 |
devā | ha dharmaṇā dhruvāḥ KS.35.7c. |
 |
devā | akṛṇvann amṛtasya nābhim RV.2.40.1d; 3.17.4d; TS.1.8.22.5d; MS.4.11.2d: 163.15; 4.13.5d: 205.14; KS.8.17d; 18.21d; TB.3.6.9.1d. |
 |
devā | akṛṇvan nahuṣasya viśpatim RV.1.31.11b. |
 |
devā | akṛṇvann uśijo amartyave Apś.12.7.10b. See under agner akṛṇvann. |
 |
devā | agna indra sūrya AVP.3.31.2a. |
 |
devā | agniṃ dhārayan draviṇodāḥ VS.12.2d; 17.70d; TS.4.1.10.5d; 6.5.2d; 7.12.3d; 5.1.10.4; MS.2.7.8d: 84.13; 3.2.1: 14.14; KS.16.8d; 18.4d; 19.11; 21.14d; śB.6.7.2.3. P: devā agnim Kś.16.5.5. |
 |
devā | agniṃ dhārayan draviṇodām RV.1.96.1d--7d; MS.4.10.6d (bis): 157.13,15; N.8.2. |
 |
devā | agne vicetasaḥ RV.1.45.2b. |
 |
devā | agre ajanayan AVP.4.10.2b. |
 |
devā | agre tad abruvan VS.31.21b; TA.3.13.2b. |
 |
devā | agre nyapadyanta patnīḥ AVś.14.2.32a. P: devā agre Kauś.75.11; 79.6. |
 |
devā | aṅgiraso divam Aś.1.3.27d; śś.1.6.3d; Apś.24.12.7d. |
 |
devā | adabhram āśa vaḥ RV.8.47.6c. |
 |
devā | aduḥ sūryo adāt AVś.6.100.1a. P: devā aduḥ Kauś.31.26. |
 |
devā | anavartayaḥ AVP.2.75.5a. Cf. AVP.7.14.10. |
 |
devā | anu kratuṃ daduḥ RV.8.62.7b. |
 |
devā | anyāṃ vartanim adhvarasya JB.1.277a. |
 |
devā | anvavindan guhāhitam TA.3.11.12b. |
 |
devā | abhi pra mṛkṣata RV.8.67.9c. |
 |
devā | amuñcann asṛjan vyenasaḥ TB.2.5.6.3b; HG.2.3.10b; ApMB.2.12.10b. See devā muñcanto. |
 |
devā | amṛtenod akrāman AVś.19.19.10a; AVP.8.17.10a. |
 |
devā | avantv ṛbhavaḥ svastaye RV.5.51.13c; MG.2.15.6c. |
 |
devā | avo vareṇyam SV.1.48d. See devāṃ etc. |
 |
devā | ājyapā ājyam ajuṣanta MS.4.13.9: 212.7; śB.1.9.1.10; TB.3.5.10.4; Aś.1.9.5; śś.1.14.14. |
 |
devā | ājyapā juṣāṇā agna (MS. agnā; VS. indra) ājyasya vyantu VS.28.11; MS.4.10.3: 149.6; 4.13.5: 205.3; KS.15.13. See devāṃ ājyapān svāhā-, and svāhā devā ājyapā juṣāṇā. |
 |
devā | ādityā ye sapta RV.9.114.3c; TA.1.7.5c. |
 |
devā | āyuṣmantas te 'mṛtenāyuṣmantaḥ AVP.7.14.10; KS.11.7; PG.1.16.6; ApMB.2.14.9 (ApG.6.15.12). P: devā āyuṣmantas te 'mṛtena TS.2.3.10.3; devā āyuṣmantaḥ KS.11.8. See amṛtam āyus, and cf. AVP.2.75.5. |
 |
devā | āśāpālā etaṃ devebhyo 'śvaṃ (MS. aśvaṃ) medhāya prokṣitaṃ rakṣata (TS.KSAṭB. gopāyata) VS.22.19; TS.7.1.12.1; MS.3.12.4: 161.10; KSA.1.3; śB.13.1.6.2; 4.2.16; TB.3.8.9.3. P: devā āśāpālāḥ Kś.20.2.11; Apś.20.5.9; Mś.9.2.1.31. |
 |
devā | āsate te adhi bruvantu naḥ RV.10.63.1d. |
 |
devā | āhutyānayā AVś.11.10.12b. |
 |
devā | id asya haviradyam āyan RV.1.163.9c; VS.29.20c; TS.4.6.7.4c; KSA.6.3c. |
 |
devā | indrajyeṣṭhāḥ AVś.3.19.6e; AVP.1.56.3c; 11.2.2c. |
 |
devā | imaṃ madhunā saṃyutaṃ yavam AVś.6.30.1a; Kauś.66.15. See etam u tyaṃ madhunā, and devā etaṃ madhunā. |
 |
devā | ivāmṛtaṃ (AVP. ived amṛtaṃ) rakṣamāṇāḥ AVś.3.30.7c; AVP.5.19.8c. |
 |
devā | ivāsuramāyayā AVś.3.9.4b; AVP.3.7.5b. |
 |
devā | un nayathā (AVP. ud dharathā) punaḥ RV.10.137.1b; AVś.4.13.1b; AVP.5.18.1b; MS.4.14.2b: 217.16. |
 |
devā | ṛṣabhadāyine AVś.9.4.20d. |
 |
devā | etaṃ madhunā saṃyutaṃ yavam AVP.9.8.2a. See under devā imaṃ madhunā. |
 |
devā | etasyām avadanta pūrve RV.10.109.4a; AVP.9.15.6a. See devā vā. |
 |
devā | enaṃ devatābhyaḥ pra yachān AVś.12.3.38d. |
 |
devā | eṣām abhavan devahūtiṣu RV.7.83.7d. |
 |
devā | okāṃsi cakrire RV.1.40.5d; SV.2.1180c; VS.34.57d; MS.1.6.2d: 88.16; KS.7.14d; KB.15.2; ṣB.1.4.14; JB.1.74e (bis); Lś.1.8.9; Apś.5.19.3d; NṛpU.2.4d. |
 |
devā | ojāṃsi saṃ dadhuḥ RV.1.80.15d. |
 |
devā | no yajñam ṛtuthā (TB.Apś. ṛjudhā) nayantu VS.26.19d; TB.3.7.10.3d; Apś.9.14.1d. |
 |
devā | no yathā sadam id vṛdhe asan RV.1.89.1c; VS.25.14c; KS.26.11c; N.4.19. |
 |
devā | patī abhiṣṭaye śś.7.10.10b. |
 |
devā | barhir āsata PB.24.1.9b. See devāso barhir. |
 |
devā | brahmāṇa āgachata śB.3.3.4.20. See next two. |
 |
devā | brahmāṇa āgachatāgachata (GB. āgachata āgachata, without saṃdhi) JB.2.80; GB.1.3.1. See prec. and next. |
 |
devā | brahmāṇa āgachatāgachatāgachata Lś.1.3.3. P: devā brahmāṇaḥ ṣB.1.1.27 (cf. comm.). See prec. two. |
 |
devā | bhavata vājinaḥ RV.1.23.19c. See aśvā bhavata. |
 |
devā | bhāgaṃ yathā pūrve RV.10.191.2c; AVś.6.64.1c; MS.2.2.6c: 20.16; TB.2.4.4.5c. |
 |
devā | bhūmiṃ pṛthivīm apramādam AVś.12.1.7b; MS.4.14.11b: 233.12. |
 |
devā | ma idaṃ havir juṣantām MS.4.13.5: 206.4; śB.1.8.1.37. |
 |
devā | madanti pitaro manuṣyāḥ AVP.2.23.5b. |
 |
devā | garbhaṃ sam airayan AVś.1.11.2c; AVP.1.5.2c. |
 |
devā | madhor vy aśnate (SV.JB. āśata) RV.9.51.3b; SV.2.576b; JB.3.209b. |
 |
devā | gātuvido (Mś. gātuvido gātuṃ vittvā) gātuṃ yajñāya vindata manasas patinā devena vātād yajñaḥ prayujyatām TB.3.7.4.1; Apś.1.1.4; Mś.1.1.1.12 (perhaps gātuṃ vittvā is to be omitted). P: devā gātuvidaḥ Apś.3.13.2; Mś.1.3.5.21; 1.7.2.20; 1.7.4.33. Cf. next, and gātuṃ vittvā. |
 |
devā | manuṣyā asurāḥ pitara ṛṣayaḥ AVś.10.10.26d. |
 |
devā | gātuvido gātuṃ vittvā (VSK. gātum itvā) gātum ita AVś.7.97.7; VS.2.21; 8.21; VSK.2.5.4; 9.3.7; TS.1.1.13.3; 4.44.3; 6.6.2.3; MS.1.1.13: 9.5; 1.3.38: 44.17; 4.1.14: 20.10; KS.1.12; 4.12; śB.1.9.2.28; 4.4.4.13; TB.3.3.9.12. P: devā gātuvidaḥ Kś.3.8.4; 5.2.9; PG.1.2.11. Cf. prec. and gātuṃ vittvā. |
 |
devā | manuṣyā uta AVP.12.10.6b. |
 |
devā | grāvāṇā indur indraḥ TB.3.7.9.2; Apś.13.1.11. |
 |
devā | manuṣyā ṛṣayaḥ AVP.1.20.2c. Cf. daivīr manuṣyeṣavaḥ. |
 |
devā | grāvāṇo madhumatīm adyāsmin yajñe yajamānāya vācaṃ vadata PB.21.10.17; Kś.23.3.1; Apś.22.19.1; Mś.9.4.2.9. |
 |
devā | manuṣyāḥ pitaraś (AVP.Kauś. paśavaś) ca sarve AVP.1.78.4b; MS.4.14.14b: 239.13; Kauś.82.13b. |
 |
devā | manuṣyā gandharvāḥ AVP.9.29.5c. |
 |
devā | janam etc. see devāñ janam etc. |
 |
devā | manuṣyān abruvan AB.7.13.11c; śś.15.17c. |
 |
devā | jīvata AVś.19.70.1. |
 |
devā | marutaḥ pṛśnimātaraḥ AVP.3.31.1a. |
 |
devā | jīvanakāmyāḥ MS.4.14.17a: 244.6; TB.3.7.12.1a; TA.2.3.1a. |
 |
devā | maruto mṛḍata naḥ AVP.2.70.4c. |
 |
devā | jīvayathā punaḥ RV.10.137.1d; AVś.4.13.1d; MS.4.14.2d: 218.1. |
 |
devā | muñcanto asṛjan nir enasaḥ AVś.2.10.8b; AVP.2.3.4b. See devā amuñcann. |
 |
devā | mṛtyum apāghnata AVś.11.5.19b. |
 |
devā | yajanta haviṣā ghṛtena MS.4.14.6b: 223.9; TB.2.8.4.6b. |
 |
devā | yajñaṃ nayantu naḥ RV.1.40.3d; SV.1.56d; VS.33.89d; 37.7d; MS.4.9.1d: 120.10; śB.14.1.2.15; TA.4.2.2d; 5.2.7; KA.1.7d. |
 |
devā | yajñam atanvata RV.10.90.6b; AVś.19.6.10b; AVP.9.5.8b; VS.19.12a; 31.14b; TA.3.12.3b. See yajñaṃ devā. |
 |
devā | yajñam ṛtavaḥ kalpayanti AVś.18.4.2a. P: devā yajñam Kauś.81.10. |
 |
devā | te abhiśocanam AVP.5.34.1c. |
 |
devā | yajñād udetya AVś.12.4.41b. |
 |
devā | dakṣair bhṛgavaḥ saṃ cikitrire RV.10.92.10d. |
 |
devā | yaṃ cakrur brāhmaṇāḥ AVś.19.35.2c; AVP.11.4.2c. |
 |
devā | dadatu bhartave AVś.3.5.3d. Cf. maṇiṃ dadhātu. |
 |
devā | yaṃ cakrur bheṣajam AVś.19.35.1c; AVP.11.4.1c. |
 |
devā | dadatv ā (JB. -tu vo; śś. -tu yad) varam (GB. dadatv āsuram) AVś.20.135.10a; AB.6.35.18b; GB.2.6.14a; JB.2.117a; śś.12.19.3b. |
 |
devā | dūtaṃ cakrire havyavāhanam (TB.Apś. havyavāham) RV.5.8.6b; TB.1.2.1.12b; Apś.5.6.3b. |
 |
devā | devatvam abhirakṣamāṇāḥ RV.10.157.4b; AVś.20.63.2d; 124.5d. See devo devatvam. |
 |
devā | yattāḥ prajāpatau AVP.9.12.7a. |
 |
devā | devam avardhatām TB.2.6.20.3b. See devau etc. |
 |
devā | devasya mahimānam ojasā (TSṃS.KS. arcataḥ) RV.5.81.3b; VS.11.6b; KS.15.11b; TS.4.1.1.2b; MS.2.7.1b: 74.4; śB.6.3.1.18. |
 |
devā | devānām anu hi vratā guḥ RV.3.7.7d. |
 |
devā | devānām api yanti pāthaḥ RV.3.8.9d. |
 |
devā | devānāṃ bhiṣajā VS.21.53a; MS.3.11.5a: 147.9; TB.2.6.14.3a. |
 |
devā | devāya yemire RV.1.135.1e. |
 |
devā | yad yajñaṃ tanvānāḥ RV.10.90.15c; AVś.19.6.15c; AVP.9.5.13c; VS.31.15c; TA.3.12.3c. |
 |
devā | devīṃ yajatāṃ yajñiyām iha RV.10.101.9b. |
 |
devā | yantu sumanasyamānāḥ AVś.2.35.5d; 19.58.5d; AVP.1.81.1d. |
 |
devā | devebhir adya sacanastamā RV.8.26.8c. |
 |
devā | devebhyaḥ purā AVś.11.8.3b,10b. |
 |
devā | devebhyas pari KS.39.2b; Apś.16.29.1b. |
 |
devā | devebhyo adhvaryanto (KS. adhvarīyanto) asthuḥ VS.17.56d; TS.4.6.3.3a; KS.18.3a; 21.8; śB.9.2.3.10. See devā deveṣv etc. |
 |
devā | devebhyo madhu RV.9.62.20c. |
 |
devā | deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu (śś. prathamā dvitīyeṣu parākramadhvam) KS.38.12; TB.3.7.5.1; śś.4.10.1--2; Apś.4.4.1; 16.1.3. P: devā deveṣu parākramadhvam Apś.20.2.2. See devānāṃ devā devā. |
 |
devā | deveṣu praśastā RV.5.68.2c; SV.2.494c. |
 |
devā | deveṣu yajñiyā RV.8.25.1b. |
 |
devā | yāta pathibhir devayānaiḥ RV.4.37.1b. |
 |
devā | deveṣu śrayantām (TB. śrayadhvam) KS.35.6; TB.3.11.2.1. |
 |
devā | deveṣv adadhur api kratum RV.10.56.4b. |
 |
devā | deveṣv adhvaryanto asthuḥ MS.2.10.5a: 137.6. See devā devebhyo etc. |
 |
devā | devair avantu mā (MS. tvā) VS.20.11e; MS.3.11.8e: 151.8; KS.38.4; śB.12.8.3.29; TB.2.6.5.7b; HG.2.17.4e. |
 |
devā | rājyāya yodhinaḥ AVś.19.20.3b. See devā dvirājayodhinaḥ. |
 |
devā | daivā atharvāṇaḥ AVP.15.14.6b. Cf. divi devā atharvāṇaḥ. |
 |
devā | lokān sam ānaśuḥ AVP.3.38.11c. |
 |
devā | daivyā hotārā VS.28.17a,40a; MS.4.10.3: 151.4; 4.13.8: 210.9; KS.20.15; TB.2.6.10.4a; 20.3a; 3.6.14.2; Aś.2.16.12; śś.3.13.27. |
 |
devā | vayaṃ manuṣyāḥ Kauś.104.2c. |
 |
devā | daivyā hotārā potārā neṣṭārā (TB. hotārā neṣṭārā potārā) MS.4.13.8: 210.7; KS.19.13; TB.3.6.13.1. |
 |
devā | vaśām ayācan AVś.12.4.20a,24a. |
 |
devā | daivyena dhāvata (AVP. -ena māvata) AVś.19.27.6d; AVP.10.7.6d. |
 |
devā | vaśāṃ paryavadan AVś.12.4.49a. |
 |
devā | dvirājayodhinaḥ AVP.1.108.3b. |
 |
devā | dhatta rayim asme suvīram RV.9.68.10d; 10.45.12d; VS.12.29d; MS.2.7.9d: 87.8. |
 |
devā | vasavyā agne soma sūrya TS.2.4.8.1; MS.2.4.7: 44.10; 2.4.8: 45.15; KS.11.9. P: devā vasavyāḥ TS.2.4.10.1; KS.11.10; Apś.19.26.4; Mś.5.2.6.8,17. |
 |
devā | dhanena dhanam ichamānāḥ HG.1.15.1b. See dhanena. |
 |
devā | vā etasyām avadanta pūrve AVś.5.17.6a. See devā etasyām. |
 |
devā | na (MS. nā) āyuḥ pra tirantu jīvase RV.1.89.2d; AVP.2.30.1d; VS.25.15d; MS.4.14.2d: 217.9; N.12.39d. |
 |
devā | viśvasya bhuvanasya gopāḥ RV.2.27.4b; TS.2.1.11.4b; MS.4.12.1b: 177.9; KS.11.12b. |
 |
devā | namobhir aśvinā RV.8.22.3b. |
 |
devā | nā āyuḥ etc. see devā na etc. |
 |
devā | vṛdhāya hūmahe RV.8.83.6c. |
 |
devā | vṛścanti hīḍitāḥ AVś.12.4.28d. |
 |
devā | vratapatayaḥ (sc. vrataṃ cariṣyāmi) Kauś.56.7. |
 |
devā | saṃgatya yat sarve AVś.9.4.15c. Misprint for devāḥ etc. |
 |
devā | stavante manuṣāya sūrayaḥ RV.10.65.4d. |
 |
devācyā | kṛpā MS.2.13.8e: 158.4. See devo devācyā. |
 |
devāḥ | sapītayo 'pāṃ napān narāśaṃsa TS.2.4.8.1; MS.2.4.7: 44.14; KS.11.9. P: devāḥ sapītayaḥ TS.2.4.10.1; KS.11.10; Apś.19.26.10; Mś.5.2.6.12,17. Cf. devāpsuṣado. |
 |
devāḥ | sayujo mitra varuṇāryaman AVP.3.31.3a. See devāḥ śarmaṇyā etc. |
 |
devāḥ | sarvasya vidvāṃsaḥ AVP.2.2.5c. |
 |
devāḥ | sīdantu yajñiyāḥ RV.2.41.21b; MS.3.8.7b: 105.7; N.9.37b. |
 |
devāḥ | sūryaṃ samairayan AVś.3.31.7b. |
 |
devāḥ | (sc. tṛpyantu) AG.3.4.1; śG.4.9.3. |
 |
devāḥ | kapota iṣito yad ichan RV.10.165.1a; AVś.6.27.1a; MG.2.17.1a. P: devāḥ kapotaḥ AG.3.7.7; śG.5.5.2; Kauś.46.7; MG.2.17.1; Rvidh.4.20.2. Cf. BṛhD.8.69. |
 |
devāḥ | kuṣṭham avanvata AVś.5.4.3d,4d; 6.95.1d,2d. |
 |
devāḥ | kṛṇutha jīvase RV.8.67.17c. |
 |
devāḥ | kevalyaṃ daduḥ AVP.6.9.9b. |
 |
devāḥ | pāntu yajamānaṃ nyarthāt (AVś.AVP. nirṛthāt) RV.10.128.7d; AVś.5.3.9d; AVP.5.4.8d; TS.4.7.14.3d. |
 |
devāḥ | pitaraḥ pitaro devāḥ AVś.6.123.3; KS.4.14; 31.15; MS.1.4.11: 60.6; AB.7.24.3; TB.3.7.5.4; Apś.4.9.6. P: devāḥ pitaraḥ Mś.1.4.1.24; GB.1.5.21; Vait.2.15. |
 |
devāḥ | pitaro manuṣyāḥ AVś.10.9.9a; 11.7.27a. |
 |
devāḥ | pitaro 'vamā āyavaḥ krāvya (followed by a-) AVP.3.31.4a. |
 |
devāḥ | puruṣam āviśan AVś.11.8.13d,18d,29d. |
 |
devāḥ | pra hiṇuta smaram AVś.6.130.1c--3c; 131.1c,2c. |
 |
devāḥ | prāyachann agnaye AVś.11.8.31d. |
 |
devāḥ | śaraṇakṛtaḥ śaraṇā me bhavata AVP.4.30.1a--9a. |
 |
devāḥ | śarmaṇyā mitra varuṇāryaman TS.2.4.8.1; MS.2.4.7: 44.12; KS.11.9. P: devāḥ śarmaṇyāḥ TS.2.4.10.1; KS.11.10; Apś.19.26.7; Mś.5.2.6.10,17. See devāḥ sayujo etc. |
 |
devāḥ | saṃgatya yat sarve AVś.9.4.15c. |
 |
devāḥ | sattram atanvata śB.11.5.5.12d. |
 |
devāḥ | sadhasthā vida rūpam asya (AVś. vida lokam atra; AVP. vida lokam etam) AVś.6.123.2b; AVP.2.60.5b; VS.18.60b; TS.5.7.7.1b; śB.9.5.1.47b; Mś.2.5.5.21b. See agne sadhasthā, and vṛkāḥ sadhasthā. |
 |
devāṃ | agne duvasyuvā RV.8.102.2b. |
 |
devāṃ | agne haviṣmate RV.1.13.1b; SV.2.697b. |
 |
devāṃ | (MS. devaṃ) achā dīdyad yuñje adrim RV.3.1.1c; MS.4.11.2c: 163.13; KS.2.15c. |
 |
devāṃ | achā dīdyānaḥ sumedhāḥ RV.3.15.5b. |
 |
devāṃ | achā na dhītayaḥ RV.1.132.5g; 139.1g; SV.1.461g. |
 |
devāṃ | achā na majmanā RV.8.103.2b. See deva indro na. |
 |
devāṃ | achā na vakṣaṇā RV.5.52.15b. |
 |
devāṃ | achā pathyā kā sam eti RV.3.54.5b. |
 |
devāṃ | (MS. devaṃ) achā brahmakṛtā gaṇena RV.7.9.5b; MS.4.14.11b: 233.2; TB.2.8.6.4b. |
 |
devāṃ | achā yātave jātavedasam RV.1.44.4c. |
 |
devāṃ | achā raghupatvā jigāti RV.10.6.4b. |
 |
devāṃ | achā viduṣṭaraḥ RV.1.105.14b. |
 |
devāṃ | achā sumatī yajñavanasam RV.4.1.2b. |
 |
devāṃ | ajasra vītaye RV.8.60.4b. |
 |
devāṃ | adya yatasruce RV.1.142.1b. |
 |
devāṃ | adya svardṛśaḥ RV.1.44.9d. |
 |
devāṃ | anu prabhūṣataḥ RV.9.29.1c; SV.2.1115c; PB.6.10.17. |
 |
devāṃ | apītaṃ pathibhiḥ śivebhiḥ AVP.12.9.9c. |
 |
devāṃ | apyeti brahmaṇā AVś.10.10.6d. |
 |
devāṃ | ayajaḥ kavibhiḥ kaviḥ san RV.1.76.5b. |
 |
devāṃ | (MS. devaṃ) avo vareṇyam RV.8.27.1d; MS.4.12.1d: 178.14; KS.10.13d. See devā etc. |
 |
devāṃ | ājyapāṃ āvaha śB.1.4.2.17; 2.6.1.22; TB.3.5.3.2; Aś.1.3.22; śś.1.5.4. |
 |
devāṃ | ājyapān svāhāgniṃ hotrāj juṣāṇā agna ājyasya viyantu TB.3.6.2.2. See devā ājyapā juṣāṇā. |
 |
devāṃ | ādityāṃ aditiṃ havāmahe RV.10.65.9c. |
 |
devāṃ | ādityāṃ avase havāmahe RV.10.66.4c. |
 |
devāṃ | ā vakṣi yajñiyān RV.1.188.3b. |
 |
devāṃ | ā vītaye vaha RV.5.26.2c; 7.16.4b; SV.2.872c; VSK.24.21c. |
 |
devāṃ | ā sādayād (TB.Apś. -ayā) iha RV.8.44.3c; VS.22.17c; KS.2.15c; TB.2.4.1.11b; Apś.9.4.17b. Cf. agne devāṃ ihā vaha. |
 |
devāṃ | (MS. -vaṃ) id eṣi pathibhiḥ sugebhiḥ (MS. śivebhiḥ) RV.1.162.21b; VS.23.16b; 25.44b; TS.4.6.9.4b; MS.1.2.15b: 25.14; KSA.6.5b; śB.13.2.7.12; TB.3.7.7.14b; Apś.7.16.7b. |
 |
devāṃ | īḍānā ṛṣivat svastaye RV.10.66.14b. |
 |
devāṃ | īḍānā haviṣā ghṛtācī RV.5.28.1d. |
 |
devāṃ | īḍita ā vaha RV.1.13.4b; SV.2.700b. |
 |
devāṃ | īḍe sādayā sapta hotṝn RV.10.35.10b. |
 |
devāṃ | upa praśastaye RV.1.74.6b. |
 |
devāṃ | upapreṣyan vājin Apś.20.15.13c (ter). |
 |
devāṃ | (MS. devaṃ) upa prait saptabhiḥ RV.10.72.8c; MS.4.6.9c: 92.3; PB.24.12.6c; śB.3.1.3.2c; TA.1.13.2c. |
 |
devāṃ | ṛtāyate dame RV.4.8.3b; KS.12.15b. |
 |
devāṃ | etu pra ṇo haviḥ RV.8.19.27b. |
 |
devāṃ | ohāno 'vasāgamiṣṭhaḥ RV.6.52.5d. |
 |
devāṃś | ca yābhir yajate dadāti ca RV.6.28.3c; AVś.4.21.3c; TB.2.4.6.9c. |
 |
devāṃś | ca ye namasyanti TA.6.5.3c. |
 |
devāṃs | tvaṃ paribhūr asi RV.5.13.6b; TS.2.5.9.3b; śB.1.4.2.15b; TB.3.5.3.2b; Aś.1.3.6b; śś.1.4.21b. |
 |
devāṃs | tvā sarvān pṛchāmi AVP.13.8.3c. |
 |
devāṃśo | yasmai tveḍe tat satyam upariprutā (Apś. apariplutā) bhaṅgena (Apś. bhaṅgyena) VS.7.3; śB.4.1.1.26; Apś.12.11.10. P: devāṃśo Kś.9.4.39. |
 |
devān | gachantu vo madāḥ RV.9.101.4d; AVś.20.137.4d; SV.1.547d; 2.222d; JB.3.53. |
 |
devān | gacha suvar vida (Apś. vinda) yajamānāya mahyam TB.3.7.5.3d; Apś.2.10.5d. See divaṃ etc. |
 |
devān | gharmapān gacha TA.4.9.3; 5.8.4; KA.2.132. |
 |
devān | ghṛtavatā yaje AVś.3.10.11b; AVP.1.105.3b. |
 |
devān | janam agan yajñaḥ MS.1.4.4: 51.13; 1.4.9: 57.3. See devāñ etc. |
 |
devān | (RVṭB. devāñ) jigāti sumnayuḥ RV.3.27.1c; MS.1.6.1c: 84.15; śB.1.4.1.21; TB.3.5.2.1c. |
 |
devān | jinva Kś.4.14.27. |
 |
devān | divaṃ yajño 'gāt tato mā draviṇam aṣṭu ṣB.1.5.11. See under divaṃ tṛtīyaṃ. |
 |
devān | divam agan yajñas tato mā draviṇam aṣṭu VS.8.60; śB.4.5.7.8. P: devān divam agan Kś.25.2.8. See under divaṃ tṛtīyaṃ. |
 |
devān | devayate (TB.Apśṃś. devāyate) yaja (Mś. yajamānāya svāhā) RV.1.15.12c; 3.10.7b; 29.12d; 5.21.1d; SV.1.100b; KS.2.9d; 7.13c; 39.13d; TB.3.11.6.4d; Apś.7.7.1d; 16.35.5d; Mś.1.7.3.43d. |
 |
devān | devāpe haviṣā saparya RV.10.98.4d. |
 |
devān | devāyate etc. see prec. but one. |
 |
devān | pitṝn dadate manuṣyāṃś ca JB.2.30d (bis). |
 |
devān | puṇyajanān pitṝn AVś.8.8.15b; 11.9.24d. |
 |
devān | prapadye TA.2.19.1. |
 |
devān | manuṣyāṃ asurān uta ṛṣīn (AVP. utarṣīn) AVś.8.9.24d; AVP.11.5.11d. |
 |
devān | (read daivān) mā bhayād iti SMB.2.2.7d. Cf. daivān mā bhayāt. |
 |
devān | yakṣad yathāyatham VS.21.58b; MS.3.11.5b: 148.4; TB.2.6.14.6b. |
 |
devān | yakṣi mānuṣāt pūrvo adya RV.2.3.3b. |
 |
devān | yakṣi vanaspate RV.1.142.11b. |
 |
devān | yakṣi viduṣṭaraḥ RV.1.105.13d. |
 |
devān | yakṣi svadhvara RV.5.28.5b; śB.1.4.1.39; TB.3.5.2.3b. |
 |
devān | yakṣyāvo devayajyāyai MS.4.1.14 (bis): 19.3,4; Mś.1.3.1.12 (bis). |
 |
devān | yaja TS.2.6.9.3; śB.1.8.2.14; 2.2.3.24; 5.2.41; 6.1.44; 3.9.3.8,9; Kś.3.5.6; Apś.3.5.1; 8.3.3; Mś.1.3.4.4. |
 |
devān | yajantāv ṛtuthā sam añjataḥ RV.2.3.7c. |
 |
devān | yajñiyān iha yān yajāmahai (TS. havāmahe) TS.1.5.10.3b; MS.1.4.1b: 47.4; KS.4.14b. |
 |
devān | yajñena bodhaya (AVP. bodhayāt) AVś.19.63.1b; AVP.1.71.4e. |
 |
devān | yat kratvā majmanā puruṣṭutaḥ RV.1.141.6c. |
 |
devān | yan nāthito huve AVś.7.109.7a. See devān yan nā-. |
 |
devān | vasiṣṭho amṛtān vavande RV.10.65.15a; 66.15a. |
 |
devān | vā yac cakṛmā kac cid āgaḥ RV.1.185.8a. Cf. yad vo vayaṃ cakṛmā, and under acittibhiś. |
 |
devān | sakhibhya ā varam RV.9.45.2c. |
 |
devān | saparyati RV.10.93.2b. |
 |
devān | sabrāhmaṇān ṛtvā AVś.12.4.53c. |
 |
devān | sabrāhmaṇān vaśā AVś.12.4.10b. |
 |
devān | sendrān upa te huve savāham (KSA. 'sā aham) TS.7.3.11.3c; KSA.3.1c. |
 |
devān | havata ūtaye RV.1.105.17b. |
 |
devān | huve bṛhacchravasaḥ svastaye RV.10.66.1a; AB.4.30.7 (bis),9; KB.20.3; 24.9; 25.9. P: devān huve Aś.7.5.23; śś.11.5.6; 12.16; 14.33. Cf. BṛhD.5.45 (B). |
 |
devāñ | (Aś. devā) janam agan yajñaḥ KS.5.6; 25.7; 32.6; Aś.3.13.15; Apś.9.10.16; 13.5; 10.15.11; 14.28.2; Mś.3.1.20. See devān etc. |
 |
devāñ | janma prayasā vardhayantīḥ RV.1.71.3d. |
 |
devāñ | jigāti etc. see devān etc. |
 |
devānām | agnir aratir jīrāśvaḥ RV.2.4.2d. |
 |
devānām | agne bhiṣajā śacībhiḥ AVś.7.53.1d; VS.27.9d; TS.4.1.7.4d; MS.2.12.5d: 149.11; KS.18.16d; Tā.10.48d. |
 |
devānām | agneyāny asi TS.4.4.6.2. Cf. agner agneyāny. |
 |
devānām | agre yajataṃ yajadhvam MS.4.14.1b: 215.17; TB.2.8.1.4b; Apś.20.20.9b. |
 |
devānām | adhipā eti gharmaḥ Vait.14.1a. |
 |
devānām | antarikṣayāny asi TS.4.4.6.2. |
 |
devānām | aparājitaḥ AVś.5.30.17b; AVP.9.14.7b. |
 |
devānām | aparo rathaḥ AVś.10.4.1b. |
 |
devānām | api hastya ApMB.2.17.2b. |
 |
devānām | ardhabhāg asi AVś.6.86.3c. |
 |
devānām | ava dviṣaḥ RV.1.133.7c; AVś.20.67.1c. |
 |
devānām | avase huve AVś.6.108.2d. |
 |
devānām | avo vṛṇe RV.8.94.8b. |
 |
devānām | asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam VS.1.8; MS.1.1.5: 3.1; 4.1.5: 6.12; KS.1.4; śB.1.1.2.12. Ps: devānām asi vahnitamam KS.31.3; Mś.1.2.1.25; devānām Kś.2.3.14. See tvaṃ devānām asi sasnitamaṃ. |
 |
devānām | asi svasā AVP.15.15.3a. |
 |
devānām | asthi kṛśanaṃ babhūva AVś.4.10.7a; AVP.4.25.7a. |
 |
devānām | ājyaṃ khalaḥ AVP.8.11.4d. |
 |
devānām | ājyapānām ayāṭ priyā dhāmāni KS.32.1. See ayāḍ devānām. |
 |
devānām | ājyapānāṃ priyā dhāmāni yakṣat Aś.1.6.5. |
 |
devānām | āśā upa vītapṛṣṭhaḥ RV.1.162.7b; VS.25.30b; TS.4.6.8.3b; MS.3.16.1b: 182.4; KSA.6.4b. |
 |
devānām | idaṃ nihitaṃ yad asti MS.1.2.10a: 20.12; Apś.11.12.3a. |
 |
devānām | id avo mahat RV.8.83.1a; SV.1.138a; AB.5.19.13; KB.26.13. Ps: devānām id avaḥ Aś.8.10.2; devānām it śś.10.10.7. Cf. BṛhD.6.98. |
 |
devānām | u katamaḥ śaṃbhaviṣṭhaḥ RV.4.43.2b. |
 |
devānām | ugrāṇāṃ satām AVP.4.11.2c. |
 |
devānām | uta yo martyānām RV.6.15.13c; MS.4.13.10c: 213.15; TB.3.5.12.1c. |
 |
devānām | uta saṃgamaḥ AVP.5.30.7b. |
 |
devānām | utkramaṇam asi VS.7.26; śB.4.2.5.5. P: devānām Kś.9.6.34. |
 |
devānām | uttamaṃ yaśaḥ VS.28.30b; TS.2.6.17.5b. |
 |
devānām | uśatīr upa RV.1.22.9b; VS.26.20b. |
 |
devānām | ūtibhir vayam RV.2.8.6b. |
 |
devānām | etat pariṣūtam AVś.11.5.23a; GB.1.2.7a. Cf. devānāṃ pariṣūtam. |
 |
devānām | eti niṣkṛtam RV.3.62.13b; TS.1.3.4.2b. |
 |
devānām | enaṃ ghoraiḥ krūraiḥ praiṣair abhipreṣyāmi AVś.16.7.2. |
 |
devānām | enā nihitā padāni RV.1.164.5b; AVś.9.9.6b. |
 |
devānām | eṣa upanāha āsīt TS.3.3.9.1a; MS.2.5.10a: 61.12; KS.13.9a. See devānāṃ bhāga. |
 |
devānām | ojaḥ prathamajaṃ hy etat RVKh.10.128.8b; AVś.1.35.2b; AVP.1.83.2b; VS.34.51b. |
 |
devānāṃ | patnayo viśaḥ see devānāṃ patnīr diśaḥ. |
 |
devānāṃ | patnīnāṃ garbha yamasya karaṇaḥ AVP.3.30.3. See devapatnīnāṃ. |
 |
devānāṃ | patnīnām ahaṃ devayajyayā prajaniṣīya prajayā paśubhiḥ Mś.1.4.3.1. See devānāṃ patnīr agnir, and cf. adityā ahaṃ. |
 |
devānāṃ | patnībhyaḥ pulīkāḥ MS.3.14.5: 173.7. See kulīkā, and goṣādīr. |
 |
devānāṃ | patnībhyo 'mṛtaṃ juhomi svāhā Apś.6.12.5. |
 |
devānāṃ | patnīr agnir gṛhapatir yajñasya mithunaṃ (KS. -patir mithunaṃ yajamānasya) tayor ahaṃ devayajyayā mithunena pra bhūyāsam (KS. pra janiṣīyāyuṣe varcase rāyaspoṣāya suprajastvāya) TS.1.6.4.4; 7.4.5; KS.5.4; 32.4. See devānāṃ patnīnām. |
 |
devānāṃ | patnīr upa mā hvayadhvam KS.1.10; Apś.2.5.7; Mś.1.2.5.11. |
 |
devānāṃ | patnīr uśatīr avantu naḥ RV.5.46.7a; AVś.7.49.1a; MS.4.13.10a: 213.7; TB.3.5.12.1a; Aś.1.10.5; 5.20.6; N.12.45a. P: devānāṃ patnīḥ śś.1.15.4; 8.6.9; 7.13; Vait.4.8; Apś.3.9.1. Cf. BṛhD.5.45; Rvidh.2.16.1, note. |
 |
devānāṃ | patnīr (VS. patnyo; MS. patnayo) diśaḥ (MS.KSA. viśaḥ) VS.23.36c; TS.5.2.11.2c; MS.3.12.21d: 167.4; KSA.10.5c. |
 |
devānāṃ | patnīr yā devīḥ AVP.11.1.6c. |
 |
devānāṃ | patnayo etc., and devānāṃ patnyo etc. see prec. but one. |
 |
devānāṃ | panthām anusaṃcaranti AVś.18.3.4b. |
 |
devānāṃ | panthām abhi no nayeha AVP.10.6.3b. |
 |
devānāṃ | payaś ca daivyam AVP.7.3.9c. |
 |
devānāṃ | pariṣūtam asi TS.1.1.2.1; MS.1.1.2: 1.8; 4.1.2: 3.2; TB.3.2.2.3; Apś.1.3.6; Mś.1.1.1.29. Cf. devānām etat, and the ūha Apś.8.13.7. |
 |
devānāṃ | pātram ucyate śG.1.2.8d. |
 |
devānāṃ | pātrāṇi nihitāni yāni AVP.1.101.4c. |
 |
devānāṃ | pātha upa vakṣi vidvān RV.10.70.10b; N.6.7. |
 |
devānāṃ | pātha ṛtuthā havīṃṣi RV.10.110.10b; AVś.5.12.10b; VS.29.35b; MS.4.13.3b: 202.13; KS.16.20b; TB.3.6.3.4b; N.8.17b. |
 |
devānāṃ | pitā janitā prajānām MS.4.14.1b: 215.13; TB.2.8.1.3b. |
 |
devānāṃ | pitṝṇāṃ martyānām AVś.11.1.5b. |
 |
devānāṃ | puṣṭe cakṛmā subandhum RV.1.162.7d; VS.25.30d; TS.4.6.8.3d; MS.3.16.1d: 182.5; KSA.6.4d. |
 |
devānāṃ | pūrayodhyā AVś.10.2.31b; TA.1.27.3b. |
 |
devānāṃ | pūr asi tāṃ tvā praviśāmi tāṃ tvā pra padye saha gṛhaiḥ saha prajayā saha paśubhiḥ sahartvigbhiḥ saha sadasyaiḥ saha somyaiḥ saha dakṣiṇīyaiḥ saha yajñena saha yajñapatinā KS.35.10. |
 |
devānāṃ | pūrvye yuge RV.10.72.2c. |
 |
devānāṃ | pratiṣṭhe sthaḥ AG.3.8.19. |
 |
devānāṃ | prahitaṃgama PG.3.15.20b. |
 |
devānāṃ | bandhu nihitaṃ guhāsu TA.3.11.3b. |
 |
devānāṃ | brahmavādaṃ vadatāṃ yat TB.1.2.1.6a; Apś.5.2.4a. |
 |
devānāṃ | bhadrā sumatir ṛjūyatām RV.1.89.2a; AVP.2.30.1a; VS.25.15a; MS.4.14.2a: 217.7; N.12.39a. Cf. BṛhD.3.122. |
 |
devānāṃ | bhāga upanāha eṣaḥ AVś.9.4.5a. See devānām eṣa. |
 |
devānāṃ | bhāgadā asat VS.17.51d. See devebhyo etc. |
 |
devānāṃ | bhāgadheyīḥ stha MS.1.3.1: 29.1. |
 |
devānāṃ | mano hitam RV.1.187.6b; AVP.6.16.6b; KS.40.8b. |
 |
devānāṃ | manve adhi no bruvantu TS.4.7.15.5a; MS.3.16.5a: 191.14. See viśveṣāṃ devānāṃ manve. |
 |
devānāṃ | māne prathamā atiṣṭhan RV.10.27.23a; N.2.22a. Cf. BṛhD.7.27. |
 |
devānāṃ | ya in manaḥ RV.8.31.15c--18c; TS.1.8.22.4c; MS.4.11.2c (quater): 164.13,15; 165.2,4; KS.11.12c (quater). |
 |
devānāṃ | yaḥ pitaram āvivāsati RV.2.26.3c; TS.2.3.14.3c; MS.4.14.10c: 231.3; TB.2.8.5.3c. |
 |
devānāṃ | yaj janimānty ugra RV.4.2.18b. See devānāṃ janimānty. |
 |
devānāṃ | yan manuṣyā amanmahi RV.10.35.8b. |
 |
devānāṃ | yaś carati prāṇathena TS.4.1.4.1c. See yo devānāṃ carasi. |
 |
devānāṃ | yātur asi KS.37.13,14. |
 |
devānāṃ | yāny asi MS.2.8.13: 117.1; KS.22.5; Apś.17.4.6. |
 |
devānāṃ | yuge prathame RV.10.72.3a. |
 |
devānāṃ | yonim āsadam SV.2.530c. See ṛtasya yonim etc. |
 |
devānāṃ | rātir abhi no ni vartatām RV.1.89.2b; AVP.2.30.1b; VS.25.15b; MS.4.14.2b: 217.7; N.12.39b. |
 |
devānāṃ | vakṣi priyam ā sadhastham VS.29.1d; TS.5.1.11.1d; MS.3.16.2d: 183.13; KSA.6.2d. |
 |
devānāṃ | vasatiṃgamaḥ HG.1.17.3b. |
 |
devānāṃ | vasudhānīṃ virājam TA.3.11.4b. |
 |
devānāṃ | vā jūtibhiḥ śāśadānā RV.1.116.2b. |
 |
devānāṃ | vāyoyāny asi TS.4.4.6.2. |
 |
devānāṃ | vār mahaḥ RV.10.93.3b. |
 |
devānāṃ | viṣṭhām (Apś. niṣṭhām) anu yo vitasthe VSK.1.10.5b; TB.3.7.5.3b; Kś.2.8.14b; Apś.2.10.5b. See divo vābhiṣṭhām. |
 |
devānāṃ | vītim andhasā RV.9.1.4b. |
 |
devānāṃ | śaṃsam ṛta ā ca sukratuḥ RV.1.141.11d. |
 |
devānāṃ | śamitārau MS.4.13.4b: 204.5. See ubhau devānāṃ. |
 |
devānāṃ | śarman mama santu sūrayaḥ RV.8.60.6c. |
 |
devānāṃ | śreṣṭhaṃ vapuṣām apaśyam RV.5.62.1d. |
 |
devānāṃ | sakhyam upa sedimā vayam RV.1.89.2c; AVP.2.30.1c; VS.25.15c; MS.4.14.2c: 217.9; N.12.39c. |
 |
devānāṃ | sadane vṛdhaḥ RV.8.13.2b; SV.2.97b. |
 |
devānāṃ | samid asi VS.8.27; śB.4.4.5.23; śś.8.11.15; Kś.5.5.35. |
 |
devānāṃ | sarveṣāṃ vācā AVś.6.85.2c. |
 |
devānāṃ | sarveṣāṃ svasā AVP.2.64.2c. |
 |
devānāṃ | sumna iṣayann upāvasuḥ RV.9.84.3b. |
 |
devānāṃ | sumne amṛtasya cāruṇaḥ RV.9.108.4c; SV.2.289c. |
 |
devānāṃ | sumne bṛhate raṇāya VS.14.3b; MS.2.8.1b: 106.12; KS.17.1b; śB.8.2.1.6. See next but one. |
 |
devānāṃ | sumne subhagaḥ sa edhate RV.2.25.5c. |
 |
devānāṃ | sumno mahate raṇāya TB.3.7.7.9b; Apś.10.3.8b. See prec. but one. |
 |
devānāṃ | soma pavamāna niṣkṛtam RV.9.107.22c; SV.2.430c; JB.3.149c. |
 |
devānāṃ | spaśa iha ye caranti RV.10.10.8b; AVś.18.1.9b. |
 |
devānāṃ | havyamohanīḥ AVP.15.18.4c. |
 |
devānāṃ | havyavāhanam Kauś.3.10d. |
 |
devānāṃ | havyaśodhanau TB.3.7.4.18b; Apś.1.14.6b. |
 |
devānāṃ | hṛdayaṃ brahmānv avindat TA.3.11.6c. |
 |
devānāṃ | hetiḥ pari tvā vṛṇaktu AVś.8.2.9a. |
 |
devānāṃ | kratubhir devābhyañjanair abhyañje KA.1.220A; 3.220A. |
 |
devānāṃ | gāṃ na ditsati AVś.12.4.2d,12b. |
 |
devānāṃ | guhyā nāmāni RV.5.5.10b; KS.35.19b; TB.3.7.2.5b; Apś.9.2.7b; Mś.3.2.10b. |
 |
devānāṃ | ca ṛṣīṇāṃ ca MS.2.9.1a: 119.5. |
 |
devānāṃ | cakṣuḥ subhagā vahantī RV.7.77.3a. |
 |
devānāṃ | ca yamasya ca AVP.12.9.1d. |
 |
devānāṃ | caraṇe caran AVP.5.38.6b. See mṛgāṇāṃ etc. |
 |
devānāṃ | cit tiro vaśam RV.10.171.4c. |
 |
devānāṃ | janimānty ugra AVś.18.3.23b. See devānāṃ yaj. |
 |
devānāṃ | janma martāṃś ca vidvān RV.1.70.6b. |
 |
devānāṃ | janma vasūyur vavanda RV.6.51.12d. |
 |
devānāṃ | janma sanutar ā ca vipraḥ RV.6.51.2b. |
 |
devānāṃ | jyotiṣā saha KS.8.14b. |
 |
devānāṃ | tvā devatābhyo gṛhṇāmi TS.1.6.1.3. See devatābhyas tvā devatābhir. |
 |
devānāṃ | tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatu mahāvīrān MS.4.9.1: 121.12. |
 |
devānāṃ | tvā patnīr devīr viśvadevyāvatīḥ (MS. -devya-) pṛthivyāḥ sadhasthe aṅgirasvad (TS. 'ṅg-) dadhatūkhe VS.11.61; TS.4.1.6.1,2; MS.2.7.6: 81.10; 3.1.8: 10.1; KS.16.6; śB.6.5.4.4. Ps: devānāṃ tvā patnīḥ TS.5.1.7.1; KS.19.7; Apś.16.5.8; Mś.6.1.2.16; devānāṃ tvā Kś.16.4.11. |
 |
devānāṃ | tvā patnīr vṛṣṇo aśvasya niṣpadā dhūpayantu KA.1.24; 2.24. Cf. vṛṣṇas tvāśvasya. |
 |
devānāṃ | tvā pitṛṇām (KA.Apś. pitṝṇām) anumato bhartuṃ śakeyam TA.4.8.4; 5.7.8; KA.2.128; Apś.15.10.7. P: devānām Mś.4.3.19. |
 |
devānāṃ | dasitaṃ haviḥ KS.30.8b,9b. |
 |
devānāṃ | durmatīr īkṣe RV.8.79.9b. |
 |
devānāṃ | dūta īyase RV.10.137.3d; AVś.4.13.3d; AVP.5.18.4d; TB.2.4.1.7d; TA.4.42.1d; KA.1.218d. |
 |
devānāṃ | dūta ukthyaḥ RV.5.26.6c. |
 |
devānāṃ | dūtaḥ purudha prasūtaḥ RV.3.54.19a. |
 |
devānāṃ | devaṃ yajataḥ surukme VS.20.41d; MS.3.11.1d: 140.7; KS.38.6d; TB.2.6.8.3d. |
 |
devānāṃ | devatamā śaviṣṭhā (TB. śaciṣṭhā) MS.4.14.6b: 223.11; TB.2.8.4.6b. |
 |
devānāṃ | devayāny asi MS.2.8.13: 117.1; KS.22.5; Apś.17.4.6. |
 |
devānāṃ | devahūtiṣu AVś.5.7.4d; AVP.7.9.9d. |
 |
devānāṃ | devā devā deveṣv adhidevāḥ parā kramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu AVP.15.9.5. See devā deveṣu parākramadhvaṃ. |
 |
devānāṃ | devo nidhipā na avyāt MS.4.14.12d: 236.3; TB.2.8.4.3d. |
 |
devānāṃ | devo brāhmaṇaḥ Kauś.74.12c. |
 |
devānāṃ | daivyo 'pi yajamāno 'mṛto 'bhūt TB.3.7.5.11d; Apś.2.20.6d. |
 |
devānāṃ | dhāma nāmāsi TS.2.4.3.2; MS.2.1.11: 13.13; KS.10.7; TA.10.26.1; Tā.10.35; MahānU.15.1. Cf. next. |
 |
devānāṃ | dhāmāmṛtam TB.3.11.1.21. Cf. prec. |
 |
devānāṃ | dhenur anapaspṛg eṣā AVś.13.1.27b. |
 |
devānāṃ | nāma bibhratīḥ RV.9.99.4d; SV.2.983d. |
 |
devānāṃ | nāva rundhate AVś.13.2.15d. |
 |
devānāṃ | nidhir asi dveṣoyavanaḥ MS.1.2.10b: 20.10; Apś.11.12.3b. |
 |
devānāṃ | nihitaṃ nidhiṃ yam indraḥ (AVP. indra, but putting yam indra with the following pāda) AVś.19.27.9a; AVP.10.7.9a. |
 |
devānāṃ | nihitaṃ nidhim AVś.12.4.17b. So also AVP.10.7.9a, see prec. |
 |
devānāṃ | nihitaṃ bhāgam AVś.12.4.21c. |
 |
devānāṃ | nihito nidhiḥ AVś.12.4.29b. |
 |
devānāṃ | nu vayaṃ jānā RV.10.72.1a. |
 |
devāñjana | traikakuda AVś.19.44.6a. See next. |
 |
devāñjanaṃ | traikakudam AVP.15.3.6a. See prec. |
 |
devāpinā | preṣitā mṛkṣiṇīṣu RV.10.98.6d. |
 |
devāpir | devasumatiṃ cikitvān RV.10.98.5b; N.2.11b. |
 |
devāpsuṣado | 'pāṃ napāt tanūnapān narāśaṃsa AVP.3.31.5a. Cf. devāḥ sapītayo. |
 |
devāś | ca pitaraś ca JG.2.2a; ViDh.73.26. |
 |
devāś | ca mahādevāḥ TA.1.9.3a. |
 |
devāś | ca viśva ṛbhavaś ca viśve RV.7.51.3b. |
 |
devāś | ca sarve amṛtena sākam AVś.11.5.5d,23d. |
 |
devāś | cit te amṛtā jātavedaḥ RV.10.69.9a. |
 |
devāś | cit te asurya pracetasaḥ RV.2.23.2a. |
 |
devāś | cit te asuryāya pūrve RV.7.21.7a. |
 |
devāś | caitām ṛṣayaś ca AB.7.13.11a; śś.15.17a. |
 |
devās | ta indra sakhyāya yemire RV.8.89.2c; 98.3c; AVś.20.62.7c; SV.2.377c; VS.33.95c. |
 |
devās | taṃ sarve dhūrvantu RV.6.75.19c; AVś.1.19.4c; AVP.1.20.4c; SV.2.1222c. |
 |
devās | tatakṣur manave yajatram RV.10.46.9d. |
 |
devās | tīkṣṇābhir abhribhiḥ śB.7.5.2.52b. |
 |
devās | te cītim avidan AVś.2.9.4a. See cītiṃ te devā. |
 |
devās | tenāhaṃ satyena ChU.3.11.2c. |
 |
devās | te sarve saṃgatya AVP.5.11.7c. |
 |
devās | trirekādaśās tristrayastriṃśā uttare bhavatottaravartmāna uttarasatvānaḥ TB.3.11.2.4. |
 |
devās | tvā dadhire puraḥ RV.8.12.25b. Cf. devāso da-. |
 |
devās | tvā devayajyāyai juṣantām VS.5.42; śB.3.6.4.8. |
 |
devās | tvā manthipāḥ praṇayantu VS.7.17; MS.1.3.12: 34.10; 4.6.3: 82.6; KS.4.4; 27.8; śB.4.2.1.14; TB.1.1.1.2; Apś.12.22.1; Mś.2.4.1.6. P: devās tvā Kś.9.10.6. |
 |
devās | tvā śukrapāḥ praṇayantu VS.7.12; MS.1.3.12: 34.9; 4.6.3: 82.4; KS.4.4; 27.8; śB.4.2.1.14; TB.1.1.1.1; Apś.12.22.1; Mś.2.4.1.6. P: devās tvā Kś.9.10.6. |
 |
devās | tvendrajyeṣṭhā varuṇarājāno 'dhastāc copariṣṭāc ca pāntu TS.5.5.9.5; Mś.6.2.4.1. |
 |
devās | tvod avapan punaḥ AVś.6.109.3b. |
 |
devāsa | āyan paraśūṃr abibhran RV.10.28.8a. |
 |
devāsa | indra yuyudhuḥ RV.4.30.3b. |
 |
devāsa | iha mādayadhvam TB.3.7.14.4; Apś.14.32.3. |
 |
devāsa | upa gantana RV.8.7.27c. Cf. devāso gantanopa. |
 |
devāsaḥ | pītim āśata RV.9.18.3b; SV.2.445b; JB.3.159b. |
 |
devāsaḥ | pūṣarātayaḥ RV.1.23.8b; 2.41.15b. |
 |
devāsaḥ | śṛṇavan hi kam RV.9.49.4c; SV.2.788c. |
 |
devāsaḥ | sarvayā viśā RV.1.39.5d; 5.26.9c; TB.2.4.4.4d. |
 |
devāsaḥ | supravācanam RV.1.105.12b. |
 |
devāsaś | cakṛmā vayam AVś.6.114.1b; VS.20.14b; MS.3.11.10b: 157.1; KS.38.5b; TB.2.4.4.8b; 6.6.1b; 3.7.12.1b; TA.2.3.1b. |
 |
devāsaś | ca martāsaś ca jāgṛvim RV.6.15.8c; SV.2.918c. |
 |
devāsaś | cid yam īdhire RV.5.25.2b. |
 |
devāsaś | cin manasā saṃ hi jagmuḥ RV.3.1.13c. |
 |
devāsas | tāṃ upa yātā pibadhyai RV.9.97.20d. |
 |
devāsas | tvā varuṇo mitro aryamā RV.1.36.4a. |
 |
devāso | agna ūrja ā napātam RV.7.17.6b. |
 |
devāso | agniṃ janayanta cittibhiḥ RV.3.2.3b. |
 |
devāso | agniṃ janiman vapuṣyan RV.3.1.4d. |
 |
devāso | agnim apasi svasṝṇām RV.3.1.3d. |
 |
devāso | aṣṭa martyam RV.10.126.1b; AVP.5.39.1b; SV.1.426b. |
 |
devāso | asti duṣkṛtam RV.8.47.13b. |
 |
devāso | asty āpyam RV.8.27.10b; N.6.14. |
 |
devāso | gantanopa naḥ RV.8.54 (Vāl.6).3b. Cf. devāsa upa. |
 |
devāso | dadhire ca naḥ RV.1.26.8b. |
 |
devāso | dadhire puraḥ RV.1.131.1e; 8.12.22b. Cf. devās tvā dadhire. |
 |
devāso | dūtam akrata RV.5.21.3b; 8.23.18b. |
 |
devāso | devam aratiṃ dadhanvire RV.8.19.1b; SV.1.109b; 2.1037b. |
 |
devāso | devam aratiṃ nyerire RV.4.1.1b. |
 |
devāso | devyā dhiyā śś.7.10.14d. |
 |
devāso | na kumārakaḥ RV.8.30.1b. |
 |
devāso | nityayāśirā RV.8.31.5c. |
 |
devāso | barhir āsadan RV.8.28.1b. See devā barhir. |
 |
devāso | manyuṃ dāsasya ścamnan RV.1.104.2c. |
 |
devāso | yajñam atnata RV.8.13.18b; 92.21b; AVś.20.110.3b; SV.2.74b. |
 |
devāso | yaṃ ca nayatha RV.7.59.1b. |
 |
devāso | yatra panitāra evaiḥ RV.3.54.9c. |
 |
devāso | raṇvam avase vasūyavaḥ RV.1.128.8f. |
 |
devāso | vanate martyo vaḥ RV.5.41.17b. |
 |
devāso | viśvadhāyasaḥ AVś.3.22.2c; AVP.3.18.2c. |
 |
devāso | hi ṣmā manave samanyavaḥ RV.8.27.14a; VS.33.94a. |
 |
devāv | aśvinau madhukaśayādyemaṃ yajñaṃ (Apś. -kaśayādyāsmin yajñe) yajamānāya mimikṣatam PB.21.10.12; Kś.23.3.1; Apś.22.19.1; Mś.9.4.2.9. Cf. RV.1.22.3; 157.4. |
 |
devāvīḥ | paryakṣarat RV.9.64.11b. |
 |
devāvīr | aghaśaṃsahā RV.9.24.7c; 28.6c; 61.19c; SV.1.470c; 2.165c,317c,641c. |
 |
devāvīr | devān haviṣā yajāsi RV.3.29.8c; VS.11.35c; TS.3.5.11.2c; 4.1.3.3c; KS.11.3c; MS.2.7.3c: 77.12; AB.1.28.31; śB.6.4.2.6. |
 |
devāvīr | mado matibhiḥ pariṣkṛtaḥ RV.9.105.2c; SV.2.449c; JB.3.162. |
 |
devāvyaṃ | suhavam adhvaraśriyam RV.10.36.8b. |
 |
devāvyaṃ | bharata ślokam adrayaḥ RV.10.76.4d. |
 |
devāvyaṃ | (SV. devāvyā3ṃ) madam abhi dviśavasam RV.9.104.2c; SV.2.508c. |
 |
devāvyaṃ | manuṣe pinvati tvacam RV.9.74.5b. |
 |
devāvye | yajamānāya śarma KS.35.4d. |
 |
devāvyo | naḥ pariṣicyamānāḥ RV.9.97.26a. |
 |
devāvyo | na yajñaiḥ svapnasaḥ RV.10.78.1b. |
 |
devāya | tvā goptre pari dadāmi śG.2.18.3. See next but one. |
 |
devāya | tvā savitre TS.1.4.23.1; 24.1; 25.1; KS.4.10. Cf. sāvitro 'si. |
 |
devāya | tvā savitre (AG. devāya savitre) paridadāmi (SMB.GG. paridadāmy asau) śB.11.5.4.3; AG.3.10.6; SMB.1.6.24; GG.2.10.32; PG.2.2.21; JG.1.12. P: devāya tvā KhG.2.4.18. See prec. but one. |
 |
devāya | devahūtibhiḥ RV.7.14.1b. |
 |
devāya | devīr didhiṣanty annam RV.2.35.5b. |
 |
devāya | śastim amṛtāya śaṃsa RV.4.3.3c. |
 |
devāya | sadanāsade RV.9.98.10d. See vīrāya sa-. |
 |
devāya | savitre śś.8.3.1. See next. |
 |
devāya | savitre 'nubrūhi śB.4.4.1.7; Apś.13.13.2; Mś.2.5.1.40. See prec. |
 |
devāya | savitre paridadāmi etc. see devāya tvā savitre etc. |
 |
devāya | savitre preṣya śB.4.4.1.7; Apś.13.13.2; Mś.2.5.1.41. |
 |
devāya | savitre satyaprasavāya svāhā śB.14.9.4.18; BṛhU.6.4.18. |
 |
devāyate | dāśuṣe martyāya AVP.14.1.10b. |
 |
devāyate | yajamānāya śarma TS.3.5.5.3d. |
 |
devāyudham | indram ājohuvānāḥ TB.2.5.6.4a. |
 |
devāyur | imān pravape KS.2.1. See under devaśrud. |
 |
devāyuvaṃ | etc. see devayuvaṃ etc. |
 |
adevā | devavattaram # ApMB.2.22.10b. See māyādevā. |
 |
adevād | devaḥ pracatā guhā yan # RV.10.124.2a. |
 |
adevāni | hvarāṃsi ca # RV.6.48.10d; SV.2.974d. |
 |
ādevāso | nitośanāso aryaḥ # RV.7.92.4b. |
 |
prajāddevāḥ | savituḥ save # AVP.9.12.8a. |
 |
bhūmidevāṃs | tarpayāmi # BDh.2.5.9.12. |
 |
mahādevāya | dhīmahi # MS.2.9.1b: 119.7; KS.17.11b; TA.10.1.5b; 45.1b; MahānU.3.2b; 17.4b. |
 |
māyādevā | avataran # HG.1.14.4b. See adevā deva-. |
 |
mūradevān | vicarṣaṇe # AVP.2.62.4b. |