḥ | |
|
aparāddhapṛṣatkaḥ | 2.8.70 | Masculine | Singular | | |
|
pāraśvadhikaḥ | 2.8.71 | Masculine | Singular | | |
|
godhaḥ | 2.8.85 | Feminine | Singular | talam | |
|
digdhaḥ | 2.8.90 | Masculine | Singular | viṣāktaḥ, liptakaḥ | |
|
māgadhaḥ | 2.8.99 | Masculine | Singular | magadhaḥ | |
|
yuddham | 2.8.107 | Neuter | Singular | āyodhanam, pravidāraṇam, saṃkhyam, samaraḥ, kalahaḥ, abhisaṃpātaḥ, saṃyogaḥ, saṃgrāmaḥ, saṃyat, samit, janyam, mṛdham, samīkam, anīkaḥ, vigrahaḥ, kaṃliḥ, abhyāmardaḥ, āhavaḥ, samitiḥ, yut, pradhanam, āskandanam, sāṃparāthikam, raṇaḥ, saṃprahāraḥ, saṃsphoṭaḥ, samāghātaḥ, samudāyaḥ, ājiḥ | |
|
niyuddham | 2.8.108 | Neuter | Singular | bāhuyuddham | |
|
kabandhaḥ | 2.8.119 | Masculine | Singular | | |
|
jīvanauṣadham | | Neuter | Singular | jīvātuḥ | |
|
lāṅgalapaddhatiḥ | 2.9.15 | Feminine | Singular | sītā | |
|
medhiḥ | 2.9.15 | Masculine | Singular | khaledāru | |
|
śamīdhānyaḥ | 2.9.24 | Neuter | Singular | | |
|
śūkadhānyaḥ | 2.9.24 | Neuter | Singular | | |
|
gavedhuḥ | 2.9.25 | Feminine | Singular | gavedhukā | |
|
aṅgāradhānikā | 2.9.30 | Feminine | Singular | aṅgāraśakaṭī, hasantī, hasanī | |
|
vardhamānakaḥ | 2.9.32 | Masculine | Singular | śarāvaḥ | |
|
saindhavaḥ | 2.9.42 | Masculine | Singular | maṇimantham, sindhujam, śītaśivam | |
|
dugdham | 2.9.52 | Neuter | Singular | payaḥ, kṣīram | |
|
sagdhiḥ | 2.9.56 | Feminine | Singular | sahabhojanam | |
|
pādabandhanam | 2.9.59 | Neuter | Singular | | |
|
sadhurandharaḥ | 2.9.66 | Masculine | Singular | ekadhurīṇaḥ, ekadhuraḥ | |
|
bandhyā | 2.9.70 | Feminine | Singular | | |
|
sandhinī | 2.9.70 | Feminine | Singular | | |
|
droṇadugdhā | 2.9.73 | Feminine | Singular | | |
|
ūdhaḥ | 2.9.74 | Neuter | Singular | śivakaḥ | |
|
gandhāśmani | 2.9.103 | Masculine | Singular | kulālī, kulatthikā | |
|
gandharasaḥ | 2.9.105 | Masculine | Singular | nāgasaṃbhavam | |
|
madhuḥ | 2.9.108 | Neuter | Singular | sikthakam | |
|
madhucchiṣṭam | 2.9.108 | Neuter | Singular | kunaṭī, golā, manoguptā, manohvā, nāgajihvikā, naipālī | |
|
māgadhaḥ | 2.10.2 | Masculine | Singular | | |
|
grāmadhīnaḥ | 2.10.9 | Masculine | Singular | grāmādhīnaḥ | |
|
anadhīnakaḥ | 2.10.9 | Masculine | Singular | kauṭatakṣaḥ | |
|
paraidhitā | 2.10.17 | Masculine | Singular | parācitaḥ, pariskandaḥ, parajātaḥ | |
|
vyādhaḥ | 2.10.19 | Masculine | Singular | mṛgavadhājīvaḥ, mṛgayuḥ, lubdhakaḥ | |
|
nadhrī | 2.10.31 | Feminine | Singular | vardhrī, varatrā | |
|
madhuvārā | 2.10.41 | Masculine | Singular | madhukramaḥ | |
|
mādhavakaḥ | 2.10.41 | Masculine | Singular | madhvāsavaḥ, madhu, mādhvikam | |
|
sandhānam | 2.10.42 | Neuter | Singular | abhiṣavaḥ | |
|
samṛddhaḥ | 3.1.9 | Masculine | Singular | samṛddhaḥ | |
|
adhīnaḥ | 3.1.14 | Masculine | Singular | nighnaḥ, āyattaḥ, asvacchandaḥ, gṛhyakaḥ | |
|
gṛdhnuḥ | 3.1.21 | Masculine | Singular | gardhanaḥ, lubdhaḥ, abhilāṣukaḥ, tṛṣṇakaḥ | |
|
vidheyaḥ | 3.1.23 | Masculine | Singular | vinayagrāhī, vacanesthitaḥ, āśravaḥ | |
|
adhīraḥ | 3.1.25 | Masculine | Singular | kātaraḥ | |
|
śraddhāluḥ | 3.1.26 | Masculine | Singular | | |
|
vardhanaḥ | 3.1.27 | Masculine | Singular | vardhiṣṇuḥ | |
|
snigdhaḥ | 3.1.28 | Masculine | Singular | meduraḥ | |
|
adhomukhaḥ | 3.1.32 | Masculine | Singular | avāṅ | |
|
vipralabdhaḥ | 3.1.40 | Masculine | Singular | vañcitaḥ | |
|
adhikṣiptaḥ | 3.1.40 | Masculine | Singular | pratikṣiptaḥ | |
|
baddhaḥ | 3.1.41 | Masculine | Singular | kīlitaḥ, saṃyataḥ | |
|
sannaddhaḥ | 3.1.43 | Masculine | Singular | | |
|
badhyaḥ | 3.1.44 | Masculine | Singular | śīrṣacchedyaḥ | |
|
pradhānam | 3.1.58 | Neuter | Singular | agryaḥ, agraḥ, pravarhaḥ, mukhyaḥ, pravekaḥ, agriyaḥ, prāgryaḥ, parārdhyaḥ, vareṇyaḥ, uttamaḥ, pramukhaḥ, agrīyaḥ, prāgraharaḥ, anavarārdhyaḥ, varyaḥ, anuttamaḥ | |
|
apradhānam | 3.1.59 | Neuter | Singular | aprāgryam, upasarjanam | |
|
bandhuram | 3.1.68 | Masculine | Singular | unnatānanam | |
|
dṛḍhasandhiḥ | 3.1.75 | Masculine | Singular | saṃhataḥ | |
|
pravṛddham | 3.1.76 | Masculine | Singular | prauḍham, edhitam | |
|
sādhāraṇam | 3.1.81 | Masculine | Singular | sāmānyam | |
|
abādham | 3.1.83 | Masculine | Singular | nirargalam | |
|
pravṛddhaḥ | 3.1.87 | Masculine | Singular | prasṛtaḥ | |
|
digdhaliptahaḥ | 3.1.89 | Masculine | Singular | liptam | |
|
uddhṛtaḥ | 3.1.89 | Masculine | Singular | samudaktaḥ | |
|
vividhaḥ | 3.1.93 | Masculine | Singular | bahuvidhaḥ, nānārūpaḥ, pṛthagvidhaḥ | |
|
vedhitaḥ | 3.1.98 | Masculine | Singular | chidritaḥ, viddhaḥ | |
|
siddhaḥ | 3.1.100 | Masculine | Singular | niṣpannaḥ, nirvṛtaḥ | |
|
labdham | 3.1.105 | Masculine | Singular | āsāditam, bhūtam, prāptam, vinnam, bhāvitam | |
|
buddham | 3.1.110 | Masculine | Singular | manitam, viditam, pratipannam, avasitam, avagatam, budhitam | |
|
sādhiṣṭhaḥ | | Masculine | Singular | | |
|
vidhūnanam | 3.2.4 | Neuter | Singular | vidhuvanam | |
|
vardhanam | 03.04.2007 | Neuter | Singular | chedanam | |
|
vyadhaḥ | 03.04.2008 | Masculine | Singular | vedhaḥ | |
|
vṛddhiḥ | 3.4.9 | Feminine | Singular | sphītiḥ | |
|
samṛddhiḥ | 3.4.10 | Feminine | Singular | vidhā | |
|
sandhiḥ | 3.4.11 | Masculine | Singular | śleṣaḥ | |
|
muṣṭibandhaḥ | 3.4.14 | Masculine | Singular | saṃgrāhaḥ | |
|
bandhanam | 3.4.14 | Neuter | Singular | prasitiḥ, cāraḥ | |
|
vidhuram | 2.4.20 | Neuter | Singular | praviśleṣaḥ | |
|
virodhanam | 2.4.21 | Neuter | Singular | paryavasthā | |
|
sannidhiḥ | 2.4.23 | Masculine | Singular | saṃnikarṣaṇam | |
|
pratibandhaḥ | 2.4.27 | Masculine | Singular | pratiṣṭambhaḥ | |
|
āvidhaḥ | 2.4.36 | Masculine | Singular | | |
|
lubdhakaḥ | 3.3.19 | Masculine | Singular | puṣpareṇuḥ | |
|
vārdhakam | 3.3.21 | Masculine | Singular | tviṭ, karaḥ, jvālā | |
|
mūrdhābhiṣiktaḥ | 3.3.68 | Masculine | Singular | prājñaḥ | |
|
śuddhāntaḥ | 3.3.72 | Masculine | Singular | kṣayaḥ, arcā | |
|
kaladhautam | 3.3.83 | Neuter | Singular | yuktam, kṣmādiḥ, ṛtam, prāṇī, atītaḥ | |
|
nyagrodhaḥ | 3.3.103 | Masculine | Singular | cetaḥpīḍā, adhiṣṭhānam, bandhakam, vyasanam | |
|
utsedhaḥ | 3.3.103 | Masculine | Singular | samarthanam, nīvākaḥ, niyamaḥ | |
|
vivadhaḥ | 3.3.103 | Masculine | Singular | doṣotpādaḥ, prakṛtyādivinaśvaraḥ(vyākaraṇe), mukhyānuyāyīśiśuḥ, prakṛtasyānuvartanam | |
|
vīvadhaḥ | 3.3.103 | Masculine | Singular | viṣṇuḥ, candramā | |
|
paridhiḥ | 3.3.104 | Masculine | Singular | paricchedaḥ, bilam | |
|
ādhiḥ | 3.3.104 | Masculine | Singular | vidhānam, daivam | |
|
samādhiḥ | 3.3.105 | Masculine | Singular | caraḥ, prārthanam | |
|
anubandhaḥ | 3.3.105 | Masculine | Singular | budhaḥ, vṛddhaḥ | |
|
vidhuḥ | 3.3.106 | Masculine | Singular | samudayaḥ | |
|
avadhiḥ | 3.3.106 | Masculine | Singular | nadaviśeṣaḥ, abdhiḥ, sarit | |
|
vidhiḥ | 3.3.106 | Masculine | Singular | vidhiḥ, prakāraḥ | |
|
praṇidhiḥ | 3.3.107 | Masculine | Singular | ramyaḥ | |
|
skandhaḥ | 3.3.107 | Masculine | Singular | lepaḥ, amṛtam, snuhī | |
|
sindhuḥ | 3.3.108 | Masculine | Singular | maryādā, pratijñā | |
|
vidhā | 3.3.108 | Feminine | Singular | sampratyayaḥ, spṛhā | |
|
sādhuḥ | 3.3.108 | Masculine | Singular | kṣaudram, madyam, puṣparasaḥ | |
|
vadhūḥ | 3.3.109 | Feminine | Singular | tamaḥ | |
|
sudhā | 3.3.109 | Feminine | Singular | garvitaḥ, paṇḍitaṃmanyaḥ | |
|
sandhā | 3.3.109 | Feminine | Singular | adhikṣepaḥ, nirdeśaḥ | |
|
śraddhā | 3.3.109 | Feminine | Singular | avalambitaḥ, avidūraḥ | |
|
madhu | 3.3.110 | Neuter | Singular | khyātaḥ, bhūṣitaḥ | |
|
andham | 3.3.110 | Neuter | Singular | sūryaḥ, vahniḥ | |
|
samunnaddhaḥ | 3.3.110 | Masculine | Singular | divākaraḥ, raśmiḥ | |
|
brahmabandhuḥ | 3.3.111 | Masculine | Singular | mūrkhaḥ, nīcaḥ | |
|
avaṣṭabdhaḥ | 3.3.111 | Masculine | Singular | | |
|
prasiddhaḥ | 3.3.111 | Masculine | Singular | śailaḥ, pāṣāṇaḥ | |
|
gandhanam | 3.3.122 | Neuter | Singular | avakāśaḥ, sthitiḥ | |
|
sādhanam | 3.3.126 | Neuter | Singular | netracchedaḥ, adhvā | |
|
pradhānam | 3.3.129 | Neuter | Singular | śarīram, pramāṇam | |
|
nidhanam | 3.3.130 | Neuter | Singular | cihnam, pradhānam | |
|
ārādhanam | 3.3.132 | Neuter | Singular | sat, samaḥ, ekaḥ | |
|
adhiṣṭhānam | 3.3.133 | Neuter | Singular | khalaḥ, sūcakaḥ | |
|
gandharvaḥ | 3.3.140 | Masculine | Singular | śiśuḥ, bāliśaḥ | |
|
upadhā | 3.3.147 | Feminine | Singular | stotram, adhvaraḥ | |
|
adhamaḥ | 3.3.152 | Masculine | Singular | bhrātṛjaḥ, dviṣ | |
|
madhyam | 3.3.169 | Masculine | Singular | yugam, saṃśayaḥ | |
|
payodharaḥ | 3.3.171 | Masculine | Singular | ajātaśṛṅgaḥgauḥ, kāleऽpiaśmaśruḥnā | |
|
adharaḥ | 3.3.197 | Masculine | Singular | uttamaḥ, dūram, anātmā | |
|
madhuraḥ | 3.3.199 | Masculine | Singular | uddīptaḥ, śuklaḥ | |
|
adhyakṣaḥ | 3.3.233 | Masculine | Singular | sāraṅgaḥ | |
|
vedhā | 3.3.236 | Masculine | Singular | dyauḥ, bhūḥ | |
|
sādhīyān | 3.3.243 | Masculine | Singular | tulāsūtram, aśvādiraśmiḥ | |
|
sādhīyaḥ | 3.3.243 | Neuter | Singular | ādānam, mūlam, śāpaḥ, patnī, parijanaḥ | |
|
sārdham | 2.4.4 | Masculine | Singular | sākam, satrā, samam, saha | |
|
prādhvam | 2.4.4 | Masculine | Singular | | |
|
addhā | 2.4.12 | Masculine | Singular | añjasā | |
|
sidhrakā | 3.5.8 | Feminine | Singular | | |
|
sidhmalā | 3.5.10 | Feminine | Singular | | |
|
gṛdhrasī | 3.5.10 | Feminine | Singular | | |
|
abdhiḥ | 3.5.11 | Masculine | Singular | | |
|
ardharcam | 3.5.32 | Neuter | Singular | | |
|
sīdhu | 3.5.34 | Masculine | Singular | | |
|
yugaṃdharam | 3.5.35 | Masculine | Singular | | |
|
karkandhūḥ | 3.5.38 | Ubhaya-linga | Singular | | |