|
dana | utpanna, utpādana, jāta, udbhūta  yasya utpattiḥ jātā। bhārate utpannaḥ cāyaḥ videśe nirharati।
|
dana | anāvaraṇam, anācchādanam  vastvādiṣu vartamānasya āvaraṇasya dūrīkaraṇam। gṛhamantriṇā gāndhīmahodayasya pratimāyāḥ anāvaraṇam kṛtam।
|
dana | rahasyabhedanam, sphoṭaḥ  kasyacit rahasyasya bhedanasya kriyā। netājī-subhāṣa-candra-bosa-mahodayasya ākasmikāyāḥ guptatāyāḥ rahasyabhedanam adyāpi na jñāyate।
|
dana | abhyupagamaḥ, saṃvid, prasaṃvidā, prasaṃvedanam  dhanādīn svīkṛtya kasyāpi kāryasya paripūrtyartham aṅgīkṛtaṃ dāyitvam। tena mārgasya nirmiteḥ abhyupagamaḥ prāptaḥ।
|
dana | anubhavaḥ, parīkṣaṇam, vedanam, pratītiḥ, bahudarśitvam, pariṇataprajñaḥ  tad jñānam yad nirīkṣaṇena prayogena vā labhyate। asya kāryasya anubhavaḥ asti। / anubhavaṃ vacasā sakhi lumpasi।
|
dana | jñānam, parijñānam, abhijñānam, vijñānam, bodhaḥ, bodhanam, prabodhaḥ, avabodhaḥ, udbodhaḥ, prajñā, upalabdhiḥ, vedanam, saṃvedaḥ, saṃvedanam, avagamaḥ, pramā, pramitiḥ, samudāgamaḥ, upalambhaḥ, jñaptiḥ, pratītiḥ, jñātṛtvam  manasā vastvādīnāṃ pratītiḥ। tasmai saṃskṛtasya samyak jñānam asti।
|
dana | anujñā, anujñānam, samujñānam, abhyanujñā, abhyanujñānam, anumatiḥ, anumatam, anumodanam, ājñā, kṣamatā, śaktiḥ, sāmarthyam  yat cikīrṣitaṃ tat kartuṃ vṛddhānām anumodanam svīkṛtiḥ vā yad bahudhā ājñārūpeṇa vartate। vṛddhānām anujñāṃ vinā kimapi kāryaṃ na kuryāt। / pituḥ anujñayā eva kṛṣṇā himālayaparvatasya atyuccatamaṃ śikharam ārohituṃ prārabhata।
|
dana | anumodanam, samarthanam  kāryādīnāṃ kṛte dattā svīkṛtiḥ। asya prastāvārthe anumodanaṃ kurmaḥ।
|
dana | yācanā-patram, āvedana-patram, yāñcā-patram  tat patram yasmin yācanā kṛtā। tasya yācanā-patraṃ nyāyālayena na svīkṛtam।
|
dana | mukham, āsyam, vadanam, tuṇḍam, vaktram, ānanam, lapanam  ā oṣṭhāt galādiparyantam śarīrāvayavaviśeṣaḥ yena prāṇinaḥ vadanti adanti ca। atyadhikabhayāt tasya mukhāt dhvanireva na niḥsṛtaḥ।
|
dana | dantaḥ, daśanaḥ, daśanam, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, dvijaḥ, dvijanmā, mukhajaḥ, chadvaraḥ, dandaśaḥ, jambhaḥ, hāluḥ, svaruḥ, vaktrakhuraḥ, rudhakaḥ, mallakaḥ, phaṭaḥ  prāṇināṃ mukhe asthnaḥ ūrdhvam adhaśca udbhūtā aṅkuritā avayavāvaliḥ yayā te khādanti padārthān kṛntanti bhūmiṃ ca khananti। durghaṭanāyāṃ tasya naike dantāḥ naṣṭāḥ। /jṛmbhasva siṃha dantān te gaṇayiṣyāmi।
|
dana | bhāgaharaḥ, bhāgahāraḥ, haraṇam, chedanam  kasyāḥ api saṅkhyāyāḥ anyasyāḥ saṅkhyāyāḥ bhāgaḥ। adya gaṇitasya niyatakāle bhāgaharaḥ pāṭhiṣyati।
|
dana | veśaḥ, veṣaḥ, vastram, vāsaḥ, vasanam, paridhānam, bharaṇam, ābharaṇam, paricchadaḥ, ambaraḥ, bhūṣaṇam, vibhūṣaṇam, prasādhanam, ācchādanam  yad aṅgam ācchādayati। adya vidyālaye sarve pārampārikaṃ veśaṃ paridadhati।
|
dana | ramya, ramaṇīya, ānandamaya, sukhada, paritoṣajanaka, manorama, manohara, subhaga, nandaka, nandana, ānandana, ānandada, harṣaka, harṣakara, harṣaṇa, prītida, modaka, pramodin, ramaṇa, rāmaṇīyaka  yaḥ ānandayati। mama yātrā ramyā āsīt।
|
dana | mukham, vadanam, ānanam, vaktram, āsyam, vandanam, cubram, śman  avayavaviśeṣaḥ, oṣṭhau ca dantamūlāni dantā jihvā ca tālu ca galo galādi sakalam saptāṅgaṃ mukham ucyate। pitā snehāt svabālakasya mukham cumbati।
|
dana | pītacandanam  pītavarṇīyaṃ candanam। sajjanena sthāne sthāne pītacandanaṃ liptam।
|
dana | śvetacandanam, malayodbhavam, malayajam, śvetacandanam, tailaparṇikam  śvetaṃ candanam। malayaparvate śvetacandanasya bahavaḥ vṛkṣāḥ santi।
|
dana | krīḍā, khelā, keliḥ, līlā, narma, kūrdanam  manorañjanātmikā śarīravyāpārādikriyā। krīḍāyāṃ jayaparājayau staḥ eva।
|
dana | pakṣaḥ, pakṣma, garut, dhadhiḥ, patram, patatram, chadaḥ, chadaḥ, chadanam, tanurūhaḥ, tanuruhaḥ, vājaḥ, bāhukutthaḥ  khagādīnām avayavaviśeṣaḥ। lubdhakaḥ khaḍagena khagasya pakṣau achidat।
|
dana | vastrācchādanam, vastrāvaraṇam  vastrāṇām ācchādanam। tena vastrālayāt ekaṃ varṇī vastrācchādaṃ krītam।
|
dana | chādanam, ācchādanam, pracchādanam, pidhānam, apidhānam, paṭalam, prāvaraṇam, āvaraṇam, varaṇam, chadanam, puṭaḥ, apavāraṇam, veṣṭanam  tad vastu yena anyat vastu ācchādyate। chādanāt vastūnāṃ rakṣaṇaṃ bhavati।
|
dana | pādapūjanam, pādavandanam  navadhā bhaktilakṣaṇeṣu ekaḥ yasmin upāsakaḥ upāsyasya pādayoḥ pūjanaṃ karoti। sā strī pādapūjanena īśvaraprāpteḥ kāmanāṃ karoti।
|
dana | vandanam, vandanā, stutiḥ, prārthanā, abhivandanā, stavaḥ, stotra  ṣoḍaśadhā bhaktyantargatabhaktiviśeṣaḥ yasmin upāsyadevatāyāḥ guṇagauravaḥ kriyate। bhaktagaṇāḥ mandire prārthanāṃ kurvanti।
|
dana | kāravellaḥ, kaṭhillakaḥ, suṣavī, śuṣavī, kaṇḍuraḥ, kaṇḍakaṭukaḥ, sukāṇḍaḥ, ugrakāṇḍaḥ, kaṭhillaḥ, nāsāsambedanaḥ, paṭuḥ  latāviśeṣaḥ-yasya phalaṃ kaṭuḥ tathā ca raktapittaroge supathyakārī। saḥ kāravelle kīṭanāśakabheṣajaṃ siñcayati।
|
dana | akampana, akampitatā, spandanahīnatā  kampanarahitasya bhāvaḥ। kānicana vastūni kampanarahitāni dṛśyante paraṃ teṣu kampanāni bhavanti।
|
dana | aśvarathaḥ, vāhanam, yānam, gantrī, vāhaḥ, śatāṅgaḥ, syandanaḥ  prācīnakālīyaṃ tad vāhanaṃ yad aśvena aśvaiḥ vā uhyate। mahābhārate bhagavān śrīkṛṣṇaḥ arjunasya rathasya sārathiḥ āsīt।
|
dana | vedhanam, vedhaḥ, vyadhaḥ, vyadhanam, todaḥ, todanam, pratodaḥ, pratodanam, sūciḥ, sūcī, sūcanam, sūcanā  sūcyādibhiḥ āhananasya kriyā। kaṇṭakādibhiḥ vedhanāt pādarakṣaṇārthe pādatrāṇam upayujyate।
|
dana | varāhaḥ, śūkaraḥ, stabdharomā, romeśaḥ, kiriḥ, cakradraṃṣṭraḥ, kiṭiḥ, daṃṣṭrī, kroḍaḥ, dantāyudhaḥ, balī, pṛthuskandhaḥ, potrī, ghoṇī, bhedanaḥ, kolaḥpotrāyudhaḥ, śūraḥ, bahvapatyaḥ, radāyudhaḥ  grāmyapaśuḥ- yasya māṃsaṃ janaḥ atti। tasya prāṅgaṇe varāhāḥ santi।
|
dana | kuṅkumam, vāhnīkam, vāhnikam, varavāhnīkam, agniśikham, varaḥ, varam, baraḥ, baram, kāśmīrajanma, kāśmīrajaḥ, pītakam, pītanam, pītacandanam, pītakāveram, kāveram, raktasaṃjñam, raktam, śoṇitam, lohitam, lohitacandanam, gauram, haricandanam, ghusṛṇam, jāguḍam, saṅkocam, piśunam, ghīram, kucandanam  puṣpaviśeṣaḥ। mahyaṃ kāśmīrajena yuktā kulphīprakāraḥ rocate।
|
dana | vedanā, vedanam, vyathā, duḥkham, pīḍā, ārti, tāpaḥ, yātanā, kṛcchra, vyādhiḥ  śarīrasya kṣatādibhyaḥ jātāni kaṣṭāni। amba atra tīvrā vedanā asti।
|
dana | jñānam, parijñānam, vijñānam, abhijñānam, bodhaḥ, dodhanam, prabodhaḥ, avabodhaḥ, udbodhaḥ, prajñā, upalabdhiḥ, vedanam, saṃvedanaḥsaṃvedanam, avagamaḥ, pramā, pramitiḥ, samudāgamaḥ, upalambhaḥ, jñaptiḥ, pratītiḥ, jñātṛtvam, vettṛtvam, vipaśyam  vastūnām antaḥkaraṇe bhāsaḥ। kanyākumārīnagare ātmacintanamagnena vivekānandena svāminā ātmanaḥ jñānaṃ prāptam।
|
dana | śasyachedanam, śasyakartanam, śasyalavanam  śasyachedanasya kriyā। asmin saṃvatsare varṣāyāḥ kāraṇāt śasyachedanam vilambena jātam।
|
dana | gṛham, geham, udvasitam, veśma, sadma, niketanam, niśāntam, natsyam, sadanam, bhavanam, agāram, sandiram, gṛhaḥ, nikāyaḥ, nilayaḥ, ālayaḥ, vāsaḥ, kuṭaḥ, śālā, sabhā, pastyam, sādanam, āgāram, kuṭiḥ, kuṭī, gebaḥ, niketaḥ, sālā, mandirā, okaḥ, nivāsaḥ, saṃvāsaḥ, āvāsaḥ, adhivāsaḥ, nivasati, vasati, ketanam, gayaḥ, kṛdaraḥ, gartaḥ, harmyam, astam, duroṇe, nīlam, duryāḥ, svasarāṇi, amā, dame, kṛttiḥ, yoniḥ, śaraṇam, varūtham, chardichadi, chāyā, śarma, ajam  manuṣyaiḥ iṣṭikādibhiḥ vinirmitaṃ vāsasthānam। gṛhiṇyā eva gṛhaṃ śobhate।
|
dana | pāṇḍavaḥ, pāṇḍunandanaḥ  rājñaḥ paṇḍoḥ pañca putrāḥ। mahābhāratasya yuddhe pāṇḍavāḥ vijayaśrīṃ prāptavantaḥ।
|
dana | jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam  sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate। jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
|
dana | aṅkuśaḥ, todanam, totram, pratodaḥ, prājanam, śṛṇiḥ, sṛṇiḥ, pravayaṇam  hasticālanārthalohamayavakrāgrāstram। hāstikaḥ aṅkuśeṇa naikavāraṃ gajam āhanyat।
|
dana | aṅgachedanam, aṅgakartanam  śarīrāt kartanena aṅgasya vilagīkaraṇam। karkarogāt aṅgachedanaṃ kṛtaṃ tasya।
|
dana | aṅgamardanam  tailādibhiḥ dehasya mardanakriyā। saḥ saptāhe dvivāraṃ aṅgamardanaṃ karoti।
|
dana | kāmadevaḥ, kāmaḥ, madanaḥ, manmathaḥ, māraḥ, pradyumnaḥ, mīnaketanaḥ, kandarpaḥ, darpakaḥ, anaṅgaḥ, pañcaśaraḥ, smaraḥ, śambarāriḥ, manasijaḥ, kusumeṣuḥ, ananyajaḥ, ratināthaḥ, puṣpadhanvā, ratipatiḥ, makaradhvajaḥ, ātmabhūḥ, brahmasūḥ, viśvaketuḥ, kāmadaḥ, kāntaḥ, kāntimān, kāmagaḥ, kāmācāraḥ, kāmī, kāmukaḥ, kāmavarjanaḥ, rāmaḥ, ramaḥ, ramaṇaḥ, ratināthaḥ, ratipriyaḥ, rātrināthaḥ, ramākāntaḥ, ramamāṇaḥ, niśācaraḥ, nandakaḥ, nandanaḥ, nandī, nandayitā, ratisakhaḥ, mahādhanuḥ, bhrāmaṇaḥ, bhramaṇaḥ, bhramamāṇaḥ, bhrāntaḥ, bhrāmakaḥ, bhṛṅgaḥ, bhrāntacāraḥ, bhramāvahaḥ, mohanaḥ, mohakaḥ, mohaḥ, mātaṅgaḥ, bhṛṅganāyakaḥ, gāyanaḥ, gītijaḥ, nartakaḥ, khelakaḥ, unmattonmattakaḥ, vilāsaḥ, lobhavardhanaḥ, sundaraḥ, vilāsakodaṇḍaḥ  kāmasya devatā। kāmadevena śivasya krodhāgniḥ dṛṣṭaḥ।
|
dana | hanumān, pavanaputraḥ, pavanasutaḥ, pavanakumāraḥ, añjanīnandanaḥ, āñjaneya, kapīśaḥ, kesarīnandanaḥ, vātātmajaḥ, mārutiḥ, manumān, yogacaraḥ, anilī, hiḍimbāramaṇaḥ, rāmadūtaḥ, arjūnadhvajaḥ, marutātmajaḥ, vātātmajaḥ, anilātmajaḥ, kapīndraḥ  pavanasya putraḥ yaḥ balaśālī tathāca amaraḥ asti। hanumān rāmasya bhaktaḥ asti।
|
dana | candanaḥ, yāmyaḥ, malayajaḥ, mahāgaṃdham, mālayaḥ  vṛkṣaviśeṣaḥ yasya dāru sugandhī asti। dakṣiṇabhārate candanasya vanāni santi।
|
dana | śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ  devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā। śivasya arcanā liṅgarūpeṇa pracalitā asti।
|
dana | oṣṭhaḥ, radanacchadaḥ, dantavāsaḥ, dantavastram, radachadaḥ  avayavaviśeṣaḥ, uṣyate dahyate uṣṇāhāreṇa iti dantācchādakāvayavaḥ। āsanne maraṇe śyāmasya oṣṭhayoḥ tasya putrasya nāma eva āsīt।
|
dana | keśaraḥ, kesaraḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kāntam, kāleyam, kāveram, kāśmīra, kucandanam, kusumātmakam, kesaravara, goravaḥ, gauram, ghasram, ghusṛṇam  kṣupaviśeṣaḥ śītapradeśe jātaḥ kṣupaḥ yaḥ sugandhārthe khyātaḥ। keśarāt prāptaḥ sugandhitaḥ padārthaḥ dhārmikakārye api upayujyate।
|
dana | meghaḥ, abhramam, vārivāhaḥ, stanayitnuḥ, balābakaḥ, dhārādharaḥ, jaladharaḥ, taḍitvān, vāridaḥ, ambubhṛt, ghanaḥ, jīmūtaḥ, mudiraḥ, jalamuk, dhūmayoniḥ, abhram, payodharaḥ, ambhodharaḥ, vyomadhūmaḥ, ghanāghanaḥ, vāyudāruḥ, nabhaścaraḥ, kandharaḥ, kandhaḥ, nīradaḥ, gaganadhvajaḥ, vārisuk, vārmuk, vanasuk, abdaḥ, parjanyaḥ, nabhogajaḥ, madayitnuḥ, kadaḥ, kandaḥ, gaveḍuḥ, gadāmaraḥ, khatamālaḥ, vātarathaḥ, śnetanīlaḥ, nāgaḥ, jalakaraṅkaḥ, pecakaḥ, bhekaḥ, darduraḥ, ambudaḥ, toyadaḥ, ambuvābaḥ, pāthodaḥ, gadāmbaraḥ, gāḍavaḥ, vārimasiḥ, adriḥ, grāvā, gotraḥ, balaḥ, aśnaḥ, purubhojāḥ, valiśānaḥ, aśmā, parvataḥ, giriḥ, vrajaḥ, caruḥ, varāhaḥ, śambaraḥ, rauhiṇaḥ, raivataḥ, phaligaḥ, uparaḥ, upalaḥ, camasaḥ, arhiḥ, dṛtiḥ, odanaḥ, vṛṣandhiḥ, vṛtraḥ, asuraḥ, kośaḥ  pṛthvīstha-jalam yad sūryasya ātapena bāṣparupaṃ bhūtvā ākāśe tiṣṭhati jalaṃ siñcati ca। kālidāsena meghaḥ dūtaḥ asti iti kalpanā kṛtā
|
dana | viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ  devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā। ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
|
dana | yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ  śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam। yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
|
dana | candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ  khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati। adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।
|
dana | nakulaḥ, piṅgalaḥ, sarpahā, babhruḥ, sūcīvadanaḥ, sarpāri, lohitānanaḥ  jantuviśeṣaḥ yaḥ sarpam atti। biḍālaḥ nakulam atti।
|
dana | aguru, vaṃśikam, rājārham, loham, kṛmijam, joṅgakam, kṛṣṇam, tohākhyam, laghu, pītakam, varṇaprasādanam, anārthakam, asāram, kṛmijagdham, kāṣṭhakam  kāṣṭhaviśeṣaḥ, sugandhikāṣṭhaviśeṣaḥ, āyurvede asya guṇāḥ tiktatvaṃ, lepe rūkṣatvam,vraṇakaphavāyuvāntimukharoganāsitvādi; agurū pravaṇaṃ lohaṃ rājārhaṃ yogajam tathā vaṃśikaṃ kṛmijañcāpi kṛmijagdhamanāryakam।
|
dana | vinodanapūrṇa, āmoda-pramodapūrṇa, āmoda-pramodātmaka  yaḥ vinodanena paripūrṇaḥ। etad sthānaṃ vinodanapūrṇam asti।
|
dana | nistodanam, saṃtodī  todanena yā pīḍā bhavati। sarvasmin śarīre nistodanaṃ bhavati।
|
dana | kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ  yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate। sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
|
dana | devaḥ, devatā, suraḥ, amaraḥ, nirjaraḥ, tridaśaḥ, suparvā, sumanāḥ, tridiveśaḥ, divaukāḥ, āditāyaḥ, diviṣat, lekhaḥ, aditinandanaḥ, ṛbhuḥ, amartyaḥ, amṛtāndhāḥ, barhirmukhā, kratubhuk, gīrvāṇaḥ, vṛndārakaḥ, danujāriḥ, ādityaḥ, vibudhaḥ, sucirāyuḥ, asvapnaḥ, animiṣaḥ, daityāriḥ, dānavāriḥ, śaubhaḥ, nilimpaḥ, svābābhuk, danujadviṭ, dyuṣat, dauṣat, svargī, sthiraḥ, kaviḥ  hindudharmānusārī yaḥ sarvabhūtebhyaḥ pūjanīyāḥ। asmin devālaye naikāḥ devatāḥ santi।
|
dana | rājādanam, rājabhogyam, mahābījam, priyālam  priyālavṛkṣasya bījānāṃ sāram। mātā rājadānasya miṣṭānnam akarot।
|
dana | dyūtaśālā, dyūtagṛham, āsphuraḥ, akṣabhūmiḥ, akṣaśālā, dyūtasadanam, dyūtasabhā  yatra akṣaiḥ dīvyanti। śyāmena svasya dhanaṃ dyūtaśālāyāṃ vyayitam।
|
dana | baladevaḥ, balabhadraḥ, saṃkarṣaṇaḥ, haladharaḥ, balaḥ, madhupriyaḥ, balarāmaḥ, tālāṅkaḥ, pralambaghnaḥ, acyutāgrajaḥ, revatīramaṇaḥ, rāmaḥ, kāmapālaḥ, halāyudhaḥ, nīlāmbaraḥ, rauhiṇeyaḥ, tālāṅkaḥ, suṣalī, halī, saṅkarṣaṇaḥ, sīrapāṇiḥ, kālindībhedanaḥ, rukmidarpaḥ, halabhṛt, hālabhṛt, saunandī, guptavaraḥ, saṃvartakaḥ, balī, musalī  kṛṣṇasya jyeṣṭhaḥ bhrātā yaḥ rohiṇyāḥ putraḥ āsīt। balarāmaḥ śeṣanāgasya avatāraḥ asti iti manyante।
|
dana | paścāt, tatpaścāt, tadanantaram, anantaram, tataḥ param, param, aparam, parastāt, uttarataḥ, tataḥ  nirdhārita-samayoparāntam। asya kāryasya siddheḥ paścāt ahaṃ gṛhaṃ gacchāmi।
|
dana | grahapīḍanam, uparāgaḥ, upasargaḥ, upaplavaḥ, grahaṇaḥ, grāsa, aupagrahikaḥ, aupagrastikaḥ, vimarddanam  grahajanitapīḍā। sūryasya grahapīḍanam amāvasyāyām eva bhavati। / śaśidivākarayorgrahapīḍanam।
|
dana | praphullavadana, phullavadana, suhāsānana, prasannavadana  yasya vadane nityaṃ hāsyaḥ vartate। praphullavadanā sā sarvebhyaḥ rocate।
|
dana | prasannavadana  yasya mukhaṃ prasannam। prasannamukhā strī bālakaṃ dugdhaṃ pāyayati।
|
dana | vināśaḥ, nāśaḥ, dhvaṃsaḥ, pradhvaṃsaḥ, vidhvaṃsaḥ, kṣayaḥ, lopaḥ, vilopaḥ, vilopanam, praṇāśaḥ, sādanam, sūdanam, pralayaḥ, saṃhāraḥ, apāyaḥ, atyayaḥ, lopaḥ, samucchedaḥ  kasyāpi vastunaḥ astitvasya samāptiḥ। vināśe kāle buddhiḥ viparītā bhavati।
|
dana | indraḥ, devarājaḥ, jayantaḥ, ṛṣabhaḥ, mīḍhvān, marutvān, maghavā, viḍojā, pākaśāsanaḥ, vṛddhaśravāḥ, sunāsīraḥ, puruhūtaḥ, purandaraḥ, jiṣṇuḥ, lekharṣabhaḥ, śakraḥ, śatamanyuḥ, divaspatiḥ, sutrāmā, gotrabhit, vajrī, vāsavaḥ, vṛtrahā, vṛṣā, vāstospatiḥ, surapatiḥ, balārātiḥ, śacīpatiḥ, jambhabhedī, harihayaḥ, svārāṭ, namucisūdanaḥ, saṃkrandanaḥ, duścyavanaḥ, turāṣāṭ, meghavāhanaḥ, ākhaṇḍalaḥ, sahastrākṣaḥ, ṛbhukṣā, mahendraḥ, kośikaḥ, pūtakratuḥ, viśvambharaḥ, hariḥ, purudaṃśā, śatadhṛtiḥ, pṛtanāṣāḍ, ahidviṣaḥ, vajrapāṇiḥ, devarājaḥ, parvatāriḥ, paryaṇyaḥ, devatādhipaḥ, nākanāthaḥ, pūrvadikkapatiḥ, pulomāriḥ, arhaḥ, pracīnavarhiḥ, tapastakṣaḥ, biḍaujāḥ, arkaḥ, ulūkaḥ, kaviḥ, kauśikaḥ, jiṣṇuḥ  sā devatā yā svargasya adhipatiḥ iti manyate। vedeṣu indrasya sūktāni santi।
|
dana | āvedakaḥ, āvedanakartā  yaḥ āvedanaṃ karoti। asya padasya kṛte naikaiḥ āvedakaiḥ āvedanapatraṃ dattam।
|
dana | āropaḥ, doṣaḥ, doṣāropaḥ, doṣaṇam, abhiyogaḥ, abhiśaṃsanam, abhiśasti, avaskandanam, śaṅkābhiyogaḥ  kasmin api viṣaye kam api doṣī iti āśaṅkya tasya āropakathanam। bhraṣṭācārasya āropāt saḥ kāryālayād nilambitaḥ asti।
|
dana | abhivādanam, abhivandanam  ādarabhāvasya pradarśanam। sarveṣām abhivādanaṃ kartavyam।
|
dana | āvedakaḥ, āvedanakartā  yena āvedanaṃ kṛtam। prabandhakena āvedakāḥ vyaktayaḥ adya sākṣātkārārthe āmantritāḥ।
|
dana | avataraṇam, avarohaṇam, avarohaṇī, avaroha, avaskandanam  unnatasthānāt adhogamanasya kriyā। sāvadhānena manasā parvatāt avarohaṇaṃ kartavyam।
|
dana | mṛgayā, ācchodanam, mṛgavyam, ākheṭaḥ  vanyapaśvādīnām hananam। prācīnakālīnaḥ nṛpaḥ vaneṣu mṛgayām akarot।
|
dana | putraḥ, putrakaḥ, sutaḥ, sūnu, tanayaḥ, nandanaḥ, ātmajaḥ, svajaḥ, ātmasambhavaḥ, aṅgajaḥ, śarīrajaḥ, tanujaḥ, tanūjaḥ, tanūjaniḥ, prasūtaḥ, dārakaḥ, kumāraḥ, udvahaḥ  manuṣyāṇāṃ pumān apatyam। lālayet pañcavarṣāṇi daśa varṣāṇi tāḍayet prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret।
|
dana | vinodanam, anurañjanam  yad manaḥ rañjayati। nāṭakam vinodanena paripūrṇam āsīt।
|
dana | ānandam, āsvādanam  rucyā kṛtayā kṛtinā prāptaṃ sukham। bhaktāḥ īśvarakīrtanasya ānandam anubhavanti।
|
dana | āmram, cūtam, sahakāram, kāmaśaram, kāmavallabham, kāmāṅgam, kīrevṛḥ, mādhavadrumam, bhṛṅgāmīṣṭam, sīdhurasam, madhūlī, kokilotsavam, vasantadūtam, āmraphalam, modākhyam, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥkokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ  phalaviśeṣaḥ, āmravṛkṣasya phalam asya guṇāḥ varṇarucimāṃsaśukrabalakāritvam। rāmāya āmraḥ rocate।
|
dana | āmraḥ, āmravṛkṣaḥ, cūtaḥ, sahakāraḥ, kāmaśaraḥ, kāmavallabhaḥ, kāmāṅgaḥ, kīrevṛḥ, mādhavadrumaḥ, bhṛṅgāmīṣṭaḥ, sīdhurasaḥ, madhūlī, kokilotsavaḥ, vasantadūtaḥ, amraphalaḥ, modākhyaḥ, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥ, kokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ  phalavṛkṣaviśeṣaḥ- dīrghajīvī pādapaḥ yasya pītavarṇīyaṃ phalam atīva madhuram। āmravṛkṣe śukāḥ nivasanti।
|
dana | viṣādanam  duḥkhapradā anubhūtiḥ। ātaṅkavādasya vardhanena viṣādanaṃ bhavati।
|
dana | saṃvādaḥ, kathopakathanam, saṃlāpaḥ, sambhāṣā, sambhāṣaṇam, saṅkathā, saṃpravadanam, vīthyaṅgam  rūpakādiṣu pātrāṇāṃ parasparālāpaḥ svagataṃ vā। saṃskṛtanāṭake strīpātrāṇām saṃvādaḥ prākṛte asti।
|
dana | nivedanam  namratāpūrvakaṃ kathanam। mama nivedanaṃ cintayatu।
|
dana | prārthanāpatram, āvedanapatram  tat patraṃ yasmin svasya avasthā prārthanā vā sūcitā। mayā avasarārthe prārthanāpatraṃ dattam।
|
dana | bhartsanam, tarjanam, tarjanā, praṇindanam, praṇinindanam, avakṣepaḥ  prakarṣeṇa nindanasya kriyā bhāvo vā। svajanaiḥ kṛtena bhartsanena khinnaḥ mohanaḥ gṛhaṃ tyaktvā nirgataḥ।
|
dana | prakhyāpanam, nivedanam, vijñaptiḥ  kamapi viṣayaṃ vijñāpayituṃ prasṛtaṃ vacanam। varṣanakṣatrasūcakavibhāgena ativṛṣṭeḥ prakhyāpanaṃ sandiṣṭam।
|
dana | pādāghātaḥ, padapātaḥ, caraṇapātaḥ, pādāsphālanam, pādādhyāsaḥ, caraṇaskandanam, pramathanam  padasya āsphālanam। kasyacit pādāghātaḥ śrūyate।
|
dana | pravāhaḥ, sravaḥ, sravaṇam, srotaḥ, prasravaḥ, prasrāvaḥ, srāvaḥ, syandaḥ, syandanam, nisyandaḥ, abhiṣyandaḥ  dravapadārthasya vahanakriyā। saḥ jalasya pravāhe nirgataḥ।
|
dana | utpādanam  tad vastu yad kenāpi vinirmitam। adhunā vividhā kāryaśālā nūtanāni utpādanāni hāṭe ānayanti।
|
dana | utpādanam  kasyāpi nirmāṇasya kriyā। gatasaṃvatsarāpekṣayā asmin saṃvatsare annasya utpādanam adhikaṃ jātam।
|
dana | puram, purī, nagaram, nagarī, pūḥ, pattanam, pṛthupattanam, paṭṭanam, paṭṭam, puriḥ, karvaṭam, ḍhakkaḥ, pallī, puṭabhedanam, nigamaḥ  janānāṃ vastisthānaṃ yat haṭṭādiviśiṣṭasthānam tathā ca yatra bahugrāmīyavyavahārāḥ bhavanti। mumbaī iti bhāratasya bṛhattaraṃ puram।
|
dana | śālijaudanaḥ  dhānyam utkvathya prāptāḥ taṇḍulāḥ। mohanaḥ śālijaudanasya odanam atti।
|
dana | gaṇeśaḥ, gajānanaḥ, gaṇapatiḥ, lambodaraḥ, vakratuṇḍaḥ, vināyakaḥ, ākhuvāhanaḥ, ekadantaḥ, gajamukhaḥ, gajavadanaḥ, gaṇanāthaḥ, herambaḥ, bhālacandraḥ, vighnarājaḥ, dvaimāturaḥ, gaṇādhipaḥ, vighneśaḥ, parśupāṇiḥ, ākhugaḥ, śūrpakarṇaḥ, gaṇaḥ  hindūnāṃ ekā pradhānā tathā ca agrapūjyā devatā yasya śarīraṃ manuṣyasya mastakaṃ tu gajasya asti। gaṇeśasya vāhanaṃ mūṣakaḥ asti।
|
dana | kalahaḥ, vādaḥ, yuddham, āyodhanam, janyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṅkhyam, samīkam, sāmparāyikam, samaraḥ, anīkaḥ, raṇaḥ, vigrahaḥ, samprahāraḥ, kaliḥ, sphoṭaḥ, saṃyugaḥ, āhavaḥ, samitiḥ, samit, ājiḥ, śamīkam, saṃspheṭaḥ  kasyāpi viṣaye parasparaviṣaye vā prayuktaṃ dūṣitaṃ jalpanam। saḥ kalahasya kāraṇaṃ jñātuṃ icchati।
|
dana | skandaḥ, ṣaḍānanaḥ, kumāraḥ, kārttikeyaḥ, ṣāṇmāturaḥ, mayūraketuḥ, siddhasenaḥ, viśākhaḥ, agnibhūḥ, āmbikeyaḥ, āgneyaḥ, kāmajitaḥ, gāṅgeyaḥ, candrānanaḥ, tārakāriḥ, devavrataḥ, mayūreśaḥ, śikhīśvaraḥ, kārtikaḥ, harihayaḥ, krauñcāriḥ, mahiṣārdanaḥ, rudratejaḥ, bhavātmajaḥ, śāṅkariḥ, śikhībhūḥ, ṣaṇmukhaḥ, kāntaḥ, jaṭādharaḥ, subrahmaṇyaḥ  bhagavataḥ śivasya jyeṣṭhaputraḥ। senānīnāmaham skandaḥ।
|
dana | durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā  sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate। navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
|
dana | karṇaḥ, rādheyaḥ, vasuṣeṇaḥ, arkanandanaḥ, ghaṭotkacāntakaḥ, cāmpeśaḥ, cāmpādhipaḥ, sūtaputrakaḥ, aṅgarāṭ, rādhāsutaḥ, arkatanayaḥ, aṅgādhipaḥ, arkanandanaḥ  kunteḥ jyeṣṭhaḥ putraḥ yaḥ dānavīraḥ āsīt । karṇasya dānavīratāyāḥ kathā janāḥ adhunāpi śṛṇvanti।
|
dana | śukaḥ, kīraḥ, vakracañcuḥ, vakratuṇḍaḥ, raktatuṇḍaḥ, cimiḥ, ciriḥ, raktapādaḥ, kumāraḥ, kiṅkirātaḥ, phalāśanaḥ, phalādanaḥ, dāḍimapriyaḥ, medhāvī, hariḥ  khagaviśeṣaḥ- yaḥ haritavarṇīyaḥ khagaḥ manuṣyavācaḥ anukaraṇaṃ karoti tathā ca naikeṣu gṛheṣu dṛśyate। pañjare śukaḥ rāma rāma iti vadati।
|
dana | arjunaḥ, dhanañjayaḥ, pārthaḥ, śakranandanaḥ, gāṇḍivī, madhyamapāṇḍavaḥ, śvetavājī, kapidhvajaḥ, rādhābhedī, subhadreśaḥ, guḍākeśaḥ, bṛhannalaḥ, aindriḥ, phālgunaḥ, jiṣṇuḥ, kirīṭī, śvetavāhanaḥ, bībhatsuḥ, vijayaḥ, kṛṣṇaḥ, savyasācī, kṛṣṇaḥ, jiṣṇuḥ  kunteḥ tṛtīyaḥ putraḥ। arjunaḥ mahān dhanurdharaḥ āsīt।
|
dana | agnisikhaḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kaśmīrajanma, kāntam, kāveram, kāśmīram, kāśmīrajanmā, kāśmīrasambhavam, kucandanam, kusumātmaka, kesaravaram, goravaḥ, gauram, ghasram, ghusṛṇam, ghoraḥ, javā, jāguḍam, dīpakaḥ, dīpakam, nakulī, pāṭalam, piṇyākaḥ, piṇyākam, piśunam, pītakāveram, pītacandanam, pītikā, pītakam, pītanam, puṣparajaḥ, priyaṅgum, bālhikam, bāhlika, raktam, raktacandanam, raktasaṃjñam, raktāṅgam, rañjanaḥ, rudhiram, rohitam, lohitacandanam, vareṇyam, varṇam, varṇyam, vahniśikham, vahniśekharam, veram, śaṭham, śoṇitam, saṃkocam, saṃkocapiśunam, surārham, sūryasaṃjñam, saurabham, haricandanam  puṣpe vartamānaḥ strīliṅgī avayavaviśeṣaḥ yaḥ keśa sadṛśaḥ asti। agnisikhaḥ kṣapasya jananāṅgena sambadhitaḥ asti।
|
dana | saṃvedanaśīla  yaḥ anyasya duḥkhādīnāṃ tīvratām anubhavati। rāmaḥ atīva saṃvedanaśīlaḥ asti।
|
dana | kukṣiḥ, kalahaḥ, kośaḥ, chadanam, picchā, pidhānam, pidhānakam  saḥ syūtaḥ yasmin asyādīni śastrāṇi sthāpayitvā śarīre dhārayanti। asiḥ kukṣyāṃ sthāpaya।
|
dana | rodanam, āravaḥ, ārāvaḥ, ārutaḥ, rudanam  duḥkhena aśrupatanarūpā kriyā। śvaśuragṛhe gacchatyāṃ tasyāḥ rodanaṃ na viramati।
|
dana | vilāpaḥ, avakrandanam, utkruṣṭam, krandanam, ākrośaḥ, ākrandaḥ, klandam, purūravaḥ, phutkṛtiḥ  ruditvā duḥkhaprakaṭanasya kriyā। rāmasya vanagamanasya vārtāṃ śrutvā ayodhyāvāsinaḥ vilāpaṃ kṛtavantaḥ।
|
dana | kundanam  kundasya kāryam। saḥ kundane nipuṇaḥ।
|
dana | ātmaghātaḥ, ātmavadhaḥ, ātmahananam, ātmavyāpādanam, prāṇatyāgaḥ, dehatyāgaḥ, jīvitatyāgaḥ, jīvotsargaḥ, ātmadrohaḥ, kāmyamaraṇam, ātmahatyā  svaprāṇanāśanam। ātmaghātaḥ mahāpāpam।
|
dana | gandhakaḥ, gandhikaḥ, gandhapāṣāṇaḥ, pāmāghnaḥ, gandhamodanaḥ, pūtigandhaḥ, atigandhaḥ, varaḥ, gandhamodanam, sugandhaḥ, divyagandhaḥ, rasagandhakaḥ, kuṣṭhāri, śulvāriḥ, pānāriḥ, svarṇariḥ, dhātuvairī, śukapucchaḥ, gandhapāṣāṇaḥ, krūragandhaḥ, kīṭaghnaḥ, śarabhūmijaḥ, gandhī  rāsāyanikadhātuviśeṣaḥ, yasya gandhaḥ atīva ugraḥ asti tathā ca āyurvede asya ativahnikāritvaṃ viṣakuṣṭhakaṇḍūtisvajutvagadoṣanāśitvādayaḥ guṇāḥ proktāḥ। prayogaśālāyāṃ vaijñānikāḥ gandhakasya sambandhitāḥ prayogāḥ kurvanti। / caturdhā gandhakaḥ prokto raktaḥ pītaḥ sitaḥ asitaḥ।
|
dana | bhramaraḥ, dvirephaḥ, madhuvrataḥ, madhukaraḥ, madhuliṭ, madhupaḥ, aliḥ, alī, puṣpaliṭ, bhṛṅgaḥ, ṣaṭpadaḥ, kalālāpakaḥ, śilīmukhaḥ, puṣpandhayaḥ, madhukṛt, dvipaḥ, bhasaraḥ, cañcarikaḥ, sukāṇḍī, madhulolupaḥ, madhumārakaḥ, indindiraḥ, madhuparaḥ, lambaḥ, puṣpakīṭaḥ, madhusūdanaḥ, bhṛṅgarājaḥ, madhulehī, reṇuvāsaḥ, kāmukaḥ, kaliṅgapakṣī, mārkavaḥ, bhṛṅgarajaḥ, aṅgārkaḥ, bhṛṅgāraḥ  kīṭaviśeṣaḥ, pratikusumaṃ bhrāmyan kṛṣṇakīṭaḥ। bhramarāṇāṃ kadambaḥ priyaḥ asti।
|
dana | candanam, candrakāntam, tilaparṇakam, bhadraśrayam, varṇakadāru  vṛkṣasya sugandhitaṃ kāṣṭhaṃ yad gharṣitvā śarīre lepaṃ kurvanti। candanaṃ śarīrasya kṛte śītalatākārī asti।
|
dana | gavādanam  paśūnāṃ tṛṇādikhādyam। saḥ gāvaḥ kṛte gavādanam ānayati।
|
dana | odanam  jalādimadhye pakvāḥ taṇḍulāḥ। sūpaḥ śākaḥ odanaṃ ca mahyaṃ rocate।
|
dana | guptiḥ, nihnutiḥ, gūḍhatā, saṃguptiḥ, hnutiḥ, antardhiḥ, apahāraḥ, apahnavaḥ, tiraskāraḥ, nihnavaḥ, apavāraṇam, pracchādanam, saṃvaraṇam  kasmāt kāpi vārtādayāḥ gopanasya kriyā। svakīyāt janāt kathaṃ guptiḥ।
|
dana | liṅgāgracarmaparicchedanam  keṣucana dharmeṣu kṛtam liṅgasya agracarmaṇaḥ paricchedanam। adya ikabālasya liṅgāgracarmaparicchedanam asti।
|
dana | mṛtakambalaḥ, śavācchādanam  tat vastraṃ yena śavam ācchādyate। janāḥ vṛddhāyāḥ śavaṃ mṛtakambalena ācchādayanti।
|
dana | hṛdayaspandaḥ, hṛtspandanam  hṛdayasya spandaḥ। vyāghraṃ dṛṣṭvā vyādhasya hṛdayaspandaḥ vardhate।
|
dana | avasādanam, pratisāraṇam  kṣate bheṣajayuktaṃ paṭṭabandhanam। saḥ kṣate avasādanaṃ kārayituṃ rugṇālaye gataḥ।
|
dana | tejaḥpattram, tejaḥpatram, tāpasajam, tamālapattram, tamālapatram, tamālakam, śimbapatram, śimbapattram, gandhajātam, chadanam, gopanam, tvakpattram, tvakpatram, pattram, patram, rāmaḥ, pattrākhyam, patrākhyam  upaskarabhedaḥ- tvaksāra-vṛkṣasya patram। tejaḥpattreṇa bhojanaṃ rucikaraṃ bhavati।
|
dana | nistodanaśīla  yaḥ nistudati। sūciḥ nistodanaśīlā asti।
|
dana | vicchedanam, bādhaḥ, bādhanaḥ, pratyārambhaḥ, vipratiṣedhaḥ, apakarṣaḥ  nirasanasya kriyā। yuddhe dvayoḥ pakṣayoḥ sainikāḥ parasparāṇāṃ śastrāṇāṃ vicchedanāya prayatante।
|
dana | skundanam  indhanāt paricālyamānā dvicakrikā। saḥ kāryālaye gantuṃ skundanam upayunakti।
|
dana | bhakṣaṇam, nyāgaḥ, khadanam, khādanam, aśanam, nighasaḥ, valbhanam, abhyavahāraḥ, dagdhiḥ, jakṣaṇam, lehaḥ, pratyavasānam, ghasiḥ, āhāraḥ, psānam, avaṣvāṇam, viṣvāṇam, bhojanam, jemanam, adanam  dravetaradravyagalādhaḥkaraṇam। śaṇaśākam vṛthāmāṃsam karaṇe mathitaṃ dadhi tarjjanyā dantadhāvaśca sadyo gomāṃsabhakṣaṇam
[śa ka]
|
dana | bhojanam, jagdhaḥ, jemanam, lepaḥ, āhāraḥ, nighasaḥ, nyādaḥ, jamanam, vighasaḥ, abhyavahāraḥ, pratyavasānam, aśanam, svadanam, nigaraḥ  adanasya kriyā। bhojanāt anantaraṃ saḥ viśrāmārthe gataḥ।
|
dana | vanaspati-utpādanam  vanaspatibhiḥ prāptam utpādanam। karpuraḥ vanaspati-utpādanam asti।
|
dana | vaśīkaraṇavidyā, vaśīkaraṇam, vaśakriyā, saṃvadanam  vidyāviśeṣaḥ, maṇimantrauṣadhairāyattīkaraṇam yena janāḥ prayoktuḥ icchayā kāryaṃ karoti; tāntrikeṇa vaśīkaraṇavidyāṃ prayujya mohanaṃ svasya vaśīkṛtaḥ
|
dana | sanandanaḥ  brahmaṇaḥ putraḥ। sanandanaḥ brahmaṇaḥ mānasaputreṣu ekaḥ asti।
|
dana | utpādanaśulkam  mādakadravyeṣu sarvakāreṇa gṛhītaṃ śulkam। madyasamavāyaiḥ utpādanaśulkaṃ deyam eva।
|
dana | mukhācchādanam, mukhāvaraṇam  śaitye karṇagrīvāmastakācchādanārthe vinirmitaṃ aurṇavastram। rākhī raktavarṇīyaṃ mukhācchādanaṃ vayati।
|
dana | paṭalam, puṭam, ācchādanam, āveṣṭanam, lepaḥ  kasyacit vastunaḥ saḥ staraḥ yasya anyasmin vastuni lepanaṃ bhavati। kumbhakāraḥ ghaṭe mṛttikāyāḥ paṭalaṃ karoti।
|
dana | vadhaḥ, hatyā, hananam, ghātaḥ, māraṇam, nāśaḥ, niṣūdanam, hiṃsā, hiṃsanam, ālambhaḥ, viśasanam, vyāpādanam, pramāpaṇam, nibarhaṇam, nikāraṇam, viśāraṇam, pravāsanam, parāsanam, saṃjñapanam, nirgranthanam, nistarhaṇam, kṣaṇanam, parivarjanam, nirvāpaṇam, pramathanam, krathanam, ujjāsanam, piñjaḥ, viśaraḥ, unmāthaḥ  saṃharaṇam yasmin prāṇaiḥ viyujyate। duṣṭānāṃ vadhaṃ kartuṃ īśvaraḥ avatarati।
|
dana | śuddhodanaḥ  buddhasya pitā। śuddhodanaḥ rājā āsīt saḥ buddhāya api rājarūpe draṣṭum aicchat।
|
dana | śokaḥ, śocanam, anuśocanam, vilapanam, vilāpaḥ, paridevanam, paridevanā, rodanam, rudanam, krandanam, ākrandanam  kasyacit mṛtyoḥ kāraṇāt jāyamānam duḥkham। rāṣṭrapituḥ gāndhīmahodayasya mṛtyoḥ kāraṇāt deśe sarvatra śokaḥ āsīt।
|
dana | śatrughnaḥ, śatrumardanaḥ  rājñaḥ daśarathasya kaniṣṭhaḥ putraḥ। śatrughnaḥ sumitrāyāḥ garbhāt jātaḥ।
|
dana | āragvadhaḥ, rājavṛkṣaḥ, sampākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, suvarṇakaḥ, manthānaḥ, rocanaḥ, dīrghaphalaḥ, nṛpadṛmaḥ, himapuṣpaḥ, rājatanuḥ, kaṇḍughnaḥ, jvarāntakaḥ, arujaḥ, svarṇapuṣpam, svarṇadruḥ, kuṣṭhasudanaḥ, karṇābharaṇakaḥ, mahārājadrumaḥ, karṇikāraḥ, svarṇāṅgaḥ, pragrahaḥ, śampākaḥ, śampātaḥ  vṛkṣaviśeṣaḥ yasya māṣaḥ dīrghaḥ asti। āragvadhasya puṣpāṇi pītāni tathā ca parṇāni śirīṣasadṛśāni bhavanti।
|
dana | vaśīkaraṇam, saṃvadanam, saṃvadanā, vaśakriyā  maṇimantrauṣadhairāyattīkaraṇam। tāntrikaḥ vaśīkaraṇena rāmaṃ svavaśam akarot।
|
dana | nindā, nindāvākyam, ākṣepaḥ, adhikṣepaḥ, nirbhartsanā, duruktiḥ, apavādaḥ, parivādaḥ, garhā, duṣkṛtiḥ, nindanam, avarṇaḥ, nirvvādaḥ, parīvādaḥ, upakrośaḥ, jugubhā, kutsā, garhaṇam, jugubhanam, kutsanam, apakrośaḥ, bhartsanam, avavādaḥ, dhikkriyā, garhaṇā  kasyāpi vāstavikaṃ kalpitaṃ vā doṣakathanam। asmābhiḥ kasyāpi nindā na kartavyā।
|
dana | kinnaraḥ, kimpuruṣaḥ, mayuḥ, turaṅgavadanaḥ, aśvamukhaḥ, gītamodī, hariṇanartakaḥ  devayoniḥ yasya mukham aśvasadṛśam। kinnaraḥ nṛtyagāyanena devatān rañjayati।
|
dana | vicchedaḥ, sambhedaḥ, khaṇḍaḥ, vibhaṅgaḥ, bhaṅgaḥ, khaḍaḥ, prabhaṅgaḥ, nirdalanam, vicaṭanam, āmoṭanam, dalanam, bhidyam, sambhedanam, avadaraṇam, daraṇam  khaṇḍanasya kriyā। rāmaḥ śivadhanuṣaḥ vicchedaṃ cakāra।
|
dana | dāḍimaḥ, kalkaphalaḥ, kucaphalaḥ, parvaruh, piṇḍapuṣyaḥ, piṇḍīraḥ, phalakhaṇḍavaḥ, phalaṣāḍavaḥ, maṇibījaḥ, madhubījaḥ, mukhavallabhaḥ, raktapuṣpaḥ, raktabījaḥ, valkaphalaḥ, śukavallabhaḥ, śukādanaḥ, satphalaḥ, sunīlaḥ, suphalaḥ, hiṇḍīraḥ  vṛkṣaviśeṣaḥ। mālī udyāne dāḍimaṃ ropayati।
|
dana | pravilayaḥ, viṣyandanaḥ, vidravaḥ  vidravaṇasya avasthā। himasya pranilayasya kāraṇāt gaṅgādayaḥ nadyaḥ na śuṣkāḥ bhavanti।
|
dana | kaphaḥ, śleṣmā, śleṣmakaḥ, kledanaḥ, kledakaḥ, balahā, khaṭaḥ, nidrāsañjananam, syeduḥ  udkāsanādikāle mukhe āgataḥ upalepaḥ। yadā saḥ udkāsate tadā tasya mukhāt kaphaḥ āgacchati।
|
dana | prāvarakam, pracchādanam  antarīyasadṛśaṃ laghuvastraṃ yat kaṭyāṃ dhārayati। prāvarakaṃ sukhadāyakaṃ vastraṃ asti।
|
dana | antardhā, vyavadhā, antardhiḥ, apavāraṇam, apidhānam, tirodhānam, pidhānam, ācchādanam, antaram  antardhānakriyā yat viśeṣataḥ devatādīnām bhavati। bhagavān bhaktāya varaṃ datvā tirodhānaṃ kṛtavān।
|
dana | lavaṅgam, lavaṅgapuṣpam, lavaṅgakalikā, divyam, śekharam, lavam, śrīpuṣpam, ruciram, vārisambhavam, bhṛṅgāram, gīrvāṇakusumam, candanapuṣpam, devakusumam, śrīsaṃjñam, śrīprasūnam  ekasyāḥ latāyāḥ kalikā yāṃ śoṣayitvā tasyāḥ vyañjanarūpeṇa auṣadharūpeṇa ca upayogaḥ prayogaḥ bhavati। lavaṅgasya tailasya upayogaḥ dantapīḍānivāraṇārthaṃ kriyate।
|
dana | abhiyoktā, vādī, abhiyogī, arthī, kāraṇavādī, kāryī, kriyāpādaḥ, kriyāvādī, gūḍhasākṣī, parivādī, pūrvapakṣapādaḥ, pūrvavādī, pratyabhiskandanam  yaḥ nyāyālaye rājasabhāyāṃ vā svapakṣam upasthāpayati। abhiyoktā svasya puṣṭyarthe pramāṇaṃ saṅgṛhṇāti।
|
dana | spandanam, spandaḥ  sūkṣmaṃ vā īṣat kampanam। vaidyaḥ nāḍyāḥ spandanaṃ pariśīlya vyādhiṃ jānāti।
|
dana | ākrandanam, ākrośaḥ, vikrośaḥ, vilapanam, ākranditam, vilāpaḥ  vipatkāle uccasvareṇa ālapanam। akasmāt jātena pracaṇḍavātena sarve ākrandanam akurvan।
|
dana | hiṅguḥ, hiṅgukaḥ, sahasravedhī, sahasravīryā, śūlahṛt, śūlahṛd, śūlanāśinī, śūladviṭ, śālasāraḥ, vāhikaḥ, rāmaṭhaḥ, rāmaṭham, ramaṭhadhvaniḥ, ramaṭham, rakṣoghnaḥ, bhedanam, bhūtāriḥ, bhūtanāśanaḥ, billam, villam, bāhlikam, balhikam, piṇyākaḥ, piṇyākam, pinyāsaḥ, dīptam, ugragandham, ugravīryam, atyugram, agūḍhagandham, jatukam, jantughnam, bālhī, sūpadhūpanam, jatu, jantunāśanam, sūpāṅgam, gṛhiṇī, madhurā, keśaram  upaskaraviśeṣaḥ- bālhika-pārasya-khorāsāna-mūlatānādi-deśe jāyamānāt kṣupāt niryāsitam ugragandhī dravyam। hiṅguḥ upaskararūpeṇa vyañjaneṣu tathā ca oṣadhirupeṇa bheṣajeṣu upayujyate।
|
dana | pratipādanam  samyak jñātvā kathanam। vyākhyātuḥ pratipādanaṃ śrutvā sarve santuṣṭāḥ jātāḥ।
|
dana | utpādanasāmagrī  vastūnām utpādanārtham āvaśyakāni sādhanavastūni। tilaḥ tūlaḥ ityādayaḥ utpādanasāmagryaḥ santi।
|
dana | chedanam, kartanam, vicchedaḥ, ācchedaḥ, chedaḥ, pracchedaḥ, kalpanam  kasyāpi vastunaḥ dvaidhīkaraṇam। idānīṃ dhānyasya chedanaṃ pracalati।
|
dana | upacchandanam, upamantraṇam, ullāpaḥ, ullāpanam  kamapi modayituṃ kṛtā asatyā athavā atyadhikā praśaṃsā। mañjulī upacchandane nipuṇā asti।
|
dana | śrīrāmaḥ, rāmacandraḥ, śrīrāmacandraḥ, rāghavaḥ, raghuvīraḥ, raghupatiḥ, raghunāthaḥ, raghunandanaḥ, raghuvaraḥ, rāghavendraḥ, jānakīnāthaḥ, jānakīvallabhaḥ, rāghavendraḥ, rāvaṇāriḥ, sītāpatiḥ, raghuvaṃśatilakaḥ, raghuvaṃśamaṇiḥ, raghunāyakaḥ, jānakīramaṇaḥ  raghukulotpannasya rājñaḥ daśarathasya putraḥ yaḥ bhagavataḥ viṣṇoḥ avatāraḥ iti manyante। pratyekaḥ hindudharmīyaḥ janaḥ śrīrāmaṃ pūjayati।
|
dana | yodhanam, vimardanam, araraḥ, pratidāraṇam, prayuddham, prahāraḥ, sampātaḥ, āskandanam, āyodhanam, viśasanam, samaraḥ  samūhasya dvayoḥ vā kalahasya tāḍanasya vā kriyā। nirvācanasya samaye yodhanaṃ jātam।
|
dana | anuṣṭhānam, ācaraṇam, vidhānam, karaṇam, sampādanam, niṣpattiḥ, siddhiḥ, nirvāhaḥ, nirvahaṇam  suyogyarītyā kāryasya samāpanam। asya kāryasya anuṣṭhānaṃ samyakatayā jātam।
|
dana | sampādanam  kañcit pustakaṃ saṃvādapatraṃ vā kramapāṭhādīnāṃ yogyatānusāreṇa racayitvā tasya prakāśanasya kriyā। akhaṇḍajyoti ityasya sampādanaṃ praṇavapaṇḍyāmahodayaḥ karoti।
|
dana | garjam, garjaḥ, garjanam, ghoṣaḥ, ghoṣaṇam, hiṅkāraḥ, ghanadhvaniḥ, abhiṣṭanaḥ, avakrandaḥ, avagūraṇam, avasvanyam, ānardam, ānarditam, āraṭi, ārasitam, udgāraḥ, uddhūtam, kaṇṭhīravaḥ, kṣveḍā, dhuniḥ, dhūtkāraḥ, nardaḥ, nardanaḥ, narditaḥ, nirhrādaḥ, nivāśaḥ, nihrāditam, pragarjanam, prasvanitam, mahānādaḥ, mahāvirāvaḥ, māyuḥ, meḍiḥ, raṭitam, rambhaḥ, rambham, ravaṇaḥ, ravaṇam, ravaṇā, ravataḥ, reṣaṇam, vāśaḥ, vāśanam, vāśiḥ, vāśraḥ, viravaḥ, visphoṭanam, visphūrjitam, śuṣmaḥ, samunnādaḥ, hulihulī, huṃkṛtam  abhiṣṭanakriyā। meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।
|
dana | vivaraṇapatram, āvedanapatram, vijñāpanapatram  saṃsthādīnāṃ ghaṭanādīnāṃ vā vivaraṇena yuktaṃ patram। vaidyaḥ rugṇasya vyādhiviṣayakaṃ vivaraṇapatraṃ paśyati।
|
dana | upapādanam  svamatasiddhyarthaṃ sapramāṇaṃ kimapi kathanam। vaijñānikena svasya nūtanasya matasya upapādanaṃ kṛtam।
|
dana | ucchedanam  unmūlanasya kriyā। vidyutaḥ stambhānām ucchedanaṃ kriyante।
|
dana | vādanam  vādyasya śabdanapreraṇātmikā kriyā। mandire gāyanaṃ vādanaṃ ca pracalati।
|
dana | dantaḥ, daśanaḥ, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, chadvaraḥ, dandaṃśaḥ, jambhaḥ, hāluḥ, mallakaḥ, phaṭaḥ  kasyāpi vastunaḥ dantākāro avayavaḥ। asyāḥ keśamārjanyāḥ dantāḥ atīva tīkṣṇāḥ santi।
|
dana | parāvartyavyavahāraḥ, punarāvedanam, punarvicāraprārthanā  nimnastarīya-nyāyalayasya nirṇayena asaṃtuṣṭe sati uccatara-nyāyālaye punarvicārārthe kriyamāṇā prārthanā। asantuṣṭaḥ āsīt saḥ kalahanirṇaye ataḥ eva saḥ uccanyāyālaye samyak kalahanirṇayārthe parāvartyavyavahāraṃ kṛtavān।
|
dana | aṅkolaḥ, aṅkoṭaḥ, nikocakaḥ, aṅkoṭhaḥ, nikoṭhakaḥ, likocakaḥ, aṅkolakaḥ, bodhaḥ, nediṣṭhaḥ, dīrghakīlakaḥ, rāmaṭhaḥ, koṭharaḥ, recī, gūḍhapatraḥ, guptasnehaḥ, pītasāraḥ, madanaḥ, gūḍhavallikā, pītaḥ, tāmraphalaḥ, dīrghakīlaḥ, guṇāḍhyakaḥ, kolakaḥ, lambakarṇaḥ, gandhapuṣpaḥ, rocanaḥ, viśānatailagarbhaḥ  vṛkṣaviśeṣaḥ। aṅkolasya bījaiḥ nirmitasya tailasya śarīre ālepanaṃ kriyate cet saḥ puruṣaḥ adṛśyaḥ bhaviṣyati iti lokoktiḥ vartate।
|
dana | piṇḍītakaḥ, marubakaḥ, śvasanaḥ, karahāṭakaḥ, śalyaḥ, madanaḥ  kaṇṭakayuktaḥ vṛkṣaḥ। piṇḍītakasya phalam auṣadhāya upayujyate।
|
dana | bakūlaḥ, agastyaḥ, vakavṛkṣaḥ, kesaraḥ, keśaraḥ, siṃhakesaraḥ, varalabdhaḥ, sīdhugandhaḥ, mukūlaḥ, mukulaḥ, strīmukhamadhuḥ, dohalaḥ, madhupuṣpaḥ, surabhiḥ, bhramarānandaḥ, sthirakusumaḥ, śāradikaḥ, karakaḥ, sīsaṃjñaḥ, viśāradaḥ, gūḍhapuṣyakaḥ, dhanvī, madanaḥ, madyāmodaḥ, cirapuṣpaḥ, karahāṭakaḥ, karahāṭaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, mukuraḥ, dantadhāvanaḥ  vṛkṣaviśeṣaḥ, puṣpaṣpavṛkṣaviśeṣaḥ āyurvede asya guṇāḥ śītalatvahṛdyatvaviṣadoṣanāśitvam। bakūlasya phalam dantasthairyakaram asti।
|
dana | haidarābādanagaram  bhāratadeśe vartamānasya āndhrapradeśasya rājadhānī। haidarābādanagare vartamānaṃ cāramīnāra iti bhavanam āvaśyaṃ prekṣaṇīyam।
|
dana | adana, īḍana  yahūdīnāṃ yavanānāṃ khrīṣṭīyānāṃ ca matānusāraṃ vartamānaḥ svargasya tat vanaṃ yatra īśvareṇa ādamaṃ nirmitam। īḍanavanasthasya sevaphalasya khādanāt īśvaraḥ ādamaṃ nivāritam āsīt।
|
dana | nābhichedanam  navajātaśiśoḥ garbhanāḍyāḥ vilagīkaraṇasya kriyā। paricārikā prasūtigṛhe nābhichedanaṃ karoti।
|
dana | adhivedanam  prathamāyāṃ patnyāṃ vartamānāyāṃ dvivāraṃ pāṇigrahaṇam। adhivedanaṃ vidhitaḥ aparādhaḥ asti।
|
dana | todanam, totram, pratodaḥ, aṅkuśaḥ, prājanam, śṛṇiḥ, pravayaṇam, ājaniḥ, go-ajanaḥ, go-ajanam, go-ajanī  vṛṣabhādīn paśūn prerayitum upayujyamānaḥ daṇḍaḥ। todanasya mukhe kīlakaḥ asti।
|
dana | kāmodanaṭaḥ  saṅkararāgaviśeṣaḥ। kāmodanaṭasya racanā kāmodasya naṭasya ca yogāt bhavati।
|
dana | nandanam, kandasāram, nandanavanam, malayaḥ, nandikā  indrasya vāṭikā। pārijātavṛkṣaḥ nandanavane vartate।
|
dana | abhinandananāthaḥ  jainadharmiyāṇāṃ caturviṃśatau tīrthaṅkareṣu ekaḥ। abhinandananāthaḥ jainadharmiyāṇāṃ caturthaḥ tīrthaṅkaraḥ āsīt।
|
dana | madanadvādaśī  caitramāsasya kṛṣṇapakṣe vartamānā dvādaśī। kecana janāḥ madanadvādaśyāṃ vrataṃ kurvanti।
|
dana | madanatrayodaśī  caitramāsasya śuklapakṣe vartamānā trayodaśī। sohanaḥ madanatrayodaśyāṃ jātaḥ।
|
dana | madanacaturdaśī  caitramāsasya śuklapakṣe vartamānā caturdaśī। hyaḥ madanacaturdaśī āsīt।
|
dana | tiniśaḥ, syandanaḥ, nemī, rathadruḥ, atimuktakaḥ, vañculaḥ, citrakṛt, cakrī, śatāṅgaḥ, śakaṭaḥ, rathaḥ, rathikaḥ, bhasmagarbhaḥ, meṣī, jaladharaḥ  śiṃśapājātīyaḥ vṛkṣaḥ yasya patrāṇi khadiravat bhavanti। tiniśasya kāṣṭham atīva dṛḍhaṃ bhavati।
|
dana | vilāpaḥ, rodanam, paridevanānam, paridevitam, śokaḥ, vilapanam, ruditam, ākrośaḥ, vikrośaḥ, ākrandanam, krandanam, kranditam  krandanāt utpannaḥ śabdaḥ। tasya vilāpaḥ sudūraṃ śrūyate।
|
dana | sṛgālavadanaḥ  ekaḥ asuraḥ। sṛgālavadanasya varṇanaṃ purāṇeṣu vartate।
|
dana | cāndana  candanaṃ tena sambaddhaṃ vā। paṇḍitena hanumataḥ cāndanī mūrtiḥ pīṭhe sthāpitā।
|
dana | cāndanavarṇīya  candanasya varṇayuktaḥ। cāndanavarṇīyānāṃ mūrtināṃ parimārjanena idaṃ śvetavastraṃ cāndanavarṇīyaṃ jātam।
|
dana | sunandanaḥ  kṛṣṇasya ekaḥ putraḥ। sunandanasya varṇanaṃ bhāgavate vartate।
|
dana | śālavadanaḥ  asuraviśeṣaḥ। śālavadanasya varṇanaṃ purāṇeṣu asti।
|
dana | sannādanaḥ  rāmasya senāyāṃ vartamānaḥ ekaḥ vānaraḥ। rāmāyaṇe sannādanasya varṇanaṃ vartate।
|
dana | abhivādanapatram, abhivādapatram  vyaktigatānām abhinandanavacānāṃ vāhakaṃ patram। janmadinasya avasare saḥ naikāni abhivādanapatrāṇi prāptavān।
|
dana | anutpādanam  utpādanasya abhāvaḥ। anutpādanāt kāryaśālā niruddhā।
|
dana | dhanabādanagaram  bhārate jhārakhaṇḍaprāntasya ekaṃ nagaram। dhanabādanagaram aṅgārasya khanīnāṃ kṛte prasiddham।
|
dana | phirojābādanagaram  uttarapradeśasya ekaṃ nagaram। phirojābādanagaraṃ valayānāṃ nirmāṇāya prasiddham।
|
dana | pharīdābādanagaram  hariyāṇārājyasya ekaṃ mukhyaṃ nagaram। pharīdābādanagaraṃ tatrasthānām udyogānāṃ kṛte prasiddham।
|
dana | bahuvalkaḥ, nīlāsanaḥ, vṛkṣādanaḥ  akṣāṇāṃ jāteḥ vṛkṣaviśeṣaḥ। bahuvalkasya valkena pītaḥ raṅgaḥ racyate tasya valkaḥ oṣadhyāṃ ca prayujyate।
|
dana | śyenaḥ, patrī, śaśādaḥ, śaśādanaḥ, kapotāriḥ, kravyādaḥ, krūraḥ, vegī, khagāntakaḥ, karagaḥ, lambakarṇaḥ, raṇapriyaḥ, raṇapakṣī, picchavāṇaḥ, sthūlanīlaḥ, bhayaṅkaraḥ, śaśaghātakaḥ, khagāntakaḥ, ghātipakṣī, nīlapicchaḥ, satkāṇḍaḥ, patadbhīruḥ, grāhakaḥ, mārakaḥ  pakṣiviśeṣaḥ-yaḥ bhāratadeśe sarvatra dṛśyate। śyenaḥ kākasadṛśaḥ śvetodaraḥ nīlapṛṣṭhavān asti।
|
dana | siñcanam, niṣecanam, saṃsekaḥ, āsekaḥ, upapāyanam, utsvedanam, pāyanā  secanasya kriyā। udyānapālakaḥ udyānasya siñcane vyastaḥ।
|
dana | hatyā, vadhaḥ, ghātaḥ, sūdanaṃ, hiṃsā  hananasya kriyā athavā bhāvaḥ। kasyāpi hatyāyai dhairyam apekṣate।
|
dana | landananagaram  āṅgladeśasya rājadhānī। landananagaraṃ viśvasya sarvaprasiddheṣu nagareṣu ekam।
|
dana | bagadādanagaram  irākadeśasya rājadhānī। bagadādanagaram ekaṃ vikhyātaṃ nagaram।
|
dana | islāmābādanagaram  pākistānasya rājadhānī। vājapeyīmahodayaḥ mitratāyāḥ saṃdeśasahitam islāmābādanagaraṃ gataḥ।
|
dana | kulaṃdhara, kulanandana, kulavardhana, kulapālin  yaḥ kulasya vaṃśasya vā tāraṇaṃ karoti tat pariśodhayati vā। kulaṃdhareṇa putreṇa bhāgīrathena svasya kulaṃ trātuṃ kaṭhinā tapasyā kṛtā।
|
dana | aśkhābādanagaram  madhya-eśiyākhaṇḍasya deśaviśeṣasya turuṣkadeśasya rājadhānī। aśkhābādanagaraṃ turuṣkadeśasya mahiṣṭhaṃ nagaram।
|
dana | rājanāndanagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। mama sakhī rājanāndanagarasya mahāvidyālaye adhyāpikā asti।
|
dana | mahāsamundanagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। mahāsamundanagarasya pārśve khallārīmātuḥ mandiram asti।
|
dana | ahamadanagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। ahamadanagare śarkarānirmāṇasya kāryaśālāḥ santi।
|
dana | usmānābādanagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। te usmānābādanagaraṃ gatāḥ।
|
dana | pharukhābādanagaram  uttarapradeśe vartamānam ekaṃ nagaram। ayaṃ kaviḥ pharukhābādanagarasya nivāsī।
|
dana | phaijābādanagaram  uttarapradeśasya nagaraviśeṣaḥ। yaṣṭikrīḍāyāḥ pratiyogitāṃ phaijābādanagarasya mahilānāṃ mahāvidyālayam ajayat।
|
dana | chedaḥ, tardanam  pādāṃśukānām ūrdhvabhāge caturṣu dikṣu kṛtaṃ chidram yasmin sūtram āropyate। maheśaḥ pādāṃśukasya chede sūtraṃ dadhāti।
|
dana | ahamadanagaramaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। ahamadanagaramaṇḍalasya mukhyālayaḥ ahamadanagare asti।
|
dana | hośaṅgābādanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mama nanānduḥ śvaśuragṛhaṃ hośaṅgābādanagare asti।
|
dana | ādilābādanagaram  āndhrapradeśasya nagaraviśeṣaḥ। mayā mama ādilābādanagarasya yātrā pratiruddhā।
|
dana | nijāmābādanagaram  āndhrapradeśasya nagaraviśeṣaḥ। durghaṭanayā pīḍite vāhane nijāmābādanagarasya janāḥ āsan।
|
dana | murśidābādanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। murśidābādanagaraṃ kauśeyasya kṛte prasiddham asti।
|
dana | ahamadābādanagaram  gujarātaprānte vartamānam ekaṃ nagaram। ahamadābādanagaraṃ gujarātaprāntasya bṛhat nagaram asti। |
dana | māunṭaābūnagaram, arbudanagaram  rājasthānaprānte vartamānam ekaṃ parvatīyasthalam। māunṭaābūnagaram rājasthānaprānte vartamānam ekameva parvatīyasthalam asti।
|
dana | rājasamandanagaram  rājasthānaprānte vartamānam ekaṃ nagaram। rājasamandanagaram āśiyāprānte mahiṣṭhasya śvetaśailahaṭṭasya kṛte khyātam asti।
|
dana | jīndanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। jīndanagare vidyutaḥ aghoṣitāt paricchedāt bālakānām adhyayanaṃ prabhāvitam।
|
dana | phatehābādanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। mukhyamantriṇaḥ omaprakāśacauṭālāmahodayasya phatehābādanagare vyākhyānam asti।
|
dana | auraṅgābādanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bihārarājye vartamānam auraṅgābādanagaraṃ mahārāṣṭrarājyastham auraṅgābādanagaram iva prasiddhaṃ nāsti।
|
dana | jahānābādanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। jahānābādanagare sthitiḥ ātatiyuktā asti ataḥ bhavān tatra mā gacchatu।
|
dana | abhimardanam, upamardanam  upamardasya kriyā। śatrūṇām abhimardanaṃ gajaiḥ kṛtam।
|
dana | nandanam  varṇavṛttaviśeṣaḥ। nandanasya pratyekasmin caraṇe krameṇa nagaṇaḥ jagaṇaḥ bhagaṇaḥ jagaṇaḥ tathā dvau ragaṇau bhavataḥ।
|
dana | jāpharābādanagaram  mahārāṣṭrarājye jālanāmaṇḍale vartamānaṃ nagaraṃ yad upamaṇḍalam api asti। mahamūdena jāpharābādanagare vastrāpaṇaḥ udghāṭitaḥ।
|
dana | somaḥ, candraḥ, śaśāṅkaḥ, induḥ, mayaṅkaḥ, kalānidhiḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, somaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ  devatāviśeṣaḥ; patitaṃ somamālokya brahmā lokapitāmahaḥ[śa.ka]
|
dana | khagabhakṣyam, khagādanam, pakṣibhojyam  yat tṛṇadhānyādi pakṣibhiḥ bhujyate। śyāmā kukkuṭān khagabhakṣyaṃ pūrayati।
|
dana | haidarābādanagaram  pākistānadeśasya dakṣiṇadiśi vartamānaṃ nagaram। haidarābādanagaraṃ sindhunadyāḥ taṭe sthitam asti।
|
dana | mukham, vaktram, āsyam, vadanam, tuṇḍam, ānanam, lapanam  śarīrāvayavaviśeṣaḥ, khanati vidārayati annādikamanena; mukhaṃ vimucya śvasitasya dhārayā vṛthaiva nāsāpathadhāvanaśramaḥ [nai.9.44]
|
dana | āvandanam  sainikaiḥ viśiṣṭena prakāreṇa mānanīyebhyaḥ adhikāribhyaḥ vastubhyaḥ kṛtam abhivādanam। sainikaiḥ dhvajāya āvandanaṃ kṛtam।
|
dana | kolaḥ, kitiḥ, kiriḥ, bhūdāraḥ, radāyudhaḥ, vakradaṃṣṭraḥ, varāhaḥ, romaśaḥ, sūkaraḥ, dantāyudhaḥ, śūkaraḥ, śūraḥ, krodaḥ, bahvapatyaḥ, pṛthuskandhaḥ, potrāyudhaḥ, potrī, balī, ghoṇāntabhedanaḥ, daṃṣṭrī, stabdharoma  vanyavarāhaḥ। kolaḥ saṃśayakaram asti।
|
dana | kṣadanam  pāṣāṇe kāṣṭhe hastidante vā chedanaṃ kṛtvā teṣu nirmitā mūrtiḥ। mandirasya stambhe kṛtaṃ kṣadanaṃ mandirasya vaiśiṣṭyam asti।
|
dana | śūkaraḥ, stabdharomā, romeśaḥ, kiriḥ, cakradraṃṣṭraḥ, kiṭiḥ, daṃṣṭrī, kroḍaḥ, dantāyudhaḥ, balī, pṛthuskandhaḥ, potrī, ghoṇī, bhedanaḥ, kolaḥpotrāyudhaḥ, śūraḥ, bahvapatyaḥ, radāyudhaḥ  puṃjātīyavarāhaḥ। saḥ śūkaraṃ sūkarīṃ ca pālayati।
|
dana | maṇḍūkaḥ, plavaḥ, plavagaḥ, plavaṃgamaḥ, plavakaḥ, ajambhaḥ, ajihmaḥ, ajihvaḥ, alimakaḥ, kaṭuravaḥ, kokaḥ, jihmamohanaḥ, tarantaḥ, toyasarpikā, dardarikaḥ, darduraḥ, nandakaḥ, nandanaḥ, nirjihvaḥ, bhekaḥ, maṇḍaḥ, marūkaḥ, mahāravaḥ, mudiraḥ, meghanādaḥ, rekaḥ, lūlukaḥ, varṣābhūḥ, varṣāhūḥ, vṛṣṭibhūḥ, vyaṅgaḥ, śallaḥ, śāluḥ, śālūkaḥ, śālūraḥ, hariḥ  saḥ catuṣpādaḥ yaḥ kārdame vasati tathā ca yaḥ jale bhūmau ca dṛśyate। bālakaḥ maṇḍūkaḥ maṇḍūkī ca etayoḥ madhye bhedaṃ kartum asamarthaḥ।
|
dana | vīramardanaḥ  daityaviśeṣaḥ। vīramardanasya varṇanaṃ purāṇeṣu asti।
|
dana | mardanam  pādaprahāraiḥ nāśanasya kriyā। kāliyāsarpasya mardanaṃ bhagavatā śrīkṛṣṇena kṛtam āsīt।
|
dana | mardanam  hastena kasyāpi vastunaḥ saṅghaṭṭanasya kriyā। mallaḥ svaśarīrasya mardanasya anantaram eva mallabhūmau praveśayati।
|
dana | vināśaḥ, nāśaḥ, vidhvaṃsaḥ, dhvaṃsanam, pradhvaṃsaḥ, nipātaḥ, nibarhaṇam, vicchedaḥ, ucchedanam, upasaṃhāram, kṣayam, dalanam, vimardaḥ, mardanam, samudghātaḥ  keṣāṃcana vastvādīnāṃ nāśanasya kriyā। īśvaraḥ śatrūṇāṃ vināśāya eva avatarati।
|
dana | gandhamādanaḥ  rāmasenāyāḥ senānāyakaḥ। gandhamādanaḥ balaśālī āsīt।
|
dana | gandhamādanaḥ  paurāṇikaḥ parvataviśeṣaḥ। gandhamādanasya varṇanaṃ rāmāyaṇe api asti।
|
dana | ravinandanaḥ  caturdaśasu manuṣu aṣṭamaḥ manuḥ। ravinandanasya utpattiḥ sūryapatnyāḥ chāyāyāḥ garbhāt jātā iti ekā kathā।
|
dana | aṅgacchedanam  kasyāpi aṅgādeḥ chedanaṃ kṛtvā teṣāṃ pṛthakkaraṇam। śāhajahām̐ iti nāmnā rājñā tejomahālayasya nirmātṛṇāṃ tejomahālayasya nirmāṇānantaraṃ aṅgacchedanaṃ kṛtam।
|
dana | śataprabhedanaḥ  paurāṇikaḥ ṛṣiviśeṣaḥ। śataprabhedanasya varṇanaṃ ṛgvede prāpyate।
|
dana | tāśakandaḥ, tāśakandanagaram  ujabekistānadeśe vartamānaṃ nagaram। tāśakande bhāratapākistānadeśayoḥ madhye śāntatāviṣayakaṃ pratijñānaṃ jātam।
|
dana | vṛkṣādanaḥ, kuṭhāraḥ, piyālaḥ  madhumakṣikāyāḥ chatram। vṛkṣādanāt madhu sravati।
|
dana | pāṣāṇabhedanaḥ, aśmaghnaḥ, śilābhedaḥ, aśmabhedakaḥ, śvetā, upalabhedī, palabhit, śilagarbhajaḥ  sundaraiḥ parṇaiḥ yuktaḥ vṛkṣaviśeṣaḥ। gopālaḥ pāṣāṇabhedam unmūlayati।
|
dana | sumitrānandanapantamahodayaḥ  hindībhāṣāyāḥ suprasiddhaḥ kaviḥ। sumitrānandanapantamahodayasya janma kausānau abhavat।
|
dana | śatrughna, arimardana, ripunipātin, irya, parabhedaka, ripusūdana, śatrunāśakṛt, arindama  śatrūn damayati iti। śatrughnasya rājñaḥ rājye ekādhipatitvam āsīt। |
dana | vidhvaṃsaḥ, kadanam, viśasanam  akasmād udbhūtā vināśakāriṇī ghaṭanā। vānaraiḥ vidhvaṃsaḥ ārabdhaḥ।
|
dana | vājīkaraṇaḥ, madanaśalākā, vājīkaram, vīryavṛddhikaram, vṛṣyam  puruṣasya kāmaśakteḥ vardhakaṃ dravyam। nāgabalā vājīkaraṇaḥ asti।
|
dana | galanam, dravaṇam, viṣyandanam, vidravaṇam  samyaktayā vidravasya kriyā। ghṛtasya galanasya anantaraṃ taṃ piṣṭe miśrayatu।
|
dana | raktacandanam, tilaparṇī, patrāṅgam, rañjanam, kucandanam, tāmrasāram, tāmravṛkṣaḥ, lohitam, śoṇitacandanam, raktasāram, tāmrasārakam, kṣudracandanam, arkacandanam, raktāṅgam, pravālaphalam, pattaṅgam, pattagam, raktabījam  raktavarṇīyaṃ candanam। muniḥ raktacandanaṃ gharṣati।
|
dana | raktacandanam, tilaparṇī, patrāṅgam, rañjanam, kucandanam, tāmrasāram, tāmravṛkṣaḥ, candanam, lohitam, śoṇitacandanam, raktasāram, tāmrasārakam, kṣudacandanam, arkacandanam, raktāṅgam, pravālaphalam, pattaṅgam, pattagam, raktabījam  raktavarṇīyacandanavṛkṣaviśeṣaḥ। raktacandanasya mahāmūlyānāṃ kāṣṭhānāṃ cīnadeśe cauryaṃ bhavati।
|
dana | vijayanandanaḥ  ikṣvākuvaṃśīyaḥ rājā। vijayanandanasya varṇanaṃ purāṇeṣu prāpyate।
|
dana | ācchādanam, samācchādanam, saṃvaraṇam, guhanam, niguhanam, āvaraṇam, apavāraṇam  sahetukagopanasya kriyā। svabhāvasya ācchādanaṃ saralaṃ nāsti।
|
dana | avagharṣaṇam, abhigharṣaṇam, avamardanam, āgharṣaṇam, gharṣaṇam, nigharṣaṇam  āgharṣasya kriyā। ūṣā pātrasya dagdhaṃ bhāgaṃ avagharṣaṇena mārṣṭuṃ prayatate।
|
dana | vicchedanam  chittvā vilagīkaraṇasya kriyā। rogasya prasāraṇam avaroddhuṃ pādasya vicchedanam āvaśyakam asti।
|
dana | hiṅgu, sahastravedhi, jatukam, vālhikam, vālhīkam, rāmaṭham, jantughnam, vālhī, gṛhiṇī, madhurā, sūpadhūpanam, jatu, keśaram, ugragandham, bhūtāriḥ, jantunāśanam, sūpāṅgam, ugravīryam, agūḍhagandham, bhedanam  śatapuṣpāviśeṣaḥ। hiṅgunāmnā eva dravyam upalabhyate yasya upayogaḥ vyañjanarūpeṇa auṣadharūpeṇa vā kriyate।
|
dana | galanam, praścotanam, avasyandanam, anusiñcanam  siñcanasya kriyā। rasasya galanasya saṃrodhānantaraṃ tālarasena yuktaḥ ghaṭaḥ vṛkṣāt avaruhyate।
|
dana | sārameyādanam  narakaviśeṣaḥ। apahārakāḥ sārameyādanaṃ prāpnoti।
|
dana | pratardanaḥ  paurāṇikaḥ ṛṣiḥ। pratardanasya varṇanaṃ sāmavede prāpyate।
|
dana | aśvavadanaḥ  ekaḥ prācīnaḥ deśaḥ। aśvavadanasya ullekhaḥ saṃskṛtasāhitye dṛśyate।
|
dana | saṃvedanaśīlatā  saṃvedanaśīlasya avasthā bhāvo vā। śāsanena prajāyāḥ samasyānāṃ nirākaraṇaṃ saṃvedanaśīlatayā karaṇīyam।
|
dana | ācchādaḥ, ācchādanam  ācchādayitum upayujyamānaḥ vastraviśeṣaḥ। bhavatyāḥ pūjāyāḥ sthālyāḥ ācchādaḥ sundaraḥ asti।
|
dana | kṣadanam  abhilekhanena nirmitaṃ śilpam। mandirasya bhittikāyāṃ kṣadanaṃ śobhate।
|
dana | āsvādanam  kamapi vastu mukhe sthāpayitvā tasya svādajñānasya kriyā। pākagṛhāt odanaviśeṣasya sugandhena tasya āsvādanaṃ kartum icchā jātā।
|
dana | āsvādanam  keṣāmapi viṣayādīnām upabhogasya kriyā।(lākṣaṇikaḥ prayogaḥ); paranindāyāḥ āsvādanaṃ yaḥ karoti sa eva tasya madhuratāṃ jānāti।
|
dana | ucchādanam  sugandhitena dravyeṇa śarīrasya nirmalīkaraṇam। ucchādanena vinā pitā gṛhāt bahiḥ na gacchati।
|
dana | gendanam  kandukasya kṣepaṇasya kriyā। tasya gendanaṃ kaḥ api pratikartuṃ na śaknoti।
|
dana | phaisalābādanagaram  pākistānadeśasya pañjābarājyasya ekaṃ nagaram। phaisalābādanagare ekasmin kārayāne visphoṭaḥ jātaḥ।
|
dana | gopanam, guhanam, niguhanam, chādanam  kimapi vastu kaḥ api vicāraḥ vā anyaiḥ na jñāyeta iti hetunā ācaraṇam। svajanebhyaḥ kimapi gopanaṃ yogyaṃ nāsti।
|
dana | vijayābhinandanaḥ  ekaḥ rājā । vijayābhinandanasya varṇanaṃ vīraracitam iti nāṭake prāpyate
|
dana | candanaḥ  ekaḥ rājaputraḥ । candanasya ullekhaḥ kośe vartate
|
dana | candanaḥ  ekā nadī । candanasya ullekhaḥ viṣṇupurāṇe vartate
|
dana | candanaḥ  ekaḥ vānaraḥ । candanasya varṇanaṃ rāmāyaṇe vartate
|
dana | candanaḥ  ekaḥ vyomagaḥ । candanasya ullekhaḥ lalitavistare vartate
|
dana | janārdanaḥ  puruṣanāmaviśeṣaḥ । naikeṣāṃ puruṣāṇāṃ janārdanaḥ iti nāma khyātaḥ asti
|
dana | daivakīnandanaḥ  ekaḥ lekhakaḥ । daivakīnandanasya ullekhaḥ kośe vartate
|
dana | nandanaḥ  vṛttaviśeṣaḥ । nandanasya ullekhaḥ kośe vartate
|
dana | nandanaḥ  ekaḥ anucaraḥ । nandanaḥ skandasya anucaraḥ asti
|
dana | nandanaḥ  ekaḥ siddhaḥ । nandanasya ullekhaḥ bhāgavatapurāṇe vartate
|
dana | nandanaḥ  ekaḥ balaḥ । nandanaḥ iti jainasāhitye vartamāneṣu navabaleṣu saptamaḥ
|
dana | nandanaḥ  ekaḥ parvataḥ । nandanasya ullekhaḥ purāṇe vartate
|
dana | nandanaḥ  lekhakanāmaviśeṣaḥ । nandanasya ullekhaḥ kośe vartate
|
dana | nandanaḥ  ekaḥ saṃvatsaraḥ । bṛhaspateḥ ṣaṣṭīsaṃvatsareṣu ṣaḍviṃśatitamaḥ saṃvatsaraḥ nandanaḥ asti
|
dana | nandanaḥ  lokaviśeṣaḥ । nandanaḥ iti indrasya lokaḥ vartate
|
dana | nandanaḥ  asiviśeṣaḥ । nandanasya ullekhaḥ rāmāyaṇe vartate
|
dana | vedavadanam  ekaṃ sthānam । vedavadanasya ullekhaḥ vivaraṇapustikāyām asti
|
dana | vyādhisaṅghavimardanam  kṛtiviśeṣaḥ । vyādhisaṅghavimardana iti nāmakāḥ naikāḥ kṛtayaḥ santi
|
dana | śāradānandanaḥ  ekaḥ puruṣaḥ । śāradānandanasya ullekhaḥ vikramādityasya caritre asti
|
dana | kṛtanandanaḥ  ekaḥ rājaputraḥ । kṛtanandanasya varṇanaṃ viṣṇupurāṇe samupalabhyate
|
dana | madhusūdanaḥ  viduṣāṃ nāmaviśeṣaḥ । naikeṣāṃ viduṣāṃ nāma madhusūdanaḥ asti
|
dana | śuklajanārdanaḥ  ekaḥ puruṣaḥ । śuklajanārdanasya ullekhaḥ vivaraṇapustikāyām asti
|
dana | bījapuṣpaḥ, madanaḥ, maruvakaḥ  vividhāḥ vanaspati-viśeṣāḥ । kośakāraiḥ bījapuṣpaḥ samullikhitaḥ vidyate
|
dana | kṛtanandanaḥ  ekaḥ rājaputraḥ । kṛtanandanasya varṇanaṃ viṣṇupurāṇe samupalabhyate
|
dana | bījapuṣpaḥ, madanaḥ, maruvakaḥ  vividhāḥ vanaspati-viśeṣāḥ । kośakāraiḥ bījapuṣpaḥ samullikhitaḥ vidyate
|
dana | kṣititanayaḥ, kṣitinandanaḥ  maṅgalagrahaḥ । kṣititanayasya ullekhaḥ varāha-mihirasya bṛhat-saṃhitāyāṃ vartate
|
dana | brahmāvādanagaram  ekā nagarī । siṃhāsana-dvātriṃśikāyāṃ vikramāditya-caritre vā brahmāvādanagaram samullikhitam
|
dana | bhaṭṭamadanaḥ  ekaḥ lekhakaḥ । kośakāraiḥ bhaṭṭamadanaḥ samullikhitaḥ
|
dana | bhanandanaḥ, bhalandanaḥ  ekaḥ puruṣaḥ । mārkaṇḍeya-purāṇe bhanandanaḥ varṇitaḥ prāpyate
|
dana | bhavānīnandanaḥ  ekaḥ kaviḥ । kośeṣu bhavānīnandanaḥ samullikhitaḥ
|
dana | kṣititanayaḥ, kṣitinandanaḥ  maṅgalagrahaḥ । kṣititanayasya ullekhaḥ varāha-mihirasya bṛhat-saṃhitāyāṃ vartate
|
dana | gauḍābhinandanaḥ  ekaḥ kaviḥ । gauḍābhinandanasya śārṅgadhara-paddhatyāṃ vartate
|
dana | candanakaḥ  ekaḥ puruṣaḥ । candanakasya varṇanaṃ mṛcchakaṭike vartate
|
dana | candanadāsaḥ  ekaḥ puruṣaḥ । candanadāsasya varṇanaṃ mudrārākṣasanāṭake vartate
|
dana | candanapālaḥ  ekaḥ rājaputraḥ । candanapālasya varṇanaṃ bauddhasāhitye vartate
|
dana | candanaputriḥ  ekā paurāṇika-puttikā । candanaputreḥ varṇanaṃ vīracarite vartate
|
dana | candanaputrikā  ekā paurāṇika-puttikā । candanaputrikāyāḥ varṇanaṃ vīracarite vartate
|
dana | candanapuram  ekaṃ nagaram । candanapurasya varṇanaṃ kathāsaritsāgare vartate
|
dana | harinandanaḥ  lekhakanāmaviśeṣaḥ । harinandanaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti
|
dana | marunandanaḥ  ekaḥ rājaputraḥ । viṣṇu-purāṇe marunandanaḥ samullikhitaḥ
|
dana | kalandanaḥ  ekaḥ puruṣaḥ । kalandanasya ullekhaḥ koṣe asti
|
dana | kardanaḥ  ekaḥ rājaputraḥ । kardanasya ullekhaḥ daśakumāracarite asti
|
dana | kadanapuram  ekaṃ nagaram । kadanapurasya ullekhaḥ koṣe asti
|
dana | nandanakānanam  ekaṃ kāṣṭham । nandanakānanasya ullekhaḥ rasikaramaṇe asti
|