|
dala | kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ, kuṇḍalī, raktapuṣpaḥ, campaḥ, yugapatraḥ, kanakāntakaḥ, kanakārakaḥ, karbudāraḥ, gaṇḍāriḥ, girijaḥ, camarikaḥ, tāmrapuṣpakaḥ, mahāpuṣpaḥ, yugmaparṇaḥ, yugmapatraḥ, varalabdhaḥ, vidalaḥ, śoṇapuṣpakaḥ, satkāñcanāraḥ, siṃhāsyaḥ, hayavāhanasaṅkaraḥ, hayavāhanaśaṅkaraḥ, suvarṇāraḥ, svalpakesarī, āsphotaḥ, kaṣāyaḥ  vṛkṣaviśeṣaḥ yasya puṣpāṇi śobhanīyāni santi। udyānapālaḥ kāñcanārasya śākhāṃ adhogṛhītvā puṣpāṇi vicinoti।
|
dala | kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ  kāñcanāravṛkṣasya puṣpam। udyānapālaḥ kāñcanārasya mālāṃ viracayati।
|
dala | prabhāmaṇḍalam, ābhāmaṇḍalam  devatānāṃ divyapuruṣāṇāṃ ca mukhaṃ paritaḥ vartamānaṃ tejomaṇḍalaṃ yat citreṣu mūrtiṣu vā dṛśyate। sāmānyajanānāṃ prabhāmaṇḍalasya dīptiḥ kṣīṇā ataḥ na dṛśyate।
|
dala | nailamaṇḍala, nīlamaṇḍalīya, nailacarma, nailavarṇa, pāvanombuja  nīlamaṇḍalasya phalasya varṇīyaḥ। mīrā nailamaṇḍalā śāṭī dhārayati।
|
dala | rājyam, prāntaḥ, kṣetram, maṇḍalam, cakram, deśaḥ, pradeśaḥ, nirgaḥ, rāṣṭram, grāmaśatam, kṣatram, janapadaḥ  deśasya tadbhāgaḥ yasya prajāyāḥ bhāṣā tathā ca ācāravicārapaddhatiḥ bhinnā svatantrā ca asti। adhunā bhāratadeśe navaviṃśarājyāni santi।
|
dala | maṇḍalam, upavartanam, gocaraḥ  kasyāpi pradeśasya vibhāgasya saḥ bhāgaḥ yasmin ekasya eva maṇḍalādhyakṣasya ādhipatyam asti। ekasmin rājye naikāni maṇḍalāni santi।
|
dala | upamaṇḍalam, anumaṇḍalam  maṇḍalasya laghuvibhāgaḥ। upamaṇḍalasya mukhyādhikārī upamaṇḍalādhyakṣaḥ asti।
|
dala | pikaḥ, kokīlaḥ, vasantadūtaḥ, parabhṛtaḥ, parapuṣṭā, paraidhitaḥ, madālāpī, cātakaḥ, śāraṅgaḥ, vanapriyaḥ  khagaviśeṣaḥ- kṛṣṇavarṇamadhurasvarapakṣī। pikasya kūjanaṃ manohāri asti।
|
dala | parṇin, patrin, parṇasa, dalasa, bahupatra, bahuparṇa, pracūraparṇa, sapatra, parṇamaya, parṇavat  yasmin parṇāni santi। āmrasya parṇinīṣu śākhāsu parṇāni lagnāni।
|
dala | biḍālajātīyapaśuḥ  yaḥ biḍālavaṃśyaḥ asti। sihaḥ biḍālajātīyapaśuḥ asti।
|
dala | samudāyaḥ, saṅghaḥ, samūhaḥ, saṅghātaḥ, samavāyaḥ, sañcayaḥ, gaṇaḥ, gulmaḥ, gucchaḥ, gucchakaḥ, gutsaḥ, stavakaḥ, oghaḥ, vṛndaḥ, nivahaḥ, vyūhaḥ, sandohaḥ, visaraḥ, vrajaḥ, stomaḥ, nikaraḥ, vātaḥ, vāraḥ, saṃghātaḥ, samudayaḥ, cayaḥ, saṃhatiḥ, vṛndam, nikurambam, kadambakam, pūgaḥ, sannayaḥ, skandhaḥ, nicayaḥ, jālam, agram, pacalam, kāṇḍam, maṇḍalam, cakram, vistaraḥ, utkāraḥ, samuccayaḥ, ākaraḥ, prakaraḥ, saṃghaḥ, pracayaḥ, jātam  ekasmin sthāne sthāpitāni sthitāni vā naikāni vastūni। asmin samudāye naikāḥ mahilāḥ santi।
|
dala | khagolīyakṣetram, khamaṇḍalam, ākāśamaṇḍalam, nabhamaṇḍalam  tatsthānaṃ yatra khagolīyapiṇḍāḥ santi। śyāmaḥ khagolīyakṣetrasya viṣaye jñātum icchati।
|
dala | jālma, pāpiṣṭha, durātmā, narādhama, khala, caṇḍāla  yasya saṃkalpaḥ duṣṭaḥ। jālmaḥ anyasya hitaṃ na paśyati।
|
dala | pravālaḥ, prabālaḥ, vidrumaḥ, pravālam, ratnavṛkṣaḥ, mandaṭaḥ, mandāraḥ, raktakandaḥ, raktakandalaḥ, hemakandalaḥ, ratnakandalaḥ, latāmaṇiḥ, aṅgārakamaṇiḥ, māheyaḥ, pārijātaḥ, pāribhadraḥ, krimiśatruḥ, bhaumaratnam, bhomīrāḥ, supuṣpaḥ, raktapuṣpakaḥ  ratnaviśeṣaḥ, māṅgalyārthe paridhīyamāṇaḥ raktavarṇavartulākāraghanagolaviśeṣaḥ; gauraṃ raṅgajalākrāntaṃ vakrasukṣmaṃ sakoṭaraṃ rūkṣakṛṣṇaṃ laghuśvetaṃ pravālam aśubhaṃ tyajet
|
dala | adhināyikā, dalanāyikā  dalasya samājasya vā pradhānā strī। rājñī lakṣmī kuśalā adhināyikā āsīt।
|
dala | kuṇḍalam  karṇayoḥ ābhūṣaṇam। śrotram śrutenaiva na kuṇḍalena śobhate।
|
dala | paridhiḥ, maṇḍalam, cakravālaḥ  paridhīyate anena। asya vṛtteḥ paridhiṃ gaṇaya।/
paridhermukta ivoṣṇadīdhitiḥ।
|
dala | dalasadasyaḥ  yaḥ kasyāpi dalasya samudāyasya vā sadasyaḥ asti। dalasadasyayoḥ kalahena dalaḥ durbalaṃ bhavati।
|
dala | pṛthvī, dharatī, dharā, bhū, vasundharā, dharaṇī, dharitrī, avanī, urvī, ratnagarbhā, vasudhā, kṣitiḥ, mahiḥ, mahī, acalakīlā, acalā, bhūmaṇḍalaḥ, pṛthivīmaṇḍalam, viśvambharā, prathī, viśvadhāriṇī, medinī, viśvadhenā  sauramālāyāṃ sūryaṃ paritaḥ bhramamāṇaḥ sūryāt tṛtīyaḥ martyādyadhiṣṭhānabhūtaḥ grahagolaḥ। candraḥ pṛthveḥ upagrahaḥ asti।
|
dala | khaṇḍalaḥ, khaṇḍalam, kāṇḍī  parimāṇaviśeṣaḥ yaḥ gaṇanasaṃkhyāṃ sūcayati। ahaṃ haṭāt dve khaṇḍale dravye kretum icchāmi।
|
dala | adhināyakaḥ, gaṇanāyakaḥ, dalapatiḥ  yaḥ kasyāpi dalasya samudāyasya vā pradhānaḥ asti। aṭala bihārī vājapeyī mahodayaḥ bhāratīya janatā pārṭī iti dalasya adhināyakaḥ asti।
|
dala | indraḥ, devarājaḥ, jayantaḥ, ṛṣabhaḥ, mīḍhvān, marutvān, maghavā, viḍojā, pākaśāsanaḥ, vṛddhaśravāḥ, sunāsīraḥ, puruhūtaḥ, purandaraḥ, jiṣṇuḥ, lekharṣabhaḥ, śakraḥ, śatamanyuḥ, divaspatiḥ, sutrāmā, gotrabhit, vajrī, vāsavaḥ, vṛtrahā, vṛṣā, vāstospatiḥ, surapatiḥ, balārātiḥ, śacīpatiḥ, jambhabhedī, harihayaḥ, svārāṭ, namucisūdanaḥ, saṃkrandanaḥ, duścyavanaḥ, turāṣāṭ, meghavāhanaḥ, ākhaṇḍalaḥ, sahastrākṣaḥ, ṛbhukṣā, mahendraḥ, kośikaḥ, pūtakratuḥ, viśvambharaḥ, hariḥ, purudaṃśā, śatadhṛtiḥ, pṛtanāṣāḍ, ahidviṣaḥ, vajrapāṇiḥ, devarājaḥ, parvatāriḥ, paryaṇyaḥ, devatādhipaḥ, nākanāthaḥ, pūrvadikkapatiḥ, pulomāriḥ, arhaḥ, pracīnavarhiḥ, tapastakṣaḥ, biḍaujāḥ, arkaḥ, ulūkaḥ, kaviḥ, kauśikaḥ, jiṣṇuḥ  sā devatā yā svargasya adhipatiḥ iti manyate। vedeṣu indrasya sūktāni santi।
|
dala | nāgaramustā, nāgarotthā, nāgarādighanasaṃjñakā, cakrāṅkā, nādeyī, cūḍālā, piṇḍamustā, śiśirā, vṛṣadhmāṅkṣī, kaccharuhā, cārukesarā, uccaṭā, pūrṇakoṣchasaṃjñā, kalāpinī, jaṭā  tṛṇaviśeṣaḥ yasya mūlāni kaphapittajvarātisārārucyādiṣu bheṣajarupeṇa yujyate। vaidyena bheṣajārthe samūlaṃ nāgaramustā ānītā।
|
dala | gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇaḥ, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, lambakarṇaḥ, padmī, śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, māmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ  paśuviśeṣaḥ- saḥ paśuḥ yaḥ viśālaḥ sthūlaḥ śuṇḍāyuktaḥ ca। gajāya ikṣuḥ rocate।
|
dala | apatra, adala, aparṇa, apalāśa, kuṭhi, niṣpattra, niṣpattraka, vidala, vipalāśa, praparṇa  yasya parṇāni galitāni। śiśire prāyaḥ vṛkṣāḥ apatrāḥ bhavanti।
|
dala | śrītālaḥ, mṛdutālaḥ, lakṣmītālaḥ, mṛducchadaḥ, viśālapatraḥ, lekhārhaḥ, masīlekhyadalaḥ, śirālapatrakaḥ, yāmyodabhūtaḥ  tālavṛkṣasya prakāraḥ yaḥ jalāśayasya taṭe vardhate। saḥ jalāśayaṃ nirmāya tasya taṭe sarvatra śrītālān api avapat।
|
dala | jogīrādalam  gāyakavādakānāṃ viśeṣaḥ dalaprakāraḥ। jogīrādalaṃ grāme grāme gatvā gāyanaṃ vādanaṃ ca karoti।
|
dala | gaṇḍamaṇḍala, gaṇḍasthala  karṇanetrayoḥ madhyagataṃ sthānam। tena gaṇḍamaṇḍalaṃ gullikāyāḥ lakṣyaṃ kṛtam।
|
dala | gaṇaḥ, dalaḥ  kāryasya uddeśyasya vā siddhyarthe nirmitaṃ maṇḍalam। adhunā samāje pratidine nūtanaḥ gaṇaḥ udeti।
|
dala | khaḍgaḥ, asiḥ, kṛpāṇaḥ, candrahāsaḥ, kaukṣeyakaḥ, maṇḍalāgraḥ, karabālaḥ, karapālaḥ, nistriṃśaḥ, śiriḥ, viśasanaḥ, tīkṣṇadhāraḥ, durāsadaḥ, śrīgarbhaḥ, vijayaḥ, dharmapālaḥ, kaukṣeyaḥ, taravāriḥ, tavarājaḥ, śastraḥ, riṣṭiḥ, ṛṣṭiḥ, pārerakaḥ  śastraviśeṣaḥ। khaḍgasya yuddhe rājñī lakṣmī nipuṇā āsīt।
|
dala | maṇḍalādhikārī  maṇḍalasya sarvoccaḥ adhikārī। asmākaṃ maṇḍale maṇḍalādhikāriṇaḥ adhyakṣatāyāṃ sākṣaratā-abhiyānaṃ pracalati।
|
dala | kaśmīrīkuṇḍalam  sphaṭikayuktaṃ karṇakuṇḍalam। tasya karṇe kaśmīrīkuṇḍale śobhete।
|
dala | durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā  sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate। navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
|
dala | kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchadantikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā  phalaviśeṣaḥ tat phalam yad gurutaram madhuram tathā ca puṣṭam। saḥ kadalīm atti।
|
dala | kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchadantikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā  vṛkṣaviśeṣaḥ-saḥ vṛkṣaḥ yasya parṇāni dīrghāṇi tathā ca phalaṃ gurutaraṃ madhuraṃ puṣṭam asti। tasya prāṅgaṇe kadalī asti।
|
dala | piṭakaḥ, peṭakaḥ, peṭā, ḍalakam, ḍallakaḥ, karaṇḍaḥ, mañjūṣā, kaṇḍolaḥ  vaṃśavetrādimayasamudgakaḥ। saḥ śirasi piṭakam ādhṛtya śākān vikrīṇāti।
|
dala | śīrṣam, śīrṣakam, śiras, mūrdhā, mastakaḥ, muṇḍaḥ, muṇḍakam, mauliḥ, kenāraḥ, cūḍālam, varāṅgam, uttamāṅgam, sīmantaḥ, keśabhūḥ  śarīrasya saḥ bhāgaḥ yaḥ kaṇṭhasya urdhvabhāge asti। kālyāḥ kaṇṭhe śīrṣāṇāṃ mālā śobhate।/ śīrṣasya kṣatiḥ maraṇasya kāraṇam।
|
dala | samūhaḥ, pariṣad, saṅghaḥ, nikāyaḥ, gaṇaḥ, anīkaḥ, vargaḥ, ṣaṇḍaḥ, sārthaḥ, maṇḍalam, vṛndam  kasyāpi viśeṣasya kāryādeḥ pūrtyarthe sammilitāḥ janāḥ। asmākaṃ nagare citrakūṭastha rāmalīlāyāḥ samūhaḥ āgataḥ।
|
dala | ari, cakram, maṇḍalam  yānādiṣu kīle yuktaṃ tad vartulam yasya gatyā yānādayaḥ calanti। asya yānasya agram ari upahatam।
|
dala | śabdālaṅkāraḥ  saḥ alaṅkāraḥ yasmin śabdena kṛtā camatkṛtiḥ asti। alaṅkārāḥ dvividhāḥ śabdālaṅkāraḥ arthālaṅkāraśca।
|
dala | karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ  kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghuni tathā ca amlāni santi। tena karamardaḥ unmūlitaḥ।
|
dala | yamunā, yamunānadī, kālindī, sūryatanayā, śamanasvasā, tapanatanūjā, kalindakanyā, yamasvasā, śyāmā, tāpī, kalindalandinī, yamanī, yamī, kalindaśailajā, sūryasutā, tapanatanayā, aruṇātmajā, dineśātmajā, bhānujā, ravijā, bhānusutā, sūryasutā, sūryajā, yamānujā, arkatanayā, arkasutā, arkajā  bhāratīyanadīviśeṣaḥ sā tu himālayadakṣiṇadeśād nirgatya prayāge gaṅgāyāṃ miśritā। sarnāṇi hṛdayāsthāni maṅgalāni śubhāni ca। dadāti cepsitān loke tena sā sarvamaṅgalā॥ saṅgamād gamanād gaṅgā loke devī vibhāvyate। yamasya bhaginī jātā yamunā tena sā matā॥
|
dala | pippalaḥ, kalahapriyā, kalahākulā, kuñjaraḥ, kuñjarāśanaḥ, kṛṣṇāvāsaḥ, gajabhakṣakaḥ, guhyapatraḥ, caladalaḥ, tatpadaḥ, tārāyaṇaḥ, mahādrumaḥ, nāgabandhuḥ, keśavālayaḥ  bṛhadvṛkṣaḥ yaḥ hindūnāṃ kṛte pavitraḥ asti। snānādanantaraṃ saḥ pippalāya jalaṃ dadāti।
|
dala | karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ  kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghūni tathā ca amlāni santi। mātuḥ karamardasya vyañjanaṃ nirmāti।
|
dala | upamaṇḍalādhikārī  upamaṇḍalasya saḥ pradhānaḥ adhikārī yaḥ kṛṣakebhyaḥ kṣetrakaram upārjayati tathā ca paṇasambandhī abhiyogaṃ śṛṇoti। tasya pitā upamaṇḍalādhikārī asti।
|
dala | kuṇḍalam  bṛhat vartulākāraṃ karṇābhūṣaṇam। gītā kuṇḍalāni paridhārayati।
|
dala | dalaḥ  gaṇaveṣadhāriṇaḥ sainikānāṃ laghuḥ samudāyaḥ। saṃsadīya-nirvācanārthe sthāne sthāne senāyāḥ dalāḥ sthāpitāḥ।
|
dala | dundubhiḥ, paṭahaḥ, bherī, mṛdaṅgaḥ, murajaḥ, mardalaḥ, ḍiṇḍimaḥ, ānakaḥ, ḍhakkā  nādavādyaviśeṣaḥ। dundubheḥ nādaṃ śrutvā bālakāḥ sammilanti।
|
dala | niṣkāsaya, utsāraya, niḥsāraya, niras, nirdhū, niryāpaya, nirvad, nirvāsaya, uccāṭaya, samutpāṭaya, samudīraya, cālaya, samudvāsaya, avarudh, udākṛ, utkālaya, uddhū, tyājaya, nāśaya, vipravāsaya, vivāsaya, samākṣip, vyaparopaya, vyas, saṃcālaya, sañcālaya, nirvivah, nirhan, nirhṛ, dālaya, nistyaj, udas, utkliś, apacyu, avahan, aparudh, udaj, udvas, ji, niṣkṛ, parinirhan, parivṛj, prāmarjaya, vitathīkṛ, viropaya  balāt sthānatyāgapreraṇānukūlaḥ vyāpāraḥ। rājīvaḥ dvāri tiṣṭhantaṃ śvānaṃ nirakāsayat।
|
dala | dvādaśa, sūrya, māsa, rāśi, saṃkrānti, guhabāhu, sārikoṣṭha, guhanetra, rājamaṇḍala  dvyādhikā daśa। naukāyāṃ dvādaśāḥ puruṣāḥ santi।
|
dala | puṣpadalam, dalam, puṣpapatram  puṣpasya citrāṇi patrāṇi। bālakaḥ kamalasya puṣpadalaṃ kṛntati।
|
dala | dalaḥ, pakṣaḥ  viśeṣamatasya samarthakānāṃ samūhaḥ। bhavataḥ dalaḥ kaḥ।
|
dala | kandala, kala, komala  yaḥ sāmānyāt nimnaḥ asti। sītā kandale svare gāyati।
|
dala | rājanaitikadalam  tat dalaṃ yat rājanītyā sambandhitam asti। bhārate naikāni rājanaitikadalāni santi।
|
dala | setuḥ, piṇḍalaḥ, piṇḍilaḥ, saṃvaraḥ, sambaraḥ  nadyādayaḥ jalapravāhān vāhanena padbhyāṃ vā ullaṅghanārthe lohakāṣṭharañjvādibhiḥ vinirmitaṃ śilpam। nadyāṃ sthāne sthāne naike setavaḥ baddhāḥ।
|
dala | tulasīdalam, tulasīpatram  tulasīkṣupasya patram। tulasīdalam auṣadhasya rūpeṇa upayujyate।
|
dala | mārjāraḥ, biḍālaḥ, otuḥ, kundamaḥ, mūṣakārātiḥ, ākhubhuk, vṛṣadaṃśakaḥ, payaspaḥ, vyāghrāsyaḥ, dīptākṣaḥ  vyāghrajātīyaḥ grāmyapaśuḥ yaḥ vyāghrāt laghuḥ asti। mārjāraḥ mūṣakaṃ harati।
|
dala | biḍālaḥ, kāhalaḥ  naraḥ mārjāraḥ। śvānaṃ dṛṣṭvā biḍālaḥ vṛkṣe ārohitaḥ।
|
dala | khanitram, khanitrakam, khātram, kaṭhinam, vaṇḍālaḥ, vaṇṭālaḥ, vaṇṭhālaḥ, kaṭhinakaḥ, phālaḥ  ekam upakaraṇaṃ yena mṛttikādi unnīya anyatra sthāpyate athavā anyad kimapi vastuḥ tasmin pūrayate। saḥ khanitreṇa aṅgāram unnīya kaṇḍole sthāpayati।
|
dala | bāndāmaṇḍalam  uttarapradeśe vartamānaṃ maṇḍalam। tulasīdāsasya janmasthānaṃ bāndāmaṇḍalasya rājāpuram āsīt।
|
dala | vibhājanam, vibhāgaḥ, vibhaktiḥ, vicchedaḥ, vibhedaḥ, khaṇḍanam, pṛthakkaraṇam, viyogaḥ, viśleṣaḥ, dalanam  vibhinneṣu bhāgeṣu vastūnāṃ vitaraṇam। rāmaḥ svaputrayoḥ kṛte gṛhasya vibhājanam akarot।
|
dala | ūdalaḥ, rudalaḥ  mahobedeśasya rājñaḥ paramālasya putraḥ yaḥ vīraḥ āsīt। jaganikasya ālha-khaṇḍe ūdalasya śauryasya varṇanam asti।
|
dala | vicchedaḥ, sambhedaḥ, khaṇḍaḥ, vibhaṅgaḥ, bhaṅgaḥ, khaḍaḥ, prabhaṅgaḥ, nirdalanam, vicaṭanam, āmoṭanam, dalanam, bhidyam, sambhedanam, avadaraṇam, daraṇam  khaṇḍanasya kriyā। rāmaḥ śivadhanuṣaḥ vicchedaṃ cakāra।
|
dala | vāyumaṇḍalam  pṛthivyāṃ paritaḥ vartamānaḥ vāyuḥ। vāyumaṇḍalam dūṣitaṃ na bhavet iti hetoḥ asmābhiḥ vāyumaṇḍalaṃ rakṣitavyam।
|
dala | dalamālinī  śākaviśeṣaḥ yaḥ parṇaiḥ baddhaḥ asti। mātā dalamālinyāḥ śākaṃ nirmiyate।
|
dala | bhūmadhyarekhā, nirakṣaḥ, viṣuvadvṛttam, vyakṣaḥ, bhūvārāhavṛttam, viṣṇugolaḥ, viṣuvanmaṇḍalam, viṣuvadvalayam  pṛthivyāḥ madhyabhāgaṃ sūcayantī ekā kālpanikī rekhā yasyāḥ dvau dhruvau samāne antare staḥ। bhūmadhyarekhāṃ parītaḥ adhikā uṣṇatā bhavati।
|
dala | krāntivalayaḥ, krāntivalayam, krāntimaṇḍalam, krāntivṛttam ayanavṛttam  karkamakararekhayoḥ vartamānaḥ pṛthivyāḥ bhāgaḥ। krāntivalayasya pradeśeṣu adhikā uṣṇatā bhavati।
|
dala | karmakaradalam  samakāle kāryaṃ kriyamāṇānāṃ janānāṃ dalam। karmakaradalam adya kāryaṃ kartuṃ na āgatam।
|
dala | kṛṣivargaḥ, kṛṣakadalam  kṛṣakāṇāṃ vargaḥ। śāsanena kṛṣivargasya samasyāṃ prati avadhānaṃ dātavyam।
|
dala | gṛharakṣakadalam  sainikadalatulyam ekaṃ dalaṃ yat svatantre bhāratadeśe sthānikāyāḥ śāntatāyai surakṣāyai ca nirmitam। gaṇatantradivasasya samārohe gṛharakṣakadalamapi niyojitam।
|
dala | alakaḥ, alakam, āvartaḥ, kamujā, kuntalaḥ, kurulaḥ, keśī, keśamaṇḍalam, keśastukaḥ, keśāntaḥ, khaṅkaraḥ, guḍālakaḥ, guḍālakam, cūḍā, cūrṇakuntalaḥ, śikhaṇḍakaḥ, śikhā, śikhāsūtram  pṛṣṭhabhāge vāmabhāge dakṣiṇabhāge ca itastataḥ avakīrṇāḥ keśāḥ। tasyāḥ alakena yuktaṃ mukhaṃ aparicitaḥ iva abhāsata।
|
dala | vidyāpīṭham, viśvavidyālayaḥ, vidyālayamaṇḍalam, vidyālayagaṇaḥ, śālāmaṇḍalam  tad pīṭhaṃ yatra nānāvidyāśākhānām uccastarīyam adhyāpanaṃ bhavati tathā ca yad tatsaṃlagnān vidyālayān samadhitiṣṭhati। mānasī muṃbaī iti vidyāpīṭhe adhyayanaṃ karoti।
|
dala | dalanī  annādeḥ cūrṇīkaraṇārthe vidyutsāhāyyena pracālyamānaṃ yantram। asyāḥ dalanyāḥ cūrṇaṃ sthūlam asti।
|
dala | vṛtta, kuṇḍalākāra, cakra, kuṇḍalin, cakravata, cakkala, cakraka, cakruvṛtta, cākra, cākrika, parimaṇḍala, parimaṇḍalita, parivartula, vaṭin  vartulasya ākāraḥ iva ākāraḥ yasya saḥ। asya vṛkṣasya phalāni vṛttāni santi।
|
dala | cāṇḍālaḥ  patitaḥ manuṣyaḥ (gāliḥ)। tena saḥ vārtāṃ mā karotu saḥ cāṇḍālaḥ asti।
|
dala | maṇḍalam  sūryasya candsya vā paritaḥ vartamānaḥ saṃniveśaḥ। sūryasya maṇḍale vividhāḥ grahāḥ paribhramanti।
|
dala | kakṣā, parimaṇḍalam  niyataḥ prāyaḥ vartulākāraḥ mārgaḥ yasmin kimapi vastu viśeṣataḥ khagolīyagolakaḥ niyatarūpeṇa paribhramati। pṛthivī svasya kakṣāyām eva paribhramati।
|
dala | paridhi, maṇḍala  paridhīyate anena; anṛṇatvamupeyivān babhau paridhermukta uvoṣṇadīdhiti
[śa.ka]
|
dala | ketakaḥ, ketakī, indukalikā, tīkṣṇapuṣpā, dīrghapatraḥ, pāṃsukā, amarapuṣpaḥ, amarapuṣpakaḥ, kaṇṭadalā, kanakaketakī, kanakapuṣpī, droṇīdalaḥ, karatṛṇam, krakacacchadaḥ, gandhapuṣpaḥ, dalapuṣpā, dalapuṣpī, cakṣuṣyaḥ, cāmarapuṣpaḥ, chinnaruhā, jambālaḥ, jambulaḥ, dhūlipuṣpikā, nṛpapriyā, pharendraḥ, valīnakaḥ, viphalaḥ, vyañjanaḥ, śivadviṣṭā, sugandhinī, sūcipuṣpaḥ, sūcikā, strībhūṣaṇam, sthiragandhaḥ, svarṇaketakī, hanīlaḥ, halīmaḥ, hemaketakī, haimaḥ  kṣupaviśeṣaḥ- yasya savāsikasya puṣpasya patrāṇi krakacasya iva tīkṣṇāni santi। adhunā udyānasthasya ketakasya puṣpaṃ vikasati।
|
dala | mādalavādyam  baṅgālaprānte vartamānaṃ pakhavājasya sadṛśaṃ vādyam। kālīpūjane janāḥ kīrtanakāle mādalavādyaṃ vādayanti।
|
dala | lohitālulatā, lohitāluvallī, śabarakandalatā, śabarakandavallī, lohitāluḥ, madhvālulatā, madhvāluvallī, māluvā, śabarakandaḥ, madhvālukam, madhvālu, khaṇḍakālu, khaṇḍakālukam  latāviśeṣaḥ- yasya raktatvacaḥ madhurāḥ kandāḥ khādyante। kṛṣakaḥ lohitālulatāyāḥ upari kīṭanāśakaṃ dravyam abhipruṣāyati।
|
dala | trimaṇḍalā  lūtābhedaḥ। trimaṇḍalā viṣamayī bhavati।
|
dala | svaramaṇḍalam  vādyaviśeṣaḥ। svaramaṇḍale tantryaḥ santi।
|
dala | maṇḍalapucchakam  kīṭaviśeṣaḥ। maṇḍalapucchake sarpasadṛśaṃ prāṇanāśakaṃ viṣam asti।
|
dala | parimaṇḍalatā, maṇḍalatvam, maṇḍalatā, maṇḍalībhāvaḥ, vṛttatvam  vartulākārasya avasthā। laḍḍukasya parimaṇḍalatā sādhvī nāsti।
|
dala | upakrīḍāmaṇḍalam  manorañjanārthe vinetṛbhiḥ viśeṣarūpeṇa śikṣitānāṃ paśūnāṃ tathā ca vividhānāṃ kalākārāṇāṃ samūhaḥ, yaḥ upajīvikārthe tasya krīḍāpāṭavaṃ janān pradarśayati। asmin upakrīḍāmaṇḍale gajāśvasahitam bhālūkaḥ api āsīt।
|
dala | caṇḍāla-keśaḥ  lalāṭe vardhamānaḥ sthūlaḥ keśaḥ। caṇḍāla-keśam aśubhaṃ manyate।
|
dala | madālasā  viśvāvasunāmakasya gandharvasya kanyā। ekadā pātālaketunāmakaḥ daityaḥ madālasāyāḥ apaharaṇaṃ kṛtvā pātālam anayat।
|
dala | mardalaḥ  mṛdaṅgaḥ iva vādyam। mardalasya prayogaḥ prācīnakāle bhavati sma।
|
dala | kumārī, kaṇṭakaprāvṛtā, kanyāgṛhakanyā, taraṇi, brahmaghnī, vipulāśravā, sthūladalā, kapilaḥ  ekaḥ auṣadhīyaḥ kṣupaviśeṣaḥ। vaidyaḥ udyāne kumārīṃ ropayati।
|
dala | maṇḍalabrāhmaṇa-upaniṣad, maṇḍalabrāhmaṇaḥ  ekā upaniṣad; maṇḍalabrāhmaṇa-upaniṣad yajurvedena sambandhitā।
|
dala | bokāromaṇḍalam  bhāratasya jhārakhaṇḍaprāntasya ekaṃ nagaram। bokāromaṇḍalam āyasasya udyogāya prasiddham।
|
dala | khalatā, cāṃḍālatā, adhamatā, durvṛttatā, cāṇḍālatvam, khalatvam, adhavatvam, durvṛttatvam  krūraḥ svabhāvaḥ। kaṃsasya khalatā parisīmānam aticakrame yadā tena svapitā bandīkṛtaḥ।
|
dala | dalāīlāmāmahodayaḥ  pramukhaḥ lāmāmahodayaḥ। dalāīlāmāmahodayaḥ bhāratasya yātrāṃ karoti।
|
dala | colamaṇḍalam  ekaḥ prācīnaḥ deśaḥ। colamaṇḍalaṃ bhāratasya dakṣiṇe āsīt।
|
dala | nirlekhanam, kṣṇūḥ, abhriḥ, kuddālaḥ  upakaraṇaviśeṣaḥ। nirlekhanena pātrebhyaḥ dugdhaṃ dadhi ityādi niṣkāsyate।
|
dala | saragujāmaṇḍalam  chattīsagaḍharājyasya ekaṃ maṇḍalam। saragujāmaṇḍalaṃ śailāṭīyaiḥ janaiḥ paripūrṇaṃ kṣetram asti।
|
dala | jagadalapuram  chattīsagaḍharājyasya ekaṃ nagaram। jagadalapuraṃ bastaramaṇḍalasya mahiṣṭhaṃ nagaram asti।
|
dala | bastaramaṇḍalam  chattīsagaḍharājyasya ekaṃ śailāṭīyaṃ maṇḍalam। bastaramaṇḍalasya pradhānakāryālayaḥ jagadalapure asti।
|
dala | kuḍālanagaram  mahārāṣṭre vartamānam ekaṃ nagaram। sindhudurgasya mukhyālayaḥ kuḍālanagare asti।
|
dala | baharāicamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। asmākaṃ grāmaḥ baharāicamaṇḍale asti।
|
dala | baliyāmaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। baliyāmaṇḍalasya mukhyālayaḥ baliyānagare asti।
|
dala | balarāmapūramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। balarāmapūramaṇḍalasya mukhyālayaḥ balarāmapūranagare asti।
|
dala | barelimaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। barelimaṇḍalasya mukhyālayaḥbarelinagare asti।
|
dala | badāyumaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। badāyumaṇḍalasya mukhyālayaḥbadāyunagare asti।
|
dala | phaijābādamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। phaijābādamaṇḍalasya mukhyālayaḥ ayodhyānagaryām asti।
|
dala | pharukhābādamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। pharukhābādamaṇḍalasya mukhyālayaḥpharukhābādanagare asti।
|
dala | pratāpagaḍhamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। pratāpagaḍhamaṇḍalasya mukhyālayaḥ pratāpagaḍhanagare asti।
|
dala | pīlībhītamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। pīlībhītamaṇḍalasya arthavyavasthā kṛṣyādhāritā asti।
|
dala | devariyāmaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। devariyāmaṇḍalasya mukhyālayaḥdevariyānagare asti।
|
dala | jyotibāphulenagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। jyotibāphulenagaramaṇḍalasya mukhyālayaḥjyotibāphulenagare asti।
|
dala | jaunapūramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। jaunapūramaṇḍalasya mukhyālayaḥjaunapūranagare asti।
|
dala | citrakūṭamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। citrakūṭamaṇḍalasya mukhyālayaḥ citrakūṭanagare vartate।
|
dala | citrakūṭamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। citrakūṭamaṇḍalasya mukhyālayaḥ citrakūṭanagare asti।
|
dala | gautamabuddhanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। gautamabuddhanagaramaṇḍalasya mukhyālayaḥ gautamabuddhanagare asti।
|
dala | goṇḍāmaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। goṇḍāmaṇḍalasya mukhyālayaḥ goṇḍā nagare asti।
|
dala | gājīpūramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। gājīpūramaṇḍalasya mukhyālayaḥ gājīpūranagare asti।
|
dala | gājiyābādamaṇḍalam  uttarapradeśasya maṇḍalaviśeṣaḥ। gājiyābādamaṇḍalasya mukhyālayaḥ gājiyābādanagare asti।
|
dala | kauśāmbīmaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। kauśāmbīmaṇḍalasya mukhyālayaḥ kauśāmbīnagare asti।
|
dala | jhāsīmaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। jhāsīmaṇḍalasya mukhyālayaḥ jhāsīnagare asti।
|
dala | auraiyāmaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। auraiyāmaṇḍalasya mukhyālayaḥ auraiyānagare asti।
|
dala | eṭāmaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। eṭāmaṇḍalasya mukhyālayaḥ eṭānagare asti।
|
dala | unnāvamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। unnāvamaṇḍalasya mukhyālayaḥ unnāvanagare asti।
|
dala | kannaujamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। kannaujamaṇḍalasya mukhyālayaḥ kannaujanagare asti।
|
dala | iṭāvāmaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। iṭāvāmaṇḍalasya mukhyālayaḥ iṭāvānagare asti।
|
dala | ājamagaḍhamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। ājamagaḍhamaṇḍalasya mukhyālayaḥ ājamagaḍhamagare asti।
|
dala | ambeḍakaranagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। ambeḍakaranagaramaṇḍalasya mukhyālayaḥ ambeḍakaranagare asti।
|
dala | solāpūramaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। solāpūramaṇḍalasya pracchadapaṭāḥ atīva prasiddhāḥ।
|
dala | sāṅgalīmaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। sāṅgalīmaṇḍale nava upamaṇḍalāni santi।
|
dala | sātārāmaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। sātārāmaṇḍale ekasmin dhārmika-sammelane sasaṃbhramaṃ palāyanaṃ jātam।
|
dala | vāśīmamaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। mustākha-ahamadamahodayaḥ vāśīmamaṇḍalasya ekasmin grāme nivasati।
|
dala | vardhāmaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। vardhāmaṇḍalasya kṛṣakāḥ ṛṇapratyarpaṇasya asamarthatvāt ātmahananaṃ kurvanti।
|
dala | lāturamaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। lātūramaṇḍale nava upamaṇḍalāni santi।
|
dala | rāyagaḍamaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam; rāyagaḍamaṇḍalasya mukhyālayaḥ alibāganagare asti।
|
dala | ratnāgirīmaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। ratnāgirīmaṇḍalasya āmraphalāni atīva prasiddhāni।
|
dala | yavatamālamaṇḍalam  mahārāṣṭre vartamānam ekaṃ maṇḍalam। yavatamālamaṇḍalasyadakṣiṇī sīmā āndhrapradeśasya sīmayā lagnā।
|
dala | nandurabāramaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। nandurabāramaṇḍalasya sīmā gujarātarājyena lagnā asti।
|
dala | dhulemaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। dhulemaṇḍalaṃ nandurabāramaṇḍalasya jalagāvamaṇḍalasya ca madhye asti।
|
dala | gondiyāmaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। gondiyāmaṇḍalasya mukhyālayaḥ gondiyānagare asti।
|
dala | gaḍacirolimaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। gaḍacirolimaṇḍalasya mukhyālayaḥ gaḍacirolinagare asti।
|
dala | nāndeḍamaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। nāndeḍamaṇḍalasya mukhyālayaḥ nāndeḍanagare asti।
|
dala | usmānābādamaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। usmānābādamaṇḍalasya mukhyālayaḥusmānābādanagare asti।
|
dala | ahamadanagaramaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। ahamadanagaramaṇḍalasya mukhyālayaḥ ahamadanagare asti।
|
dala | amarāvatimaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। amarāvatimaṇḍalasya mukhyālayaḥ amarāvatinagare asti।
|
dala | akolāmaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। akolāmaṇḍalasya mukhyālayaḥ akolānagare asti।
|
dala | koriyāmaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। koriyāmaṇḍalaṃ navanirmitam asti।
|
dala | nāśikamaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। nāśikamaṇḍalasya mukhyālayaḥnāśikanagare asti।
|
dala | bīḍamaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। bīḍamaṇḍalasya mukhyālayaḥ bīḍanagare asti।
|
dala | jaśapūramaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। jaśapūramaṇḍalasya mukhyālayaḥjaśapūranagare asti।
|
dala | korabāmaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। korabāmaṇḍalasya mukhyālayaḥkorabānagare asti।
|
dala | jāñjagīra-cāmpāmaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। jāñjagīra-cāmpāmaṇḍalasya mukhyālayaḥjāñjagīranagare asti।
|
dala | kavardhāmaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। kavardhāmaṇḍalasya mukhyālayaḥkavardhānagare asti।
|
dala | mahāsamundamaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। mahāsamundamaṇḍalasya mukhyālayaḥ mahāsamundanagare asti।
|
dala | rājanāndagāvamaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। rājanāndagāvamaṇḍalasya mukhyālayaḥrājanāndagāvanagare asti।
|
dala | dhamatarimaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। dhamatarimaṇḍalaṃ 6 julai1998 tame varṣe nirmitam।
|
dala | kāṅkeramaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। kāṅkeramaṇḍalasya mukhyālayaḥ kāṅkeranagare asti।
|
dala | dantevāḍāmaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। dantevāḍāmaṇḍalasya mukhyālayaḥ dantevāḍānagare asti।
|
dala | kabīradhāmamaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। mukhyamantrī ramanasiṃhamahodayaḥ kabīradhāmamaṇḍalasya nivāsī asti।
|
dala | rāyagaḍhamaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। rāyagaḍhamaṇḍalasya mukhyālayaḥ rāyagaḍhanagare asti।
|
dala | bilīsapūramaṇḍalam  chattīsagaḍharājye vartamānam ekaṃ maṇḍalam। bilāsapūramaṇḍalasya mukhyālayaḥ bilāsapūranagare asti।
|
dala | anūpapūramaṇḍalam  bhāratasya madhyapradeśarājye vartamānam ekaṃ nagaram। anūpapūramaṇḍalasya mukhyālayaḥanūpapūranagare asti।
|
dala | aśokanagaramaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। aśokanagaramaṇḍalasya mukhyālayaḥ aśokanagare asti।
|
dala | indauramaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। indauramaṇḍasya mukhyālayaḥ indauranagare asti।
|
dala | ujjainamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। ujjainamaṇḍalasya mukhyālayaḥ ujjainanagare asti।
|
dala | umariyāmaṇḍalam  madhyapradeśasya maṇḍalaviśeṣaḥ। umariyāmaṇḍalasya mukhyālayaḥ umariyānagare asti।
|
dala | kaṭanimaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। kaṭanimaṇḍalasya mukhyālayaḥ kaṭanīnagare asti।
|
dala | chindavāḍāmaṇḍalam.  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। chindavāḍāmaṇḍalasya mukhyālayaḥ chindavāḍānagare asti।
|
dala | jhābuāmaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। jhābuāmaṇḍalasya mukhyālayaḥ jhābuānagare asti।
|
dala | ṭīkamagaḍhamaṇḍalam.  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। ṭīkamagaḍhamaṇḍalasya mukhyālayaḥ ṭīkamagaḍhanagare asti।
|
dala | datiyāmaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। datiyāmaṇḍalasya mukhyālayaḥ datiyānagare asti।
|
dala | damohamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। damohamaṇḍalasya mukhyālayaḥ damohanagare asti।
|
dala | devāsamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। devāsamaṇḍalasya mukhyālayaḥ devāsanagare asti।
|
dala | dhāramaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। dhāramaṇḍalasya mukhyālayaḥ dhāranagare asti।
|
dala | narasiṃhapūramaṇḍalam.  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। narasiṃhapūramaṇḍalasya mukhyālayaḥ narasiṃhapūranagare asti।
|
dala | nīmucamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। nīmucamaṇḍalasya mukhyālayaḥnīmucanagare asti।
|
dala | pannāmaṇḍalam, pannājilhā  bhāratadeśe madhyapradeśaprānte vartamānam ekaṃ maṇḍalaṃ jilhāpradeśaḥ vā। lokapālāḥ yācanāpūrtyarthe pannāmaṇḍale samāyātāḥ।
|
dala | bāravānimaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। bāravānimaṇḍalasya mukhyālayaḥbāravāninagare asti।
|
dala | bālāghāṭamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। bālāghāṭamaṇḍalasya mukhyālayaḥ bālāghāṭanagare asti।
|
dala | baitulamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। baitulamaṇḍalasya mukhyālayaḥ baitulanagare asti।
|
dala | bhiṇḍamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। bhiṇḍamaṇḍalasya mukhyālayaḥ bhiṇḍanagare asti।
|
dala | maṇḍalānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। maṇḍalānagarasya nirmalaḥ ṛtuḥ adyāpi smaryate।
|
dala | maṇḍalāmaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। maṇḍalāmaṇḍalasya mukhyālayaḥ maṇḍalānagare asti।
|
dala | maṇḍasauramaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। maṇḍasauramaṇḍalasya mukhyālayaḥ maṇḍasauranagare asti।
|
dala | muraināmaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। muraināmaṇḍalasya mukhyālayaḥmurainānagare asti।
|
dala | ratalāmamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। ratalāmamaṇḍalasya mukhyālayaḥ ratalāmanagare asti।
|
dala | rājagaḍhamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। rājagaḍhamaṇḍalasya mukhyālayaḥ rājagaḍhanagare asti।
|
dala | rāyasenamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। rāyasenamaṇḍalasya mukhyālayaḥ rāyasenanagare asti।
|
dala | rīvāmaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। rīvāmaṇḍalasya mukhyālayaḥ rīvānagare asti।
|
dala | vidiśāmaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। vidiśāmaṇḍalasya mukhyālayaḥ vidiśānagare asti।
|
dala | śājāpūramaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। śājāpūramaṇḍalasya mukhyālayaḥśājāpūranagare asti।
|
dala | śahaḍolamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। śahaḍolamaṇḍalasya mukhyālayaḥ śahaḍolanagare asti।
|
dala | śivapūramaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। śivapūramaṇḍalasya mukhyālayaḥ śivapūranagare asti।
|
dala | śivapurimaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। śivapurimaṇḍalasya mukhyālayaḥ śivapurinagare asti।
|
dala | sāgaramaṇḍalam  madhyapradeśe vartamānam ekaṃ maṇḍalam। sāgaramaṇḍalasya mukhyālayaḥ sāgaranagare asti।
|
dala | sidhimaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। sidhimaṇḍalasya mukhyālayaḥ sidhinagare asti।
|
dala | sīhoramaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। sīhoramaṇḍalasya mukhyālayaḥ sīhoranagare asti।
|
dala | haradāmaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। radāmaṇḍalasya mukhyālayaḥ haradānagare asti।
|
dala | hośaṅgābādamaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। hośaṅgābādamaṇḍalasya mukhyālayaḥ hośaṅgābādanagare asti।
|
dala | uḍupimaṇḍalam.  karnāṭakarājye vartamānam ekaṃ maṇḍalam। ḍupimaṇḍalasya mukhyālayaḥ uḍupinagare asti।
|
dala | uttarakannaḍamaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। uttarakannaḍamaṇḍalasya mukhyālayaḥ karavāranagare asti।
|
dala | koḍagumaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। koḍagumaṇḍalasya mukhyālayaḥ maḍikerinagare asti।
|
dala | koppalamaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। koppalamaṇḍalasya mukhyālayaḥ koppalanagare asti।
|
dala | kolāramaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। kolāramaṇḍalaṃ tatra vartamānānām ākarāṇāṃ kṛte prasiddhaḥ।
|
dala | gaḍagamaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। gaḍagamaṇḍalasya mukhyālayaḥ gaḍaganagare asti।
|
dala | gulabargamaṇḍalam  karnāṭakarājye vartamānam ekaṃ nagaram। gulabargamaṇḍalasya mukhyālayaḥ gulabarganagare asti।
|
dala | cāmarājanagaramaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। cāmarājanagaramaṇḍalasya mukhyālayaḥ cāmarājanagare asti।
|
dala | cikamagalūramaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। cikamagalūramaṇḍalasya mukhyālayaḥ cikamagalūranagare asti।
|
dala | citradurgamaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। citradurgamaṇḍalasya mukhyālayaḥ citradurganagare asti।
|
dala | tumakuramaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। tumakuramaṇḍalasya mukhyālayaḥ tumakuranagare asti।
|
dala | dhāravāḍamaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। dhāravāḍamaṇḍalasya mukhyālayaḥ dhāravāḍanagare asti।
|
dala | dakṣiṇakannaḍamaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। dakṣiṇakannaḍamaṇḍalasya mukhyālayaḥ maṅgalauranagare asti।
|
dala | baṅgaluru-ānugrāmikamaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। baṅgaluru-ānugrāmikamaṇḍale aṣṭa upamaṇḍalāni santi।
|
dala | kānapūramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। kānapūramaṇḍalasya mukhyālayaḥ kānapūranagare asti।
|
dala | kānapūradehātamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। kānapūradehātamaṇḍalasya mukhyālayaḥ akabarapūranagare asti।
|
dala | bagalakoṭamaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। bagalakoṭamaṇḍalasya mukhyālayaḥ bagalakoṭanagare asti।
|
dala | bījāpūramaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। bījāpūramaṇḍalasya mukhyālayaḥ bījāpūranagare asti।
|
dala | belagāmamaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। belagāmamaṇḍalasya mukhyālayaḥ belagāmanagare asti।
|
dala | bellārimaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। bellārimaṇḍalasya mukhyālayaḥ bellārinagare asti।
|
dala | maṇḍyāmaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। maṇḍyāmaṇḍalasya mukhyālayaḥ maṇḍyānagare asti।
|
dala | maisūramaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। maisūramaṇḍalasya mukhyālayaḥ maisūranagare asti।
|
dala | rāyacūramaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। rāyacūramaṇḍalasya mukhyālayaḥ rāsacūranagare asti।
|
dala | śimogāmaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। śimogāmaṇḍalasya mukhyālayaḥ śimogānagare asti।
|
dala | hasanamaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। hasanamaṇḍalasya mukhyālayaḥ hasananagare asti।
|
dala | hāverīmaṇḍalam  karṇāṭakasya maṇḍalaviśeṣaḥ। hāverīmaṇḍalasya mukhyālayaḥ hāverīnagare asti।
|
dala | dāvaṇageremaṇḍalam  karṇāṭakasya maṇḍalaviśeṣaḥ। dāvaṇageremaṇḍalasya mukhyālayaḥ dāvaṇagerenagare asti।
|
dala | anantapuramaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। anantapuramaṇḍalasya mukhyālayaḥ anantapure asti।
|
dala | cittūramaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। cittūramaṇḍalasya mukhyālayaḥ cittūranagare asti।
|
dala | kaḍapāmaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। kaḍapāmaṇḍalasya mukhyālayaḥ kaḍapānagare asti।
|
dala | pūrvagodāvarīmaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। pūrvagodāvarīmaṇḍalasya mukhyālayaḥ kākīnāḍānagare asti।
|
dala | guṇṭuramaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। guṇṭuramaṇḍalasya mukhyālayaḥ guṇṭuranagare vartate।
|
dala | haidarābādamaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। haidarābādamaṇḍalasya mukhyālayaḥ haidarābādanagare asti।
|
dala | khammamamaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। khammamamaṇḍalasya mukhyālayaḥ khammamanagare asti।
|
dala | kṛṣṇāmaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। kṛṣṇāmaṇḍalasya mukhyālayaḥ macilīpaṭananagare asti।
|
dala | kurnūlamaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। kurnūlamaṇḍalasya mukhyālayaḥ kurnūlanagare asti।
|
dala | mahabūbanagaramaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। mahabūbanagaramaṇḍalasya mukhyālayaḥ mahabūbanagare asti।
|
dala | meḍakamaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। meḍakamaṇḍalasya mukhyālayaḥ saṅgareḍḍīnagare vartate।
|
dala | nālagoṇḍāmaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। nālagoṇḍāmaṇḍalasya mukhyālayaḥ nālagoṇḍānagare asti।
|
dala | nellūramaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। nellūramaṇḍalasya mukhyālayaḥ nellūranagare vartate।
|
dala | raṅgāreḍḍīmaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। raṅgāreḍḍīmaṇḍalasya mukhyālayaḥ haidarābādanagare vartate।
|
dala | śrīkākulamaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। śrīkākulamaṇḍalasya mukhyālayaḥ śrīkākulanagare vartate।
|
dala | viśākhāpaṭṭaṇamaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। viśākhāpaṭṭaṇamaṇḍalasya mukhyālayaḥ viśākhāpaṭṭaṇanagare vartate।
|
dala | vijiyāmaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। vijiyāmaṇḍalasya mukhyālayaḥ vijiyānagare asti।
|
dala | paścimagodāvarīmaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। paścimagodāvarīmaṇḍalasya mukhyālayaḥ īrlurunagare asti।
|
dala | alappujhāmaṇḍalam  keralasya maṇḍalaviśeṣaḥ। alappujhāmaṇḍalasya mukhyālayaḥ alappujhānagare asti।
|
dala | idukkīmaṇḍalam  keralasya maṇḍalaviśeṣaḥ। idukkīmaṇḍalasya mukhyālayaḥ pināvunagare asti।
|
dala | kunnūramaṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। kunnūramaṇḍalasya mukhyālayaḥ kunnūranagare asti।
|
dala | kasārāgoḍamaṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। kasārāgoḍamaṇḍalasya mukhyālayaḥ kasārāgoḍanagare asti।
|
dala | kojhīkoḍamaṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। kojhīkoḍamaṇḍalasya mukhyālayaḥ kojhīkoḍanagare asti।
|
dala | koṭṭāyam-maṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। koṭṭāyam-maṇḍalasya mukhyālayaḥ koṭṭāyam-nagare asti।
|
dala | kollam-maṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। kollam-maṇḍalasya mukhyālayaḥ kollam-nagare asti।
|
dala | tiruanantapuram-maṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। tiruanantapuram-maṇḍalasya mukhyālayaḥ tiruanantapuram-nagare asti।
|
dala | trisūramaṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। trisūramaṇḍalasya mukhyālayaḥ trisūranagare asti।
|
dala | palakkaḍamaṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। palakkaḍamaṇḍalasya mukhyālayaḥ palakkaḍunagare asti।
|
dala | mālappuram-maṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। mālappuram-maṇḍalasya mukhyālayaḥ mālappuram-nagare asti।
|
dala | vāyānadamaṇḍalam  keralarājye vartamānam ekaṃ maṇḍalam। vāyānadamaṇḍalasya mukhyālayaḥ kalapeṭṭānagare asti।
|
dala | īruḍamaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। īruḍamaṇḍalasya mukhyālayaḥ īruḍanagare asti।
|
dala | kanyākumārīmaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। kanyākumārīmaṇḍalasya mukhyālayaḥ nāgarakoīlanagare asti।
|
dala | kāñcīpuram-maṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। kāñcīpuram-maṇḍalasya mukhyālayaḥ kāñcīpuram-nagare asti।
|
dala | kaḍalūramaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। kaḍalūramaṇḍalasya mukhyālayaḥ kaḍalūranagare asti।
|
dala | karuramaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। karuramaṇḍalasya mukhyālayaḥ karuranagare asti।
|
dala | kṛṣṇagirimaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। kṛṣṇagirimaṇḍalasya mukhyālayaḥ kṛṣṇagiri nagare asti।
|
dala | koyambatūramaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। koyambatūramaṇḍalasya mukhyālayaḥ koyambatūranagare asti।
|
dala | diṇḍakalamaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। diṇḍakalamaṇḍalasya mukhyālayaḥ diṇḍakalanagare asti।
|
dala | tricirāpallīmaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। tricirāpallīmaṇḍalasya mukhyālayaḥ tricīrāpallīnagare asti।
|
dala | tirunellavelīmaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। tirunellavelīmaṇḍalasya mukhyālayaḥ tirunellavelīnagare asti।
|
dala | tiruvannāmalaīmaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। tiruvannāmalaīmaṇḍalasya mukhyālayaḥ tiruvannāmalaīnagare asti।
|
dala | tiruvaruramaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। tiruvaruramaṇḍalasya mukhyālayaḥ tiruvaruranagare asti।
|
dala | tiruvallūramaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। tiruvallūramaṇḍalasya mukhyālayaḥ tiruvallūranagare asti।
|
dala | tūtukuḍīmaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। tūtukuḍīmaṇḍalasya mukhyālayaḥ tūtukuḍīnagare asti।
|
dala | tenīmaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। tenīmaṇḍalasya mukhyālayaḥ tenīnagare asti।
|
dala | dharmapurīmaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। dharmapurīmaṇḍalasya mukhyālayaḥ dharmapurīnagare asti।
|
dala | nāmakkalamaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। nāmakkalamaṇḍalasya mukhyālayaḥ nāmakkalanagare asti।
|
dala | nāgāpaṭṭinam-maṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। nāgāpaṭṭinam-maṇḍalasya mukhyālayaḥ nāgāpaṭṭinam-nagare asti।
|
dala | nilagirimaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। nīlagirimaṇḍalasya mukhyālayaḥ nīlagirinagare asti।
|
dala | pudukoṭṭemaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। pudukoṭṭemaṇḍalasya mukhyālayaḥ pudukoṭṭenagare asti।
|
dala | perambalūramaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। perambalūramaṇḍalasya mukhyālayaḥ perambalūranagare asti।
|
dala | maduraīmaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। maduraīmaṇḍalasya mukhyālayaḥ maduraīnagare asti।
|
dala | rāmanāthapuram-maṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। rāmanāthapuram-maṇḍalasya mukhyālayaḥ rāmanāthapuram-nagare asti।
|
dala | virudhunagaramaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। virudhunagaramaṇḍalasya mukhyālayaḥ virudhunagare asti।
|
dala | vilupuram-maṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। vilupuram-maṇḍalasya mukhyālayaḥ vilupuram-nagare asti।
|
dala | vellūramaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। vellūramaṇḍalasya mukhyālayaḥ vellūranagare asti।
|
dala | śivagaṅgāmaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। śivagaṅgāmaṇḍalasya mukhyālayaḥ śivagaṅgānagare asti।
|
dala | selamamaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। selamamaṇḍalasya mukhyālayaḥ selamanagare asti।
|
dala | āṅgulamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। āṅgulamaṇḍalasya mukhyālayaḥ āṅgulanagare asti।
|
dala | kaṭakamaṇḍalam  uḍīsārājye vartamānam ekaṃ nagaram। kaṭakamaṇḍalasya mukhyālayaḥ kaṭakanagare asti।
|
dala | kālāhaṇḍīmaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। kālāhaṇḍīmaṇḍalasya mukhyālayaḥ bhavānīpaṭanānagare asti।
|
dala | kendujharamaṇḍalam  uḍīsārājye vartamānam ekaṃ nagaram। kendujharamaṇḍalasya mukhyālayaḥ kendujharanagare asti।
|
dala | kendrapāḍāmaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। kendrapāḍāmaṇḍalasya mukhyālayaḥ kendrapāḍānagare asti।
|
dala | korāpuṭamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। korāpuṭamaṇḍalasya mukhyālayaḥ korāpuṭanagare asti।
|
dala | khurdāmaṇḍalam  uḍīsārājye vartamānam ekaṃ nagaram। khurdāmaṇḍalasya mukhyālayaḥ khurdānagare asti।
|
dala | gañjāmamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। gañjāmamaṇḍalasya mukhyālayaḥ chatrapūranagare asti।
|
dala | gajapatimaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। gañjāmamaṇḍalaṃ vibhajya gajapatimaṇḍalaṃ nirmitam।
|
dala | jagatasiṃhapuramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। jagatasiṃhapuramaṇḍalasya mukhyālayaḥ jagatasiṃhapuranagare asti।
|
dala | jājapuramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। jājapuramaṇḍalasya mukhyālayaḥ jājapuranagare asti।
|
dala | jhārasuguḍāmaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। jhārasuguḍāmaṇḍalasya mukhyālayaḥ jhārasuguḍānagare asti।
|
dala | devagaḍhamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। devagaḍhamaṇḍalasya mukhyālayaḥ devagaḍhanagare asti।
|
dala | dhekanālamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। dhekanālamaṇḍalasya mukhyālayaḥ dhekanālanagare asti।
|
dala | malkānagirimaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। malkānagirimaṇḍalasya mukhyālayaḥ malkānagirinagare asti।
|
dala | navagaṅgapuramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। navaraṅgapuramaṇḍalasya mukhyālayaḥ navaraṅgapuranagare asti।
|
dala | nayāgaḍhamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। nayāgaḍhamaṇḍalasya mukhyālayaḥ nayāgaḍhanagare asti।
|
dala | nuāpaḍāmaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। nuāpaḍāmaṇḍalasya mukhyālayaḥ nuāpaḍānagare asti।
|
dala | bāragaḍhamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। bāragaḍhamaṇḍalasya mukhyālayaḥ bāragaḍhanagare asti।
|
dala | bāleśvaramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। bāleśvaramaṇḍalasya mukhyālayaḥ bāleśvaranagare asti।
|
dala | balāṅgiramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। balāṅgiramaṇḍalasya mukhyālayaḥ balāṅgiranagare asti।
|
dala | bauḍhamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। bauḍhamaṇḍalasya mukhyālayaḥ bauḍhanagare asti।
|
dala | bhadrakamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। bhadrakamaṇḍalasya mukhyālayaḥ bhadrakanagare asti।
|
dala | purīmaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। purīmaṇḍalasya mukhyālayaḥ purīnagare asti।
|
dala | rāyagaḍhāmaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। rāyagaḍhāmaṇḍalasya mukhyālayaḥ rāyagaḍhānagare asti।
|
dala | sambalapuramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। sambalapuramaṇḍalasya mukhyālayaḥ sambalapuranagare asti।
|
dala | sundaragaḍhamaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। sundaragaḍhamaṇḍalasya mukhyālayaḥ sundaragaḍhanagare asti।
|
dala | sonapuramaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। sonapuramaṇḍalasya mukhyālayaḥ sonapuranagare asti।
|
dala | uttaracaubīsaparaganāmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। uttaracaubīsaparaganāmaṇḍalasya mukhyālayaḥ bārāsātanagare asti।
|
dala | uttaradinājapuramaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। uttaradinājapuramaṇḍalasya mukhyālayaḥ rāyagañjanagare asti।
|
dala | dakṣiṇadinājapuramaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। dakṣiṇadinājapuramaṇḍalasya mukhyālayaḥ bāluraghāṭanagare asti।
|
dala | kūcabihāramaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। kūcabihāramaṇḍalasya mukhyālayaḥ kūcabihāranagare asti।
|
dala | kolakātāmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। kolakātāmaṇḍalasya mukhyālayaḥ kolakātānagare asti।
|
dala | jalapāīguḍīmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। jalapāīguḍīmaṇḍalasya mukhyālayaḥ jalapāīguḍīnagare asti।
|
dala | dakṣiṇacaubīsaparaganāmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। dakṣiṇacaubīsaparaganāmaṇḍalasya mukhyālayaḥ alipuranagare asti।
|
dala | dārjiliṅgamaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। dārjiliṅgamaṇḍalasya mukhyālayaḥ dārjiliṅganagare asti।
|
dala | nādiyāmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। nādiyāmaṇḍalasya mukhyālayaḥ kṛṣṇanagare asti।
|
dala | puruliyāmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। puruliyāmaṇḍalasya mukhyālayaḥ puruliyānagare asti।
|
dala | paścimamedinīpuramaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। paścimamedinīpuramaṇḍalasya mukhyālayaḥ paścimamedinīpuranagare asti।
|
dala | pūrvamedinīpuramaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। pūrvamedinīpuramaṇḍalasya mukhyālayaḥ pūrvamedinīpuranagare asti।
|
dala | bāṅkurāmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। bāṅkurāmaṇḍalasya mukhyālayaḥ bāṅkurānagare asti।
|
dala | bīrabhūmamaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। bīrabhūmamaṇḍalasya mukhyālayaḥ sūrīnagare asti।
|
dala | māladāmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। māladāmaṇḍalasya mukhyālayaḥ iṅgaliśabājāranagare asti।
|
dala | murśidābādamaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। murśidābādamaṇḍalasya mukhyālayaḥ beharāmapuranagare asti।
|
dala | hāvaḍāmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। hāvaḍāmaṇḍalasya mukhyālayaḥ hāvaḍānagare asti।
|
dala | hugalīmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। hugalīmaṇḍalasya mukhyālayaḥ cinsurāhanagare asti।
|
dala | vardhamānamaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। vardhamānamaṇḍalasya mukhyālayaḥ vardhamānanagare asti।
|
dala | kacaramaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। kacaramaṇḍalasya mukhyālayaḥ silacaranagare asti।
|
dala | kāmarupamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। kāmarupamaṇḍalasya mukhyālayaḥ guvahāṭīnagare asti।
|
dala | karbī-āṅgalāṅgamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। karbī-āṅgalāṅgamaṇḍalasya mukhyālayaḥ diphūnagare asti।
|
dala | kokarājhāḍamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। kokarājhāḍamaṇḍalasya mukhyālayaḥ kokarājhāḍanagare asti।
|
dala | gvālapāḍāmaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। gvālapāḍāmaṇḍalasya mukhyālayaḥ gvālapāḍānagare asti।
|
dala | karīmagañjamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। karīmagañjamaṇḍalasya mukhyālayaḥ karīmagañjanagare asti।
|
dala | ḍibrūgaḍhamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। ḍibrūgaḍhamaṇḍalasya mukhyālayaḥ ḍibrūgaḍhanagare asti।
|
dala | darāṅgamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। darāṅgamaṇḍalasya mukhyālayaḥ maṅgaladāīnagare asti।
|
dala | dhubarīmaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। dhubarīmaṇḍalasya mukhyālayaḥ dhubarīnagare asti।
|
dala | dhemājīmaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। dhemājīmaṇḍalasya mukhyālayaḥ dhemājīnagare asti।
|
dala | nalabāḍīmaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। nalabāḍīmaṇḍalasya mukhyālayaḥ nalabāḍīnagare asti।
|
dala | nāgāvamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। nāgāvamaṇḍalasya mukhyālayaḥ nāgāvanagare asti।
|
dala | bārapeṭāmaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। bārapeṭāmaṇḍalasya mukhyālayaḥ bārapeṭānagare asti।
|
dala | boṅgāīgāvamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। boṅgāīgāvanagarasya mukhyālayaḥ boṅgāīgāvanagare asti।
|
dala | marīgāvamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। marīgāvamaṇḍalasya mukhyālayaḥ marīgāvanagare asti।
|
dala | uttarakacarahilsamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। uttarakacarahilsamaṇḍalasya mukhyālayaḥ hāphalām̐ganagare asti।
|
dala | lakhimapuramaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। lakhimapuramaṇḍalasya mukhyālayaḥ lakhimapuranagare asti।
|
dala | sibasāgaramaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। sibasāgaramaṇḍalasya mukhyālayaḥ sibasāgaranagare asti।
|
dala | śoṇitapuramaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। śoṇitapuramaṇḍalasya mukhyālayaḥ śoṇitapuranagare asti।
|
dala | hailākāṇḍīmaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। hailākāṇḍīmaṇḍalasya mukhyālayaḥ hailākāṇḍīnagare asti।
|
dala | golāghāṭamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। golāghāṭamaṇḍalasya mukhyālayaḥ golāghāṭanagare asti।
|
dala | āgarāmaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। āgarāmaṇḍalasya mukhyālayaḥ āgarānagare asti।
|
dala | ilāhabādamaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। ilāhabādamaṇḍalasya mukhyālayaḥ ilāhabādanagare asti।
|
dala | bāgapatamaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। bāgapatamaṇḍalasya mukhyālayaḥ bāgapatanagare asti।
|
dala | bārābaṅkīmaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। bārābaṅkīmaṇḍalasya mukhyālayaḥ bārābaṅkīnagare asti।
|
dala | bijanauramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। bijanauramaṇḍalasya mukhyālayaḥ bijanauranagare asti।
|
dala | bulundaśaharamaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। bulundaśaharamaṇḍalasya mukhyālayaḥ bulundaśaharanagare asti।
|
dala | phirojābādamaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। phirojābādamaṇḍalasya mukhyālayaḥ phirojābādanagare asti।
|
dala | gautamabuddhanagaramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। gautamabuddhanagaramaṇḍalasya mukhyālayaḥ noeḍānagare asti।
|
dala | gorakhapuramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। gorakhapuramaṇḍalasya mukhyālayaḥ gorakhapuranagare asti।
|
dala | hamīrapuramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। hamīrapuramaṇḍalasya mukhyālayaḥ hamīrapuranagare asti।
|
dala | haradoīmaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। haradoīmaṇḍalasya mukhyālayaḥ haradoīnagare asti।
|
dala | mahāmāyānagaramaṇḍalam  uttarapradeśe vartamānaṃ nagaram। mahāmāyānagaramaṇḍalasya mukhyālayaḥ mahāmāyānagare vartate।
|
dala | jhāsīmaṇḍalam  uttarapradeśe vartamānaṃ ekaṃ maṇḍalam। jhāsīmaṇḍalasya mukhyālayaḥ jhasīnagare vartate।
|
dala | kuśīnagaramaṇḍalam  uttarapradeśe vartamānaṃ ekaṃ maṇḍalam। kuśīnagaramaṇḍalaṃ pūrvaṃ devariyāmaṇḍalasya bhāgaḥ āsīt।
|
dala | lalitapuramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। lalitapuramaṇḍalasya mukhyālayaḥ lalitapuranagare asti।
|
dala | lakhanaūmaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। lakhanaūmaṇḍalasya mukhyālayaḥ lakhanaūnagare asti।
|
dala | mahārājagañjamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। mahārājagañjamaṇḍalasya mukhyālayaḥ mahārājagañje vartate।
|
dala | mainapurīmaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। mainapurīmaṇḍalasya mukhyālayaḥ mainapurīnagare asti।
|
dala | mirjāpuramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। mirjāpuramaṇḍalasya mukhyālayaḥ mirjāpure vartate।
|
dala | mujaphpharanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। mujaphpharanagaramaṇḍalasya mukhyālayaḥ mujaphpharanagare vartate।
|
dala | murādābādamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। murādābādamaṇḍalasya mukhyālayaḥ murādābāde vartate।
|
dala | meraṭhamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। meraṭhamaṇḍalasya mukhyālayaḥ meraṭhe vartate।
|
dala | maūmaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। maūmaṇḍalasya mukhyālayaḥ maūnagare vartate। |
dala | mathurāmaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। mathurāmaṇḍalasya mukhyālayaḥ mathurāyāṃ vartate।
|
dala | rāmapuramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। rāmapuramaṇḍalasya mukhyālayaḥ rāmapure vartate।
|
dala | santaravidāsamaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। santaravidāsanagaramaṇḍalasya mukhyālayaḥ santaravidāsanagare vartate।
|
dala | sahāranapuramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। sahāranapuramaṇḍalasya mukhyālayaḥ sahāranapure vartate।
|
dala | siddhārthanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। siddhārthanagaramaṇḍalasya mukhyālayaḥ navagaḍhe vartate।
|
dala | sītāpuramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। sītāpuramaṇḍalasya mukhyālayaḥ sītāpure vartate।
|
dala | sonabhadramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। sonabhadramaṇḍalasya mukhyālayaḥ raॉbarṭsagañje vartate।
|
dala | amarelīmaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। amarelīmaṇḍalasya mukhyālayaḥ amarelyāṃ vartate।
|
dala | ahamadābādamaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। ahamadābādamaṇḍalasya mukhyālayaḥ ahamadābāde vartate।
|
dala | ānandamaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। ānandamaṇḍalasya mukhyālayaḥ ānande vartate।
|
dala | banāsakāṇṭhāmaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। banāsakāṇṭhāmaṇḍalasya mukhyālayaḥ pālanapure vartate।
|
dala | bharucamaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। bharucamaṇḍalasya mukhyālayaḥ bharuce vartate। |
dala | dāhodamaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। dāhodamaṇḍalasya mukhyālayaḥ dāhode vartate। |
dala | ḍāṅgamaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। ḍāṅgamaṇḍalasya mukhyālayaḥ ḍāṅge vartate।
|
dala | jūnāgaḍhamaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। jūnāgaḍhamaṇḍalasya mukhyālayaḥ jūnāgaḍhe vartate।
|
dala | kheḍāmaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। kheḍāmaṇḍalasya mukhyālayaḥ kheḍānagare vartate।
|
dala | kacchamaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। kacchamaṇḍalasya mukhyālayaḥ bhujanagare vartate।
|
dala | mehasānāmaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। mehasānāmaṇḍalasya mukhyālayaḥ mehasānānagare vartate।
|
dala | narmadāmaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। narmadāmaṇḍalasya mukhyālayaḥ rājapipalānagare vartate।
|
dala | navasārīmaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। navasārīmaṇḍalasya mukhyālayaḥ navasārīnagare vartate।
|
dala | pañcamahalamaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। pañcamahalamaṇḍalasya mukhyālayaḥ godharānagare vartate।
|
dala | pāṭanamaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। pāṭanamaṇḍalasya mukhyālayaḥ pāṭanānagare vartate।
|
dala | sābarakāṇṭhāmaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। sābarakāṇṭhāmaṇḍalasya mukhyālayaḥ himmatanagare vartate।
|
dala | surendranagaramaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। surendranagaramaṇḍalasya mukhyālayaḥ surendranagare vartate।
|
dala | vaḍodarāmaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। vaḍodarāmaṇḍalasya mukhyālayaḥ vaḍodarānagare vartate।
|
dala | valasāḍamaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। valasāḍamaṇḍalasya mukhyālayaḥ valasāḍe vartate।
|
dala | udayapuramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। udayapuramaṇḍalasya mukhyālayaḥ udayapure vartate।
|
dala | koṭāmaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। koṭāmaṇḍalasya mukhyālayaḥ koṭānagare vartate।
|
dala | jayapuramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। jayapurāmaṇḍalasya mukhyālayaḥ jayapure vartate।
|
dala | jāloramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। jāloramaṇḍalasya mukhyālayaḥ jāloranagare vartate।
|
dala | jaisalameramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। jaisalameramaṇḍalasya mukhyālayaḥ jaisalameranagare vartate।
|
dala | jhālavāramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। jhālavāramaṇḍalasya mukhyālayaḥ jhālavāranagare vartate।
|
dala | ṭoṅkamaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। ṭoṅkamaṇḍalasya mukhyālayaḥ ṭoṅkanagare vartate।
|
dala | ḍūṅgarapuramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। ḍūṅgarapuramaṇḍalasya mukhyālayaḥ ḍūṅgarapure vartate।
|
dala | dhaulapuramaṇḍalam  rājasthānaprānte vartamānam ekaṃ maṇḍalam। dhaulapuramaṇḍalasya mukhyālayaḥ dhaulapure vartate।
|
dala | nīlamaṇḍalaḥ, nīlacarmā, nīlavarṇaḥ, pavanombujaḥ  vṛkṣaviśeṣaḥ yasya phalāni kalāyāt kānicit bṛhanti santi। nīlamaṇḍalasya phalāni raktavarṇīyāni santi।
|
dala | vāyuguṇaḥ, vāyumaṇḍalam  kasmin api sthāne viśiṣṭasamaye varṣāyāḥ tathā ca vāyoḥ yā ācakriḥ sthitiḥ asti tām abhisamīkṣya tasya sthānasya yad varṇanaṃ kriyate tad। adya vāyuguṇaḥ atīva śītaramyaḥ asti।
|
dala | caṇḍālikā, caṇḍāla-vīṇā  tumbaravādyaviśeṣaḥ। śyāmā caṇḍālikāṃ vādayati।
|
dala | nāgauramaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। nāgauramaṇḍalasya mukhyālayaḥ nāgauranagare asti।
|
dala | bāḍameramaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। bāḍameramaṇḍalasya mukhyālayaḥ bāḍameranagare asti।
|
dala | būndīmaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। būndīmaṇḍalasya mukhyālayaḥ būndīnagare asti।
|
dala | bharatapuramaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। bharatapuramaṇḍalasya mukhyālayaḥ bharatapuranagare asti।
|
dala | bhīlavāḍāmaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। bhīlavāḍāmaṇḍalasya mukhyālayaḥ bhīlavāḍānagare asti।
|
dala | rājasamandamaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। rājasamandamaṇḍalasya mukhyālayaḥ rājasamandanagare asti।
|
dala | savāīmādhopuramaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। savāīmādhopuramaṇḍalasya mukhyālayaḥ savāīmādhopuranagare asti।
|
dala | hanumānagaḍamaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। hanumānagaḍamaṇḍalasya mukhyālayaḥ hanumānagaḍanagare asti।
|
dala | ambālāmaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। ambālāmaṇḍalasya mukhyālayaḥ ambālānagare asti।
|
dala | karnālamaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। karnālamaṇḍalasya mukhyālayaḥ karnālanagare asti।
|
dala | kurukṣetramaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। kurukṣetramaṇḍalasya mukhyālayaḥ kurukṣetre asti।
|
dala | kaithalamaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। kaithalamaṇḍalasya mukhyālayaḥ kaithalanagare asti।
|
dala | guḍagāvamaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। guḍagāvamaṇḍalasya mukhyālayaḥ guḍagāvanagare asti।
|
dala | jīndamaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। jīndamaṇḍalasya mukhyālayaḥ jīndanagare asti।
|
dala | jhajjaramaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। jhajjaramaṇḍalasya mukhyālayaḥ jhajjaranagare asti।
|
dala | pañcakulāmaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। pañcakulāmaṇḍalasya mukhyālayaḥ pañcakulānagare asti।
|
dala | pānīpatamaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। pānīpatamaṇḍalasya mukhyālayaḥ pānīpatanagare asti।
|
dala | phatehābādamaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। phatehābādamaṇḍalasya mukhyālayaḥ phatehābādanagare asti।
|
dala | pharīdābādamaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। pharīdābādamaṇḍalasya mukhyālayaḥ pharīdābādanagare asti।
|
dala | bhavānīmaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। bhavānīmaṇḍalasya mukhyālayaḥ bhavānīnagare asti।
|
dala | mahendragaḍhamaṇḍalam  hariyāṇāprānte vartamānam ekaṃ maṇḍalam। mahendragaḍhamaṇḍalasya mukhyālayaḥ naranaule vartate।
|
dala | yamunānagaramaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। yamunānagaramaṇḍalasya mukhyālayaḥ yamunānagare asti।
|
dala | revāḍīmaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। revāḍīmaṇḍalasya mukhyālayaḥ revāḍīnagare asti।
|
dala | rohatakamaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। rohatakamaṇḍalasya mukhyālayaḥ rohatakanagare asti।
|
dala | sirasāmaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। sirasāmaṇḍalasya mukhyālayaḥ sirasānagare asti।
|
dala | sonīpatamaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। sonīpatamaṇḍalasya mukhyālayaḥ sonīpatanagare asti।
|
dala | hisāramaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। hisāramaṇḍalasya mukhyālayaḥ hisāranagare asti।
|
dala | bilāsapuramaṇḍalam  bhāratasya himācalapradeśe vartamānaṃ maṇḍalam। bilāsapuramaṇḍalasya mukhyālayaḥ bilāsapuranagare asti।
|
dala | hamīrapuramaṇḍalam  bhāratasya himācalapradeśe vartamānaṃ maṇḍalam। hamīrapuramaṇḍalasya mukhyālayaḥ hamīrapuranagare asti।
|
dala | kāṅgarāmaṇḍalam  himācalapradeśe vartamānam ekaṃ maṇḍalam। kāṅgarāmaṇḍalasya mukhyālayaḥ dharmaśālāyāṃ vartate।
|
dala | maṇḍīmaṇḍalam  himācalapradeśe vartamānaṃ maṇḍalam। maṇḍīmaṇḍalasya mukhyālayaḥ maṇḍīnagare vartate।
|
dala | śimalāmaṇḍalam  himācalapradeśe vartamānaṃ maṇḍalam। śimalāmaṇḍalasya mukhyālayaḥ śimalānagare vartate।
|
dala | siramauramaṇḍalam  himācalapradeśe vartamānaṃ maṇḍalam। siramaurāmaṇḍalasya mukhyālayaḥ siramauranagare vartate।
|
dala | sonalamaṇḍalam  himācalapradeśe vartamānaṃ maṇḍalam। sonalamaṇḍalasya mukhyālayaḥ sonalanagare vartate।
|
dala | bhaṭiṇḍāmaṇḍalam  pañjābaprānte vartamānam ekaṃ maṇḍalam। bhaṭiṇḍāmaṇḍalasya mukhyālayaḥ bhaṭiṇḍānagare vartate।
|
dala | phirojapuramaṇḍalam  pañjābaprānte vartamānam ekaṃ maṇḍalam। phirojapuramaṇḍalasya mukhyālayaḥ phirojapure vartate।
|
dala | pharīdakoṭamaṇḍalam  pañjābaprānte vartamānam ekaṃ maṇḍalam। pharīdakoṭamaṇḍalasya mukhyālayaḥ pharīdakoṭanagare vartate।
|
dala | hośiyārapuramaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। hośiyārapuramaṇḍalasya mukhyālayaḥ hośiyārapuranagare asti।
|
dala | jālandharamaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। jālandharamaṇḍalasya mukhyālayaḥ jālandharanagare asti।
|
dala | kapūrathalāmaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। kapūrathalāmaṇḍalasya mukhyālayaḥ kapūrathalānagare asti।
|
dala | ludhiyānāmaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। ludhiyānāmaṇḍalasya mukhyālayaḥ ludhiyānānagare asti।
|
dala | mānasāmaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। mānasāmaṇḍalasya mukhyālayaḥ mānasānagare asti।
|
dala | mogāmaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। mogāmaṇḍalasya mukhyālayaḥ mogānagare asti।
|
dala | muktasaramaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। muktasaramaṇḍalasya mukhyālayaḥ muktasaranagare asti।
|
dala | navāmaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। navāmaṇḍalasya mukhyālayaḥ navānagare asti।
|
dala | paṭiyālāmaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। paṭiyālā maṇḍalasya mukhyālayaḥ paṭiyālānagare asti।
|
dala | rūpanagaramaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। rūpanagaramaṇḍalasya mukhyālayaḥ rūpanagare asti।
|
dala | saṅgaruramaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। saṅgaruramaṇḍalasya mukhyālayaḥ saṅgaruranagare asti।
|
dala | anantanāgamaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। anantanāgamaṇḍalasya mukhyālayaḥ anantanāganagare asti।
|
dala | baḍagāmamaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। baḍagāmamaṇḍalasya mukhyālayaḥ baḍagāmanagare asti।
|
dala | varāhamūlamaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। varāhamūlamaṇḍalasya mukhyālayaḥ varāhamūlanagare asti।
|
dala | ḍoḍāmaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। ḍoḍāmaṇḍalasya mukhyālayaḥ ḍoḍānagare asti।
|
dala | jammūmaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। jammūmaṇḍalasya mukhyālayaḥ jammūnagare asti।
|
dala | kāragilamaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। kāragilamaṇḍalasya mukhyālayaḥ kāragilanagare asti।
|
dala | kaṭhuāmaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। kaṭhuāmaṇḍalasya mukhyālayaḥ kaṭhuānagare asti।
|
dala | kupavāḍāmaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। kupavāḍāmaṇḍalasya mukhyālayaḥ kupavāḍānagare asti।
|
dala | lehamaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। lehamaṇḍalasya mukhyālayaḥ lehanagare asti।
|
dala | puñchamaṇḍalam  bhārate kaśmīre vartamānaṃ maṇḍalam। puñchamaṇḍalasya mukhyālayaḥ puñchanagare asti।
|
dala | pulavāmāmaṇḍalam  bhārate kaśmīre vartamānaṃ maṇḍalam। pulavāmāmaṇḍalasya mukhyālayaḥ pulavāmānagare asti।
|
dala | rajaurīmaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। rajaurīmaṇḍalasya mukhyālayaḥ rajaurīnagare asti।
|
dala | śrīnagaramaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। śrīnagaramaṇḍalasya mukhyālayaḥ śrīnagaranagare asti।
|
dala | udhamapuramaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। udhamapuramaṇḍalasya mukhyālayaḥ udhamapuranagare asti।
|
dala | almoḍāmaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। almoḍāmaṇḍalasya mukhyālayaḥ almoḍānagare asti।
|
dala | camolīmaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। camolīmaṇḍalasya mukhyālayaḥ gopeśvaranagare asti।
|
dala | campāvatamaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। campāvatamaṇḍalasya mukhyālayaḥ campāvatanagare asti।
|
dala | haridvāramaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। haridvāramaṇḍalasya mukhyālayaḥ haridvāranagare asti।
|
dala | nainītālamaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। nainītālamaṇḍalasya mukhyālayaḥ nainītālanagare asti।
|
dala | pauḍīgaḍhavālamaṇḍalam  uttarāñcalaprānte vartamānaṃ maṇḍalam। pauḍīgaḍhavālamaṇḍalasya mukhyālayaḥ pauḍīnagare vartate।
|
dala | ṭiharīgaḍhavālamaṇḍalam  uttarāñcalaprānte vartamānaṃ maṇḍalam। ṭiharīgaḍhavālamaṇḍalasya mukhyālayaḥ ṭiharīnagare vartate।
|
dala | pithauragaḍamaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। pithauragaḍamaṇḍalasya mukhyālayaḥ pithauragaḍanagare asti।
|
dala | rudraprayāgamaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। rudraprayāgamaṇḍalasya mukhyālayaḥ rudraprayāganagare asti।
|
dala | udhamasiṃhanagaramaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। udhamasiṃhanagaramaṇḍalasya mukhyālayaḥ udhamasiṃhanagare asti।
|
dala | uttarakāśīmaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। uttarakāśīmaṇḍalasya mukhyālayaḥ uttarakāśīnagare asti।
|
dala | andamānamaṇḍalam  bhāratasya andamāna-nikobārarājye vartamānaṃ maṇḍalam। andamānamaṇḍalasya mukhyālayaḥ porṭableyaranagare asti।
|
dala | nikobāramaṇḍalam  bhāratasya andamāna-nikobārarājye vartamānaṃ maṇḍalam। nikobāramaṇḍalasya mukhyālayaḥ kāranikobāranagare asti।
|
dala | añjāmaṇḍalam  aruṇācalaprānte vartamānaṃ maṇḍalam। añjāmaṇḍalasya mukhyālayaḥ havāīnagare vartate।
|
dala | cāṅgalāṅgamaṇḍalam  bhāratadeśasya aruṇācalapradeśe vartamānaṃ maṇḍalam। cāṅgalāṅgamaṇḍalasya mukhyālayaḥ cāṅgalāṅganagare asti।
|
dala | tirapamaṇḍalam  bhāratadeśasya aruṇācalapradeśe vartamānaṃ maṇḍalam। tirapamaṇḍalasya mukhyālayaḥ khonsānagare asti।
|
dala | lohitamaṇḍalam  bhāratadeśasya aruṇācalapradeśe vartamānaṃ maṇḍalam। lohitamaṇḍalasya mukhyālayaḥ tejūnagare asti।
|
dala | ūparīdibāṅgaghāṭīmaṇḍalam  aruṇācalaprānte vartamānaṃ maṇḍalam। ūparīdibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ anīnīnagare vartate।
|
dala | nicalīdibāṅgaghāṭīmaṇḍalam  aruṇācalaprānte vartamānaṃ maṇḍalam। nicalī dibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ roiṅganagare vartate।
|
dala | pūrvakāmeṅgamaṇḍalam  aruṇācalaprānte vartamānaṃ maṇḍalam। pūrvakāmeṅgamaṇḍalasya mukhyālayaḥ sepānagare vartate।
|
dala | paścimakāmeṅgamaṇḍalam  aruṇācalaprānte vartamānaṃ maṇḍalam। paścimakāmeṅgamaṇḍalasya mukhyālayaḥ bomaḍilānagare vartate।
|
dala | tavāṅgamaṇḍalam  bhāratadeśasya aruṇācalapradeśe vartamānaṃ maṇḍalam। tavāṅgamaṇḍalasya mukhyālayaḥ tavāṃganagare asti।
|
dala | papumapāremaṇḍalam  bhāratadeśasya aruṇācalapradeśe vartamānaṃ maṇḍalam। papumapāremaṇḍalasya mukhyālayaḥ yupiānagare asti।
|
dala | ūparisubanasirīmaṇḍalam  aruṇācalaprānte vartamānaṃ maṇḍalam। ūparisubanasirīmaṇḍalasya mukhyālayaḥ ḍaporijonagare vartate।
|
dala | nicalīsubanasirīmaṇḍalam  aruṇācalaprānte vartamānaṃ maṇḍalam। nicalīsubanasirīmaṇḍalasya mukhyālayaḥ jīronagare vartate।
|
dala | kuruṅgakumamaṇḍalam  aruṇācalaprānte vartamānaṃ maṇḍalam। kuruṅgakumamaṇḍalasya mukhyālayaḥ kuruṅgakumanagare vartate।
|
dala | arariyāmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। arariyāmaṇḍalasya mukhyālayaḥ arariyānagare asti।
|
dala | auraṅgābādamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। auraṅgābādamaṇḍalasya mukhyālayaḥ auraṅgābādanagare asti।
|
dala | aravalamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। aravalamaṇḍalasya mukhyālayaḥ aravalanagare asti।
|
dala | bāṃkāmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। bāṃkāmaṇḍalasya mukhyālayaḥ bāṃkānagare asti।
|
dala | begusarāyamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। begusarāyamaṇḍalasya mukhyālayaḥ begusarāyanagare asti।
|
dala | bhāgalapuramaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। bhāgalapuramaṇḍalasya mukhyālayaḥ bhāgalapuranagare asti।
|
dala | bhojapuramaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। bhojapuramaṇḍalasya mukhyālayaḥ ārānagare asti।
|
dala | bhūgolaḥ, bhūmaṇḍalam, bhūbimbam, bhūgolakaḥ, dharaṇīmaṇḍalam, kṣitimaṇḍalam, ilāgolaḥ  mānavanirmitā pṛthivyāḥ pratikṛtiḥ yasmin pṛthivyāḥ mānacitraṃ mudritam asti। adhyāpakaḥ bhūgolaṃ darśayitvā mahāsāgarāṇāṃ sthānāni apāṭhayat।
|
dala | darabhaṅgāmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। darabhaṅgāmaṇḍalasya mukhyālayaḥ darabhaṅgānagare asti।
|
dala | gopālagañjamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। gopālagañjamaṇḍalasya mukhyālayaḥ gopālagañjanagare asti।
|
dala | jumaīmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। jumaīmaṇḍalasya mukhyālayaḥ jumaīnagare asti।
|
dala | jahānābādamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। jahānābādamaṇḍalasya mukhyālayaḥ jahānābādanagare asti।
|
dala | khagaḍiyāmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। khagaḍiyāmaṇḍalasya mukhyālayaḥ khagaḍiyānagare asti।
|
dala | kiśanagañjamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। kiśanagañjamaṇḍalasya mukhyālayaḥ kiśanagañjanagare asti।
|
dala | kaimuramaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। kaimuramaṇḍalasya mukhyālayaḥ bhabhuānagare asti।
|
dala | kaṭihāramaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। kaṭihāramaṇḍalasya mukhyālayaḥ kaṭihāranagare asti।
|
dala | lakhīsarāyamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। lakhīsarāyamaṇḍalasya mukhyālayaḥ lakhīsarāyanagare asti।
|
dala | madhubanīmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। madhubanīmaṇḍalasya mukhyālayaḥ madhubanīnagare asti।
|
dala | muṅgeramaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। muṅgeramaṇḍalasya mukhyālayaḥ muṅgeranagare asti।
|
dala | madhepurāmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। madhepurāmaṇḍalasya mukhyālayaḥ madhepurānagare asti।
|
dala | mujaphpharapuramaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। mujaphpharapuramaṇḍalasya mukhyālayaḥ mujaphpharapuranagare asti।
|
dala | nālandāmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। nālandāmaṇḍalasya mukhyālayaḥ bihāraśarīphanagare asti।
|
dala | navādāmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। navādāmaṇḍalasya mukhyālayaḥ navādānagare asti।
|
dala | paṭanāmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। paṭanāmaṇḍalasya mukhyālayaḥ paṭanānagare asti।
|
dala | pūrṇiyāmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। pūrṇiyāmaṇḍalasya mukhyālayaḥ pūrṇiyānagare asti।
|
dala | rohatāsamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। rohatāsamaṇḍalasya mukhyālayaḥ sāsārāmanagare asti।
|
dala | saharasāmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। saharasāmaṇḍalasya mukhyālayaḥ saharasānagare asti।
|
dala | samastīpuramaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। samastīpuramaṇḍalasya mukhyālayaḥ samastīpuranagare asti।
|
dala | śivaharamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। śivaharamaṇḍalasya mukhyālayaḥ śivaharanagare asti।
|
dala | śekhapurāmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। śekhapurāmaṇḍalasya mukhyālayaḥ śekhapurānagare asti।
|
dala | saranamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। saranamaṇḍalasya mukhyālayaḥ chaparānagare asti।
|
dala | sītāmaḍhīmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। sītāmaḍhīmaṇḍalasya mukhyālayaḥ sītāmaḍhīnagare asti।
|
dala | supaulamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। supaulamaṇḍalasya mukhyālayaḥ supaulanagare asti।
|
dala | sīvānamaṇḍalasam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। sīvānamaṇḍalasya mukhyālayaḥ sīvānanagare asti।
|
dala | vaiśālīmaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। vaiśālīmaṇḍalasya mukhyālayaḥ hājīpuranagare asti।
|
dala | curācāndapuramaṇḍalam  bhāratadeśasya maṇipurarājye vartamānaṃ maṇḍalam। curācāndapuramaṇḍalasya mukhyālayaḥ curācāndapuranagare asti।
|
dala | ukharulamaṇḍalam  bhāratadeśasya maṇipurarājye vartamānaṃ maṇḍalam। ukharulamaṇḍalasya mukhyālayaḥ ukharulanagare asti।
|
dala | senāpatimaṇḍalam  bhāratadeśasya maṇipurarājye vartamānaṃ maṇḍalam। senāpatimaṇḍalasya mukhyālayaḥ senāpatinagare asti।
|
dala | thaubalamaṇḍalam  bhāratadeśasya maṇipurarājye vartamānaṃ maṇḍalam। thaubalamaṇḍalasya mukhyālayaḥ thaubalanagare asti।
|
dala | bokāromaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। bokāromaṇḍalasya mukhyālayaḥ bokāronagare asti।
|
dala | catarāmaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। catarāmaṇḍalasya mukhyālayaḥ catarānagare asti।
|
dala | devagharamaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। devagharamaṇḍalasya mukhyālayaḥ devagharanagare asti।
|
dala | dhanabādamaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। dhanabādamaṇḍalasya mukhyālayaḥ dhanabādanagare asti।
|
dala | dumakāmaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। dumakāmaṇḍalasya mukhyālayaḥ dumakānagare asti।
|
dala | gaḍhavāmaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। gaḍhavāmaṇḍalasya mukhyālayaḥ gaḍhavānagare asti।
|
dala | girīḍīgamaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। girīḍīhamaṇḍalasya mukhyālayaḥ girīḍāhanagare asti।
|
dala | goḍḍāmaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। goḍḍāmaṇḍalasya mukhyālayaḥ goḍḍānagare asti।
|
dala | gumalāmaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। gumalāmaṇḍalasya mukhyālayaḥ gumalānagare asti।
|
dala | hajārībāgamaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। hajārībāgamaṇḍalasya mukhyālayaḥ hajārībāganagare asti।
|
dala | koḍaramāmaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। koḍaramāmaṇḍalasya mukhyālayaḥ koḍaramānagare asti।
|
dala | loharadaggāmaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। loharadaggāmaṇḍalasya mukhyālayaḥ loharadaggānagare asti।
|
dala | pākuramaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। pākuramaṇḍalasya mukhyālayaḥ pākuranagare asti।
|
dala | palāmumaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। palāmumaṇḍalasya mukhyālayaḥ palāmunagare asti।
|
dala | rāñcīmaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। rāñcīmaṇḍalasya mukhyālayaḥ rāñcīnagare asti।
|
dala | sāhibagañjamaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। sāhibagañjamaṇḍalasya mukhyālayaḥ sāhibagañjanagare asti।
|
dala | jāmatāḍāmaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। jāmatāḍāmaṇḍalasya mukhyālayaḥ jāmatāḍānagare asti।
|
dala | lātehāramaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। lātehāramaṇḍalasya mukhyālayaḥ lātehāranagare asti।
|
dala | simaḍegāmaṇḍalam  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ maṇḍalam। simaḍegāmaṇḍalasya mukhyālayaḥ simaḍegānagare asti।
|
dala | khaṇḍavāmaṇḍalam  bhāratadeśasya madhyapradeśarājye vartamānaṃ maṇḍalam। khaṇḍavāmaṇḍalasya mukhyālayaḥ khaṇḍavānagare asti।
|
dala | kharagonamaṇḍalam  bhāratadeśasya madhyapradeśarājye vartamānaṃ maṇḍalam। kharagonamaṇḍalasya mukhyālayaḥ kharagonanagare asti।
|
dala | gunāmaṇḍalam  bhāratadeśasya madhyapradeśarājye vartamānaṃ maṇḍalam। gunāmaṇḍalasya mukhyālayaḥ gunānagare asti।
|
dala | rībhoīmaṇḍalam  bhāratadeśasya mijorāmarājye vartamānaṃ maṇḍalam। rībhoīmaṇḍalasya mukhyālayaḥ noṅgapohanagare asti।
|
dala | camphāīmaṇḍalam  bhāratadeśasya mijorāmarājye vartamānaṃ maṇḍalam। camphāīmaṇḍalasya mukhyālayaḥ camphāīnagare asti।
|
dala | kolāsibamaṇḍalam  bhāratadeśasya mijorāmarājye vartamānaṃ maṇḍalam। kolāsibamaṇḍalasya mukhyālayaḥ kolāsibanagare asti।
|
dala | mamitamaṇḍalam  bhāratadeśasya mijorāmarājye vartamānaṃ maṇḍalam। mamitamaṇḍalasya mukhyālayaḥ mamitanagare asti।
|
dala | saihāmaṇḍalam  bhāratadeśasya mijorāmarājye vartamānaṃ maṇḍalam। saihāmaṇḍalasya mukhyālayaḥ saihānagare asti।
|
dala | serachipamaṇḍalam  bhāratadeśasya mijorāmarājye vartamānaṃ maṇḍalam। serachipamaṇḍalasya mukhyālayaḥ serachipanagare asti।
|
dala | dīmāpuramaṇḍalam  bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ maṇḍalam। dīmāpuramaṇḍalasya mukhyālayaḥ dīmāpuranagare asti।
|
dala | phekamaṇḍalam  bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ maṇḍalam। phekamaṇḍalasya mukhyālayaḥ phekanagare asti।
|
dala | vokhāmaṇḍalam  bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ maṇḍalam। vokhāmaṇḍalasya mukhyālayaḥ vokhānagare asti।
|
dala | karāīkalamaṇḍalam  bhāratadeśasya paṇḍicerīrājye vartamānaṃ maṇḍalam। karāīkalamaṇḍalasya mukhyālayaḥ karāīkalanagare asti।
|
dala | mahemaṇḍalam  bhāratadeśasya paṇḍicerīrājye vartamānaṃ maṇḍalam। mahemaṇḍalasya mukhyālayaḥ mahenagare asti।
|
dala | paṇḍicerīmaṇḍalam  bhāratadeśasya paṇḍicerīrājye vartamānaṃ maṇḍalam। paṇḍicerīmaṇḍalaṃ paṇḍicerīnagare asti।
|
dala | yamanamaṇḍalam  bhāratadeśasya paṇḍicerīrājye vartamānaṃ maṇḍalam। yamanamaṇḍalasya mukhyālayaḥ yamananagare asti।
|
dala | paścimasikkimamaṇḍalam  bhāratasya sikkimarājye vartamānaṃ maṇḍalam। paścimasikkimamaṇḍalasya mukhyālayaḥ gejiṅganagare asti।
|
dala | dhalāīmaṇḍalam  bhāratasya tripurārājye vartamānaṃ maṇḍalam। dhalāīmaṇḍalasya mukhyālayaḥ ambāsānagare asti।
|
dala | cittauḍamaṇḍalam  bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam। cittauḍamaṇḍalasya mukhyālayaḥ cittauḍanagare asti।
|
dala | sirohīmaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। sirohīmaṇḍalasya mukhyālayaḥ sirohīnagare asti।
|
dala | pālīmaṇḍalam  bhāratadeśasya rājasthānarājyasya ekaṃ maṇḍalam। pālīmaṇḍalasya mukhyālayaṃ pālīnagaryāṃ vartate।
|
dala | viśeṣasenābalam, ārakṣitasenādalam  sā senā yā kevalaṃ āpatkāle (samayocitamuhūrte) upayujyate anyasamaye ca tasyāḥ na kimapi viśeṣakāryam। viśeṣasenāyāḥ āgamanānantarameva durgamaparisthiteḥ niyaṃtraṇam abhavat।
|
dala | gaṇaḥ, samūhaḥ, dalam, vṛndam, maṇḍalam, saṅghaḥ  ānandaprāptihetunā samāgatānāṃ janānāṃ saṅghātaḥ। bhojanoparāntaṃ sā teṣāṃ gaṇe nṛtyādikrīḍāsu magnā abhavat।
|
dala | vibhāgaḥ, maṇḍalam  kasya api rāṣṭrasya śāsanasya viśiṣṭaviṣayārtham uttaradāyīṇāṃ adhikārīṇāṃ gaṇaḥ yasya netṛtvaṃ ko'pi mantrī karoti। saḥ phrāṃsadeśasya rakṣāvibhāgaviṣaye kimapi kathayati।
|
dala | śāsanam, rājy, mantrīmaṇḍalam  kasya api rāṣṭrasya vyavasthāpakaṃ lokanirvācitam athavā rājñā niyojitam maṇḍalam। acirāt eva śāsanaṃ ṣaṭ nūtanāḥ yojanāḥ udgoṣayiṣyati।
|
dala | maṇḍalam  te janāḥ yeṣāṃ sāmājikī tathī ca ārthikī avasthā samānā asti। adhunāpi śramikāṇāṃ maṇḍale adhikāḥ vyādhigrastā janāḥ dṛśyante।
|
dala | gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇa-, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, padmī, lambakarṇaḥ, śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, mahāmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ  vanyapaśuḥ , yasya vakṣo atha kakṣāvalayaḥ,ślathāśca lambodarasaḥ tvagbṛhatīgalaśca pecakena saha sthūlā kukṣiḥ asti। tathā ca yaḥ śuṇḍāvān asti। hayā jiheṣire harṣād gambhīraṃ jagajuḥ gajāḥ।
|
dala | vīramardalaḥ  paṭahaviśeṣaḥ yaḥ yuddhakāle vādayate। vīramardalasya dhvaniṃ śrutvā sainikāḥ siddhāḥ jātāḥ।
|
dala | uddālakaḥ  ṛṣiviśeṣaḥ yaḥ naciketasaḥ pitā। uddālakena putryāḥ sujātāyāḥ vivāhaḥ svaśiṣyeṇa kahoḍena saha kārayitaḥ।
|
dala | vināśaḥ, nāśaḥ, vidhvaṃsaḥ, dhvaṃsanam, pradhvaṃsaḥ, nipātaḥ, nibarhaṇam, vicchedaḥ, ucchedanam, upasaṃhāram, kṣayam, dalanam, vimardaḥ, mardanam, samudghātaḥ  keṣāṃcana vastvādīnāṃ nāśanasya kriyā। īśvaraḥ śatrūṇāṃ vināśāya eva avatarati।
|
dala | biḍālākṣī  rākṣasīviśeṣaḥ। biḍālākṣyāḥ varṇanaṃ purāṇeṣu asti।
|
dala | mārjārī, biḍālā  strītvaviśiṣṭaḥ mārjāraḥ। mārjārī svasya śāvakān dugdhaṃ pāyayati।
|
dala | biḍālākṣī  rākṣasīviśeṣaḥ। biḍālākṣyāḥ varṇanaṃ purāṇeṣu prāpyate।
|
dala | bāṃsavāḍāmaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। bāṃsavāḍāmaṇḍalaṃ bhinnaiḥ janajātiyuktaḥ deśaḥ asti।
|
dala | sīkaramaṇḍalam  bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam। sīkaramaṇḍalasya samīpe eva jhuñjhunumaṇḍalam asti।
|
dala | jhuñjhunumaṇḍalam  bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam। jhuñjhunumaṇḍalaṃ marusthalayuktaṃ sthānam asti।
|
dala | gaṅgānagaramaṇḍalam, gaṅgānagaram  bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam। gaṅgānagaramaṇḍalasya dakṣiṇadiśi bīkāneramaṇḍalam vartate।
|
dala | bahāvalapuramaṇḍalam, bahāvalapuram  pākistānadeśasya pañjābarājye vartamānaṃ maṇḍalam। rājasthānarājyasya gaṅgānagaramaṇḍalasya sīmni bahāvalapuramaṇḍalaṃ vartate।
|
dala | kāṇḍalānagaram  gujarātarājye vartamānaṃ nagaram। saḥ kāṇḍalānagare sthite vidyālaye paṭhati।
|
dala | ḍalasarovaraḥ  ḍala ityākhyaḥ kaśmīraprāntasthaḥ bṛhat sarovaraḥ। paryaṭakāḥ ḍalasarovare naukāyānena mahān ānandasya anubhavaḥ kurvanti।
|
dala | bhīnamālopamaṇḍalam  rājasthānarājyasya jālauramaṇḍale vartamānam upamaṇḍalam। bhīnamālopamaṇḍale naikāni darśanīyāni sthānāni santi।
|
dala | karaulīmaṇḍalam  bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam। karaulīmaṇḍale naikāni darśanīyāni sthalāni santi।
|
dala | bārāmaṇḍalam  bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam। saḥ bārāmaṇḍalasya nivāsī asti।
|
dala | ūṭi, uṭakamaṇḍalam  tamilanāḍurājye vartamānaṃ prasiddhaṃ paryaṭanasthānam। ūṭi manoharaṃ parvatīyaṃ sthānam asti।
|
dala | jessoramaṇḍalam, jessoraḥ  bhāratasya baṅgālarājye vartamānaṃ maṇḍalam। saḥ jessoramaṇḍalasya nivāsī asti।
|
dala | dalam  kasyāpi yau samasamānau parasparalagnau khaṇḍau staḥ tayoḥ ekaḥ khaṇḍaḥ yaḥ kiñcit utpīḍanena saṃlagnād anyat khaṇḍāt āsphuṭyate । dve dale staḥ caṇakādīnāṃ dhānyānāṃ bīje।
|
dala | dvidala  dve dale yasya। caṇakatuvaryādīni dvidalāni dhānyāni santi।
|
dala | bṛhadalaḥ  rāmaputrasya kuśasya vaṃśajaḥ। mahābhāratayuddhe bṛhadalaḥ kauravāṇāṃ pakṣe āsīt।
|
dala | kuntalaḥ, keśāntaḥ, keśastukaḥ, khaṅkaraḥ, cūrṇakuntalaḥ, keśamaṇḍalaḥ, guḍālakaḥ  keśānāṃ kalakaḥ। kapolasthān kuntalān sā saṅkocati।
|
dala | kuṇḍalaḥ  dvāviṃśateḥ mātrāṇāṃ chandoviśeṣaḥ। kuṇḍale dvādaśe daśame ca sthāne virāmaḥ vartate tathā ante dvau guruvarṇau bhavataḥ।
|
dala | aṣṭadalam  aṣṭadalayuktaṃ kamalam। taḍāgaḥ aṣṭadalaiḥ ācchāditaḥ asti।
|
dala | aṣṭadala  aṣṭābhiḥ dalaiḥ yuktam। prati guruvāsare aṣṭadalena kamalena lakṣmīṃ pūjaya।
|
dala | vastikuṇḍalikā, vastikuṇḍalam  mūtrāśayasya rogaḥ। vastikuṇḍalikāyāṃ mūtrāśaye granthiḥ bhavati।
|
dala | palavalamaṇḍalam  hariyāṇārājye vartamānaṃ maṇḍalam। bhāratīyasvatantratāsaṅgrāme palavalamaṇḍalasya viśeṣaṃ yogadānam āsīt।
|
dala | cāṇḍālakarma  cāṇḍālasya kāryam। vipatsamaye rājñā hariścandreṇa api cāṇḍālakarma kṛtam।
|
dala | mucukundaḥ, chatravṛkṣaḥ, citrakaḥ, prativiṣṇukaḥ, bahuputraḥ, sudalaḥ, parivallabhaḥ, supuṣpaḥ, arghyārhaḥ, lakṣaṇakaḥ, raktaprasavaḥ  vṛkṣaviśeṣaḥ। mucukundasya valkalaḥ puṣpāṇi ca bheṣajarūpeṇa upayujyante।
|
dala | kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakaḥ, kāñcanāraḥ, kaṇakārakaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidalaḥ  vibhūṣaṇārtham upayujyamānānāṃ vividhavarṇayuktānāṃ puṣpāṇāṃ vṛkṣaḥ। vāṭikāyāṃ kovidārasya bhinnaprakārakāḥ vṛkṣāḥ santi।
|
dala | viṣuvadvṛttam, viṣuvanmaṇḍalam  bhūmadhyarekhayā nirmitaṃ vṛttam। viṣuvadvṛttasya vyāsārdhaṃ 6,378:137 ki:mī iti asti।
|
dala | rāṣṭramaṇḍalam  svatantrāṇāṃ 53 deśānāṃ viśvasamūhaḥ yasya mukhyālayaḥ landananagare asti। paurvasya briṭenadeśasya adhinasthāḥ sarve deśāḥ rāṣṭramaṇḍalasya sadasyāḥ santi।
|
dala | janatādalayūnāiṭeḍapakṣaḥ  bhāratadeśasya rājanaitikaṃ dalam। asmin nirvācane janatādalayunāiṭeḍapakṣaḥ parājitaḥ।
|
dala | rāṣṭrīya-janatā-dalaḥ  bhāratadeśasya rājanaitikaṃ dalam। bihārarājye hyaḥ rāṣṭrīya-janatā-dalasya netṛbhiḥ sthāne-sthāne sabhāḥ āyojitāḥ।
|
dala | pratinidhimaṇḍalam  pratinidhīnāṃ maṇḍalam। amerikādeśāt āgatena pratinidhimaṇḍalena saha rāṣṭrapatiḥ śvaḥ meliṣyati।
|
dala | agniśāmakadalaḥ  agniśāmakakarmakarāṇāṃ dalam। agniśāmakadalaḥ antataḥ agniṃ śamayituṃ saphalībhūtaḥ।
|
dala | svātamaṇḍalam  pākistānadeśe vartamānaṃ maṇḍalam। svātamaṇḍale adya katicana ātaṅkavādinaḥ gṛhītāḥ।
|
dala | cālakadalaḥ  kasyāpi vāhanasya cālakānāṃ dalaḥ। vimānasya cālakadalaḥ ātaṅkavādibhiḥ svādhikāre kṛtaḥ।
|
dala | śiṣṭamaṇḍalaḥ  keṣāñcit janānām saḥ dalaḥ yaḥ viśeṣakāryārthe abhyāgamaṃ karoti। bhārate āgate pākisthānadeśasya śiṣṭamaṇḍale daśādhikāḥ sadasyāḥ santi।
|
dala | tārāmaṇḍalam, nakṣatramaṇḍalam  tārakāṇāṃ samūhaḥ। antarīkṣe naikāni tārāmaṇḍalāni santi।
|
dala | sañcālaka-maṇḍalam  kasyāḥ api saṃsthāyāḥ sañcalanārthe nirvācitaḥ samūhaḥ। sañcālaka-maṇḍalena vṛttivardhanasya upāyāḥ sūcitāḥ।
|
dala | citavanamaṇḍalam  nepāladeśasya nārāyaṇī iti kṣetre vartamānam ekaṃ maṇḍalam। citavanamaṇḍale kṛṣṇikāyāḥ śasyaṃ samyak bhavati।
|
dala | makavānapuramaṇḍalam  nepāladeśe vartamānam ekaṃ maṇḍalam। mama ekaṃ mitraṃ makavānapuramaṇḍale nivasati।
|
dala | malakānagirīmaṇḍalam  uḍīsārājye vartamānam ekaṃ maṇḍalam। malakānagirīmaṇḍalasya maṇḍalādhikārī māovādibhiḥ baddhaḥ।
|
dala | hamabanṭoṭāmaṇḍalam  śrīlaṅkādeśasya dakṣiṇadiśi vartamānam ekaṃ kṣetram। hamabanṭoṭāmaṇḍalasya rājadhānī hamabanṭoṭānagaram asti।
|
dala | celiṅghamamaṇḍalam  dakṣiṇabhāratarājye vartamānam ekaṃ maṇḍalam। mamatābanarjīmahodayā celiṅghamamaṇḍale relakakṣānāṃ yantraśālām ārapsyate iti udghoṣitavatī।
|
dala | nandīgrāmaṇḍalam  paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam। mamatābanarjīmahodayā nandīgrāmaṇḍale relakakṣānāṃ yantraśālām ārapsyate iti udghoṣitavatī।
|
dala | nyū-boṅgāīgāvamaṇḍalam  asamarājye vartamānam ekaṃ maṇḍalam। mamatābanarjīmahodayā nyū-boṅgāīgāvamaṇḍale relakakṣānāṃ yantraśālām ārapsyate iti udghoṣitavatī।
|
dala | phaisalābādamaṇḍalam  pākistānadeśasya pañjābarājyasya ekaṃ maṇḍalam। rahīmaḥ phaisalābādamaṇḍalasya kasmiñcit grāme nivasati।
|
dala | motīhārīmaṇḍalam  bihārarājye vartamānam ekaṃ maṇḍalam। saḥ motīhārīmaṇḍalasya kasyacit grāmasya nivāsī āsīt।
|
dala | maṇḍalādhikārikāryālayaḥ  maṇḍalādhikāriṇaḥ kāryālayaḥ। adya maṇḍalādhikārikāryālaye bhūriḥ saṃnayaḥ asti।
|
dala | kuḍālagācchi:  ekaḥ grāma: । kuḍālagācchim rāmaḥ gacchati
|
dala | kuḍālagācchi:  ekaḥ grāma: । kuḍālagācchim rāmaḥ gacchati
|
dala | kuṇḍala:  ekā nadī । kuṇḍalasya tīre sūtaputraḥ vyaramat
|
dala | kuṇḍala:  ekā jāti: । mahābhārate yuddhe kuṇḍalāḥ samāhūtāḥ
|
dala | kuṇḍalā  ekā strī । mārkaṇḍeyapurāṇe kuṇḍalā ullikhitā
|
dala | kuddālakhātam  ekam nagaram । kuddālakhātam pāṇininā samullikhitam
|
dala | vikuṇḍalaḥ  prācīne granthe varṇitaḥ kaścit puruṣaḥ । vivaraṇapustikāyāṃ vikuṇḍalasya varṇanam asti
|
dala | kuṇḍalaḥ  ekaḥ nāgaḥ । kuṇḍalasya varṇanaṃ mahābhārate vartate
|
dala | kuṇḍalaḥ, sarpiṇī  ekaḥ kṣupaḥ । kuṇḍalasya varṇanaṃ kośe vartate
|
dala | kuṇḍalaḥ, kuṇḍalīcālanaḥ  ekaḥ kṣupaḥ । kuṇḍalasya varṇanaṃ kośe vartate
|
dala | cūḍālā  ekā strī । cūḍālāyāḥ ullekhaḥ bāhvādigaṇe vartate
|
dala | dalaḥ  ekaḥ rājaputraḥ । dalasya ullekhaḥ mahābhārate vartate
|
dala | dalapatiḥ  ekaḥ rājaputraḥ । dalapateḥ ullekhaḥ kośe vartate
|
dala | nalinadalaḥ  ekaḥ puruṣaḥ । nalinadalasya ullekhaḥ pravaragranthe vartate
|
dala | kuḍālagācchiḥ  ekaḥ grāma: । kuḍālagācchim rāmaḥ gacchati
|
dala | kuṇṭhaka:, kuṇḍalaḥ  ekā jāti: । mahābhārate kuṇṭhakāḥ ullikhitāḥ dṛśyante
|
dala | kuṇḍalaḥ  ekā nadī । kuṇḍalasya tīre sūtaputraḥ vyaramat
|
dala | kuṇḍala:, kuṇṭhakaḥ  ekā jāti: । mahābhārate yuddhe kuṇḍalāḥ samāhūtāḥ
|
dala | kuṇḍalā  ekā strī । mārkaṇḍeyapurāṇe kuṇḍalā ullikhitā
|
dala | kuddālakhātam  ekam nagaram । kuddālakhātam pāṇininā samullikhitam
|
dala | madālasā  ekaḥ strīkaviḥ । madālasāyāḥ ullekhaḥ kośe vartate
|
dala | madālasā  ekā gandharvakanyā । madālasā viśvāvasoḥ kanyā asti
|
dala | madālasā  ekā rākṣasakanyā । madālasā bhramaraketoḥ kanyā āsīt
|
dala | kuḍālagācchiḥ  ekaḥ grāma: । kuḍālagācchim rāmaḥ gacchati
|
dala | kuṇṭhaka:, kuṇḍalaḥ  ekā jāti: । mahābhārate kuṇṭhakāḥ ullikhitāḥ dṛśyante
|
dala | kuṇḍalaḥ  ekā nadī । kuṇḍalasya tīre sūtaputraḥ vyaramat
|
dala | kuṇḍala:, kuṇṭhakaḥ  ekā jāti: । mahābhārate yuddhe kuṇḍalāḥ samāhūtāḥ
|
dala | kuṇḍalā  ekā strī । mārkaṇḍeyapurāṇe kuṇḍalā ullikhitā
|
dala | kuddālakhātam  ekam nagaram । kuddālakhātam pāṇininā samullikhitam
|
dala | sapādalakṣaḥ  ekaḥ janapadaḥ । sapādalakṣasya ullekhaḥ uttamacaritra-kathānake praśastyām ca asti
|
dala | bhāulācāryaḥ, bhāḍalācāryaḥ  ekaḥ lekhakaḥ । kośeṣu bhāulācāryasya nirdeśaḥ asti
|
dala | gucchavadhrā, guṇḍālā, jalodbhūtā, jalāśayā  kṣudrakṣupaviśeṣaḥ asyā guṇāḥ kaṭutvam tiktatvam uṣṇatvam śothavraṇanāśitvañca । gucchavadhrāyāḥ varṇanaṃ rājanirghaṇṭe vartate
|
dala | cakradantī, dantī, śīghrā, śyenaghaṇṭā, nikumbhī, nāgasphotā, dantinī, upacitrā, bhadrā, rūkṣā, recanī, anukūlā, niḥśalyā, viśalyā, madhupuṣpā, eraṇḍaphalā, taruṇī, eraṇḍapatrikā, aṇurevatī, viśodhanī, kumbhī, uḍumbaradalā  ekaḥ kṣupaḥ asyā guṇāḥ kaṭutvam uṣṇatvam śūlāmatvagdoṣārśovraṇāśmarī-śalyaśodhanatvam dīpanatvañca । cakradantī kośe varṇitā asti
|
dala | caṇḍālakandaḥ  ekaḥ kandīyakṣupaḥ । caṇḍālakandasya varṇanaṃ kośe vartate
|
dala | candalā  ekā mahilā । candalā rājataraṅgiṇyām ullikhitā asti
|
dala | marumaṇḍalaḥ  ekaḥ deśaḥ । uttamacaritra-kathānake marumaṇḍalasya ullekhaḥ vartate
|
dala | kalahakandalaḥ  ekaḥ abhinetā । kalahakandalasya ullekhaḥ koṣe asti
|
dala | kandalāyanaḥ  ekaḥ prācīnaḥ ṛṣiḥ । kandalāyanasya ullekhaḥ sarvadarśanasaṅgrahe asti
|
dala | kandalatā  granthiyuktena mūlena yuktaḥ kṣupaḥ । kandalatāyāḥ ullekhaḥ koṣe asti
|
dala | uddālakaḥ  ekaḥ śikṣakaḥ । uddālakasya ullekhaḥ śatapatha-brāhmaṇe asti
|
dala | udalākāśyapaḥ  kṛṣikarmaṇaḥ devatā । udalākāśyapasya ullekhaḥ pāraskara-gṛhya-sūtre asti
|
dala | udalaḥ  ekaḥ puruṣaḥ । udalasya ullekhaḥ koṣe asti
|
dala | ānandalaharīstotram  ekaṃ kāvyam । ānandalaharīstotrasya ullekhaḥ koṣe asti
|
dala | ānandalaharīstotram  ekaṃ kāvyam । ānandalaharīstotrasya ullekhaḥ koṣe asti
|
dala | carmamaṇḍalaḥ  ekaḥ janasamūhaḥ । carmamaṇḍalasya varṇanaṃ mahābhārate vartate
|
dala | calakuṇḍalaḥ  ekaḥ puruṣaḥ । calakuṇḍalasya varṇanaṃ pravaragranthe matsyapurāṇe ca samupalabhyate
|
dala | cāṇḍālakaḥ  ekaḥ puruṣaḥ । cāṇḍālakasya varṇanaṃ pravaragranthe vartate
|
dala | dagdharuhā, dagdhikā, sthaleruhā, romaśā, karkaśadalā, bhasmarohā, sudagdhikā  ekaḥ kṣupaḥ asya guṇāḥ kaṭutvaṃ kaṣāyatvam uṣṇatvaṃ kaphavātanāśitvaṃ pittaprakopanatvaṃ jaṭharānaladīpanatvaṃ ca । dagdharuhāyāḥ ullekhaḥ rājanirghaṇṭave vartate
|
dala | dalayogaḥ  ekaḥ yogaḥ । dalayogaḥ laghujātake parigaṇitaḥ
|
dala | kāmakandalā  ekā strī । kāmakandalāyāḥ ullekhaḥ kośe vartate
|
dala | nandalālaḥ  lekhakanāmaviśeṣaḥ । nandalālaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ koṣe asti
|