ḍas (1) affix अस् applied to the word श्वेतवाह and others at the end of a pada i.e when the word श्वेतवाह has got the पदसंज्ञा. exempli gratia, for example श्वेतवाः इन्द्रः । श्वेतवोभ्याम् confer, compare P.III.2.71 Vārt,1 and 2. abhedas aṃsarga a connection of unity, as noticed between the nominative case affix of the subject and the ending ति of a verb, which produces the sense. īṣadas amāpti stage of the quality of a thing or of an undertaking which is almost complete,to show which,the tad-affixes कल्प, देश्य and देशीय are applied to a word:exempli gratia, for example पटुकल्पः,पटुदेश्यः; पटुदेशीयः, पचतिकल्पम्, जल्पतिकल्पम्, confer, compare P, V.3.67. upapadas amāsa the compound of a word, technically termed as उपपद by Pāṇini according to his definition of the word in III.1.92., with another word which is a verbal derivative; confer, compare कुम्भकारः, नगरकारः Here technically the compound of the words कुम्भ, नगर et cetera, and others which are upapadas is formed with कार,before a case-termination is added to the nominal base कार; confer, compare गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः Paribhāṣenduśekhara of Nāgeśa. Pari. 75. cidas thimālā name of a commentary on the Laghusabdendusekhara by Vaidyanatha Payagunde,one of the distinguished disciples of Nagesabhatta. chandas (1) Vedic Literature in general as found in the rule बहुलं छन्दसि which has occurred several times in the Sutras of Panini, confer, compare छन्दोवत्सूत्राणि भवन्ति Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on I.1.1, and I.4.3; confer, compare also Vājasaneyi Prātiśākhya. I. 1, 4; (2) Vedic Samhita texts as contrasted with the Brahmana texts; confer, compare छन्दोब्राह्मणानि च तद्विषयाणि P, IV.2.66; () metre, metrical portion of the Veda. chāndas a found in the Vedic Literature; Vedic; cf छान्दसा अपि क्वचिद् भाषायां प्रयुज्यन्ते Bhasavrtti on P. IV.4.143; confer, compare also छान्दसमेतत् । दृष्टानुविधिश्च च्छन्दसि भवति; Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on I.1.5. dayānandas arasvati a brilliant Vedic scholar of the nineteenth century belonging to North India who established on a sound footing the study of the Vedas and Vyakarana and encouraged the study of Kasikavrtti. He has written many books on vedic studies. nandas undara a Jain grammarian who wrote a gloss (अवचूरि) on the हैमशब्दानुशासनवृत्ति. padas aṃskārapakṣa an alternative view with वाक्यसंस्कारपक्ष regarding the formation of words by the application of affixes to crude bases. According to the Padasamskāra alternative, every word is formed independently, and after formation the words are syntactically connected and used in a sentence. The sense of the sentence too, is understood after the sense of every word has been understood; confer, compare सुविचार्य पदस्यार्थं वाक्यं गृह्णन्ति सूरयः Sira. on Pari. 22. According to the other alternative viz. वाक्यसंस्कारपक्ष, a whole sentence is brought before the mind and then the constituent individual words are formed exempli gratia, for example राम +सु, गम् + अ + ति । Both the views have got some advantages and some defects; confer, compare Par. Sek. Pari. 56. padas phoṭa expression of the sense by the whole word without any consideration shown to its division into a base and an affix. For instance, the word रामेण means 'by Rama' irrespective of any consideration whether न is the affix or इन is the affix which could be any of the two, or even one, different from the two; confer, compare उपायाः शिक्षमाणानां वालानामपलापनाः Vākyapadīya II.240. pārṣadas ūtravṛti name given to the works of the type of commentaries written by उव्वट on the old Prātiśākhya books. śabdas aṃcaya an anonymous elementary booklet on declension similar to Sabdarupavali. शब्दसंज्ञा a technical term given to a wording irrespective of the sense element as contrasted with अर्थसंज्ञा. See.exempli gratia, for example घु, भ or the like: confer, compare शब्दसंज्ञायां ह्यर्थासंप्रत्ययो यथान्यत्र P.I. 1.44 Vart. 2. śabdas attvaprakāśa a work on grammar said to have been written by a grammarian named इन्द्रदत्त. śabdas iddhi (1) formation of a complete word fit for use by adding proper suffixes to the crude base and . making the necessary modifications confer, compare नैव व्याकरणादृते शब्दसिद्धिः | ( 2 ) name of a commentary by महादेव on the Katantra sutravrtti by Durgasimha. śabdas udhā name of a grammar work by a grammarian named अनन्तभट्ट. sapādas aptādhyāyī a term used in connection with Panini's first seven books and a quarter of the eighth, as contrasted with the term Tripadi, which is used for the last three quarters of the eighth book. The rules or operations given in the Tripadi, are stated to be asiddha or invalid for purposes of the application of the rules in the previous portion, viz. the Sapadasaptadhyayi, and hence in the formation of' words all the rules given in the first seven chapters and a quarter, are applied first and then a way is prepared for the rules of the last three quarters. It is a striking thing that the rules in the Tripadi mostly concern the padas or formed words, the province, in fact, of the Pratisakhya treatises, and hence they should, as a matter of fact, be applicable to words after their formation and evidently to accomplish this object, Panini has laid down the convention of the invalidity in question by the rule पूर्वत्रासिद्धम् P. VIII. 2,1. atijagatī one of the varieties of-in fact, the first variety of-the Aticchandas metre, which see a reference to some preceding word, not necessarily on the same page. : this Atijagatī consists of 52 syllables.e. g. तमिन्द्रे जोहवीमि मघवानमुग्रम् Ṛk. Saṁh.8.97.13 cf, प्रथमातिजगत्यासां सा द्विपञ्चाशदक्षरा Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XVI.80. aātidhṛti one of the varieties of Aticchandas consisting of 76 syllables. e. g. स हि शर्धो न मारुते तुविष्वाणिः Ṛk. Saṁh. I.127.6. atiśakvarī a variety of Aticchandas metre consisting of 60 syllables. e. g. सुषुमा यातमद्रिभिः Ṛk. Saṁh. I. 137.1. cf, Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) KVI.82. atyaṣṭi a variety of Aticchandas metre consisting of 68 syllables. e. g. अथा रुचा हरिण्या पुनानः Ṛk. Sam. 8.111.1. aniṅgya not separable into two padas or words by means of avagraha; confer, compare संध्य ऊष्माप्यनिङ्ग्ये: Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) V.41; confer, compare also Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) IX.25, XIII.30. See इङ्ग्य below. anusaṃhitaṃ according to the Saṁhitā text of the Vedas: confer, compare एतानि नोहं गच्छन्ति अध्रिगो अनुसंहितम् Bhartṛihari's Mahābhāṣyadīpikā p. 9; confer, compare also Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XI.31, also XV.33, where the word is explained as संहिताक्रमेण by Uvaṭa. antaraṅga a highly technical term in Pāṇini's grammar applied in a variety of ways to rules which thereby can supersede other rules. The term is not used by Pāṇini himselfeminine. The Vārtikakāra has used the term thrice ( Sec I. 4. 2 Vārttika (on the Sūtra of Pāṇini). 8, VI.1.106 Vart.10 and VIII.2.6 Vārttika (on the Sūtra of Pāṇini). I) evidently in the sense of immediate', 'urgent', 'of earlier occurrence' or the like. The word is usually explained as a Bahuvrīhi compound meaning 'अन्त: अङ्गानि निमित्तानि यस्य' (a rule or operation which has got the causes of its application within those of another rule or operation which consequently is termed बहिरङ्ग). अन्तरङ्ग, in short, is a rule whose causes of operation occur earlier in the wording of the form, or in the process of formation. As an अन्तरङ्ग rule occurs to the mind earlier, as seen a reference to some preceding word, not necessarily on the same page. , it is looked upon as stronger than any other rule, barring of course अपवाद rules or exceptions, if the other rule presents itself simultaneously. The Vārtikakāra, hence, in giving preference to अन्तरङ्ग rules, uses generally the wording अन्तरङ्गबलीयस्त्वात् which is paraphrased by अन्तरङ्गं बहिरङ्गाद् बलीयः which is looked upon as a paribhāṣā. Grammarians, succeeding the Vārtikakāra, not only looked upon the बहिरङ्ग operation as weaker than अन्तरङ्ग, but they looked upon it as invalid or invisible before the अन्तरङ्ग operation had taken placcusative case. They laid down the Paribhāṣā असिद्धं बहिरङ्गमन्तरङ्गे which has been thoroughly discussed by Nāgeśa in his Paribhāṣendusekhara. The अन्तरङ्गत्व is taken in a variety of ways by Grammarians : (l) having causes of application within or before those of another e. g. स्येनः from the root सिव् (सि + उ+ न) where the यण् substitute for इ is अन्तरङ्ग being caused by उ as compared to guṇa for उ which is caused by न, (2) having causes of application occurring before those of another in the wording of the form, (3) having a smaller number of causes, (4) occurring earlier in the order of several operations which take place in arriving at the complete form of a word, (5) not having संज्ञा (technical term) as a cause of its application, ( 6 ) not depending upon two words or padas, (7) depending upon a cause or causes of a general nature (सामान्यापेक्ष) as opposed to one which depends on causes of a specific nature ( विशेषापेक्ष). avagraha (1) separation of a compound word into its component elements as shown in the Pada-Pāṭha of the Vedic Saṁhitās. In the Padapāṭha, individual words are shown separately if they are combined by Saṁdhi rules or by the formation of a compound in the Saṁhitāpāṭha; exempli gratia, for example पुरोहितम् in the Saṁhitāpāṭha is read as पुरःsहितम्. In writing, there is observed the practice of placing the sign (ऽ) between the two parts, about which nothing can be said as to when and how it originatedition The AtharvaPrātiśākhya defines अवग्रह as the separation of two padas joined in Saṁhitā. (Atharvaveda Prātiśākhya. II.3.25; II.4.5). In the recital of the pada-pāṭha, when the word-elements are uttered separately, there is a momentary pause measuring one matra or the time required for the utterance of a short vowel. (See for details Vāj. Prāt. Adhāya 5). (2) The word अवग्रह is also used in the sense of the first out of the two words or members that are compounded together. See Kāśikā on P.VIII.4.26; confer, compare also तस्य ( इङ्ग्यस्य ) पूर्वपदमवग्रहः यथा देवायत इति देव-यत. Tai. Pr. I. 49. The term अवग्रह is explained in the Mahābhāṣya as 'separation, or splitting up of a compound word into its constitutent parts; confer, compare छन्दस्यानङोवग्रहो दृश्येत पितामह इति ।(Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on IV.2.36); also confer, compare यद्येवमवग्रहः प्राप्नोति । न लक्षणेन पदकारा अनुवर्त्याः। पदकारैर्नाम लक्षणमनुवर्त्यम् । यथालक्षणं पदं कर्तव्यम् (Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on III.1.109) where the Bhāṣyakāra has definitely stated that the writers of the Padapāṭha have to split up a word according to the rules of Grammar. (3) In recent times, however, the word अवग्रह is used in the sense of the sign (ऽ) showing the coalescence of अ (short or long) with the preceding अ (short or long ) or with the preceding ए or ओ exempli gratia, for example शिवोऽ र्च्यः, अत्राऽऽगच्छ. (4) The word is also used in the sense of a pause, or an interval of time when the constituent elements of a compound word are shown separately; confer, compare समासेवग्रहो ह्रस्वसमकालः (Vājasaneyi Prātiśākhya. V.1). (5) The word is also used in the sense of the absence of Sandhi when the Sandhi is admissible. aāṅga an operation prescribed in the section, called aṅgādhikāra, in the the Pāṇini's Aṣṭādhyāyī. of Pāṇini, made up of five Pādas consisting of the fourth quarter of the 6th adhyāya and all the four quarters of the seventh adhyāya. आङ्गात् पूर्वं विकरणा एषितव्याः M. Bh on I.3.60 Vārttika (on the Sūtra of Pāṇini). 5; confer, compare also वार्णादाङ्गं बलीयो भवति Paribhāṣenduśekhara of Nāgeśa. Pari 55: also Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on III.2.3. ārṣa derived from the holy sages; founded on sacred tradition, such as the Vedāṅgas;confer, compare कृत्स्नं च वेदाड्गमनिन्द्यमार्षम् R. Prāt. XIV 30. The word is explained as स्वयंपाठ by the commentary on Vāj Prāt. IX.2I, and as Vaidika saṁdhi on X.l3. Patañjali has looked upon the pada-pāṭha or Pada-text of the Saṁhitās of the Vedas, as anārṣa, as contrasted with the Saṁhitā text which is ārṣa; confer, compare आर्ष्याम् in the sense संहितायाम् R. Prāt. II.27; confer, compare also पदकारैर्नाम लक्षणमनुवर्त्यम् M.Bh. on III.1.109. aāstārapaṅkati a variety of पङ्कक्ति metre of 40 letters with 8 letters in the first and second quarters or pādas and 12 letters in the third and fourth quarters confer, compare अास्तारपङ्कक्तिरादितः R.Pr.XVI.40. For instances of आस्तारपङ्क्ति see Ṛgveda sūkta 2l, Mandala X. it (1) a letter or a group of letters attached to a word which is not seen in actual use in the spoken language: cf अप्रयोगी इत्, Śāk. I.1.5, Hemacandra's Śabdānuśāsana. 1.1.37. The इत् letters are applied to a word before it, or after it, and they have got each of them a purpose in grammar viz. causing or preventing certain grammatical operations in the formation of the complete word. Pāṇini has not given any definition of the word इत् , but he has mentioned when and where the vowels and consonants attached to words are to be understood as इत्; (confer, compare उपदेशेजनुनासिक इत् , हलन्त्यम् । et cetera, and others P. I.3.2 to 8) and stated that these letters are to be dropped in actual use, confer, compare P.I.3.9. It appears that grammarians before Pāṇini had also employed such इत् letters, as is clear from some passages in the Mahābhāṣya as also from their use in other systems of grammar as also in the Uṇādi list of affixes, for purposes similar to those found served in Pāṇini 's grammar. Almost all vowels and consonants are used as इत् for different purposes and the इत् letters are applied to roots in the Dhātupāṭha, nouns in the Gaṇapāṭha, as also to affixes, augments and substitutes prescribed in grammar. Only at a few places they are attached to give facility of pronunciation. Sometimes the इत् letters, especially vowels, which are said to be इत्, when uttered as nasalized by Pāṇini, are recognised only by convention; confer, compare प्रतिज्ञानुनासिक्याः पाणिनीयाः(S.K.on P.I.3.2).The word इत्, which literally means going away or disappearing, can be explained as a mute indicatory letter. In Pāṇini's grammar, the mute vowel अ applied to roots indicates the placing of the Ātmanepada affixes after them, if it be uttered as anudātta and of affixes of both the padas if uttered svarita; confer, compare P.I.3. 12, 72. The mute vowel आ signifies the prevention of इडागम before the past part, affixes; confer, compare P. VII. 2. 16. Similarly, the mute vowel इ signfies the augment न् after the last vowel of the root; confer, compare P.VII.1.58; ई signifies the prevention of the augment इ before the past participle. affixes cfP.VII.2.14;उ signifies the inclusion of cognate letters; confer, compare P.I.1.69, and the optional addition of the augment इ before त्वा; confer, compare P.VII.2. 56; ऊ signifies the optional application of the augment इट्;confer, compare P.VII. 2.44; क signifies the prevention of ह्रस्व to the vowel of a root before the causal affix, confer, compare VII.4.2: लृ signifies the vikarana अङ् in the Aorist cf P.III.1.55; ए signifies the prevention of vrddhi in the Aorist,confer, compare P.VII.2.55; ओ signifies the substitution of न् for त् of the past participle. confer, compare P VIII.2.45; क् signifies the Prevention of गुण and वृद्धि, confer, compare P, I. 1.5; ख् signifies the addition of the augment मुम्(म्)and the shortening of the preceding vowel: confer, compare P.VI.3 65-66: ग् signifies the prevention of गुण and वृद्धि, confer, compare P.I.1.5 घ् signifies कुत्व, confer, compare P.VII.3.62; ङ्, applied to affixes, signifies the prevention of गुण and वृद्धि, confer, compare P.I.1.5; it causes संप्रसारणादेश in the case of certain roots, confer, compare P. VI.1.16 and signifies आत्मनेपद if applied to roots; confer, compare P.I. 3.12, and their substitution for the last letter if applied to substitutes. confer, compare P I.1.53. च् signifies the acute accent of the last vowel;confer, compare P.VI.1. 159; ञ् signifies उभयपद i.e the placing of the affixes of both the podas after the root to which it has been affixed;confer, compare P.I.3.72, ट् in the case of an augment signifies its application to the word at the beginning: confer, compare P I.1.64, while applied to a nominal base or an affix shows the addition of the feminine. affix ई (ङीप्) confer, compare P.IV.1. 15;ड् signifies the elision of the last syllable; confer, compare P.VI.4.142: ण् signifies वृद्धि, confer, compare P.VII.2.115;त् signifies स्वरित accent, confer, compare VI.1.181, as also that variety of the vowel ( ह्रस्व, दीर्ध or प्लुत) to which it has been applied confer, compare P.I.1.70; न् signifies आद्युदात्त, confer, compare P.VI.1.193:प् signifies अनुदात्त accent confer, compare अनुदात्तौ सुप्पितौ P. III.1.4. as also उदात्त for the vowel before the affix marked with प् confer, compare P.VI.1.192: म् signifies in the case of an augment its addition after the final vowel.confer, compare P.I.1.47,while in the case of a root, the shortening of its vowel before the causal affix णि,confer, compare P.VI.4.92: र् signifies the acute accent for the penultimate vowel confer, compare P.VI.1.217,ल् signifies the acute accent for the vowel preceding the affix marked with ल्; confer, compare P.VI. 193; श् implies in the case of an affix its सार्वधातुकत्व confer, compare P. II1.4.113, while in the case of substitutes, their substitution for the whole स्थानिन् cf P.I.1.55; प् signifies the addition of the feminine. affix ई ( ङीप् ) confer, compare P.IV-1.41 ;स् in the case of affixes signifies पदसंज्ञा to the base before them, cf P.I.4.16. Sometimes even without the actual addition of the mute letter, affixes are directed to be looked upon as possessed of that mute letter for the sake of a grammatical operation exempli gratia, for example सार्वधातुकमपित् P.I.2.4; असंयेागाल्लिट कित् P.I.2.5: गोतो णित् P.VII.1.90 et cetera, and others (2) thc short vowel इ as a substitute: confer, compare शास इदङ्हलोः P.VI.4.34. ujjvaladatta the famous commentator on the Uṅādi sūtras. His work .is called Uṅādisūtravṛtti, which is a scholarly commentary on the Uṅādisūtrapāṭha, consisting of five Pādas. Ujjvaldatta is belived to have lived in the l5th century A.D. He quotes Vṛttinyāsa, Anunyāsa, Bhāgavṛtti et cetera, and others He is also known by the name Jājali. uṇādi affixes headed by the affix उण्, which are similar to kṛt affixes of Pāṇini, giving derivation mostly of such words as are not derived by rules of Pāṇini. No particular sense such as agent, object et cetera, and others is mentioned in connection with these affixes, but, as Pāṇini has stated in 'ताभ्यामन्यत्रोणादयः P.III. 4.75, the various Uṇādi affixes are applied to the various roots as prescribed in any Kāraka sense, except the संप्रदान and the अपादान; in other words, any one of the senses, agent, object, instrument and abode, is assigned to the Uṇādi affix as suits the meaning of the word. Although some scholars believe that the Uṇādi affixes are given by a grammarian later than Pāṇini as there are words like ताम्बूल, दीनार and others included in the list of Uṇādi words and that there are many interpolated Sūtras, still the Uṇādi collection must be looked upon as an old one which is definitely mentioned by Pāṇini in two different rules; confer, compare Pāṇini उणादयो बहुलम् P. III.3.1 and ताभ्यामन्यत्रोणादयः III.4.76. Patañjali has given a very interesting discussion about these Uṇādi affixes and stated on the strength of the Vārttika, तत्रोणादिप्रतिषेधः, that these affixes and the words given in the Uṇādi collection should not be considered as genuinely derivedition The derivation is not a very systematic and logically correct one and therefore for practical purposes, the words derived by the application of the affixes उण् and others should be looked upon as underived; confer, compare उणादयोSव्युत्पन्नानि प्रातिपदिकानि. Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on. P.I.1.16, III.4.77, IV.1.1, VI.1.62, VII.1.2, VII.2.8 et cetera, and others There is a counterstatement also seen in the Mahābhāṣya उणादयो व्युत्पन्नानि, representing the other view prevailing at the time; confer, compare Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on III.I.133; but not much importance seems to be attached to it. The different systems of grammar have different collections of such words which are also known by the term Uṇādi. Out of the collections belonging to Pāṇini's system, three collections are available at present, the collection into five pādas given in the printed edition of the Siddhānta Kaumudi, the collection into ten Pādas given in the printed edition of the Prakriya-Kaumudi and the collection in the Sarasvatīkaṇthābharaṇa of Bhoja forming Pādas 1, 2 and 3 of the second Adhyāya of the work. udayakīrti author of a treatise giving rules for the determination of the pada or padas of roots; the treatise is named पदव्यवस्थासूत्रकारिकाटीका He was a Jain grammarian, and one of the pupils of Sādhusundara. ubhayatobhāṣa literally speaking or showing both the padas or voices; possessed of both the padas viz. the Parasmaipada and the Ātmanepada. The word is found commonly used in the Dhātupaṭha of Pāṇini. ubhayapadin a root conjugated in both the Padas; a root to which both, the Parasmaipada and the Ātmanepada terminations are affixed; exempli gratia, for example roots वृ, भी, मुच् et cetera, and others uṣṇih (उष्णिक्) name of the second of the main seven Vedic metres which are known by the name प्रजापतिच्छन्दस्. The Uṣṇik metre consists of 28 syllables divided into three padas of 8, 8 and 12 sylla bles. It has got many varieties such as पुरउष्णिह्, ककुभ् and others; for details see Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XVI 20-26. ūrdhvabṛhatī ( विराज् ) a variety of the metre Bṛhatī which has three padas of twelve syllables each; confer, compare त्रयो द्वादशका यस्याः सा होर्ध्ववृहती विराट् Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XVI.33. aikapadika given in the group of ekapadas or solitarily stated words as contrasted with anekapadas or synonymanuscript. See एकपद a reference to some preceding word, not necessarily on the same page. . kartrabhiprāya meant for the agent of the action. The word is used in connection with the fruit or result of an action; when the result is for the agent, roots having both the Padas get the Ātmanepada terminations; confer, compare स्वरितञ्जितः कर्त्रभिप्राये क्रियाफले P.I.3.72. kyaṣ affix य added to certain nouns like लोहित and others to form denominative roots after which terminations of both the padas are placed exempli gratia, for example लोहितायति, लोहितायते; confer, compare Kāś. on P. III. 1.13. gūḍhārthadīpinī a commentary ( वृत्ति ) on the sutras of Panini by Sadasiva Misra who lived in the seventeenth century. jainendravyākaraṇa name of a grammar work written by Pujyapada Devanandin, also called Siddhanandin, in the fifth century A.D. The grammar is based on the Astadhyay of Panini,the section on Vedic accent and the rules of Panini explaining Vedic forms being,of course, neglectedition The grammar is called Jainendra Vyakarana or Jainendra Sabdanusasana. The work is available in two versions, one consisting of 3000 sutras and the other of 3700 sutras. it has got many commentaries, of which the Mahavrtti written by Abhayanandin is the principal one. For details see Jainendra Vyakarana, introduction published by the Bharatiya Jnanapitha Varadasi. ñ (1) the nasal (fifth consonant) of the palatal class of consonants possessed of the properties नादानुप्रदान, घोष, कण्टसंवृतत्व, अल्पप्राण and अानुनासिक्य; (2) mute letter, characterized by which an affix signifies वृद्धि for the preceding vowel; ञ् of a taddhita affix, however, signifies वृद्धि for the first vowel of the word to which the affix is added; (3) a mute letter added to a root at the end to signify that the root takes verb-endings of both the padas. tripada made up of a collection of three padas or words; the word is used in connection with a Rk or a portion of the kramapatha: confer, compare यथॊक्तं पुनरुक्तं त्रिपदप्रभृति T.Pr.I.61. The word is found used in connection with a bahuvrihi compound made up of three words; confer, compare the term त्रिपदबहुव्रीहि. tripādī term usually used in connection with the last three Padas (ch. VIII. 2, VIII. 3 and VIII. 4) of Panini’s Ashtadhyayi, the rules in which are not valid by convention to rules in the first seven chapters and a quarter, as also a later rule in which (the Tripadi) is not valid to an earlier one; confer, compare पूर्वत्रासिद्धम् P. VIII.2.1; (2) name of a critical treatise on Panini's grammar ("The Tripadi") written by Dr. H. E. Buiskool recently. dhātu a root; the basic word of a verbal form,defined by the Bhasyakara as क्रियावचनो धातुः or even as भाववचने धातु:, a word denoting a verbal activity. Panini has not defined the term as such, but he has given a long list of roots under ten groups, named dasagani, which includes about 2200 roots which can be called primary roots as contrasted with secondary roots. The secondary roots can be divided into two main groups ( l ) roots derived from roots ( धातुजधातवः ) and (2) roots derived from nouns ( नामधातवः ). The roots derived from roots can further be classified into three main subdivisions : (a) causative roots or णिजन्त, (b) desiderative roots or सन्नन्त, (c) intensive roots or यङन्त and यङ्लुगन्त: while roots derived from nouns or denominative roots can further be divided into क्यजन्त, काम्यजन्त, क्यङन्त, क्यषन्त, णिङन्त, क्विबन्त and the miscellaneous ones ( प्रकीर्ण ) as derived from nouns like कण्डू( कण्ड्वादि ) by the application of the affix यक् or from nouns like सत्य,वेद, पाश, मुण्ड,मिश्र, et cetera, and others by the application of the affix णिच्. Besides these, there are a few roots formed by the application of the affix अाय and ईय (ईयङ्). All these roots can further be classified into Parasmaipadin or Parasmaibhasa, Atmanepadin or Atmanebhasa and Ubhayapadin. Roots possessed of a mute grave ( अनुदात्त ) vowel or of the mute consonant ङ् added to the root in the Dhatupatha or ending in the affixes यड्, क्यङ् et cetera, and others as also roots in the passive voice are termed Atmanepadin: while roots ending with the affix णिच् as also roots possessed of a mute circumflex vowel or a mute consonant ञ़़् applied to them are termed Ubhayapadin. All the rest are termed Parasmaipadin. There are some other mute letters or syllables applied by Panini to the roots in his Dhatupatha for specific purposes; exempli gratia, for example ए at the end to signify prohibition of vrddhi to the penultimate अ in the aorist, exempli gratia, for example अकखीत् confer, compare P. VII.2.5; इर् to signify the optional substitution of अ or अङ् for the affix च्लि of the aorist, exempli gratia, for example अभिदत्, अभैत्सीत् ; confer, compare P.III. 1.57; उ to signify the optional application of the augment इ ( इट् ) before क्त्वा exempli gratia, for example शमित्वा, शान्त्वा; confer, compare P.VII. 2. 56; ऊ to signify the optional application of the augment इ ( इट् ) exempli gratia, for example गोप्ता, गेीपिता, confer, compare P.VII.2.44; अा to signify the prohibition of the augment इट् in the case of the past passive voice. participle. exempli gratia, for example क्ष्विण्णः, स्विन्नः, confer, compare P. VII.2.16; इ to signify the addition of a nasal after the last vowel e. g. निन्दति from निदि, confer, compare P. VII.1.58: ऋ to signify the prohibition of ह्रस्व to the penultimate long vowel before णिच्, e. g. अशशासत्, confer, compare P.VII. 4.2;लृ to signify the substitution of अङ् for च्लि in the aorist, exempli gratia, for example अगमत् confer, compare P. III.1.55: ओ to signify the substitution of न् for त् of the past passive voice. participle. exempli gratia, for example लग्नः, अापीनः, सूनः, दून: et cetera, and others ; confer, compare P. VIII. 2.45. Besides these,the mute syllables ञि, टु and डु are prefixed for specific purposes; confer, compare P. III.2.187, III.3.89 and III. 3.88. The term धातु is a sufficiently old one which is taken by Panini from ancient grammarians and which is found used in the Nirukta and the Pratisakhya works, signifying the 'elemental (radical)base' for nouns which are all derivable from roots according to the writers of the Nirukta works and the grammarian Siktaayana; confer, compare नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. III.3.1. Some scholars have divided roots into six categories; confer, compare तत्र धातवः षोढा (a) परिपठिताः भूवादयः, (b) अपरिपठता अान्दोलयत्यादयः, (c) परिपठितापरिपठिताः ( सूत्रपठिताः ) स्कुस्कम्भस्तम्भेत्यादयः, (d) प्रत्ययधातवः सनाद्यन्ताः, (e) नामघातवः कण्ड्वादयः, (f) प्रत्ययनामधातवः होडगल्भक्ली. बप्रभृतयः; cf Sringara Prak. I. For details see M.Bh. on P.I.3.I as also pp 255, 256 Vol. VII Vyakarana-Mahabhasya published by the D.E. Society, Poona. ghātudīpikā (1) name of a commentary on the Kavikalpadruma of Bopadeva by Ramalamkara; (2) name of a commentary on the Kavikalpadruma by Durgadasa who wrote a commentary on the Mugdhabodha also. nityasamāsa an invariably effective compound; the term is explained as अस्वपदविग्रहो नित्यसमासः i. e. a compound whose dissolution cannot be shown by its component words as such; e. g. the dissolution of कुम्भकारः cannot be shown as कुम्भं कारः, but it must be shown as कुम्भं करोति स: । The upapadasamasa, the gatisamsa and the dative tatpurusa with the word अर्थ are examples of नित्यसमास. nirukta name of a class of works which were composed to explain the collections of Vedic words by means of proposing derivations of those words from roots as would suit the sense. The Nirukta works are looked upon as supplementary to grammar works and there must have been a good many works of this kind in ancient times as shown by references to the writers of these viz. Upamanyu, Sakatayana,Sakapuni,Sakapurti and others, but, out of them only one work composed by Yaska has survived; the word, hence has been applied by scholars to the Nirukta of Yaska which is believed to have been written in the seventh or the eighth century B. C. i. e. a century or two before Panini. The Nirukta works were looked upon as subsidiary to the study of the Vedas along with works on phonetics ( शिक्षा ), rituals ( कल्प ), grammar (व्याकरण) prosody (छन्दस्) and astronomy(ज्योतिष)and a mention of them is found made in the Chandogyopanisad. As many of the derivations in the Nirukta appear to be forced and fanciful, it is doubtful whether the Nirukta works could be called scientific treatises. The work of Yaska, however, has got its own importance and place among works subsidiary to the Veda, being a very old work of that kind and quoted by later commentators. There were some glosses and commentary works written upon Yaska's Nirukta out of which the one by Durgacarya is a scholarly one.It is doubtful whether Durgacarya is the same as Durgasimha, who wrote a Vrtti or gloss on the Katantra Vyakarana. The word निरुक्त is found in the Pratisakhya works in the sense of 'explained' and not in the sense of derived; confer, compare Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XV 6; V.Pr. IV. 19, 195. naigama (1) belonging to the Veda, Vedic as opposed to लौकिक or भाषिक; confer, compare नैघण्टुकानि नैगमानीहेह Nir.I. 20; (2) name given to Kāndas 4, 5 and 6 of the Nirukta of Yāska; confer, compare अनवगतसंस्कारा जहादयो यस्मिन्निगम्यन्ते तन्नैगमं Durga Vr. on Nir IV.1. naighaṇṭuka mentioned as secondary; literally निघण्टुकाण्डे वर्तमानानि पदानि; the term is applied to the first three Kāndas or sections of the Nirukta. pada a word; a unit forming a part of a sentence; a unit made up of a letter or of letters, possessed of sense; confer, compare अक्षरसमुदायः पदम् । अक्षरं वा । V.Pr. VIII. 46, 47. The word originally was applied to the individual words which constituted the Vedic Samhitā; confer, compare पदप्रकृतिः संहिता Nir.I.17. Accordingly, it is defined in the Vājasaneyi Prātiśākhya as ' अर्थः पदम् ' (Vājasaneyi Prātiśākhya. III. 2) as contrasted with ' वर्णानामेकप्राणयोगः संहिता ' (V.Pr.I.158). The definition ' अर्थः पदम् ' is attributed to the ancient grammarian 'Indra', who is believed to have been the first Grammarian of India. Pāņini has defined the term पद as ' सुप्तिङन्तं पदम् ' P.I.4.14. His definition is applicable to complete noun-forms and verb-forms and also to prefixes and indeclinables where a case-affix is placed and elided according to him; confer, compare अव्ययादाप्सुपः P. II. 4. 82. The noun-bases before case affixes and taddhita affix. affixes, mentioned in rules upto the end of the fifth adhyāya, which begin with a consonant excepting य् are also termed पद by Pāņini to include parts of words before the case affixes भ्याम् , भिस्, सु et cetera, and others as also before the taddhita affix. affixes मत्, वत् et cetera, and others which are given as separate padas many times in the pada-pātha of the Vedas; confer, compare स्वादिष्वसर्वनामस्थाने P. I. 4. 17. See for details the word पदपाठ. There are given four kinds of padas or words viz. नाम, अाख्यात, उपसर्ग and निपात in the Nirukta and Prātiśākhya works; confer, compare also पदमर्थे प्रयुज्यते, विभक्त्यन्तं च पदम् Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. I. 2. 64 Vārttika (on the Sūtra of Pāṇini). 19, वर्णसमुदायः पदम् M.Bh. on I.1.21 Vārttika (on the Sūtra of Pāṇini). 5, पूर्वपरयोरर्थोपलब्धौ पदम् Kātantra vyākaraṇa Sūtra. I.1.20, पदशब्देनार्थ उच्यते Kaiyata on P.I.2.42 Vārttika (on the Sūtra of Pāṇini). 2; confer, compare also पद्यते गम्यते अर्थः अनेनेति पदमित्यन्वर्थसंज्ञा Kāśikāvivaraṇapañjikā, a commentary on the Kāśikāvṛtti by Jinendrabuddhi, called Nyāsa. on P.III. 1.92. The verb endings or affixs ति, तस् and others are also called पद. The word पद in this sense is never used alone, but with the word परस्मै or अात्मने preceding it. The term परस्मैपद stands for the nine affixes तिप्, तस्, ...मस्,while the term आत्मनेपद stands for the nine affixes त, आताम् ... महिङ्. confer, compare ल: परमैपदम्, तङानावात्मनेपदम्. It is possible to say that in the terms परस्मैपद and अात्मनेपद also, the term पद could be taken to mean a word, and it is very likely that the words परस्मैपद and अात्मनेपद were originally used in the sense of 'words referring to something meant for another' and 'referring to something meant for self' respectively. Such words, of course, referred to verbal forms, roughly corresponding to the verbs in the active voice and verbs in the passive voice. There are some modern scholars of grammar, especially linguists, who like to translate परस्मैपद as 'active voice' and आत्मनेपद as ' passive voice'. Pāņini appears, however, to have adapted the sense of the terms परस्मैपद and आत्मनेपद and taken them to mean mere affixes just as he has done in the case of the terms कृत् and तद्धित. Presumably in ancient times, words current in use were grouped into four classes by the authors of the Nirukta works, viz. (a) कृत् (words derived from roots)such as कर्ता, कारकः, भवनम् et cetera, and others , (b) तद्धित (words derived from nouns ) such as गार्ग्यः , काषायम् , et cetera, and others , (c) Parasmaipada words viz. verbs such as भवति, पचति, and (d) Ātmanepada words id est, that is verbs like एधते, वर्धते, et cetera, and others Verbs करोति and कुरुते or हरति and हरते were looked upon as both परस्मैपद words and आत्मनेपद words. The question of simple words, as they are called by the followers of Pāņini, such as नर, तद् , गो, अश्व, and a number of similar underived words, did not occur to the authors of the Nirukta as they believed that every noun was derivable, and hence could be included in the kŗt words. padakāṇḍa (1) a term used in connection with the first section of the Vākyapadīya named ब्रह्मकाण्ड also, which deals with padas, as contrasted with the second section which deals with Vākyas; (2) a section of the Așțadhyāyī of Pāņini, which gives rules about changes and modifications applicable to the pada, or the formed word, as contrasted with the base (अङ्ग) and the suffixes. The section is called पदाधिकार which begins with the rule पदस्य P.VIII.1.16. and ends with the rule इडाया वा VIII. 3. 54. padakāra literally one who has divided the Samhitā text of the Vedas into the Pada-text. The term is applied to ancient Vedic Scholars शाकल्य, आत्रेय, कात्यायन and others who wrote the Padapātha of the Vedic Samhitās. The term is applied possibly through misunderstanding by some scholars to the Mahābhāsyakāra who has not divided any Vedic Samhitā,but has, in fact, pointed out a few errors of the Padakāras and stated categorically that grammarians need not follow the Padapāțha, but, rather, the writers of the Padapāțha should have followed the rules of grammar. Patañjali, in fact, refers by the term पदकार to Kātyāyana, who wrote the Padapātha and the Prātiśākhya of the Vājasaneyi-Samhitā in the following statement--न लक्षणेन पदकारा अनुवर्त्याः। पदकारैर्नाम लक्षणमनुवर्त्यम्। यथालक्षणं पदं कर्तव्यम् Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. III.1. 109; VI. 1. 207; VIII. 2.16; confer, compare also अदीधयुरिति पदकारस्य प्रत्याख्यानपक्षे उदाहरणमुपपन्नं भवति ( परिभाषासूचन of व्याडि Pari. 42 ) where Vyādi clearly refers to the Vārtika of Kātyāyana ' दीधीवेव्योश्छन्दोविषयत्वात् ' P. I. 1.6 Vārttika (on the Sūtra of Pāṇini). I. The misunderstanding is due to passages in the commentary of स्कन्दस्वामिन् on the Nirukta passage I. 3, उब्वटटीका on ऋक्प्रातिशाख्य XIII. 19 and others where the statements referred to as those of Patañjali are, in fact, quotations from the Prātiśākhya works and it is the writers of the Prātiśākhya works who are referred to as padakāras by Patañ jali in the Mahābhāsya. padavidhi an operation prescribed in connection with words ending with case or verbal affixes and not in connection with noun-bases or root-bases or with single letters or syllables. पदविधि is in this way contrasted with अङ्गविधि ( including प्रातिपदिकविधि and धातुविधि ), वर्णविधि and अक्षरविधि, Such Padavidhis are given in Pāņini's grammar in Adhyāya2, Pādas l and 2 as also in VI.1.158, and in VIII. 1.16 to VIII.3.54 and include rules in connection with compounds, accents and euphonic combinations. When, however, an operation is prescribed for two or more padas, it is necessary that the two padas or words must be syntactically connectible; confer, compare समर्थः पदविधिः P. II.1.1. padavyavasthāsūtrakārikā a metrical work on the determination of the pada or padas of the roots attributed to Vimalakīrti. padādhikāra the topic concerning padas id est, that is words which are regularly formed, as contrasted with words in formation. Several grammatical operations, such as accents or euphonic combinations, are specifically prescribed together by Pāņini at places which are said to be in the Padādhikāra formed by sūtras VIII.1.16 to VIII.3.54. pāyaguṇḍa,pāyaguṇḍe A learned pupil of Nāgeśabhațța who lived in Vārǎņasī in the latter half of the 18th century A.D. He was a renowned teacher of Grammar and is believed to have written commentaries on many works of Nāgeśa, the famous among which are the 'Kāśikā' called also 'Gadā' on the Paribhāșenduśekhara,the'Cidasthimālā' on the Laghuśabdenduśekhara and the 'Chāyā' on the Mahābhāṣya-Pradīpoddyota by Nāgeśa. Bālambhațța Pāyaguņde, who has written a commentary on the Mitākșarā (the famous commentary on the Yajňavalkyasmŗti), is believed by some as the same as Vaidyanātha: while others say that Bālambhațța was the son of Vaidyanātha. pūrvatrāsiddhavacana the dictum of Panini about rules in his second, third and fourth quarters (Padas) of the eighth Adhyaya being invalid to (viz. not seen by) all the previous rules in the first seven chapters and the first quarter of the eighth as laid down by him in the rule पूर्वत्रासिद्धम् VIII.2.1. The rule पूर्वत्रासिद्धम् is taken also as a governing rule id est, that is अधिकार laying down that in the last three quarters also of his grammar, a subsequent rule is invalid to the preceding rule. The purpose of this dictum is to prohibit the application of the rules in the last three quarters as also that of a subsequent rule in the last three quarters, before all such preceding rules, as are applicable in the formation of a word, have been given effect to; confer, compare एवमिहापि पर्वेत्रासिद्धवचनं अादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं च M.Bh. on P. VIII.2.1 Vart. 8. pratṛṇṇa literally broken or split up; the separated words of the Samhita of the Vedas i. e. the Padapatha; the recitation of the Padapatha.; confer, compare शौद्धाक्षरोच्चारणं च प्रतृण्णम् Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) I. 3. pratyādāna literally taking again; uttering a word already utttered in the Krama and other recitations of the Vedas; confer, compare क्रमो द्वाभ्यामतिकम्य प्रत्यादायोत्तरं तयो: । प्रत्यादाय पुनर्गृहीत्वा Uvvata on Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) X-1. bālaṃbhaṭṭa ( बाळंभट्ट ) surnamed Payagunda or Payagunde, who has written a commentary on the commentary Mitaksara on the याज्ञवल्क्यस्मृति. Some scholars say that he was also a great grammarian and identical with वैद्यनाथ पायगुंडे who has written the commentary काशिका or गदा on the Paribhasendusekhara, the Cidasthimala on the Laghusabdendusekhara and commentaries on the Vaiyakaranabhusana,Sabdakaustubha and Bhasyapradipoddyota. Other scholars believe that Balambhatta was the son of Vaidyanatha and that he wrote only the commentary on Mitaksara called Balambhatti after him. (2) There was also a comparatively modern grammarian of Tanjore who has written small grammar works बालबोधिनी and बालरञ्जनी. buiskūla [ BUISKOOL H. E. ) A European grammarian who has written an essay on the last three Padas of Panini's Astadhyayi (त्रिपादी) under the title 'The Tripadi'. bṛhatī a Vedic metre consisting of four padas and 36 syllables. There are three padas of eight syllables and the fourth has twelve syllables. It has got further subdivisions known as पुरस्ताद्बृहती, उपरिष्टाद्बृहती, न्यङ्कुसारिणी or उरोबृहती, ऊर्ध्वबृहती विष्टारबृहती, पिपीलिकमध्यमा and विषमपदा. For details see R.Pr. XVI. 31-37. mantra name given to the Samhitā portion of the Veda works especially of the Ṛgveda and the Yajurveda as different from the Brāhmaṇa, Āraṇyaka and other portions of the two Vedas as also from the other Vedas; confer, compare मन्त्रशब्द ऋक्शब्दे च यजु:शब्दे च; Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P.I. 1.68 Vārttika (on the Sūtra of Pāṇini). 4. The word मन्त्र occurs several times in the rules of Pāṇini ( confer, compare P. II. 4. 80, III.2.71, III.3.96, VI. 1. 151, VI.1.210, VI.3.131, VI.4.53, VI. 4.141) and a few times in the Vārttikas. (confer, compare I. 1. 68 Vārttika (on the Sūtra of Pāṇini). 4, IV.3.66 Vārttika (on the Sūtra of Pāṇini). 5 and VI. 4. 141 Vārttika (on the Sūtra of Pāṇini). 1). It is, however, doubtful whether the word was used in the limited sense by Pāṇini and Kātyāyana. Later on, the word came to mean any sacred text or even any mystic formula, which was looked upon as sacredition Still later on, the word came to mean a secret counsel. For details see Goldstūcker's Pāṇini p. 69, Thieme's 'Pāṇini and the Veda ' p. 38. miśra roots taking personal endings of both the Padas; Ubhayapadin roots: this term मिश्र is given in Bopadeva's grammar. mugdhabodhaṭīkā a commentary work on Mugdhabodha;the name is given to commentaries written by Ramatarkavagisa(called मुग्धबोधपरिशिष्ट }, by Radhavallabha (called सुबोधिनी), . by Gangadhara (called सेतुसंग्रह ), by Durgadasa, by Dayarama and by Ramananda. ramānāthaśarma a grammarian of the Katantra school who lived in the fifteenth century and wrote a commentary named Manorama on the Katantradhatuvrtti and Sabdasadhyaprayoga. rūpasiddhi literally the formation of words; the name रूपासिद्वि is given to a small literary work on the formation of words written by Dayānandasarasvatī. lohitādi (1) a class of words headed by लोहित to which the affix क्यव् ( य ) is added in the sense of 'becoming', to form a denominative root-base which gets the verb-endings of both the padas; e. g. लोहितायति, लोहितायते; निद्रायति, निद्रायते; the class लोहितादि is considered as अाकृतिगण so that similar denominative verb-bases could be explained; confer, compare Kāśikā of Jayāditya and Vāmana. on P.III.1. 13; (2) a class of words headed by लेहित, to which the feminine. affix ष्फ ( अायनी ) is added after they have got the taddhita affix यञ् added to them in the sense of 'a grandchild'; e. g. लौहित्यायनी, कात्यायनी et cetera, and others ; cf Kāśikā of Jayāditya and Vāmana. on P. IV. 1.18. vardhamāna (1) a long vowel;(2)name of a famous ]ain grammarian, disciple of Govindasuri, who lived in the beginning of the twelfth century A.D.and wrote a metrical work on ganas or groups of words in grammar, named गणरत्नमहोदधि, and also a commentary on it. The work consists of 8 chapters and has got some commentaries besides the well-known one by the author himselfeminine. He also wrote two other works on grammar कातन्त्रविस्तर and क्रियागुप्तक as also a few religious books. vigraha lit, separation of the two parts of a thing; the term is generally applied to the separation of the constituent words of a compound word: it is described to be of two kinds : ( a ) शास्त्रीयविग्रहृ or technical separation; e. g. राजपुरुष्: into राजन् ङस् पुरुष सु and ( 2 ) लौकिकविग्रहं or common or popular separation ; e. g. राजपुरूष: into राज्ञ: पुरुष:. It is also divided into two kinds according to the nature of the constituent words (a) स्वपदाविग्रह separation by means of the constituent words, exempli gratia, for example राजहितम् into राज्ञे हृितम्;(b) अस्वपदविग्रह, e. g. राजार्थम् into राज्ञे इदम् ;or exempli gratia, for example सुमुखीं into शोभनं मुखं अस्याः confer, compare M.Bh. on P.V.4.7. The compounds whose separation into constituent words cannot be shown by those words (viz. the constituent words) are popularly termed nityasamsa. The term नित्यसमास is explained as नित्यः समासो नित्यसमासः | यस्य विग्रहो नास्ति । M.Bh. on P.II.2.19 Vart. 4. The upapadasamsa is described as नित्यसमास. Sometimes especially in some Dvandva compounds each of the two separated words is capable of giving individually the senses of both the words exempli gratia, for example the words द्यावा and क्षामा of the compound द्यावाक्षामा. The word विग्रह is found used in the Pratisakhya works in the sense of the separate use of a word as contrasted with the use in a compound; cf अच्छेति विग्रहे प्लुतं भवति R.Pr.VII.1. विग्रहृ is defined as वृत्यर्थावबोधकं वाक्यं विग्रहः in the Siddhantakaumudi. vibhāga (1) lit, division, splitting; the splitting of a sentence into its constituent parts viz. the words; , the splitting of a word into its constituent parts viz. the base, the affix, the augments and the like: (2) understanding or taking a thing separately from a group of two or more; confer, compare अवश्यं खल्वपि विभज्योपपदग्रहणं कर्तव्यं यो हि बहूनां विभागस्तदर्थम् ! सांकाश्यकेभ्यश्च पाटलिपुत्रकेभ्यश्च माथुरा अभिरूपतराः, Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P.V.3.57: (3) splitting of a Saṁhitā text of the Vedas into the Pada text: confer, compare अथादावुत्तरे विभागे ह्रस्वं व्यञ्जनपरः Taittirīya Prātiśākhya. III.l, where विभाग is explained as पदविभाग by the commentator confer, compare also R.Pr.XVII.15; (4) the capacity of the Kārakas (to show the sense) confer, compare कारकशक्तिः विभागः Kāśikāvivaraṇapañjikā, a commentary on the Kāśikāvṛtti by Jinendrabuddhi, called Nyāsa. on Kāś.I.2.44. vibhāṣita (1) stated or enjoined optionally; cf मेध्यः पशुर्विभाषितः । आलब्धव्यो नालब्धव्य इति Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. I.1.44 Vārttika (on the Sūtra of Pāṇini). 15; cf also मन्ये धातुर्विभाषितः । Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P.III.1.27 Vārttika (on the Sūtra of Pāṇini). 4: (2) roots taking personal affixes of both the Padas. vimalakīrti a Jain grammarian of the sixteenth century who wrote a short metrical work on the padas of roots, known by the name पदव्यवस्थासूत्रकारिका. vṛtti (1) treatment, practice of pronunciation; (2) conversion of one phonetic element into another; confer, compare R.Pr.I.95;(3) position of the padas or words as they stand in the Saṁhhitā text, the word is often seen used in this way in the compound word पदवृत्ति; आन्पदा: पदवृत्तयः R.Pr. IV.17: (4) modes of recital of the Vedic text which are described to be three द्रुत, मध्य and विलम्बित based upon the time of the interval and the pronunciation which differs in each one; confer, compare Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. I.4. 109, Vārttika (on the Sūtra of Pāṇini). 4; also I.l.69 Vārttika (on the Sūtra of Pāṇini). ll ; ( 5 ) nature confer, compare गुर्वक्षराणां गुरुवृत्ति सर्वम् R.Pr.XVIII.33; (6) interpretation of a word; (7) verbal or nominal form of a root; confer, compare अर्थनित्यः परीक्षेत केनचिद् वृत्तिसामान्येन Nirukta of Yāska. II.1; (8)mode or treatment followed by a scientific treatise; cf का पुनर्वृत्तिः । वृत्तिः शास्त्रप्रवृत्तिः | M.Bh. in Āhnika l on वृत्तिसमवायार्थ उपदेश: Vārttika 10; (9) manner of interpretation with the literal sense of the constituents present or absent, described usually as two-fold जहत्स्वार्था and अजहत्स्वार्था, | but with a third kind added by some grammarians viz. the जहदजहत्स्वार्था; (10) a compound word giving an aggregate sense different from the exact literal sense of the constituent words; there are mentioned five vṛittis of this kind; confer, compare परार्थाभिधानं वृत्तिः । कृत्तद्धितसमासैकदेशधातुरूपाः पञ्च वृत्तयः | वृत्त्यर्थावबोधकं वाक्यं विग्रहः S. K. at the end of the Ekaśeṣaprakaraṇa; ( 11 ) interpretation of a collection of statements; the word was originally applied to glosses or comments on the ancient works like the Sūtra works, in which the interpretation of the text was given with examples and counterexamples where necessary: confer, compare वृत्तौ भाष्ये तथा नामधातुपारायणादिषु; introductory stanza in the Kāśikā.Later on, when many commentary works were written,the word वृत्ति was diferentiated from भाष्य, वार्तिक, टीका,चूर्णि, निर्युक्ति, टिप्पणी, पञ्जिका and others, and made applicable to commentary works concerned with the explanation of the rules with examples and counter-examples and such statements or arguments as were necessary for the explanation of the rules or the examples and counter examples. In the Vyākaraṇa-Śāstra the word occurs almost exclusively used for the learned Vṛtti on Pāṇini-sūtras by Vāmana and Jayāditya which was given the name Kāśikā Vṛtti; confer, compare तथा च वृत्तिकृत् often occurring in works on Pāṇini's grammar. vaidyanātha Vaidyanatha Payagunde, a famous grammarian of the eighteenth century, who was one of the chief pupils of Nagesa and who prepared a line of pupils at Varanasi. He has written learned commentaries on standard works on grammar, the principal ones being the Prabha on the Sabdakaustubha, the Bhavaprakasika on the Brhaccabdendusekhara, the Cidasthimala on the LaghuSabdendusekhara, the Kasika or Gada on the Paribhasendusekhara and an independent short treatise named Rapratyaya-khandana vaiyākaraṇajīvātu a term used for the grammar treatise written by Cangudasa which is also called Cangusutra or Canguvyakarana. vyākaraṇamahābhāṣyagūḍhārthadīpinī a brief commentary on the Mahabhasya, written by Sadasiva, son of Nilakantha and pupil of Kamalakara Diksita. The gloss confines itself to the explanations of obscure and difficult passages in the Mahabhasya and criticizes Kaiyata's explanations. vyāghrapād name of an ancient grammarian who is quoted in the Pratisakhya works and the Mahabhasya His grammar work was called dasaka' possibly on account of its consisting of 10 chapters; confer, compare माध्यन्दिनिर्वष्टि गुणं त्विगन्ते नपुसंके व्याघ्रपदां वरिष्ठ: KaS. on P.VII.194; confer, compare also दशक्रा वैयाघ्रपदीया: Kas, , on P.IV.2.65. ṣaṭkārakabālabodhinī a short work in verses on the six case-relations written by a grammarian Prabhudasa who has added his own commentary to it. saṃhitā position of words or parts of words in the formation ofa word quite near each other which results into the natural phonetic coalescence of the preceding and the following letters. Originally when the Vedic hymns or the running prose passages of the Yajurveda were split up into their different constituent parts namely the words or padas by the Padakaras, the word संहिता or संहितापाठ came into use as contrasted with the पदपाठ. The writers of of the Pratisakhyas have conseguently defined संहिता as पदप्रकृतिः संहिता, while Panini who further split up the padas into bases ( प्रकृति ) and affixes ( प्रत्यय ) and mentioned several augments and substitutes, the phonetic combinations, which resulted inside the word or pada, had to be explained by reason of the close vicinity of the several phonetic units forming the base, the affix, the augment, the substitute and the like, and he had to define the word संहृिता rather differently which he did in the words परः संनिकर्षः संहिता; cf P.I.4.109: confer, compare also संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्य समासे वाक्ये तु सा विवक्षामपेक्षते Sabdakaustubha on Maheshvara Sutra 5.1. saṃhitāpāṭha the running text or the original text of the four Vedas as originally composedition This text, which was the original one, was split up into its constituent padas or separate words by ancient sages शौनक, अात्रेय and others,with a view to facilitating the understanding of it, and consequently to preserving it in the oral tradition.The original was called मूलप्रकृति of which the पदपाठ and the क्रमपाठ which were comparatively older than the other artificial recitations such as the जटापाठ, घनपाठ and others, are found mentioned in the Pratisakhya works. sāyaṇa,sāyaṇācārya the celebrated Vedic scholar and grammarian of Vijayanagar who flourished in the 14th century and wrote, besides the monumental commentary works on the Vedas, a grammatical work on roots and their forms known by the name माधवीया धातुवृत्ति. As the colophon of the work shows, the Dhatuvrtti was written by Sayanacarya, but published under the name of Madhava, the brother of Sayanacarya: confer, compare इति महामन्त्रिणा मायणसुतेन माधवसहोदरेण सायणाचार्येण विरचितायां माधवीयायां धातुवृत्तौ...Madhaviya Dha tuvrtti at the end; cf also तेन मायणपुत्रेण सायणेन मनीषिणा । व्याख्येया माधवी चेयं धातुवृत्तिर्विरच्यते । Mad. Dhatuvrtti at the beginning. subanta name given to a word formed with the addition of a case-affix and hence capable of being used in a sentence by virtue of its being called a पद by the rule सुप्तिङन्तं पदम् The ancient grammarians gave four kinds of words or padas viz. नाम, अाख्यात, उपसर्ग and निपात which Panini has brought under two heads सुबन्त including नाम, उपसर्ग and निपात and तिङन्त standing for आख्यातः confer, compare सुप्तिङन्तं पदम् P. I. 4. 14. sthiti utterance of a pada or padas in the Padapatha without इति; the utterance with इति being called उपस्थिति; confer, compare पदं यदा केवलमाह सा स्थितिः Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) XI.15; (2) established practice or view: confer, compare शाकल्यस्य स्थविरस्येतरा स्थितिः। Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) II. 44. svara (l) vowel, as contrasted with a consonant which never stands by itself independently. The word स्वर is defined generally :as स्वयं राजन्ते ते स्वराः ( Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on pan. The word स्वर is always used in the sense of a vowel in the Pratisakhya works; Panini however has got the word अच् (short term or Pratyahara formed of अ in 'अइउण्' and च् at the end of एऔच् Mahesvara sutra 4 ) always used for vowels, the term स्वर being relegated by him to denote accents which are also termed स्वर in the ancient Pratisakhyas and grammars. The number of vowels, although shown differently in diferent ancient works, is the same, viz. five simple vowels अ,इ,उ, ऋ, लृ, and four diphthongs ए, ऐ, ओ, and अौ. These nine, by the addition of the long varieties of the first four such as आ, ई, ऊ, and ऋ, are increased to thirteen and further to twentytwo by adding the pluta forms, there being no long variety for लृ and short on for the diphthongs. All these twentytwo varieties have further subdivisions, made on the criterion of each of them being further characterized by the properties उदात्त, अनुदIत्त and स्वरित and निरनुनासिक and सानुनासिक. (2) The word स्वर also means accent, a property possessed exclusively by vowels and not by consonants, as they are entirely dependent on vowels and can at the most be said to possess the same accent as the vowel with which they are uttered together. The accents are mentioned to be three; the acute ( उदात्त ), the grave अनुदात्त and the circumflex (स्वरित) defined respectively as उच्चैरुदात्तः, नीचैरनुदात्तः and समाहारः स्वरितः by Panini (P. I. 2.29, 30,3l). The point whether समाहार means a combination or coming together one after another of the two, or a commixture or blending of the two is critically discussed in the Mahabhasya. (vide Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. I. 2.31). There are however two kinds of svarita mentioned by Panini and found actually in use : (a) the independent स्वरित as possessed by the word स्वर् (from which possibly the word स्वरित was formed) and a few other words as also many times by the resultant vowel out of two vowels ( उदात्त and अनुदात्त ) combined, and (b) the enclitic or secondary svarita by which name, one or more grave vowels occurring after the udatta, in a chain, are called cf P. VIII. 2.4 VIII. 2.6 and VIII 4.66 and 67. The topic of accents is fully discussed by the authors of the Pratisakhyas as also by Panini. For details, see Ṛgvedaprātiśākhya by Śaunaka ( Sanskrit Sāhityapariṣad Edition, Calcutta.) III. 1.19; T.Pr. 38-47 Vājasaneyi Prātiśākhya. I. 108 to 132, II. I.65 Atharvaveda Prātiśākhya. Adhyaya l padas 1, 2, 3 and Rk. Tantra 51-66; see also Kaiyata on P. I. 2.29; (3) The word स्वर is used also in the sense of a musical tone. This meaning arose out of the second meaning ' accent ' which itself arose from the first viz. 'vowel', and it is fully discussed in works explanatory of the chanting of Samas. Patanjali has given Seven subdivisions of accents which may be at the origin of the seven musical notes. See सप्तस्वर a reference to some preceding word, not necessarily on the same page. . svaritet marked with a mute circumflex vowel; the term is used in connection with roots in the Dhatupatha which are said to have been so marked for the purpose of indicating that they are to take personal endings of both the padas; confer, compare स्वरितञित: कर्त्रभिप्राये क्रियाफले P. I.3.72. hemacandra a Jain sage and scholar of remarkable erudition in the religious works of the Jainas as also in several Shastras. He was a resident of Dhandhuka in Gujarat, who, like Sankarācārya took संन्यासदीक्षा at a very early age and wrote a very large number of original books and commentaries, the total number of which may well nigh exceed fifty, during his long life of eighty-four years ( 1088 to ll 2 ). He stayed at AnhilavalaPattana in the North Gujarat and was patronised with extreme reverence by King Kumarapala who in fact, became his devoted pupil. Besides the well-known works on the various Shastras like Kavyanusasana, Abhidhanacintamani, Desinamamla, Yogasastra, Dvyasrayakavya, Trisastisalakapurusacarita and others which are well-known, he wrote a big work on grammar called सिद्धहेमचन्द्र by him,but popularly known by the name हेमव्याकरण or हैमशब्दानुशासन The , work consists of eight books or Adhyayas, out of which the eighth book is devoted to prakrit Grammar, and can be styled as a Grammar of all the Prakrit dialects. The Sanskrit Grammar of seven chapters is based practically upon Panini's Astadhyayi, the rules or sutras referring to Vedic words or Vedic affixes or accents being entirely omittedThe wording of the Sutras is much similar to that of Panini; at some places it is even identical. The order of the treatment of the subjects in the सिद्धहैम. शब्दानुशासनमृत्र is not, however, similar to that obtaining in the Astadhyayi of Panini. It is somewhat topicwise as in the Katantra Vyakarana. The first Adhyaya and a quarter of the second are devoted to Samjna, Paribhasa and declension; the second pada of the second Adhyaya is devoted to karaka, while the third pada of it is devoted to cerebralization and the fourth to the Stripratyayas.The first two Padas of the third Adhyaya are devoted to Samasas or compound words, while the last two Padas of the third Adhyaya and the fourth Adhyaya are devoted to conjugation The fifth Adhyaya is devoted to verbal derivatives or krdanta, while the sixth and the seventh Adhyayas are devoted to formations of nouns from nouns, or taddhita words. On this Sabda nusasana, which is just like Panini's Astadhyayi, the eighth adhyaya of Hemacandra being devoted to the grammar of the Arsa language similar to Vedic grammar of Panini, Hemacandra has himself written two glosses which are named लधुवृति and वृहृदवृत्ति and the famous commentary known as the Brhannyasa. Besides these works viz the हैमशब्दानुशासन, the two Vrttis on it and the Brhannyasa, he has given an appendix viz the Lingnusasana. The Grammar of Hemacandra, in short, introduced a new system of grammar different from, yet similar to, that of Panini, which by his followers was made completely similar to the Paniniya system by writing works similar to the Siddhantakaumudi, the Dhatuvrtti, the Manorama and the Paribhasendusekhara. हेमहंसगणि a grammarian belonging to the school of Hemacandra, who lived in the fifteenth century and wrote a work on Paribhasas named न्यायसंग्रह, on which he himself wrote a commentary called न्यायार्थमञ्जूषा and another one called by the name न्यास.
das
apavādaḥ, niṣedhaḥ, vyāvṛtiḥ, varjaḥ, varjanam, apāsanam, paryudāsaḥ, vyudāsaḥ, apahāniḥ, vinirmokaḥ, parihāraḥ, pariharaṇam, vyatirekaḥ
sāmānyaniyamavirodhī।
asya niyamasya apavādāḥ santi।
das
grahadaśā
manuṣyasya jīvanakāle vividhānāṃ grahāṇāṃ niścitaḥ bhogakālaḥ।
mama grahadaśā samīcīnā vartate।
das
dantaḥ, daśanaḥ, daśanam, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, dvijaḥ, dvijanmā, mukhajaḥ, chadvaraḥ, dandaśaḥ, jambhaḥ, hāluḥ, svaruḥ, vaktrakhuraḥ, rudhakaḥ, mallakaḥ, phaṭaḥ
prāṇināṃ mukhe asthnaḥ ūrdhvam adhaśca udbhūtā aṅkuritā avayavāvaliḥ yayā te khādanti padārthān kṛntanti bhūmiṃ ca khananti।
durghaṭanāyāṃ tasya naike dantāḥ naṣṭāḥ। /jṛmbhasva siṃha dantān te gaṇayiṣyāmi।
das
sthūla, pīvara, pīna, medura, guru, sthūlakāya, sthūladeha, bhārin, āpyāyita, paripīvara, piśitavasāmaya, pīva, pīvas, pīviṣṭha, pīvorūpa, pyāta, pyāna, medas vat, vapodara, sthūlasthūla, sphira
yasya kāye adhikaḥ medaḥ astiḥ।
sūmo nāma mallayuddhasya mallāḥ sthūlāḥ।
das
ambukaṇaḥ, udabinduḥ, udas tokaḥ, udakabinduḥ, jalabinduḥ, pṛṣantiḥ, pṛṣataḥ, vāribinduḥ, vārileśaḥ, śīkarakaṇaḥ, śīkaraḥ, abbinduḥ
jalasya binduḥ।
padmapatrasthaḥ ambukaṇaḥ sūryaprakāśe mauktikasadṛśaḥ dṛśyate।
das
anarkacaturdaśī
kārtika-śukla-caturdaśī।
hanumān anarkacaturdaśyāṃ jātaḥ iti manyante।
das
uśīraḥ, abhayam, naladam, sevyam, amṛṇālam, jalāśayam, lāmajjakam, laghulayam, avadāham, iṣṭakāpatham, uṣīram, mṛṇālam, laghu, layam, avadānam, iṣṭam, kāpatham, avadāheṣṭakāpatham, indraguptam, jalavāsam, haripiriyam, vīram, vīraṇam, samagandhikam, raṇapriyam, vīrataru, śiśiram, śītamūlakam, vitānamūlakam, jalamedas , sugandhikam, sugandhimūlakam, kambhu
mālādūrvāyāḥ sugandhitaṃ mūlam।
vāyuśītake uśīraṃ prayujyate।
das
daśā, avasthā, sthitiḥ, saṃsthitiḥ, bhāvaḥ, vṛttiḥ
kasyāpi viṣaye prasaṅge vā sthitiḥ।
krodhasya daśāyāṃ kṛtaṃ karma na samyag bhavati।
das
jālikaḥ, dhīvaraḥ, dāseraḥ, mainālaḥ, ānāyī, śākunī, choṭī, dāserakaḥ, mātsikaḥ, mātsyikaḥ, jalacarājīvaḥ, dhīvan
matsyabandhanaṃ kurvāṇā ekā jātiḥ।
grāme naike jālikāḥ matsyabandhanam eva kurvanti।
das
vikīrṇa, prakīrṇa, ākīrṇaḥ, avakīrṇaḥ, kīrṇaḥ, vikṣipta, vyasta, suvyasta, udas ta, prasāritaḥ, vidhūtaḥ, asaṃhata
itastataḥ kṣiptaḥ।
khagāḥ bhūmyām vikīrṇān annakaṇān avacinvanti।
das
nirābhimānin, anabhimānin, abhimānarahita, garvahīna, darpahīna, adaṃbhī, adarpī, nirahaṃkārī, ahaṃkārahīna, daṃbhahīna, nirahaṃkara, nirahaṃkṛta, ahaṃkārarahita, garvarahita, madaśūnya, amānin, aparuṣa, abhimānaśūnya
yaḥ abhimānī nāsti।
santāḥ nirābhimāninaḥ santi।
das
daśamī
cāndramāsasya kasyāpi pakṣasya daśatamā tithiḥ।
aśvinamāsasya śuklapakṣasya daśamyāṃ bhārate vijayādaśamyāḥ utsavaḥ manyante।
das
ekādaśī
cāndramāsasya kasyāpi pakṣasya ekādaśatamā tithiḥ।
mātā pratyekam ekādaśyāṃ vrataṃ karoti।
das
udas thālī
bhāṇḍaprakāraḥ- kaṣāyādayārthe cañcuyuktaṃ bhāṇḍam ।
sā udasthālyāṃ kaṣāyam uttapati।
das
trayodaśī
cāndramāse kasyāpi pakṣasya trayodaśatamā tithiḥ।
adya kṛṣṇapakṣasya trayodaśī asti।
das
śikharam, śṛṅgam, kūṭaḥ, kakud, kakudaḥ, kakudam, cūḍā, parvatāgram, śailāgram, adriśṛṅgam, daśanaḥ, vātarāyaṇaḥ, ṭaṅkaḥ, giriśṛṅgaḥ
parvatasya śiro'gram।
bhāratīyena parvatārohiṇā himālayasya śikhare bhāratasya trivarṇāḥ dhvajaḥ adhiropitā।
das
dāsya
navadhā bhaktilakṣaṇeṣu ekaḥ yasmin upāsakaḥ svaṃ dāsaḥ tathā ca upāsyāya svāmī iti manyate।
bhaktaḥ rohidāsaḥ īśvaraṃ dāsyena bhāvena arcati।
das
saptadaśa, १७
daśottara sapta।
asyāṃ spardhāyāḥ kṛte saptadaśāḥ chātrāḥ samutsukaḥ santi।
das
pakva, pariṇata, paripakva, supakva, paktrima, pakvatāpanna, pakvadaśāpanna, pakvadaśāprāpta
rasapūrṇaṃ mṛdu tathā ca pariṇataṃ phalam/ kaṭhīnasya annasya mṛdubhūtam annam।
saḥ pakvam āmraṃ khādati।
das
krīḍāsādhanam
krīḍārthe upayuktaṃ sādhanam।
kandukādayaḥ krīḍāsādhanāni santi।
das
padas enā
sā senā yā padābhyāṃ gacchati।
prācīne kāle yuddhe padasenā pradhānā āsīt।
das
kalahakārin, kalahakāra, kalahapriya, kalikārī, kalikāraka, kalipriya, vivādārthin, vivādin, vivādaśīla, vivādapriya, yuyutsu
yaḥ kalahaṃ karoti।
manoharaḥ kalahapriyām bhāryām upāyaṃsta।
das
śūdraḥ, pādajaḥ, avaravarṇaḥ, vṛṣalaḥ, jaghanyajaḥ, dāsaḥ, antyajanmā, jaghanyaḥ, dvijasevakaḥ
hindūnāṃ caturvarṇāntargataḥ caturthaḥ varṇaḥ।
adhunāpi naike janāḥ śūdrasya sparśaṃ pāpam iti manyante।
das
manodaśā, manovasthā
manasaḥ sthitiḥ।
tasya manodaśā adhunā samīcinā nāsti।
das
daivam, bhāgyam, bhāgaḥ, bhāgadheyam, daivayogaḥ, daivagatiḥ, daivadaśā, daivikam, diṣṭam, niyatiḥ, vidhiḥ
yadanu manuṣyasya sarvakarmāṇi pūrvaṃ niścitāni bhavanti lalāṭadeśaśca yasya sthānatvena abhimataḥ tat anivāryaṃ tatvam।
karmavādī daive na viśvasiti। / daivaṃ caivātra pañcamam।
das
sadas yaḥ, sabhāsad, sabhyaḥ, sabhāsthaḥ, sabhāstāraḥ, sabhābhyantaraḥ, sāmājikaḥ, pariṣadvalaḥ, parṣadvalaḥ, pariṣadaḥ, pārṣadaḥ, parisabhyaḥ
sabhāyāṃ sādhuḥ।
saḥ naikāsāṃ saṃsthānāṃ sadasyaḥ asti।
das
bhṛtyaḥ, anucaraḥ, paricaraḥ, paricārakaḥ, preṣyaḥ, kiṅkaraḥ, ceṭakaḥ, ceṭaḥ, kibhkaraḥ, dāsaḥ, dāśaḥ, bhṛtakaḥ, karmakaraḥ, karmakārī, parijamaḥ, vetanajīvī, sevopajīvī, sevājīvī, bhṛtibhuk, bhṛtijīvī, anujīvī, viyojyaḥ, praiṣyaḥ, bharaṇīyaḥ, vaitānikaḥ, śuśrūṣakaḥ, ceḍaḥ, ceḍakaḥ, pārśvikaḥ, pārśvānucaraḥ, sairindhraḥ, arthī, bhujiṣyaḥ, dāseraḥ, dāseyaḥ, gopyaḥ, gopakaḥ, sevakaḥ
yaḥ sevate।
mama bhṛtyaḥ gṛhaṃ gataḥ।
das
śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ
devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।
śivasya arcanā liṅgarūpeṇa pracalitā asti।
das
sarpaḥ, bhujagaḥ, bhujaṅgaḥ, ahiḥ, bhujaṅgam, uragaḥ, pṛdākuḥ, āśīviṣaḥ, viṣadharaḥ, cakrī, vyālaḥ, sarīsṛpaḥ, kuṇḍalī, gūḍhapāt, cakṣuḥśravā, kākodaraḥ, phaṇī, darvīkaraḥ, dīrghapṛṣṭhaḥ, dandaśūkaḥ, vileśayaḥ, uragaḥ, pannagaḥ, bhogau, jihnagaḥ, pavanāśanaḥ, vilaśayaḥ, kumbhīnasaḥ, dvirasanaḥ, bhekabhuk, śvasanotsukaḥ, phaṇādharaḥ, phaṇadharaḥ, phaṇāvān, phaṇavān, phaṇākaraḥ, phaṇakaraḥ, samakolaḥ, vyāḍaḥ, daṃṣṭrī, viṣāsyaḥ, gokarṇaḥ, uraṅgamaḥ, gūḍhapādaḥ, vilavāsī, darvibhṛt, hariḥ, pracālakī, dvijihvaḥ, jalaruṇḍaḥ, kañcukī, cikuraḥ, bhujaḥ
jantuviśeṣaḥ, saḥ agātrāyatasaśalkajantuḥ yaḥ urasā gacchati।
sarpāḥ śūnyāgāre vasanti।
das
ḍimbāśayaḥ, aṇḍāśayaḥ, ḍimbagranthiḥ
tad strījananāṅgaṃ yatra ḍimbasya utpattiḥ jāyate।
ḍimbāśaye ḍimbāḥ santi।
das
aprasannatā, khinnatā, udāsīnatā, asantuṣṭi
khinnasya avasthā bhāvo vā।
tasya mukhe aprasannatā āsīt।
das
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
das
sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
das
candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ
khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati।
adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।
das
dalasadas yaḥ
yaḥ kasyāpi dalasya samudāyasya vā sadasyaḥ asti।
dalasadasyayoḥ kalahena dalaḥ durbalaṃ bhavati।
das
devaḥ, devatā, suraḥ, amaraḥ, nirjaraḥ, tridaśaḥ, suparvā, sumanāḥ, tridiveśaḥ, divaukāḥ, āditāyaḥ, diviṣat, lekhaḥ, aditinandanaḥ, ṛbhuḥ, amartyaḥ, amṛtāndhāḥ, barhirmukhā, kratubhuk, gīrvāṇaḥ, vṛndārakaḥ, danujāriḥ, ādityaḥ, vibudhaḥ, sucirāyuḥ, asvapnaḥ, animiṣaḥ, daityāriḥ, dānavāriḥ, śaubhaḥ, nilimpaḥ, svābābhuk, danujadviṭ, dyuṣat, dauṣat, svargī, sthiraḥ, kaviḥ
hindudharmānusārī yaḥ sarvabhūtebhyaḥ pūjanīyāḥ।
asmin devālaye naikāḥ devatāḥ santi।
das
buddhaḥ, sarvajñaḥ, sugataḥ, dharmarājaḥ, tathāgataḥ, samantabhadraḥ, bhagavān, mārajit, lokajit, jinaḥ, ṣaḍabhijñaḥ, daśabalaḥ, advayavādī, vināyakaḥ, munīndraḥ, śrīghanaḥ, śāstā, muniḥ, dharmaḥ, trikālajñaḥ, dhātuḥ, bodhisattvaḥ, mahābodhiḥ, āryaḥ, pañcajñānaḥ, daśārhaḥ, daśabhūmigaḥ, catustriṃśatajātakajñaḥ, daśapāramitādharaḥ, dvādaśākṣaḥ, trikāyaḥ, saṃguptaḥ, dayakurcaḥ, khajit, vijñānamātṛkaḥ, mahāmaitraḥ, dharmacakraḥ, mahāmuniḥ, asamaḥ, khasamaḥ, maitrī, balaḥ, guṇākaraḥ, akaniṣṭhaḥ, triśaraṇaḥ, budhaḥ, vakrī, vāgāśaniḥ, jitāriḥ, arhaṇaḥ, arhan, mahāsukhaḥ, mahābalaḥ, jaṭādharaḥ, lalitaḥ
bauddhadharmasya pravartakaḥ yaṃ janāḥ īśvaraṃ manyante।
kuśīnagaram iti buddhasya parinirvāṇasthalaṃ iti khyātam।
das
aṣṭādaśan
aṣṭa ca daśa ca।
nava ca nava ca militvā aṣṭādaśa iti saṅkhyā। / idamaṣṭādaśaṃ proktaṃ purāṇam kaurmasaṃjñitam।
das
sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādas āmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ
bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ।
sāgare mauktikāni santi।
das
adanta, adat, adantaka, dantahīna, nirdas ana, nīrada
yasya mukhe dantāḥ na santi।
arbhakaḥ adantaḥ asti।
das
parādhīnatā, paratantratā, dāsyatā
parādhīnasya avasthā bhāvo vā।
parādhīnatāyāḥ śṛṅkhalayā baddhaḥ bhāratadeśaḥ 1947 saṃvatsare muktaḥ jātaḥ।
das
durgatiḥ, durdaśā, durāvasthā, avagati, kugati
kleśadāyinī gatiḥ।
tasya durgatiṃ draṣṭum na śaknomi ataḥ mayā saḥ rakṣitaḥ।
das
udāsīna, apakṣapātin, taṭastha, madhyastha
ubhayapakṣabhinnaḥ।
naike udāsīnāḥ netāraḥ santi ataḥ kendraśāsanena kasyāpi dalasya śāsanaṃ na sthapitaṃ rāṣṭrapateḥ śāsanaṃ ghoṣitam।
das
dāsya
dāsasya avasthā bhāvo vā।
āṅglaiḥ dīrghakālaṃ yāvat bhāratadeśavāsīyāṃ dāsye sthāpitāḥ।
das
sadaśvaḥ, sukaraḥ, sukhacāraḥ, sukhāyanaḥ, vitantuḥ
saḥ aśvaḥ yaḥ ārohaṇārthe yogyaḥ।
prācīnakālīnaḥ rājānaḥ sadaśve āruhya vane mṛgayārthe gacchanti sma।
das
vāyuḥ, vātaḥ, anilaḥ, pavanaḥ, pavamānaḥ, prabhañjanaḥ, śvasanaḥ, sparśanaḥ, mātariśvā, sadāgatiḥ, pṛṣadaśvaḥ, gandhavahaḥ, gandhavāhaḥ, āśugaḥ, samīraḥ, mārutaḥ, marut, jagatprāṇaḥ, samīraṇaḥ, nabhasvān, ajagatprāṇaḥ, khaśvāsaḥ, vābaḥ, dhūlidhvajaḥ, phaṇipriyaḥ, vātiḥ, nabhaḥprāṇaḥ, bhogikāntaḥ, svakampanaḥ, akṣatiḥ, kampalakṣmā, śasīniḥ, āvakaḥ, hariḥ, vāsaḥ, sukhāśaḥ, mṛgavābanaḥ, sāraḥ, cañcalaḥ, vihagaḥ, prakampanaḥ, nabhaḥ, svaraḥ, niśvāsakaḥ, stanūnaḥ, pṛṣatāmpatiḥ, śīghraḥ
viśvagamanavān viśvavyāpī tathā ca yasmin jīvāḥ śvasanti।
vāyuṃ vinā jīvanasya kalpanāpi aśakyā।
das
āyuḥ, āyuṣa, jīvanam, jīvā, jīvitvam, jīvyam, mandas āna
āmṛtyoḥ kālaḥ।
tasya jīvanaṃ paropakāre eva vyatītam।
das
pādāghātaḥ, padapātaḥ, caraṇapātaḥ, pādāsphālanam, pādādhyāsaḥ, caraṇaskandanam, pramathanam
padasya āsphālanam।
kasyacit pādāghātaḥ śrūyate।
das
anudāsaḥ
dāsasya dāsaḥ।
vibhīṣaṇaḥ dīnabhāvena prabhurāmacandraṃ kathitavān ahaṃ bhavataḥ anudāsaḥ asmi।
das
gaṅgā, mandākinī, jāhnavī, puṇyā, alakanandā, viṣṇupadī, jahnutanayā, suranimnagā, bhāgīrathī, tripathagā, tistrotāḥ, bhīṣmasūḥ, arghyatīrtham, tīrtharījaḥ, tridaśadīrghikā, kumārasūḥ, saridvarā, siddhāpagā, svarāpagā, svargyāpagā, khāpagā, ṛṣikulyā, haimavratī, sarvāpī, haraśekharā, surāpagā, dharmadravī, sudhā, jahnukanyā, gāndinī, rudraśekharā, nandinī, sitasindhuḥ, adhvagā, ugraśekharā, siddhasindhuḥ, svargasarīdvarā, samudrasubhagā, svarnadī, suradīrghikā, suranadī, svardhunī, jyeṣṭhā, jahnusutā, bhīṣmajananī, śubhrā, śailendrajā, bhavāyanā, mahānadī, śailaputrī, sitā, bhuvanapāvanī, śailaputrī
bhāratadeśasthāḥ pradhānā nadī yā hindudharmānusāreṇa mokṣadāyinī asti iti manyante।
dharmagranthāḥ kathayanti rājñā bhagīrathena svargāt gaṅgā ānītā।
das
daṇḍasaṃhitā, daṇḍavidhisaṃgrahaḥ
saḥ granthaḥ yasmin aparādhī kathaṃ daṇḍanīyaḥ ityasya vicāraḥ asti।
bhāratadeśasya daṇḍasaṃhitāyāḥ anusareṇa āpattikāle 302 iti niyamaḥ ālambanīyaḥ।
das
gaṇḍamaṇḍala, gaṇḍasthala
karṇanetrayoḥ madhyagataṃ sthānam।
tena gaṇḍamaṇḍalaṃ gullikāyāḥ lakṣyaṃ kṛtam।
das
dvādaśākṣarī
devanāgarīvarṇamālāyāṃ pratyekena vyañjanena saha svarasaṃyojanaṃ kṛtvā lekhanasya kathanasya vā kriyā।
ka-kā-ki-kī-ku-kū-ke-kai-ko-kau-kaṃ-kaḥ eṣā kakārasya dvādaśākṣarī asti।
das
dvādaśadvārakoṣṭha
saḥ prakoṣṭhaḥ yasmai dvādaśadvārāṇi santi।
prācīne kāle dhanavantaḥ dvādaśadvārakoṣṭhe prakṛtisaukhyam āsvāditāḥ।
das
karkaḥ, kulīraḥ, karkaṭaḥ, karkaṭakaḥ, tiryyagyānaḥ, vahiścaraḥ, jalavilvaḥ, apatyaśatruḥ, bahukaḥ, ṣoḍaśāṅghriḥ, mṛtyusūtiḥ, paṅkavāsaḥ, kuracillaḥ
jalajantuviśeṣaḥ tiryaggāmī jalanivāsī jantuḥ।
ekasmin jalāśaye karkaḥ vasati sma।
das
virahadvādaśī
tad gītaṃ yasmin dvādaśamāsānāṃ virahasya varṇanaṃ vartate।
nāgamatyāḥ virahavarṇane virahadvādaśyāḥ ullekhaḥ asti।
das
dvādaśamāsin
dvādaśamāse bhava।
adhunā hāṭe naikāni dvādaśamāsīni phalāni upalabdhāni santi।
das
khaṇḍ, niras, apās, nirākṛ, nirācakṣ, parākṛ, nirdhū, parās, pratyācakṣ, vinirdhū, vyudas
pratyākhyānānukūlaḥ vyāpāraḥ।
sarvoccanyāyālayaḥ uccanyāyālayasya nirṇayam akhaṇḍayat।
das
śvā, kukkuraḥ, kukuraḥ, śunakaḥ, bhaṣakaḥ, mṛgadaśakaḥ, vakrapucchaḥ, vakrabāladhiḥ, lalajivhaḥ, jihvāliṭ, vṛkāriḥ, grāmasiṃhaḥ, śīghracetanaḥ, rātrījāgaraḥ, kṛtajñaḥ, sārameyaḥ, vāntādaḥ, śaratkāmī, śavakāmyaḥ, kauleyakaḥ
grāmyapaśuḥ vṛkajātīyaḥ paśuḥ।
kukkurasya bhaṣaṇāt na suptaḥ aham।
das
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandas varūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
das
jalaukā, raktapā, jalaukasaḥ, jalūkā, jalākā, jaloragī, jalāyukā, jalikā, jalāsukā, jalajantukā, veṇī, jalālokā, jalaukasī, jalaukasam, jalaukasā, raktapāyinī, raktasandaśikā, tīkṣṇā, vamanī, jalajīvanī, raktapātā, vedhinī, jalasarpiṇī, jalasūciḥ, jalāṭanī, jalākā, jalapaṭātmikā, jalikā, jalālukā, jalavāsinī
jalajantuviśeṣaḥ, yaḥ prāṇināṃ śarīrasthaṃ duṣṭaśoṇitaṃ nirharet।
priyadarśanaḥ jalaukā babhūva।
das
anupadam, kramaśaḥ, padaśaḥ, pade pade, padātpadam, pratipadam
padaṃ prayujya।
anupadaṃ saḥ svasya lakṣyam abhi agacchat।
das
durdaśāgrasta
yaḥ durdaśayā grastaḥ।
durdaśāgrastasya puruṣasya sāhāyyaṃ kartavyam।
das
dāsaḥ, kiṃkaraḥ, preṣyaḥ, vaśyaḥ, kaḍāraḥ, gopyaḥ, gopyakaḥ, ceṭaḥ, ceṭakaḥ, celaḥ, dāśaḥ, bhaṭaḥ, bhujiṣyaḥ
svasya sevārthe mūlyaṃ dattvā krītā vyaktiḥ।
purākāle dāsānāṃ krayavikrayasya rītiḥ āsīt।
das
sadas yatā
sabhāsadabhavanasya avasthā bhāvo vā।
śītalena chātrapariṣadaḥ sadasyatā gṛhītā।
das
ekādaśam, rudraḥ, duryodhanasenāpatiḥ, kālaḥ
ekādhikā daśa saṅkhyā।
saptādhikaṃ catvāri ekādaśaṃ bhavati।
das
daśamikanam
gaṇite ekakasya aṃśasūcakaṃ tat cihnaṃ yad daśasaṃṅkhyayā tasyāḥ guṇitena vā vibhajyate।
tri daśamikanam sapta ityasya arthaḥ trayaḥ pūrṇāṅkāḥ tathā ca ekasya bhāgasya daśameṣu bhāgeṣu sapta bhāgāḥ।
das
dīpaḥ, pradīpaḥ, dīpakaḥ, dīpikā, vartī, vartiḥ, śikhāvān, śikhī, kajjaladhvajaḥ, daśākarṣaḥ, daśendhanam, doṣāsyaḥ, snehāśaḥ, snehapriyaḥ
mṛddhātvādibhiḥ vinirmitaṃ bhājanaṃ yasmin tailadiṣu vartiḥ nidhāya prakāśārthe prajjvalyate।
sandhyāsamaye grāme dīpāḥ prajvalanti।
das
śarkarā, guḍaśarkarā, guḍodbhavā, sitā, miṣṭam, ikṣusāraḥ, vālukātmikā
ikṣu-kharjurādīnāṃ rasād vinirmitaṃ śubhracūrṇam।
saḥ śarkarāyuktam uṣṇapeyaṃ pibati।
das
adhaḥcaraḥ, apahārakaḥ, apahārikā, apahārakam, avahāraḥ, avāvan, avāvarī, ākhanikaḥ, ākhuḥ, āmoṣī, āmoṣi, kapāṭaghnaḥ, kapāṭaghnā, kapāṭaghnam, kambū, kalamaḥ, kavāṭaghnaḥ, kumbhīrakaḥ, kusumālaḥ, kharparaḥ, coraḥ, cauraḥ, corī, corakaḥ, caurī, caurikā, taḥ, takvān, taskaraḥ, tāyu, tṛpuḥ, das maḥ, das mā, das raḥ, drāvakaḥ, dhanaharaḥ, dhanahṛt, dhanahṛd, naktacāriḥ, naktacārī, nāgarakaḥ, parāskandī, parāskandi, parimoṣī, parimoṣiḥ, paṭaccaraḥ, pāṭṭacaraḥ, puraṃdaraḥ, pracuraḥ., pracurapuruṣaḥ, pratirodhakaḥ, pratirodhī, bandīkāraḥ, malimluḥ, malimluc, mallīkara, mācalaḥ, mīḍhuṣtamaḥ, mumuṣiṣuḥ, muṣkaḥ, mūṣakaḥ, moṣaḥ, moṣakaḥ, moṣṭā, rajanīcaraḥ, rātricaraḥ, rātryāṭaḥ, rikvān, ritakvān, ribhvān, rihāyaḥ, rerihāṇaḥ, laṭaḥ, luṇṭākaḥ, vaṭaraḥ, vanarguḥ, viloḍakaḥ, viloptā, stenaḥ, stainyaḥ, stāyuḥ, steyakṛt, steyakṛd, steyī, staunaḥ, styenaḥ, styainaḥ, srotasyaḥ, harikaḥ, hartā, hārakaḥ, hārītaḥ
adatsya paradhanasya apahārakaḥ।
rakṣakaḥ corān daṇḍayati।
das
caturdaśaḥ, indraḥ
daśādhikaṃ catvāri।
caturdaśāt catvāraḥ nyūnīkṛtya daśa iti saṅkhyā prāpyate।
das
caturdaśa
daśādhikaṃ catvāri।
prabhuḥ rāmacandraḥ caturdaśānāṃ varṣāṇāṃ vanavāsaṃ prāptavān।
das
yamunā, yamunānadī, kālindī, sūryatanayā, śamanasvasā, tapanatanūjā, kalindakanyā, yamasvasā, śyāmā, tāpī, kalindalandinī, yamanī, yamī, kalindaśailajā, sūryasutā, tapanatanayā, aruṇātmajā, dineśātmajā, bhānujā, ravijā, bhānusutā, sūryasutā, sūryajā, yamānujā, arkatanayā, arkasutā, arkajā
bhāratīyanadīviśeṣaḥ sā tu himālayadakṣiṇadeśād nirgatya prayāge gaṅgāyāṃ miśritā।
sarnāṇi hṛdayāsthāni maṅgalāni śubhāni ca। dadāti cepsitān loke tena sā sarvamaṅgalā॥ saṅgamād gamanād gaṅgā loke devī vibhāvyate। yamasya bhaginī jātā yamunā tena sā matā॥
das
varuṇaḥ, pracetāḥ, pāśī, yādas āṃpatiḥ, appatiḥ, yādaḥpatiḥ, apāṃpatiḥ, jambukaḥ, meghanādaḥ, jaleśvaraḥ, parañjayaḥ, daityadevaḥ, jīvanāvāsaḥ, nandapālaḥ, vārilomaḥ, kuṇḍalī, rāmaḥ, sukhāśaḥ, kaviḥ, keśaḥ
ekā vaidikī devatā yā jalasya adhipatiḥ asti iti manyate।
vedeṣu varuṇasya pūjanasya vidhānam asti।
das
nirmajja, amedas ka
yasmin medasya abhāvaḥ asti।
kecit janāḥ medaṃ nyūnīkartuṃ nirmajjaṃ bhojanaṃ kurvanti।
das
jaladas yuḥ, naudas yuḥ
saḥ coraḥ yaḥ naukāṃ tathā ca sāgarīyātriṇam apaharati।
nausainikāḥ jaladasyūn agṛhṇan।
das
niṣkāsaya, utsāraya, niḥsāraya, niras, nirdhū, niryāpaya, nirvad, nirvāsaya, uccāṭaya, samutpāṭaya, samudīraya, cālaya, samudvāsaya, avarudh, udākṛ, utkālaya, uddhū, tyājaya, nāśaya, vipravāsaya, vivāsaya, samākṣip, vyaparopaya, vyas, saṃcālaya, sañcālaya, nirvivah, nirhan, nirhṛ, dālaya, nistyaj, udas , utkliś, apacyu, avahan, aparudh, udaj, udvas, ji, niṣkṛ, parinirhan, parivṛj, prāmarjaya, vitathīkṛ, viropaya
balāt sthānatyāgapreraṇānukūlaḥ vyāpāraḥ।
rājīvaḥ dvāri tiṣṭhantaṃ śvānaṃ nirakāsayat।
das
baṭukaḥ, bhṛtyakaḥ, dāsakaḥ
saḥ kumāraḥ yaḥ dāsakarma karoti।
śreṣṭhinā baṭukena saha kaṣāyapeyaṃ kāryālaye preṣitam।
das
taraṇakuṇḍaḥ, krīḍāsaraḥ
taraṇārthe vinirmitaṃ kuṇḍam।
rāmaḥ taraṇakuṇḍe tarati।
das
tulasī, subhagā, tīvrā, pāvanī, viṣṇuvallabhā, surejyā, surasā, kāyasthā, suradundubhiḥ, surabhiḥ, bahupatrī, mañjarī, haripriyā, apetarākṣasī, śyāmā, gaurī, tridaśamañjarī, bhūtaghnī, bhūtapatrī, vaiṣṇavī, puṇyā, mādhavī, amṛtā, patrapuṣpā, vṛndā, maruvakaḥ, samīraṇaḥ, prasthapuṣpaḥ, phaṇijhakaḥ, parṇāsaḥ, jambhīraḥ, kaṭhiñjaraḥ, kuṭherakaḥ, arjjakaḥ, kulasaurabham, lakṣmī
vṛkṣaviśeṣaḥ yaḥ pavitraḥ asti tathā ca yasya parṇāni gandhayuktāni santi।
tulasyāḥ parṇāni oṣadhirūpeṇa upayujyante।
das
dvādaśa, sūrya, māsa, rāśi, saṃkrānti, guhabāhu, sārikoṣṭha, guhanetra, rājamaṇḍala
dvyādhikā daśa।
naukāyāṃ dvādaśāḥ puruṣāḥ santi।
das
vijayādaśamī
hindūdharme aśvinamāsasya śuklapakṣe daśamyāṃ yam utsavaṃ nirvartayanti।
bhāratasya pūrvabhāge vijayādaśamīṃ sotsāhena nirvartayanti।
das
dāsaprathā
mūlyaṃ dattvā kamapi sevituṃ krayaṇasya prathā।
mugalakāle dāsaprathā atīva pracalitā āsīt।
das
śatruḥ, ripuḥ, vairiḥ, sapatnaḥ, ariḥ, dviṣaḥ, dveṣaṇaḥ, durhṛd, dviṭ, vipakṣaḥ, ahitaḥ, amitraḥ, das yuḥ, śātravaḥ, abhighātī, paraḥ, arātiḥ, pratyartho, paripanthī, vṛṣaḥ, pratipakṣaḥ, dviṣan, ghātakaḥ, dveṣī, vidviṣaḥ, hiṃsakaḥ, vidviṭ, apriyaḥ, abhighātiḥ, ahitaḥ, dauhṛdaḥ
yena saha śatrutā vartate।
śatruḥ agniśca durbalaḥ nāsti।
das
rohidāsaḥ, bhaktarohidāsaḥ
dalitajātīyaḥ ekaḥ sajjanaḥ।
rohidāsaḥ atīva mahān sajjanaḥ asti।
das
nidrā, śayaḥ, śayanam, suptam, suptiḥ, suptakaḥ, svāpaḥ, prasvāpam, svapnaḥ, saṃveśaḥ, mandas ānaḥ, mandas ānuḥ, nandīmukhī, tāmasam, lañjā, ṣaḥ, saṃlayaḥ
prāṇināṃ sā avasthā yasyāṃ teṣāṃ medhyāmanaḥsaṃyogaḥ bhavati tathā ca yena teṣāṃ manaḥ śarīraṃ ca viśramataḥ।
alpīyasī nidrā parikleśaṃ janayati।
das
daśarathaḥ
ayodhyāyāḥ raghuvaṃśīyaḥ rājā yaḥ rāmasya pitā āsīt।
daśarathasya caturṣu putreṣu rāmaḥ agrajaḥ āsīt।
das
caturdaśī
kasyāpi pakṣasya caturdaśatamā tithiḥ।
saḥ caturdaśyāṃ vrataṃ karoti।
das
daśaharī-āmraḥ
āmraprakāraḥ।
phalavikretuḥ āpaṇakāt mayā dvikiloparimāṇaṃ yāvat daśaharī-āmrāḥ krītāḥ।
das
svargaḥ, suralokaḥ, nākaḥ, tridivaḥ, tridaśālayaḥ, suralokaḥ, dyoḥ, dyau, triviṣṭapam, mandaraḥ, avarohaḥ, gauḥ, ramatiḥ, phalīdayaḥ, svaḥ, aparalokaḥ, amaralokaḥ, indralokaḥ, devalokaḥ, devanikāyaḥ, paruḥ, puruḥ, ṣaḥ, sukhādhāraḥ, saurikaḥ, haḥ
hindumatānusāreṇa saptalokeṣu tat sthānaṃ yatra puṇyātmā nivasati।
satkarmaṇā manuṣyaḥ svarge gacchati।
das
vajram, kuliśam, bhaduram, paviḥ, śatakoṭiḥ, svaruḥ, śambaḥ, dambholiḥ, aśaniḥ, kulīśam, bhidiram, bhiduḥ, svarus, sambaḥ, saṃvaḥ, aśanī, vajrāṃśaniḥ, jambhāriḥ, tridaśāyudham, śatadhāram, śatāram, āpotram, akṣajam, girikaṇṭakaḥ, gauḥ, abhrottham, meghabhūtiḥ, girijvaraḥ, jāmbaviḥ, dambhaḥ, bhidraḥ, ambujam, hlādinī, didyut, nemiḥ, hetiḥ, namaḥ. sṛkaḥ, vṛkaḥ, vadhaḥ, arkaḥ, kutasaḥ , kuliśaḥ, tujaḥ, tigmam, meniḥ, svadhitiḥ sāyakaḥ, paraśuḥ
indrasya pradhānaṃ śastram।
ekadā indreṇa hanumān vajreṇa prahṛtaḥ।
das
śamaya, upaśamaya, praśamaya, saṃśamaya, praviśāmaya, nāśaya, nirvāpaya, parihan, udvāpaya, vidhmāpaya, vilopaya, śoṣaya, saṃsādhaya, samāstṛ, upadāsaya, saṃprakṣāpaya
kecana padārthena agnipraśamanapreraṇānukūlaḥ vyāpāraḥ।
saḥ dīpaṃ śamayati।
das
surāmatta, unmatta, pramatta, madoddhata, udriktacetas, madāḍhya, pramada, vimatta, madotkaṭa, unmada, surāpāṇaparikṣīva, unmādin, nirdaḍa, pramādin, mandas āna, pānamatta, madonmatta
madonmattaḥsurāmattaḥ।
madonmattaḥ vyaktiḥ jalpanam akarot।
das
caulam, cūḍāsaṃskāraḥ, śiromaṇḍanam, cūḍākaraṇam
hindūnāṃ ṣoḍaśeṣu saṃskāreṣu ekaḥ yasmin bālakasya keśāḥ muṇḍyante।
saḥ vārāṇasīnagare svaputrasya caulam ācarat।
das
lajjā, mandākṣam, hrīḥ, trapā, vrīḍā, mandāsyam, lajyā, vrīḍaḥ, vrīḍanam
antaḥkaraṇavṛttiviśeṣaḥ doṣasaṅkocādivaśāt vaktuṃ vā draṣṭuṃ na śakyate।
lajjayā sā vaktuṃ na śaknoti।
das
ucchri, unnam, samucchri, utkṣip, udas , udgrah, udubj, upastambh, prami, vimi, īraya
aprāpyasya prāpaṇārthaṃ pādamūlam uddhṛtya avasthānānukūlaḥ vyāpāraḥ।
śyāmaḥ bhitteḥ pāraṃ draṣṭum ucchrayate।
das
vākyam, padas amūhaḥ
parasparaiḥ sambaddhānāṃ padānāṃ samūhaḥ yena svābhiprāyāḥ prakaṭīkriyante।
asya lekhasya prathame vākye kecana doṣāḥ santi।
das
nidrā, svapnaḥ, svāpaḥ, suptiḥ, śayanam, saṃveśaḥ, svapanam, mandas ānaḥ
śayanāvasthāviśeṣaḥ।
rātriḥ śayanārthameva nirmitā।
das
ṣoḍaśopacāraḥ
ṣoḍaśaprakārakaḥ upacāraḥ।
saḥ ṣoḍaśopacāreṇa īśvaraṃ pūjayati।
das
bādaśāhaḥ
yavanānāṃ rājā।
bādaśāhaḥ naikeṣāṃ prakārakāṇāṃ karāḥ janebhyaḥ svīkaroti sma।
das
vivādita, vivādāspada, vādagrasta, vivādagrasta
yasya viṣaye vivādaḥ jāyate।
vivādite viṣaye ubhayapakṣe sandhiḥ abhavat।
das
dvādaśī
cāndramāsasya pratyekasya pakṣasya dvādaśatamā tithiḥ।
mama putraḥ kṛṣṇapakṣasya dvādaśyāṃ jātaḥ।
das
mahātmāgāndhīmahodayaḥ, mohanadāsakaramacandagāndhīmahodayaḥ
bhāratadeśasya rāṣṭrapitā yena bhāratadeśasya svatantratāyai mahatvapūrṇaṃ kāryam ūḍham।
mahātmāgāndhīmahodayasya janma ākṭobaramāsasya dvitīye dināṅke ekasahastra-aṣṭaśatādhika-navaṣaṣṭitame varṣe abhavat।
das
ekādaśa
daśādhikam ekam abhidheyā।
krikeṭakrīḍāyāṃ ekādaśāḥ krīḍāpaṭavaḥ santi।
das
ṣaḍaśītiḥ
ṣaḍadhikam aśītiḥ abhidheyā।
pañcāśītyāḥ anantaraṃ vartamānā saṅkhyā ṣaḍaśītiḥ।
das
ṣaḍaśīti
ṣaṭ adhikaṃ aśītiḥ abhidheyā।
asmin pāṭhaśālāyāṃ ṣaḍaśītiḥ chātrāḥ santi।
das
das tā, yaśadam
dhātuviśeṣaḥ, śvetanīlavarṇayukta dhātuḥ।
dastā pitalanirmāṇe upayuktaḥ asti।
das
trayodaśa, viśva
tryadhikaṃ daśam abhidheyā।
asyāṃ pratiyogitāyāṃ trayodaśabhyaḥ deśebhyaḥ āgatāḥ spardhakāḥ bhāgaṃ gṛhṇanti।
das
daśāṃśaḥ
daśamaḥ bhāgaḥ।
paitṛkasya dhanasya pratāpena daśāṃśaḥ eva prāptaḥ।
das
daśa
navādhikam ekaḥ।
saḥ daśabhyaḥ dinebhyaḥ prāk eva atra āgataḥ।
das
daśamaḥ
gaṇanāyāṃ navāt paraḥ।
adya prabhṛti daśame dine āgantavyam bhavadbhiḥ।
das
daśama
aṅkānāṃ sthānānāṃ gaṇanāyāṃ dvitīyaṃ sthānaṃ yad daśaguṇitasya bodhakaḥ asti।
catvāriṃśat ityasmin daśamasya sthāne catvāri santi।
das
devatvam, daivatvam, divyatā, devatānubhāvaḥ, devabhūyam, devasāyujyam, amaratā, amaratvam, tridaśatvam
devasya bhāvaḥ।
devatāyāḥ devatvaṃ tasyāḥ satkarmaṇāṃ kāraṇāt eva asti।
das
devadāsī
devatāyai samarpitā sā strī yā mandire dāsīrūpeṇa nartakīrūpeṇa vā nivasati।
asmin mandire naikāḥ devadāsyaḥ santi।
das
devotthānaikādaśī, prabodhinī-ekādaśī
kārtikamāsasya śuklapakṣe vartamānā ekādaśī।
devotthānaikādaśyāṃ viṣṇuḥ śeṣasya mañcāt uttiṣṭhati iti manyate।
das
dvitīya, dvitīyaka, dvitīyīka, dvitīyapadas tha
gaṇanāyāṃ prathamāt anantaraṃ tṛtīyasmāt pūrvaṃ vartamānaḥ।
uttīrṇa-chātrāṇāṃ sūcyāṃ mama putrasya nāma dvitīyam asti।
das
dhanatrayodaśī
kārtikamāsasya kṛṣṇapakṣasya trayodaśī tithī।
dhanatrayodaśyāṃ dhātoḥ pātrālaṅkārāṇāṃ krayaṇasya pracalanam asti।
das
narakacaturdaśī
kārtikamāsasya kṛṣṇapakṣasya caturdaśī।
narakacaturdaśyāṃ yamapūjanaṃ kriyate।
das
nirvivāda, avivādita, vivādahīna, avivādāspada, vivādātīta, nirvivādita
vivādarahitaḥ।
sūryaḥ sthiraḥ asti iti nirvivādaṃ satyam asti।
das
pañcadaśa
pañcādhikaṃ daśa।
mama pārśve pañcadaśa rūpyakāṇi santi।
das
puroḍāśaḥ, apūpaḥ
apūpaprakārakaḥ।
mumbaī iti nagaryāṃ naike janāḥ puroḍāśam atti।
das
pādāsanam, upadhānam, āsādaḥ, caraṇopadhānam
yānādiṣu pādau sthāpayituṃ nirmitaṃ sthānam।
yāne upaveṣṭuṃ saḥ pādāsane padam asthāpayat।
das
dhīvaraḥ, dhīvā, śākunikaḥ, śākunī, kaivartaḥ, kaivartakaḥ, kevartaḥ, jālikaḥ, ānāyī, abdhijīvī, kupinī, choṭī, jalacarājīvaḥ, timighātī, dāśaḥ, dāsaḥ, dāśeraḥ, dāseraḥ, dāśerakaḥ, dāserakaḥ, puñjiṣṭhaḥ, matsyaghātī, matsyajīvā, matsyajīvī, matsyabandhaḥ, matsyahā, matsyopajīvī, mātsikaḥ, mātsyikaḥ, mīnaghātī, mīnāriḥ, mainālaḥ, vāryupajīvī, śākulikaḥ, śāpharikaḥ, salilopajīvī
yaḥ matsyān jāle baddhvā krīṇāti।
vārdalāt dhīvarāḥ samudre matsyabandhanārthe na gatāḥ।
das
vyākaraṇam, padānuśāsanam, śabdaśāsanam, śabdaśāstram
tat śāstraṃ yasmin śabdasya prakārādeḥ nirupaṇam asti।
bhāṣāyāḥ mūlādhāraḥ vyākaraṇam।
das
varṣaśatam, śatavarṣam, vatsaraśatam, abdaśatam
śatasaṃvatsarasya kālaḥ।
eṣā paramparā varṣaśatā prācīnā asti।
das
śabdas aṅgrahaḥ, śabdakośaḥ
śabdānāṃ saṅgrahaḥ।
kakṣāyāṃ pāṭhasya samāpteḥ anantaram āṅglabhāṣāyāḥ śikṣikā chātrān śabdasaṅgrahaṃ kartum ādiśat।
das
ṣoḍaśa
daśādhikaṃ ṣaḍ abhidheyā।
cikhurī ṣoḍaśaṃ varṣaṃ yāvat mahājanasya gṛhe kāryaṃ karoti।
das
ṣoḍaśa
yaḥ gaṇanāyāṃ pañcadaśād anantaram āgacchati।
adya mādhuryaḥ ṣoḍaśaḥ janmadivasaḥ asti।
das
yauvanāvasthā, yauvanadaśā, yauvanam, kaumāram
kasyāpi manuṣyasya āyuṣaḥ ekādaśavarṣataḥ pañcadaśavarṣaparyantasya avasthā।
rāmasya vivāhaḥ yauvanāvasthāyām abhavat।
das
hā, vihā, viyujya, apaci, cyu, pracyu, upadas , virādh
nāśānukūlaḥ vyāpāraḥ।
dhanasya lipsāyāḥ kāraṇāt saḥ prāṇān ajihīta।
das
daṃś, khard vṛścikasya madhumakṣiṇāṃ vā dantaiḥ kṣetre mamatāṃ vṛścikaḥ adaśat.
vṛścikasya madhumakṣikāyāḥ viṣayuktaiḥ daṃṣṭraiḥ tuditvā viṣasya praveśanānukūlaḥ vyāpāraḥ।
kṣetre mamatāṃ vṛścikaḥ adaśat।
das
sevā, dāsyam, bhṛtiḥ
bhṛtyasya kāryam।
viṃśatiḥ varṣāṇi abhavan aham asya gṛhasya sevāṃ kurvan asmi।
das
daśakam
daśānāṃ vastūnāṃ samūhaḥ।
taṃ dvābhyāṃ daśakābhyām anantaram ahaṃ militaḥ।
das
ekādaśaḥ
yaḥ gaṇanāyāṃ daśād anantaram āgacchati।
adya prabhṛti ekādaśe dine kanyāyāḥ vivāhaḥ bhaviṣyati।
das
aṣṭādaśa
aṣṭādhikaṃ daśa abhidheyā।
asmin prakoṣṭhe aṣṭādaśa janāḥ upaviśanti।
das
sūradāsaḥ
ṣoḍaśatame saṃvatsare vartamānaḥ ekaḥ hindībhāṣakaḥ kaviḥ yaḥ andhaḥ āsīt।
sūradāsasya racanāḥ kṛṣṇasya bhaktyā paripūrṇāḥ santi।
das
trayaḥ, tisraḥ, trīṇi, kālaḥ, agniḥ, bhuvanam, gaṅgāmārgaḥ, śivacakṣuḥ, guṇaḥ, grīvārekhā, kālidāsakāvyam, valiḥ, sandhyā, puram, puṣakaram, rāmaḥ, viṣṇuḥ, jvarapādaḥ
ekaḥ adhikaḥ dvau iti kṛtvā prāptā saṃkhyā।
pañca iti saṅkhyātaḥ yadā dvau iti saṅkhyā nyūnīkṛtā tadā trayaḥ iti saṃṅkhyā prāptā।
das
daśa
navādhikam ekam।
divyā daśa yāvat gaṇanaṃ jānāti।
das
dvādaśatama
yaḥ gaṇanāyām ekādaśād anantaram trayodaśāt pūrvam āgacchati।
asmād gṛhād dvādaśatamaṃ gṛham maṅgalāyāḥ asti।
das
trayodaśaḥ, viśvaḥ
tryādhikaṃ daśa।
saptādhikaṃ ṣaṭ trayodaśa bhavanti।
das
trayodaśatama
yaḥ gaṇanāyāṃ dvādaśād anantaram caturśāt pūrvam āgacchati।
ahaṃ trayodaśatame aṭṭe gantum avāñchata।
das
caturdaśatama
yaḥ gaṇanāyāṃ trayodaśād anantaram pañcadaśāt pūrvam āgacchati।
adya śuklapakṣasya caturdaśatamaḥ dinaḥ asti।
das
pañcadaśa
daśādhikaṃ pañca।
aṣṭādhikaṃ pañca pañcadaśa bhavanti।
das
pañcadaśa, pañcadaśatama
yaḥ gaṇanāyāṃ caturdaśād anantaram ṣoḍaśāt pūrvam āgacchati।
pañcadaśyāṃ paṅkatyāṃ ko'pi bālaḥ apatat।
das
ṣoḍaśa
daśādhikaṃ ṣaṭ।
aṣṭādhikaṃ aṣṭa ṣoḍaśa bhavati।
das
saptadaśatama
yaḥ gaṇanāyāṃ ṣoḍaśād anantaram āgacchati।
adya saḥ svasya vivāhasya saptadaśatamaṃ vardhāpanavarṣaṃ prārcati।
das
saptadaśa
saptādhikaṃ daśa।
navādhikam aṣṭa saptadaśa bhavanti।
das
aṣṭādaśa, aṣṭādaśatama
yaḥ gaṇanāyāṃ saptadaśād anantaram āgacchati।
eṣā mama aṣṭādaśī yātrā।
das
dvādaśa
dvyadhikaṃ daśa।
ṣaḍ adhikaṃ ṣaṭ dvādaśa bhavanti।
das
dantaḥ, daśanaḥ, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, chadvaraḥ, dandaṃśaḥ, jambhaḥ, hāluḥ, mallakaḥ, phaṭaḥ
kasyāpi vastunaḥ dantākāro avayavaḥ।
asyāḥ keśamārjanyāḥ dantāḥ atīva tīkṣṇāḥ santi।
das
vāmanadvādaśī
bhādrapadamāsasya śuklapakṣasya dvādaśī।
vāmanadvādaśyāṃ bhagavatā viṣṇunā vāmanāvatāraḥ gṛhītaḥ।
das
nābhādāsaḥ
ekaḥ bhaktakaviḥ yaḥ bhaktamāla iti granthasya racayitā।
nābhādāsaḥ bhaktikāle ajāyata।
das
padas tha, padas thita
svapāde sthitaḥ।
atra padasthaḥ tapasvī vasati।
das
padas tha
yaḥ svapadbhayāṃ calati।
mātā vātsalyena padasthaṃ bālakam aṅke utthāpitavatī।
das
padas tha
pade niyuktaḥ।
padasthasya adhikāriṇaḥ sthānāntaram abhavat।
das
saptadaśa
gaṇanāyāṃ saptadaśasthāne vartamānaḥ;
eṣā kādambaryāḥ saptadaśā āvṛttiḥ asti।
das
ṣaḍaśītitama, ṣaḍaśīta
gaṇanāyāṃ ṣaḍaśīteḥ sthāne vartamānaḥ।
yajñasya ṣaḍaśītitame kuṇḍe kiñcit idhmaḥ sthāpyatām।
das
anantacaturdaśī
bhādrapadamāsasya śuklapakṣasya caturdaśī।
anantacaturdaśyāṃ vratam ācarati tathā ca caturdaśagranthibhiḥ yuktaḥ anantaḥ bhujāyāṃ badhyate।
das
gauḍasāraṅgarāgaḥ
saṅkararāgaviśeṣaḥ yaḥ grīṣmakāle madhyāhnāt pūrvaṃ gīyate।
gauḍasāraṅgarāgaḥ gauḍarāgasya sāraṅgarāgasya ca yogena jātaḥ।
das
vṛttam, chandas
akṣaragaṇanayā nirdhāritaḥ padyasya guṇaviśeṣaḥ;
kālidāsena meghadūtam iti kāvyam mandākrāntā iti ekenaiva vṛttena viracitam
das
puroḍāśaḥ
yavacūrṇanirmitaroṭikāviśeṣaḥ।
yajñe samantraṃ puroḍāśasya bhāgasya devatām uddiśya āhutiṃ yacchati।
das
mahatīdvādaśī
bhādrapadamāsasya śuklapakṣasya sā dvādaśī yā śrāvaṇanakṣatrayuktā asti।
kecana janāḥ mahatīdvādaśyāṃ vratam ācaranti।
das
nirjalaikādaśī, bhīmasenyekādaśī
jyeṣṭhamāsasya śuklapakṣasya ekādaśī।
nirjalaikādaśyāṃ hindūjanāḥ vratam ācaranti।
das
vāmanaikādaśī, parivartinyekādaśī
bhādrapadamāsasya śuklapakṣasya ekādaśī।
viṣṇuḥ vāmanaikādaśyāṃ kukṣīṃ parivartayati iti manyate।
das
pāṣaṇacaturdaśī
āgrahāyaṇamāsasya śuklapakṣasya caturdaśī।
pāṣaṇacaturdaśyāṃ gaurīpūjanaṃ kriyate।
das
kūrmadvādaśī
pauṣamāsasya śuklapakṣasya dvādaśī।
kūrmadvādaśyāṃ kūrmāvatāraḥ abhavat।
das
nṛsiṃhacaturdaśī
vaiśākhamāsasya śuklapakṣasya caturdaśī।
kecana janāḥ nṛsiṃhacaturdaśyāṃ vrataṃ kurvanti।
das
kāmikaikādaśī
śrāvaṇamāsasya kṛṣṇapakṣasya ekādaśī।
manoramā kāmikaikādaśyāṃ jātaḥ।
das
nandanam, kandas āram, nandanavanam, malayaḥ, nandikā
indrasya vāṭikā।
pārijātavṛkṣaḥ nandanavane vartate।
das
śravaṇadvādaśī
bhādrapadamāsasya śuklapakṣasya śravaṇanakṣatrayuktā dvādaśī।
saḥ śravaṇadvādaśyāṃ vrataṃ karoti।
das
śayanabodhinī-ekādaśī
mārgaśīrṣamāsasya kṛṣṇapakṣasya ekādaśī।
śyāmaḥ śayanabodhinī-ekādaśyāṃ jātaḥ।
das
śayanaikādaśī
āṣāḍhamāsasya śuklapakṣasya ekādaśī।
śayanaikādaśī viṣṇoḥ śayanasya dinam asti iti manyate।
das
indiraikādaśī, dhanadaikādaśī
āśvinamāsasya kṛṣṇapakṣasya ekādaśī।
suśīlāyāḥ mātā indiraikādaśyāṃ vrataṃ karoti।
das
trispṛśaikādaśī
māghamāsasya kṛṣṇapakṣasya ekādaśī।
adya trispṛśaikādaśī vartate।
das
rūpacaturdaśī
kārtikamāsasya kṛṣṇapakṣasya caturdaśī।
rūpacaturdaśyāṃ janāḥ śarīre sugandhitāni dravyāṇi lepayanti।
das
kandas āramṛgaḥ.
mṛgaprakāraḥ।
prāṇīsaṅgrahālaye naike mṛgaprakārāḥ santi yasmin kandāsāramṛgaḥ api asti।
das
pharodas taḥ
ekaḥ saṅkaraḥ rāgaḥ।
pharodastaḥ gauḍī iti kānhaḍā iti tathā ca pūrabī ityeteṣāṃ yogena bhavati।
das
rāmadāsaḥ, śrīsamarthaḥ, rāmadāsasvāmī
dakṣiṇabhārate jātaḥ ekaḥ mahātmā।
rāmadāsaḥ śivājīmahārājasya guruḥ āsīt।
das
rāmadāsaḥ
śīkhadharmiyāṇāṃ caturthaḥ guruḥ।
amaradāsāt anantaraṃ rāmadāsaḥ śīkhadharmiyāṇāṃ guruḥ abhavat।
das
govindas iṃhaḥ
śīkhadharmiyāṇāṃ daśamaḥ guruḥ।
govindasiṃhaḥ vīraḥ sāhasikaḥ ca āsīt।
das
madanadvādaśī
caitramāsasya kṛṣṇapakṣe vartamānā dvādaśī।
kecana janāḥ madanadvādaśyāṃ vrataṃ kurvanti।
das
madanatrayodaśī
caitramāsasya śuklapakṣe vartamānā trayodaśī।
sohanaḥ madanatrayodaśyāṃ jātaḥ।
das
madanacaturdaśī
caitramāsasya śuklapakṣe vartamānā caturdaśī।
hyaḥ madanacaturdaśī āsīt।
das
satyavatī, matsyagandhā, matsyodarī, yojanagandhā, dāśeyī, mīnagandhā
ekā dhīvarakanyā yasyāḥ vivāhaḥ rājñā śantanunā saha jātaḥ।
satyavatyāḥ apekṣāpūrtyarthe bhīṣmaḥ vacanabaddhaḥ āsīt।
das
tulasīdāsaḥ
rāmasya paramabhaktaḥ ekaḥ sādhuḥ।
tulasīdāsena racitaṃ rāmacaritamānasam atīva lokapriyam asti।
das
rāmadvādaśī
jyeṣṭhamāsasya śuklapakṣe vartamānā dvādaśī।
mahendraḥ rāmadvādaśyāṃ jātaḥ।
das
daṃśaḥ, ādaṃśaḥ, sarpadaṣṭam
sarpavṛścikādīnāṃ jantūnām abhidaśanena jāyamānaḥ vraṇaḥ।
daṃśaḥ nīlavarṇīyaḥ jātaḥ।
das
daṃśam, daśanam
dantaiḥ kartanasya kriyā।
viṣayuktakīṭāsya daṃśāt śarīre sthāne sthāne śothaḥ jātaḥ।
das
daṃśaḥ, daṃśanam, daśanam, daṃśitam
saḥ vraṇaḥ yaḥ dantānām ādaṃśena jāyate।
saṃjayaḥ daṃśe vilepanaṃ karoti।
das
saphalaikādaśī, saphalā-ekādaśī
pauṣamāsasya kṛṣṇapakṣe vartamānā ekādaśī।
saphalaikādaśyāṃ nārāyaṇaṃ pūjayanti।
das
daśaguṇita
vartamānāt navavāraṃ tato'pi adhikam।
mama pārśve bhavataḥ apekṣayā daśaguṇitaṃ dhanam asti।
das
pādas phoṭaḥ, vipādikā, sphuṭī, sphuṭiḥ, pādas phoṭiḥ
ekādaśakṣudrakuṣṭhāntargatatṛtīyakuṣṭham।
pādasphoṭe pādeṣu kṛṣṇavarṇīyaḥ gaṇḍaḥ nirgacchati।
das
kālidāsaḥ
saṃskṛtasya ekaḥ prasiddhaḥ vidvān।
kālidāsasya racanāyāṃ tasya vidvattā parilakṣyate।
das
daśaharyāmraḥ
daśaharyāmrāṇāṃ vṛkṣaḥ।
teṣām upavanāni daśaharyāmraiḥ pūritāni।
das
jalakirāṭaḥ, tantunāgaḥ, dṛḍhadaśakaḥ, hāṅgyaraḥ
mīnasya bṛhat prakāraḥ।
jalakirāṭaḥ māṃsāharī bhavati।
das
dṛḍhadas yuḥ
ṛṣiviśeṣaḥ।
dṛḍhadasyuḥ dṛḍhacyutasya putraḥ āsīt।
das
vedaśrutaḥ
vasiṣṭhamuneḥ putraḥ।
vedaśrutasya varṇanaṃ purāṇeṣu asti।
das
ṣaḍaśva
yasmin ṣaṭ aśvāḥ āyuktāḥ।
senāpatiḥ ṣaḍaśve rathe ārūḍhaḥ।
das
daśamīkakṣā
navamī kakṣāyāḥ agrimā kakṣā।
sureśaḥ daśamīkakṣāyāṃ paṭhati।
das
matsyadvādaśī
mārgaśīrṣasya śuklapakṣasya dvādaśī।
rāghavaḥ matsyadvādaśyāṃ jātaḥ।
das
mahādaśā
kasyāpi grahasya sā daśā yasyāṃ saḥ atīva apakārī bhavati।
śaneḥ mahādaśāyāḥ rakṣituṃ saḥ kimapi anuṣṭhānaṃ karoti।
das
kaivartikā, suraṅgā, latā, vallī, daśāruhā, raṅgiṇī, vastraraṅgā, subhagā
vallarīviśeṣaḥ asyāḥ guṇāḥ laghutvaṃ vṛṣyatvaṃ kaṣāyatvaṃ kaphakāsaśvāsamandāgnidoṣanāśitvaṃ ca।
udyāne sarvatra kaivartikā prasṛtā।
das
tittirīphalam, rūkṣā, vīśodhanī, śīghrā, daśānikaḥ, sarpadaṃṣṭraḥ, setubhedin, vārāhāṅgī, madhupuṣpā, citrā, sāmānya-jayapālam
eraṇḍasya jāteḥ vṛkṣaḥ।
tittirīphalasya mūlapatrādīni oṣadhyāṃ prayujyante।
das
sunāmadvādaśī
ekaḥ vrataviśeṣaḥ।
sunāmadvādaśyāḥ anuṣṭhānaṃ māsasya śuklapakṣasya dvādaśatame dine kriyate।
das
daśakṛtvaḥ
daśasaṅkhyāyutaṃ kriyābhyāvṛttigaṇanam।
gataśatavarṣāṇāṃ tulanayā jñātaṃ yat daśakṛtvaḥ mahārhatā vardhate।
das
daśerakaḥ
māravāḍaprāntasya prācīnaṃ nāma।
daśerakaḥ ekaṃ maṇḍalam āsīt yasya ullekhaḥ mahābhārate vidyate।
das
ārdranayana, udaśru, udas ra, upaplutekṣaṇa, prarudita, sāsra, sāśra
yaṃ dṛṣṭvā ayam idānīṃ rodiṣyati iti bhāti।
tasya vacanaṃ śrutvā śyāmasya mukham ārdranayanaṃ jātam।
das
daśāhaḥ
mṛtasya kriyāyāḥ daśamaḥ dinaḥ।
daśāhe asmākaṃ gṛhe śuddhikaraṇasya kāryakramaḥ bhavati।
das
das yutā
dasyoḥ avasthā bhāvaḥ vā।
vālmīkimuninā dasyutāyāḥ tyāgaṃ kṛtvā tapaḥ taptam।
das
sandaśaḥ, sandaśakaḥ, sandaśakā, kaṅkamukham
sādhanaviśeṣaḥ, pātroddhāraṇārthe yantrabhedaḥ yasya mukhaṃ kaṅkasyamukhamiva asti;
vallavaḥ sandaśena sthālīm uddharati
das
sandaśakaḥ, sandaśakā, kaṅkamukham
sādhanaviśeṣaḥ, taptāyaḥgoloddhāraṇārthe yantrabhedaḥ yasya mukhaṃ kaṅkasyamukhamiva asti;
lohakāraḥ sandaśakena taptāyaḥgolaṃ gṛhitvā āhanti
das
pramatta, surāmatta, unmatta, madoddhata, udriktacetas, madāḍhya, pramada, vimatta, madotkaṭa, unmada, surāpāṇaparikṣīva, unmādin, nirdaḍa, pramādin, mandas āna, pānamatta, madonmatta
yena madirā pītā।
saḥ pūrṇataḥ pramattaḥ āsīt।
das
bhṛtyatā, bhṛtyatvam, dāsyam, bhṛtyābhāvaḥ, bhṛtyabhāvaḥ, dāsabhāvaḥ, preṣyatā, śūdratā, preṣyam, praiṣyam, preṣyatvam, bhaujiṣyam
bhṛtyasya karma bhāvaḥ vā।
tasya bhṛtyatāyāḥ prasannaḥ saḥ tasmai puraskāraṃ dattavān।
das
daśāvatārāḥ
bhagavataḥ viṣṇoḥ daśa mukhyāvatārāḥ।
daśāvatāre matsya-kūrma-varāha-nṛsiṃha-vāmana-paraśurāma-śrīrāma-kṛṣṇa-buddha-klakināṃ gaṇanā bhavati।
das
maṇḍasauramaṇḍalam
madhyapradeśarājye vartamānam ekaṃ maṇḍalam।
maṇḍasauramaṇḍalasya mukhyālayaḥ maṇḍasauranagare asti।
das
maṇḍasauranagaram
madhyapradeśarājye vartamānam ekaṃ nagaram।
vayaṃ maṇḍasauranagarāt ujjainanagaram agacchāma।
das
bulundaśaharamaṇḍalam
uttarapradeśarājye vartamānam ekaṃ maṇḍalam।
bulundaśaharamaṇḍalasya mukhyālayaḥ bulundaśaharanagare asti।
das
bulandaśaharanagaram
uttarapradeśarājye vartamānam ekaṃ nagaram।
bulandaśaharanagaram dehalyāḥ catuṣṣaṣṭi-sahastramānaṃ yāvat dūre uttarapradeśarājyasya pratīcyāṃ diśi asti।
das
santaravidāsamaṇḍalam
uttarapradeśe vartamānam ekaṃ maṇḍalam।
santaravidāsanagaramaṇḍalasya mukhyālayaḥ santaravidāsanagare vartate।
das
santaravidāsanagaram
uttarapradeśe vartamānam ekaṃ nagaram।
saḥ santaravidāsanagarasya nivāsī asti।
das
saṃsadsadas yaḥ, pratinidhisabhāsadas yaḥ, lokasabhāsadas yaḥ
yaḥ saṃsadaḥ sadasyaḥ asti।
saṃsadasadasyaiḥ na tathā ācaritavyaṃ yena saṃsadaḥ garimāyāḥ apakāraḥ bhaviṣyati।
das
gurudāsapuram
pañjābaprānte vartamānam ekaṃ maṇḍalam।
gurudāsapuramaṇḍalasya mukhyālayaḥ gurudāsapure vartate।
das
gurudāsapuranagaram
pañjābarājye vartamānaṃ nagaram।
ahaṃ gurudāsupuranagare ekasmin vidyālaye pāṭhayāmi।
das
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
das
somaḥ, candraḥ, śaśāṅkaḥ, induḥ, mayaṅkaḥ, kalānidhiḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, somaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ
devatāviśeṣaḥ;
patitaṃ somamālokya brahmā lokapitāmahaḥ[śa.ka]
das
avasthā, paristhitiḥ, padavī, daśā, sthānaṃ, saṃsthānaṃ, bhāvaḥ, vṛttiḥ, padaṃ, gati, bhūmiḥ
ekā viśeṣasthitiḥ।
mama paristhityāṃ bhavān kiṃ kuryāt।
das
aṅguliḥ, śalākā, pādāṅguliḥ, aṅguriḥ, pādaśākhā
pādasya śākhā।
mama ekā aṅguliḥ kṣatigrastā jātā।
das
sadas yaḥ
kasyāpi bṛhatyāḥ saṃsthāyāḥ bhāgarūpeṇa vartamānā anyā saṃsthā (viśiṣya tat rājyaṃ yat anyeṣāṃ rāṣṭrāṇāṃ samūhena sambaddham asti) ।
saṃyuktarāṣṭrasaṅghasya kanāḍādeśaḥ sadasyaḥ asti।
das
sadas yaḥ
kasyāpi vargasya samūhasya vā bhāgaḥ।
manuṣyaḥ stanapāyijantuvargasya sadasyaḥ asti।
das
śvā, kukkuraḥ, kukuraḥ, śunakaḥ, bhaṣakaḥ, mṛgadaśakaḥ, vakrapucchaḥ, vakrabāladhiḥ, lalajivhaḥ, jihvāliṭ, vṛkāriḥ, grāmasiṃhaḥ, śīghracetanaḥ, rātrījāgaraḥ, kṛtajñaḥ, sārameyaḥ, vāntādaḥ, śaratkāmī, śavakāmyaḥ, kauleyakaḥ
puṃjātīyaśvā।
saḥ śvānaṃ pālayati na tu śunīm।
das
uṣṭraḥ, karabhaḥ, dāserakaḥ, dīrghagrīvaḥ, dhūsaraḥ, lamboṣṭhaḥ, ravaṇaḥ, mahājaṅghaḥ, javī, jāṅghikaḥ, kramelakaḥ, mayaḥ, mahāṅgaḥ, dīrghagatiḥ, dīrghaḥ, śṛṅkhalakaḥ, mahān, mahāgrīvaḥ, mahānādaḥ, mahādhvagaḥ, mahāpṛṣṭhaḥ, baliṣṭhaḥ, dīrghajaṅghaḥ, grīvī, dhūmrakaḥ, śarabhaḥ, kramelaḥ, kaṇṭakāśanaḥ, bholiḥ, bahukaraḥ, adhvagaḥ, marudvipaḥ, vakragrīvaḥ, vāsantaḥ, kulanāśaḥ, kuśanāmā, marupriyaḥ, dvikakut, durgalaṅghanaḥ, bhūtaghnaḥ, dāseraḥ, kelikīrṇaḥ
paśuviśeṣaḥ- yaḥ prāyaḥ marusthale dṛśyate।
tena uṣṭraṃ datvā uṣṭrī krītā।
das
bhaṇḍāsuraḥ, bhaṇḍaḥ
asuraviśeṣaḥ।
śivasya ārādhanāṃ kṛtvā tasmāt varaṃ ca prāpya bhaṇḍāsuraḥ trīn api lokān svādhikāre cakāra।
das
dvādaśakaraḥ
bhairavīrāgiṇyāḥ bhedaviśeṣaḥ।
saṅgītajñaḥ dvādaśakaraṃ gāyati।
das
dvādaśakaraḥ
kārtikeyasya anucaraḥ।
dvādaśakarasya varṇanaṃ purāṇeṣu asti।
das
trasadas yuḥ
vaidikaḥ ṛṣiviśeṣaḥ।
trasadasyoḥ varṇanaṃ ṛgvede asti।
das
pṛṣadaśvaḥ
paurāṇikaḥ rājarṣiviśeṣaḥ।
pṛṣadaśvasya varṇanaṃ mahābhārate prāpyate।
das
vedaśirāḥ
paurāṇikaḥ ṛṣiviśeṣaḥ।
vedaśirāḥ mārkaṇḍeyamuneḥ putraḥ āsīt।
das
daśalakṣam, १००००००, niyutam, prayutam
daśalakṣasaṅkhyakaḥ।
etat kṣetraṃ daśalakṣāni hastāni vistṛtam asti।
das
daśasahasram, ayutam, १००००
daśasahasreṇa saha guṇanena prāptā saṅkhyā।
daśasahasraṇāṃ rūpyakāṇām abhikāṅkṣayā tena bālāpahāraḥ kṛtaḥ।
das
daśasahasram, ayutam, १००००
bahvaṅkī-saṅkhyāyāṃ dakṣiṇatatamāt ekakasthānāt vāmataḥ pañcamo'ṅkaḥ yaḥ tad aṅkasya daśasahasreṇa saha guṇanena prāptāṃ saṅkhyām avabodhayati।
pañcaviṃśatisahasram ityatra dve daśasahasrasya sthāne vartate।
das
daśasahasram, śataśatāni
sā saṅkhyā yā śatasya śatena saha guṇanena prāpyate।
tena mahyaṃ daśasahasrāṇi rūpyakāṇi prārthitāni।
das
viniṣpiṣṭa, nipiṣṭa, niṣpiṣṭa, avamardita, utpiṣṭa, kṣuṇṇa, prakṣuṇṇa, tṛḍha, śīrṇa, parāśīrṇa, piṣṭa, prapiṣṭa, paripiṣṭa, parimṛdita, pramardita, pramūrṇa, mṛdita, mūrṇa, lulita, vidaṣṭa, vipothita, vimathita, vimardita, vlīna, śūrta, samutpiṣṭa
peṣaṇena ākṛtibhaṅgāt klītakībhūtam kim api।
saḥ viniṣpiṣṭāni phalāni saṃvicinoti।
das
dādāsāhebaphālakemahodayaḥ
bhāratīyasya calacitrasya janakaḥ।
dādāsāhebaphālakemahodayasya janma tryambakeśvaranagare 30 eprilamāse 1860 śatābdau jātam।
das
ājādahindas enā
bhāratadeśasya svātantryārthaṃ subhāṣacandrabosamahodayaiḥ nirmitā senā।
bhāratadeśasya svatantratāyām ājādahindasenāyāḥ mahatvapūrṇaṃ yogadānam āsīt।
das
vedaśrutinadī
paurāṇikī nadī।
vedaśrutinadyāḥ varṇanaṃ mahābhārate prāpyate।
das
vedas mṛtānadī, vedas mṛtinadī
paurāṇikī nadī।
vedasmṛtānadyāḥ varṇanaṃ mahābhārate prāpyate।
das
vedāśvānadī
paurāṇikī nadī।
vedāśvānadyāḥ varṇanaṃ mahābhārate prāpyate।
das
cāturdaśaḥ
ekaḥ rākṣasaḥ।
cāturdaśasya varṇanaṃ purāṇe prāpyate।
das
cāturdaśa
caturdaśyā sambaddhaḥ।
sīmā cāturdaśaṃ vrataṃ karoti।
das
cāturdaśa
yaḥ caturdaśyāṃ jātaḥ।
sīmāyāḥ putraḥ cāturdaśaḥ asti।
das
sudāsaḥ
ekaḥ paurāṇikaḥ rājā।
sudāsaḥ drupadāt prāk pāñcālasya rājā āsīt।
das
divodāsaḥ
ekaḥ candravaṃśī rājā yaḥ bhīmarathasya putraḥ tathā ca kāśīrājyaṃ śaśāsa।
divodāsaḥ dhanvantareḥ avatāraḥ āsīt iti janāḥ manyante।
das
divodāsaḥ
purāṇe varṇitaḥ ekaḥ puruṣaḥ yaḥ apsarasaḥ menakāyāḥ garbhāt jātaḥ।
divodāsaḥ ahalyāyāḥ putraḥ āsīt।
das
garuḍāstram
prācīnaḥ astraviśeṣaḥ।
rāvaṇena prahāritasya nāgāstrasya pariṇāmaṃ avaroddhuṃ śrīrāmeṇa garuḍāstreṇa prahāraḥ kṛtaḥ।
das
sambhāṣaṇaśīlatā, saṃvādaśīlatā
sambhāṣaṇaśīlasya avasthā।
mātāpitṛbhyāṃ putraiḥ saha sambhāṣaṇaśīlatā sthāpitavyā।
das
sadas yīya
sadasyena sambaddhaḥ।
pañca sadasyīyaḥ videśināṃ janānāṃ dalaḥ asmākaṃ grāme abhyāgacchat।
das
rājyasabhāsadas yaḥ
rājyasabhāyāḥ sadasyaḥ।
amerikādeśīyaḥ rājyasabhāsadasyaḥ bhāratadeśam abhyāgacchati।
das
vihārasadas yaḥ
kasyāpi vihārasya sadasyaḥ।
adya sāyaṅkāle vihārasadasyānāṃ saṅgoṣṭhiḥ asti।
das
graiṇḍaslem
ṭenisa iti krīḍāyāḥ ekā prasiddhā pratiyogitā।
graiṇḍaslem iti pratiyogitāyāḥ serenā naikadhā jetrī asti।
das
uccapadas tha
uccapade vartamānaḥ।
rāmasya pitā senāyām uccapadasthaḥ adhikārī asti।
das
durdaśāgrastatā
durdaśāgrastasya avasthā।
durdaśāgrastatāyāḥ sampannatāyāṃ parivartanam asmākaṃ kartavyam।
das
arbudapatiḥ, arbudas vāmī
yaḥ arbudasya svāmī asti।
arbudapatīnāṃ sūcyāṃ naike krīḍakāḥ api santi।
das
bhāratīyadaṇḍasaṃhitā
jammum evaṃ kaśmiraṃ tyaktvā bhāratadeśe kenāpi bhāratīyena kṛtasya aparādhasya paribhāṣā tathā daṇḍasya vidhānaṃ kriyamāṇā saṃhitā yā bhāratīyasenāyāṃ na prabhavati।
āṅglakāle 1862tame varṣe bhāratīyadaṇḍasaṃhitā ārabdhā।
das
govatsadvādaśī
aśvinakṛṣṇadvādaśī tithiḥ yasyāṃ tithau gavādayaḥ pūjyante।
naikāḥ mahilāḥ govatsadvādaśyām upavāsaṃ kurvanti।
das
pṛṣadaśvaḥ
vyaktiviśeṣaḥ ।
pravaravāṅmaye tathā ca mahābhārate pṛṣadaśvasya tasya śiṣyānāṃ ullekhaḥ vidyate
das
pṛṣadaśvaḥ
virūpasya putraḥ ।
bhāgavatapurāṇe pṛṣadaśvaḥ samullikhitaḥ
das
pṛṣadaśvaḥ
an-raṇyasya putraḥ tathā ca hary-śvasya pitā ।
viṣṇupurāṇe pṛṣadaśvaḥ varṇita:
das
yathā॒ somaṃ॒ daśa॑śipre॒ daśo॑ṇye॒ syūma॑raśmā॒vṛjū॑nasi॥pṛṣadhraḥ
ekaḥ puruṣaḥ ।
ṛgvede pṛṣadhraḥ samullikhitaḥ/pṛṣa॑dhre॒ medhye॑ māta॒riśva॒nīndra॑ suvā॒ne ama॑ndathāḥ
das
kuṇḍāśī
bhūtodbhava: jvaraviśeṣaḥ ।
harivaṃśe kuṇḍāśī ullikhitaḥ
das
vijayagovindas iṃhaḥ
naikeṣāṃ lekhakānāṃ nāmaviśeṣaḥ ।
vijayagovindasiṃhaḥ iti bahūnāṃ lekhakānāṃ nāma vartate
das
viḍḍasiṃhaḥ
ekaḥ puruṣaḥ ।
rājataraṅgiṇyāṃ viḍḍasiṃhaḥ varṇyate
das
govindas iṃhaḥ
ekaḥ rājaputraḥ ।
govindasiṃhasya ullekhaḥ kośe vartate
das
trayodaśī
ceṣṭāprakāraḥ ।
trayodaśyāḥ ullekhaḥ purāṇasarvasve vartate
das
daśerakaḥ
ekā jātiḥ ।
daśerakasya ullekhaḥ kośe vartate
das
dāśārhaḥ
ekaḥ rājaputraḥ ।
dāśārhaḥ daśārnasya rājaputraḥ āsīt
das
dāśārhaḥ
ekaḥ rājā ।
dāśārhaḥ mathurāyāṃ rājyam akarot
das
dāśārhaḥ
ekā jātiḥ ।
dāśārhasya ullekhaḥ mahābhārate vartate
das
dāśerakaḥ
ekā jātiḥ ।
dāśerakasya ullekhaḥ mahābhārate vartate
das
dāsakaḥ
ekaḥ puruṣaḥ ।
dāsakaḥ aśvādigaṇe parigaṇitaḥ
das
veṇīdāsaḥ
ekaḥ puruṣaḥ ।
veṇīdāsasya ullekhaḥ vivaraṇapustikāyām asti
das
vedaśīrṣaḥ
ekaḥ parvataḥ ।
vedaśīrṣasya ullekhaḥ vivaraṇapustikāyām asti
das
vedas inī
ekā nadī ।
vedasinyāḥ ullekhaḥ viṣṇupurāṇe asti
das
vedas ūktabhāṣyam
ekaḥ ṭīkāgranthaḥ ।
vedasūktabhāṣyasya racayitā nāgeśaḥ asti
das
vedas tutilaghūpāyaḥ
ekaḥ ṭīkāgranthaḥ ।
vedastutilaghūpāyaḥ vedastutiḥ iti granthasya ṭīkāgranthaḥ asti
das
vedas parśaḥ
ekaḥ ācāryaḥ ।
vedasparśasya ullekhaḥ vivaraṇapustikāyām asti
das
vedas mṛtī
ekā nadī ।
vedasmṛtyāḥ ullekhaḥ varāhamihirayoḥ bṛhatsaṃhitāyām asti
das
vedas vāmī
ekaḥ puruṣaḥ ।
vedasvāminaḥ ullekhaḥ praśastiṣu asti
das
vedāśvā
ekā nadī ।
vedāśvāyāḥ ullekhaḥ mahābhārate asti
das
vaidyajīvadāsaḥ
ekaḥ kaviḥ ।
vaidyajīvadāsasya ullekhaḥ vivaraṇapustikāyām asti
das
vaiṣṇavadāsaḥ
ekaḥ lekhakaḥ ।
vaiṣṇavadāsasya ullekhaḥ vivaraṇapustikāyām asti
das
vyāsadāsaḥ
ekaḥ puruṣaḥ ।
vyāsadāsasya ullekhaḥ vivaraṇapustikāyām asti
das
śakaṭadāsaḥ
ekaḥ puruṣaḥ ।
śakaṭadāsasya ullekhaḥ mudrārākṣasam iti nāṭake asti
das
śaṅkaradāsaḥ
lekhakanāmaviśeṣaḥ ।
śaṅkaradāsaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
das
pṛṣadaśvaḥ
ekaḥ puruṣaḥ ।
pṛṣadaśvasya ullekhaḥ pravaragranthe tathā ca mahābhārate vartate
das
pṛṣadaśvaḥ
anraṇyasya putraḥ ।
pṛṣadaśvaḥ haryaśvasya pitā āsīt
das
pṛṣadaśvaḥ
virūpasya putraḥ ।
pṛṣadaśvasya ullekhaḥ bhāgavatapurāṇe vartate
das
śabdaśaktiprabodhinī
ekaḥ ṭīkāgranthaḥ ।
śabdaśaktiprabodhinyāḥ ullekhaḥ koṣe asti
das
śabdaśobhā
vyākaraṇaprakāraḥ ।
śabdaśobhāyāḥ ullekhaḥ koṣe asti
das
śabdas āranighaṇṭuḥ
śabdakoṣaviśeṣaḥ ।
śabdasāranighaṇṭoḥ ullekhaḥ koṣe asti
das
śākadāsaḥ
ekaḥ śikṣakaḥ ।
śākadāsasya ullekhaḥ vaṃśabrāhmaṇe asti
das
śāmaladāsaḥ
ekaḥ ādhunikaḥ kaviḥ ।
śāmaladāsasya ullekhaḥ koṣe asti
das
śāradaśarvarī
ekaṃ kāvyam ।
śāradaśarvaryāḥ ullekhaḥ koṣe asti
das
kuṇḍāśī
bhūtodbhava: jvaraviśeṣaḥ ।
harivaṃśe kuṇḍāśī ullikhitaḥ
das
kuṇḍāśī
dhṛtarāṣṭrasya putraḥ ।
kuṇḍāśī mahābhārate ullikhitaḥ asti
das
kumāradāsaḥ
ekaḥ kaviḥ ।
kumāradāsasya kāvyaṃ karṇamadhuram asti
das
kṛcchradvādaśarātram
dvādaśadivasīyaṃ prāyaścit ।
kṛcchradvādaśarātraṃ āpastamba-dharma-sūtre ullikhitam
das
kṛṣṇānandas vāmī
ekaḥ puruṣaḥ ।
kṛṣṇānandasvāmī kośe ullikhitaḥ asti
das
śivadaśakam
kṛtiviśeṣaḥ ।
śivadaśakam iti nāmake dve kṛtī vartete
das
śivadāsadevaḥ
ekaḥ kaviḥ ।
śivadāsadevasya ullekhaḥ koṣe asti
das
śivadīnadāsaḥ
ekaḥ jyotirvid ।
śivadīnadāsasya ullekhaḥ kośe asti
das
śivanārāyaṇadāsaḥ
ekaḥ lekhakaḥ ।
śivanārāyaṇadāsasya ullekhaḥ koṣe asti
das
pṛṣadaśvaḥ
vyaktiviśeṣaḥ ।
pravaravāṅmaye tathā ca mahābhārate pṛṣadaśvasya tasya śiṣyānāṃ ullekhaḥ vidyate
das
pṛṣadaśvaḥ
bhagavān śivaḥ ।
śivagītāyāṃ pṛṣadaśvaḥ vistāreṇa varṇitaḥ
das
pṛṣadaśvaḥ
virūpasya putraḥ ।
bhāgavatapurāṇe pṛṣadaśvaḥ samullikhitaḥ
das
pṛṣadaśvaḥ
an-raṇyasya putraḥ tathā ca hary-śvasya pitā ।
viṣṇupurāṇe pṛṣadaśvaḥ varṇita:
das
yathā॒ somaṃ॒ daśa॑śipre॒ daśo॑ṇye॒ syūma॑raśmā॒vṛjū॑nasi॥ pṛṣadhraḥ
ekaḥ puruṣaḥ ।
ṛgvede pṛṣadhraḥ samullikhitaḥ/pṛṣa॑dhre॒ medhye॑ māta॒riśva॒nīndra॑ suvā॒ne ama॑ndathāḥ
das
pracaṇḍaśaktiḥ
ekaḥ puruṣaḥ ।
kathāsaritsāgare pracaṇḍaśaktiḥ ullikhitaḥ vartate
das
pracaṇḍaśephāḥ
ekaḥ puruṣaḥ ।
pracaṇḍaśephāḥ kautukaratnākare varṇitaḥ
das
pracaladāsaḥ
ekaḥ kaviḥ ।
kośeṣu pracaladāsasya varṇanaṃ prāpyate
das
prayāgadāsaḥ
dvipuruṣāṇāṃ nāmaviśeṣaḥ ।
kośe prayāgadāsaḥ ullikhitaḥ
das
priyadāsaḥ
ekaḥ ṭīkākāraḥ ।
bhakta-mālāyāḥ ṭīkākāraḥ priyadāsaḥ asti
das
priyādāsaḥ
ekaḥ kaviḥ ।
kośeṣu priyādāsaḥ varṇitaḥ
das
baṭudāsaḥ
ekaḥ puruṣaḥ ।
kośakāraiḥ baṭudāsaḥ ullikhitaḥ asti
das
buddhadāsaḥ
ekaḥ vidvān ।
prācīna-bhāratīya-bauddha-vāṅmaye buddhadāsaḥ samullikhitaḥ
das
kuṇḍāśī
bhūtodbhava: jvaraviśeṣaḥ ।
harivaṃśe kuṇḍāśī ullikhitaḥ
das
kuṇḍāśī
dhṛtarāṣṭrasya putraḥ ।
kuṇḍāśī mahābhārate ullikhitaḥ asti
das
kumāradāsaḥ
ekaḥ kaviḥ ।
kumāradāsasya kāvyaṃ karṇamadhuram asti
das
kṛcchradvādaśarātram
dvādaśadivasīyaṃ prāyaścit ।
kṛcchradvādaśarātraṃ āpastamba-dharma-sūtre ullikhitam
das
kṛṣṇānandas vāmī
ekaḥ puruṣaḥ ।
kṛṣṇānandasvāmī kośe ullikhitaḥ asti
das
buddhadāsaḥ
ekaḥ vidvān ।
prācīna-bhāratīya-bauddha-vāṅmaye buddhadāsaḥ samullikhitaḥ
das
rāmadāsa
ekaḥ mantrī ।
rāmadāsaḥ akabarasya mantrī āsīt
das
keśavajīnandaśarmā
ekaḥ lekhakaḥ ।
keśavajīnandaśarmaṇaḥ ullekhaḥ kośe vartate
das
keśavadāsaḥ
naikeṣāṃ lekhakānāṃ nāmaviśeṣaḥ ।
keśavadāsasya varṇanaṃ kośe samupalabhyate
das
khaṇḍaśākhā, kāṇḍaśākhā
ekā latā ।
khaṇḍaśākhāyāḥ ullekhaḥ kośe vartate
das
śyāmadāsaḥ
puruṣanāmaviśeṣaḥ ।
śyāmadāsaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ vivaraṇapustikāyām asti
das
śrīkhaṇḍadāsaḥ
ekaḥ puruṣaḥ ।
śrīkhaṇḍadāsasya ullekhaḥ ratnāvalyām asti
das
śrīdharadāsaḥ
ekaḥ lekhakaḥ ।
śrīdharadāsasya ullekhaḥ koṣe asti
das
ṣaṣṭhīdāsaḥ
ekaḥ puruṣaḥ ।
ṣaṣṭīdāsasya ullekhaḥ kṣitīśa-vaṃśāvalī-carite asti
das
ṣaṣṭhīdāsaḥ
ekaḥ puruṣaḥ ।
ṣaṣṭīdāsasya ullekhaḥ kṣitīśa-vaṃśāvalī-carite asti
das
saṅghadāsaḥ
ekaḥ puruṣaḥ ।
saṅghadāsasya ullekhaḥ bauddhasāhitye asti
das
saccidānandaśāstrī
viduṣāṃ nāmaviśeṣaḥ ।
saccidānandaśāstrī iti nāmakāḥ naike vidvāṃsaḥ āsan
das
saccidānandaśāstrī
lekhakanāmaviśeṣaḥ ।
saccidānandaśāstrī iti nāmakāḥ naike lekhakāḥ āsan
das
saccidānandas arasvatī
viduṣāṃ nāmaviśeṣaḥ ।
saccidānandasasvatī iti nāmakāḥ naike vidvāṃsaḥ āsan
das
saccidānandas arasvatī
lekhakanāmaviśeṣaḥ ।
saccidānandasarasvatī iti nāmakāḥ naike lekhakāḥ āsan
das
saccidānandas totram
ekaḥ ślokaḥ ।
saccidānandastrotrasya ullekhaḥ koṣe asti
das
saccidānandas vāmī
viduṣāṃ nāmaviśeṣaḥ ।
saccidānandasvāmī iti nāmakāḥ naike vidvāṃsaḥ āsan
das
saccidānandas vāmī
lekhakanāmaviśeṣaḥ ।
saccidānandasvāmī iti nāmakāḥ naike lekhakāḥ āsan
das
saccidānandāśramaḥ
viduṣāṃ nāmaviśeṣaḥ ।
saccidānandāśramaḥ iti nāmakāḥ naike vidvāṃsaḥ āsan
das
saccidānandāśramaḥ
lekhakanāmaviśeṣaḥ ।
saccidānandāśramaḥ iti nāmakāḥ naike lekhakāḥ āsan
das
sadaśvasenaḥ
ekaḥ puruṣaḥ ।
sadaśvasenasya ullekhaḥ praśastyām asti
das
sadaśvormiḥ
ekaḥ puruṣaḥ ।
sadaśvormeḥ ullekhaḥ mahābhārate asti
das
sadas thimālā
ekaḥ ṭīkāgranthaḥ ।
sadasthimālāyāḥ ullekhaḥ koṣe asti
das
sadas yormiḥ
ekaḥ puruṣaḥ ।
sadasyormeḥ ullekhaḥ mahābhārate asti
das
sadānandaśuklaḥ
ekaḥ lekhakaḥ ।
sadānandaśuklasya ullekhaḥ koṣe asti
das
sadānandas arasvatī
ekaḥ lekhakaḥ ।
sadānandasarasvatyāḥ ullekhaḥ koṣe asti
das
sadāśaṅkaraḥ
ekaḥ lekhakaḥ ।
sadāśaṅkarasya ullekhaḥ vivaraṇapustikāyām asti
das
sadāśvaḥ
ekaḥ puruṣaḥ ।
sadāśvasya ullekhaḥ viṣṇupurāṇe asti
das
samayānandas antoṣaḥ
ekaḥ lekhakaḥ ।
samayānandasantoṣasya ullekhaḥ vivaraṇapustikāyām asti
das
sarasaśabdas araṇiḥ
ekaḥ śabdasaṅgrahaḥ ।
sarasaśabdasaraṇeḥ ullekhaḥ koṣe asti
das
bhagavatīdāsaḥ
ekaḥ puruṣaḥ ।
kośeṣu bhagavatīdāsaḥ samullikhitaḥ
das
bhagavaddāsaḥ
ekaḥ ṭīkākāraḥ ।
jayadevasya gītagovindasya bhagavaddāsena kṛtā ṭīkā prasiddhā
das
bhagavannandas aṃvādaḥ
brahma-purāṇe caturthaḥ adhyāyaḥ ।
purāṇavāṅmaye bhagavannandasaṃvādaḥ suvikhyātaḥ
das
bhavānīdāsaḥ
ekaḥ rājā ।
abhilekhane tathā ca kośeṣu bhavānīdāsaḥ ullikhitaḥ āsīt
das
bhavānīdāsaḥ
vividhānāṃ lekhakānām ekaḥ nāmaviśeṣaḥ ।
kośeṣu bhavānīdāsaḥ samullikhitaḥ
das
sarvadāsaḥ
ekaḥ kaviḥ ।
sarvadāsasya ullekhaḥ vivaraṇapustikāyām asti
das
sarvaphalatyāgacaturdaśī
ekaṃ viśiṣṭaṃ caturdaśatamaṃ dinam ।
sarvaphalatyāgacaturdaśyāḥ ullekhaḥ koṣe asti
das
ṣaḍaśītiḥ
granthanāmaviśeṣaḥ ।
naikeṣāṃ granthānāṃ nāma ṣaḍaśīti iti vartate
das
saptadaśaḥ
sūktasamūhaviśeṣaḥ ।
saptadaśasya ullekhaḥ kośe vartate
das
sudāsaḥ
ekā jātiḥ ।
sudāsasya ullekhaḥ rāmāyaṇe vartate
das
keśavajīnandaśarmā
ekaḥ lekhakaḥ ।
keśavajīnandaśarmaṇaḥ ullekhaḥ kośe vartate
das
keśavadāsaḥ
naikeṣāṃ lekhakānāṃ nāmaviśeṣaḥ ।
keśavadāsasya varṇanaṃ kośe samupalabhyate
das
khaṇḍaśākhā, kāṇḍaśākhā
ekā latā ।
khaṇḍaśākhāyāḥ ullekhaḥ kośe vartate
das
gaṅgadāsaḥ
ekaḥ ṭīkākāraḥ ।
gaṅgadāsena khaṇḍapraśastikāvyasya ṭīkā racitā
das
gadas iṃhaḥ
ekaḥ lekhakaḥ ।
gadasiṃhasya varṇanaṃ smṛtitattve samupalabhyate
das
gayadāsaḥ
ekaḥ vaidyaḥ ।
gayadāsasya varṇanaṃ bhāvaprakāśe vartate
das
gayādāsaḥ
ekaḥ lekhakaḥ ।
gayādāsasya varṇanaṃ kośe vartate
das
gopāladāsaḥ
ekaḥ lekhakaḥ ।
gopāladāsena gajavidyāsambandhi-granthaḥ likhitaḥ
das
gopāladāsaḥ
ekaḥ lipikāraḥ ।
gopāladāsasya ullekhaḥ kośe vartate
das
gorakṣadāsaḥ
ekaḥ rājaputraḥ ।
gorakṣadāsasya ullekhaḥ abhilekhe dṛśyate
das
govindas ūriḥ
ekaḥ ṭīkākāraḥ ।
govindasūriṇā mahābhāratasya ekā ṭīkā racitā
das
caṅgadāsaḥ
ekaḥ vaiyākaraṇaḥ ।
caṅgadāsasya ullekhaḥ kośe vartate
das
caṇḍasiṃhaḥ
ekaḥ rājaputraḥ ।
caṇḍasiṃhasya varṇanaṃ kathāsaritsāgare vartate
das
caṇḍīdāsaḥ
ekaḥ ṭīkākāraḥ ।
caṇḍīdāsena kāvyaprakāśe ṭīkā likhitā
das
candanadāsaḥ
ekaḥ puruṣaḥ ।
candanadāsasya varṇanaṃ mudrārākṣasanāṭake vartate
das
haridāsatarkācāryaḥ
ekaḥ lekhakaḥ ।
haridāsatarkācāryasya ullekhaḥ vivaraṇapustikāyām asti
das
haridāsanyāyavācaspatitarkālaṅkārabhaṭṭācāryaḥ
ekaḥ lekhakaḥ ।
haridāsanyāyavācaspatitarkālaṅkārabhaṭṭācāryasya ullekhaḥ koṣe asti
das
haridāsabhaṭṭaḥ
ekaḥ lekhakaḥ ।
haridāsabhaṭṭasya ullekhaḥ koṣe asti
das
haridāsabhaṭṭācāryaḥ
ekaḥ lekhakaḥ ।
haridāsabhaṭṭācāryasya ullekhaḥ kusumāñjalyām asti
das
haridāsamiśraḥ
ekaḥ lekhakaḥ ।
haridāsamiśrasya ullekhaḥ vivaraṇapustikāyām asti
das
haridāsavijayaḥ
lekhakanāmaviśeṣaḥ ।
haridāsavijayaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ koṣe asti
das
haradāsaḥ
ekaḥ lekhakaḥ ।
haradāsasya ullekhaḥ vivaraṇapustikāyām asti
das
haricaraṇadāsaḥ
ekaḥ lekhakaḥ ।
haricaraṇadāsasya ullekhaḥ vivaraṇapustakāyām ca asti
das
spandas ūtravimarśinī
ekaḥ ṭīkāgranthaḥ ।
spandasūtravimarśinyāḥ ullekhaḥ koṣe asti
das
skandadāsaḥ
ekaḥ vaṇik ।
skandadāsasya ullekhaḥ kathāsaritsāgare asti
das
skandas kāraśaṅkaraḥ
ekaḥ kaviḥ ।
skandaskāraśaṅkarasya ullekhaḥ subhāṣitaratnāvalyām asti
das
skandas vāmī
ekaḥ ṭīkākāraḥ ।
skandasvāminaḥ ullekhaḥ vivaraṇapustikāyām asti
das
candracūḍāṣṭakam
ekaṃ stotram ।
candracūḍāṣṭakasya varṇanaṃ kośe vartate
das
trayodaśavarjyasaptamī
dinaviśeṣaḥ ।
trayodaśavarjyasaptamyāḥ ullekhaḥ bhaviṣyapurāṇe vartate
das
trilocanadāsaḥ
ekaḥ vaiyākaraṇaḥ ।
trilocanadāsasya ullekhaḥ kośe vartate
das
ekādaśākṣaḥ
ekaḥ puruṣaḥ ।
ekādaśākṣasya ullekhaḥ gopatha-brāhmaṇe asti
das
udas thānam
ekaṃ sthānam ।
udasthānasya ullekhaḥ koṣe asti
das
udaśocā
ekā yoginī ।
udaśocāyāḥ ullekhaḥ vīracarite asti
das
udaśuddhaḥ
ekaḥ puruṣaḥ ।
udaśuddhasya ullekhaḥ koṣe asti
das
ānandāśramaḥ
ekaḥ vidvān ।
ānandāśramasya ullekhaḥ koṣe asti
das
ānandacaturdaśīvratam
ekaṃ dhārmikaṃ kāryam ।
ānandacaturdaśīvratasya ullekhaḥ bhāgavatapurāṇe asti
das
pāṇḍavānandas ya ullekhaḥ koṣe asti
pāṇḍavānanda ।
ekaṃ nāṭakam
das
pādāravindaśatakam
ekaṃ kāvyam ।
pādāravindaśatakasya ullekhaḥ koṣe asti
das
ānandāśramaḥ
ekaḥ vidvān ।
ānandāśramasya ullekhaḥ koṣe asti
das
niścaladāsasvāmī
ekaḥ lekhakaḥ ।
niścaladāsasvāminaḥ ullekhaḥ koṣe asti
das
ādityadāsaḥ
ekaḥ puruṣaḥ ।
ādityadāsasya ullekhaḥ koṣe asti
das
cāpadāsī
ekā nadī ।
cāpadāsī harivaṃśe varṇitā dṛśyate
das
vṛndāvanadāsaḥ
ekaḥ lekhakaḥ ।
vṛndāvanadāsasya ullekhaḥ vivaraṇapustikāyām asti
das
jinadāsaḥ
puruṣanāmaviśeṣaḥ ।
jinadāsaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti
das
jinadāsaḥ
jainalekhakanāmaviśeṣaḥ ।
jinadāsaḥ iti nāmakayoḥ dvayoḥ lekhakayoḥ ullekhaḥ koṣe asti
das
trayodaśavarjyasaptamī
dinaviśeṣaḥ ।
trayodaśavarjyasaptamyāḥ ullekhaḥ bhaviṣyapurāṇe vartate
das
trilocanadāsaḥ
ekaḥ vaiyākaraṇaḥ ।
trilocanadāsasya ullekhaḥ kośe vartate
das
daṇḍaśatruḥ
dvau rājaputrau ।
daṇḍaśatrvoḥ ullekhaḥ kośe vartate
das
daṇḍaśarmā
dvau rājaputrau ।
daṇḍaśarmaṇoḥ ullekhaḥ kośe vartate
das
daṇḍāsanaḥ
ekaḥ bāṇaḥ ।
daṇḍāsanasya ullekhaḥ kośe vartate
das
daṇḍāstraḥ
astraviśeṣaḥ ।
daṇḍāstraḥ rāmāyaṇe parigaṇitaḥ
das
daśagrīvaḥ
damaghoṣasya putraḥ ।
daśagrīvasya ullekhaḥ kośe vartate
das
daśagrīvaḥ
vṛṣasya śatruḥ ।
daśagrīvasya ullekhaḥ gāruḍapurāṇe vartate
das
daśagrīvaḥ
ekaḥ rākṣasaḥ ।
daśagrīvasya ullekhaḥ mahābhārate vartate
das
daśacatuṣka
ekā krīḍā ।
siṃhāsanadvātriśikāyāṃ daśacatuṣkasya ullekhaḥ vartate
das
daśatayī
ekā ṭīkā ।
daśatayī kośe parigaṇitā
das
daśataulika
bhāraviśeṣaḥ ।
daśataulikaḥ suśrutena parigaṇitaḥ
das
daśadāsaḥ
ekaḥ janasamūhaḥ ।
daśadāsasya ullekhaḥ mahābhārate vartate
das
daśapurandaraḥ
ekaṃ nagaraṃ maṇḍalaṃ ca ।
daśapuraṃdarasya ullekhaḥ siṃhāsanadvātriśikāyāṃ vartate
das
daśaphalavrataḥ
ekā prakriyā ।
daśaphalavrataḥ vrataprakāśe parigaṇitaḥ
das
daśabrāhmaṇaḥ, jātakamālā
ekaḥ granthaḥ ।
jātakamālāyāḥ aparaṃ nāma daśabrāhmaṇaḥ asti
das
daśabhūmiḥ
sūtraviśeṣaḥ ।
daśabhūmiḥ iti bauddhasūtraṃ asti
das
daśamānikaḥ
ekaḥ janasamūhaḥ ।
daśamānikasya ullekhaḥ vāyupurāṇe vartate
das
daśarathayajñārambhaḥ, daśarathavijayaḥ
ekaḥ granthasya bhāgaḥ ।
daśarathayajñārambhaḥ padmapurāṇasya vibhāgaḥ asti
das
daśavaktraḥ
ekam aindrajālikaṃ sūtram ।
daśavaktrasya ullekhaḥ rāmāyaṇe vartate
das
daśavidhasnānamantram
ekaṃ sūktam ।
daśavidhasnānamantrasya ullekhaḥ āśvalāyana-śākhoktā-mantra-saṃhitāyāṃ vartate
das
daśavṛkṣaḥ
ekaḥ vṛkṣaḥ ।
daśavṛkṣaḥ atharvavede parigaṇitaḥ
das
daśavaikālikaḥ
ekaḥ granthaḥ ।
daśavaikālikasya ullekhaḥ pariśiṣṭaparvaṇi vartate
das
daśākṣaḥ
ekaḥ granthasya bhāgaḥ ।
daśākṣasya ullekhaḥ rāmāyaṇe vartate
das
daśāvaraḥ
ekaḥ asuraḥ ।
daśāvarasya ullekhaḥ mahābhārate vartate
das
daśīvidarbhaḥ
ekaḥ janasamuhaḥ ।
daśīvidarbhasya ullekhaḥ mahābhārate vartate
das
daśonasiḥ
ekaḥ sarpaḥ ।
daśonaseḥ ullekhaḥ atharvavede vartate
das
daśopaniṣadbhāṣyaḥ
ekā ṭīkā ।
daśopaniṣadbhāṣyaḥ ānandatīrthena racitaḥ
das
devadāsaḥ
ekaḥ vaṇigputraḥ ।
devadāsasya ullekhaḥ bauddhasāhitye vartate
das
daivayajñapiṇḍasūryaḥ
ekaḥ lekhakaḥ ।
daivayajñapiṇḍasūryasya ullekhaḥ kośe vartate
das
dvādaśamahāvākyanirṇayaḥ
ekā ṭīkā ।
dvādaśamahāvākyasya dvādaśamahāvākyanirṇayaḥ iti ṭīkā vartate
das
dvādaśamahāvākyavivaraṇa
ekā ṭīkā ।
dvādaśamahāvākyasya dvādaśamahāvākyavivaraṇaḥ iti ṭīkā vartate
das
dvādaśādityastyāśramaḥ
ekaḥ āśramaḥ ।
dvādaśādityastyāsramasya ullekhaḥ kośe vartate
das
kalkidvādaśīvrata
ekaṃ vratam ।
kalkidvādaśīvratasya ullekhaḥ kośe vartate
das
nandadāsaḥ
ekaḥ lekhakaḥ ।
nandadāsasya ullekhaḥ vivaraṇapustikāyām asti
das
nandaśarmā
lekhakanāmaviśeṣaḥ ।
nandaśarman iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
das
nandas āraḥ
ekaḥ rājā ।
nandasārasya ullekhaḥ viṣṇupurāṇe asti
das
nandas undaraḥ
ekaḥ lekhakaḥ ।
nandasundarasya ullekhaḥ vivaraṇapustikāyām asti
das
nandāśramaḥ
ekaḥ āśramaḥ ।
nandāśramasya ullekhaḥ mahābhārate asti
das
narottamadāsaḥ
ekaḥ lekhakaḥ ।
narottamadāsasya ullekhaḥ koṣe asti
das
nāgadāśakaḥ
ekaḥ rājaputraḥ ।
nāgadāśakasya ullekhaḥ bauddhasāhitye asti
das
devadāsaḥ
ekaḥ vaṇijaḥ putraḥ ।
devadāsasya ullekhaḥ kathāsaritsāgare asti
das
devadāsaḥ
kālidāsasya putraḥ ।
devadāsasya ullekhaḥ koṣe asti
das
devadāsaḥ
lekhakanāmaviśeṣaḥ ।
devadāsaḥ iti nāmakānāṃ naikeṣāṃ lekhakāṇām ullekhaḥ vivaraṇapustikāyām asti
das
daivayajñapiṇḍasūryaḥ
ekaḥ lekhakaḥ ।
daivayajñapiṇḍasūryasya ullekhaḥ vivaraṇapustikāyām asti
das
dharaṇidāsaḥ
ekaḥ kośakāraḥ ।
dharaṇidāsasya ullekhaḥ koṣe asti