danu | yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ  śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam। yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
|
danu | devaḥ, devatā, suraḥ, amaraḥ, nirjaraḥ, tridaśaḥ, suparvā, sumanāḥ, tridiveśaḥ, divaukāḥ, āditāyaḥ, diviṣat, lekhaḥ, aditinandanaḥ, ṛbhuḥ, amartyaḥ, amṛtāndhāḥ, barhirmukhā, kratubhuk, gīrvāṇaḥ, vṛndārakaḥ, danujāriḥ, ādityaḥ, vibudhaḥ, sucirāyuḥ, asvapnaḥ, animiṣaḥ, daityāriḥ, dānavāriḥ, śaubhaḥ, nilimpaḥ, svābābhuk, danujadviṭ, dyuṣat, dauṣat, svargī, sthiraḥ, kaviḥ  hindudharmānusārī yaḥ sarvabhūtebhyaḥ pūjanīyāḥ। asmin devālaye naikāḥ devatāḥ santi।
|
danu | asuraḥ, daityaḥ, daiteyaḥ, danujaḥ, indrāriḥ, dānavaḥ, śukraśiṣyaḥ, ditisutaḥ, pūrvadevaḥ, suradviṭ, devaripuḥ, devāriḥ, kauṇapaḥ, kravyāt, kravyādaḥ, asrapaḥ, āśaraḥ, rātriñcaraḥ, rātricaraḥ, kavvūraḥ, nikaṣātmajaḥ, yātudhānaḥ, puṇyajanaḥ, nairṛtaḥ, yātuḥ, rakṣaḥ, sandhyābalaḥ, kṣapāṭaḥ, rajanīcaraḥ, kīlāpāḥ, nṛcakṣāḥ, naktañcaraḥ, palāśī, palāśaḥ, bhūtaḥ, nīlāmbaraḥ, kalmāṣaḥ, kaṭaprūḥ, agiraḥ, kīlālapaḥ, naradhiṣmaṇaḥ, khacaraḥ  dharmagranthaiḥ varṇitāḥ te jīvāḥ ye dharmavirodhinaḥ kāryān akarot tathā ca devānāṃ ṛṣīṇāṃ ca śatravaḥ āsan। purākāle asūrāṇāṃ bhayena dharmakārye kāṭhīnyam abhavat।
|
danu | siṃhaḥ, kesarī, keśarī, hapiḥ, mṛgendraḥ, mṛgarājaḥ, mṛgarāṭ, mṛgapatiḥ, paśurājaḥ, paśupatiḥ, śārdūlaḥ, vanarājaḥ, mṛgaripuḥ, mṛgāriḥ, gajāriḥ, kuñjarārātiḥ, dviradāntakaḥ, hastikakṣyaḥ, bhīmanādaḥ, bhīmavikrāntaḥ, bhāriḥ, haryyakṣaḥ, pañcāsyaḥ, pañcānanaḥ, pañcamukhaḥ, pañcavaktraḥ, pañcaśikhaḥ, vyālaḥ, saṭāṅkaḥ, jaṭilaḥ, araṇyarāj, araṇyarāṭ, ibhamācalaḥ, ibhāriḥ, karidārakaḥ, karimācalaḥ, kalaṅkaṣaḥ, palaṅkaṣaḥ, keśī, kravyādaḥ, gajāriḥ, nakhāyudhaḥ, nakharāyudhaḥ, nadanuḥ, pārindraḥ, pārīndraḥ, bahubalaḥ, bhāriḥ, bhīmavikrāntaḥ, mahānādaḥ, mahāvīraḥ, mṛgadviṣ, mṛgadviṭ, mṛgaprabhuḥ, raktajihvaḥ, vanahariḥ, visaṅkaṭaḥ, vikramī, vikrāntaḥ, śṛṅgoṣṇīṣaḥ, śailāṭaḥ, śaileyaḥ, sakṛtprajaḥ, harit, haritaḥ, hemāṅgaḥ  siṃhajātīyaḥ naraḥ vanyapaśuḥ। siṃhasya grīvā saṭayā āvṛtā asti।
|