cchada
kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchada ḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ, kuṇḍalī, raktapuṣpaḥ, campaḥ, yugapatraḥ, kanakāntakaḥ, kanakārakaḥ, karbudāraḥ, gaṇḍāriḥ, girijaḥ, camarikaḥ, tāmrapuṣpakaḥ, mahāpuṣpaḥ, yugmaparṇaḥ, yugmapatraḥ, varalabdhaḥ, vidalaḥ, śoṇapuṣpakaḥ, satkāñcanāraḥ, siṃhāsyaḥ, hayavāhanasaṅkaraḥ, hayavāhanaśaṅkaraḥ, suvarṇāraḥ, svalpakesarī, āsphotaḥ, kaṣāyaḥ
vṛkṣaviśeṣaḥ yasya puṣpāṇi śobhanīyāni santi।
udyānapālaḥ kāñcanārasya śākhāṃ adhogṛhītvā puṣpāṇi vicinoti।
cchada
kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchada ḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ
kāñcanāravṛkṣasya puṣpam।
udyānapālaḥ kāñcanārasya mālāṃ viracayati।
cchada
veśaḥ, veṣaḥ, vastram, vāsaḥ, vasanam, paridhānam, bharaṇam, ābharaṇam, paricchada ḥ, ambaraḥ, bhūṣaṇam, vibhūṣaṇam, prasādhanam, ācchādanam
yad aṅgam ācchādayati।
adya vidyālaye sarve pārampārikaṃ veśaṃ paridadhati।
cchada
pracchada paṭaḥ, pracchada vastram, uttarapracchada ḥ, uttarachadaḥ
talpasya ācchādanam।
tena aṭṭāt pracchadapaṭaḥ krītaḥ।
cchada
yavanikā, javanikā, apaṭī, tiraskaraṇī, vyavadhānam, āvaraṇam, tirodhānam, āvaraṇapaṭaḥ, pracchada paṭaḥ, nīśāraḥ
dvārādiṣu vātādīnāṃ saṃvāraṇārthe avalagnaṃ vastram।
tasya dvāre jīrṇā yavanikā asti।
cchada
prāvaraṇam, ācchādakam, pracchada paṭaḥ, kambalam
tat vastraṃ yad ācchādanārthe upayujyate।
janāḥ śaityakāle prāvaraṇena saha śerate।
cchada
arṇaḥ, śākaḥ, śākākhyaḥ, karacchada ḥ, kharapatraḥ, arjunopamaḥ, alīnaḥ, mahāpatraḥ
vṛkṣaviśeṣaḥ yasya dāruḥ atīva dṛḍhaḥ vartate।
etad arṇasya āsandam asti।
cchada
pādacchada ḥ
padarakṣaṇārthaṃ vastram।
śītakāle janāḥ meṣalomasya pādacchadaṃ dhārayanti।
cchada
oṣṭhaḥ, radanacchada ḥ, dantavāsaḥ, dantavastram, radachadaḥ
avayavaviśeṣaḥ, uṣyate dahyate uṣṇāhāreṇa iti dantācchādakāvayavaḥ।
āsanne maraṇe śyāmasya oṣṭhayoḥ tasya putrasya nāma eva āsīt।
cchada
āsyūtapracchada paṭaḥ
pracchadapaṭaprakāraḥ yaḥ vastrasya dvau prāntau āsyūtau nirmīyate।
śaityāt rakṣituṃ tena āsyūtapracchadapaṭaḥ ācchāditaḥ।
cchada
varaṭaḥ, kalahaṃsaḥ, sugrīvaḥ, cakrapakṣaḥ, jālapad, dhavalapakṣaḥ, nīlākṣaḥ, pāriplāvyaḥ, purudaṃśakaḥ, bandhuraḥ, vakrāṅgaḥ, vārcaḥ, śakavaḥ, śiticchada ḥ, śitipakṣaḥ, śvetacchada ḥ, śvetagarutaḥ, śvetapatraḥ, sitacchada ḥ, sitapakṣaḥ, haṃsaḥ, haṃsakaḥ, hariṇaḥ, sūtiḥ, cakraḥ
haṃsajātīyaḥ jalakhagaprakāraviśeṣaḥ।
varaṭaḥ jale viharati।
cchada
śrītālaḥ, mṛdutālaḥ, lakṣmītālaḥ, mṛducchada ḥ, viśālapatraḥ, lekhārhaḥ, masīlekhyadalaḥ, śirālapatrakaḥ, yāmyodabhūtaḥ
tālavṛkṣasya prakāraḥ yaḥ jalāśayasya taṭe vardhate।
saḥ jalāśayaṃ nirmāya tasya taṭe sarvatra śrītālān api avapat।
cchada
haṃsaḥ, śvetagarut, cakrāṅgaḥ, mānasaukāḥ, kalakaṇṭhaḥ, sitacchada ḥ, sitapakṣaḥ, purudaṃśakaḥ, dhavalapakṣaḥ, mānasālayaḥ, hariḥ
jalapakṣiviśeṣaḥ yaḥ kādambasadṛśaḥ asti।
haṃsaḥ devyāḥ sarasvatyāḥ vāhanam asti।
cchada
dārvāghāṭaḥ, dārvāghātaḥ, kāṣṭhakuṭṭaḥ, śatapatrakaḥ, śatacchada ḥ, bhadranāmā, kuṭhākuḥ, kuṭhāruḥ
khagaviśeṣaḥ yaḥ kāṣṭham āhanti।
dārvāghāṭasya cañcuḥ dīrghā asti।
cchada
kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchada ntikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā
phalaviśeṣaḥ tat phalam yad gurutaram madhuram tathā ca puṣṭam।
saḥ kadalīm atti।
cchada
kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchada ntikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā
vṛkṣaviśeṣaḥ-saḥ vṛkṣaḥ yasya parṇāni dīrghāṇi tathā ca phalaṃ gurutaraṃ madhuraṃ puṣṭam asti।
tasya prāṅgaṇe kadalī asti।
cchada
pallavaḥ, pallavam, pracchada paṭaḥ
strībhiḥ dhāryamāṇaṃ vastram।
tasyāḥ raktaḥ pallavaḥ vāyunā vidhunoti।
cchada
netracchada ḥ, netrapaṭaḥ, āḍambaraḥ
avayavaviśeṣaḥ, netre chādyate anena iti।
netrarakṣaṇārthe netracchadaḥ।
cchada
uttarapracchada ḥ
ācchādanaviśeṣaḥ।
śītakāle uttarapracchadaḥ atīva upayuktaḥ asti।
cchada
tulikā, tulā, tulī, tūlapaṭī, uttarapracchada ḥ, uttarachadaḥ, āstaraḥ, saṃstaraḥ, starimā
tulādīn niveśayitvā nirmitaḥ pracchadaḥ।
śaityanivāraṇārthe janāḥ tulikām ācchādya svapanti।
cchada
sūryakamalam, bhrāmakaḥ, vidhātrāyuḥ, veṣadānaḥ, tapanacchada ḥ
kṣupaviśeṣaḥ- yasya puṣpāt tailaṃ nirmīyate।
sūryakamalasya tailaṃ vyañjanārthe upayujyate।
cchada
pucchada ṇḍaḥ
kaśerukadaṇḍasya antimaḥ asthiḥ।
mānavasya pucchadaṇḍaḥ laghuḥ asti।
cchada
ketakaḥ, ketakī, indukalikā, tīkṣṇapuṣpā, dīrghapatraḥ, pāṃsukā, amarapuṣpaḥ, amarapuṣpakaḥ, kaṇṭadalā, kanakaketakī, kanakapuṣpī, droṇīdalaḥ, karatṛṇam, krakacacchada ḥ, gandhapuṣpaḥ, dalapuṣpā, dalapuṣpī, cakṣuṣyaḥ, cāmarapuṣpaḥ, chinnaruhā, jambālaḥ, jambulaḥ, dhūlipuṣpikā, nṛpapriyā, pharendraḥ, valīnakaḥ, viphalaḥ, vyañjanaḥ, śivadviṣṭā, sugandhinī, sūcipuṣpaḥ, sūcikā, strībhūṣaṇam, sthiragandhaḥ, svarṇaketakī, hanīlaḥ, halīmaḥ, hemaketakī, haimaḥ
kṣupaviśeṣaḥ- yasya savāsikasya puṣpasya patrāṇi krakacasya iva tīkṣṇāni santi।
adhunā udyānasthasya ketakasya puṣpaṃ vikasati।
cchada
devatāḍaḥ, veṇī, kharā, garī, jīmūtaḥ, agarī, kharāgarī, garāgarī, devatāḍī, ākhuviṣahā, ākhuḥ, viṣajihvaḥ, mahācchada ḥ, kadambaḥ, khujjākaḥ, devatāḍakaḥ
śākhopaśākhāvihīnaḥ patrayuktaḥ oṣadhiviśeṣaḥ।
devatāḍasya patrāṇi upayujya bṛhatīṃ rajjūṃ nirmāti।
cchada
saptaparṇaḥ, viśālatvak, śāradī, viṣamacchada ḥ, śāradaḥ, devavṛkṣaḥ, dānagandhiḥ, śirorujā, grahanāśaḥ, śrutiparṇaḥ, gṛhāśī, grahanāśanaḥ, gutsapuṣpaḥ, śaktiparṇaḥ, suparṇakaḥ, bṛhatvak
ekaḥ sadāharitaḥ vṛkṣaḥ yaḥ ākāreṇa bṛhat vartate।
saptaparṇasya tvacam oṣadharūpeṇa upayujyate।
cchada
tālīśapatram, tālīśam, patrākhyam, śukodaram, dhātrīpatram, arkavedham, karipatram, karicchada m, nīlam, nīlāmbaram, tālam, tālīpatram, tamāhvayam, tālīśapatrakam
tejaḥpatrasya jāteḥ vṛkṣaviśeṣaḥ।
tālīśapatrasya parṇāni kāṇḍasya bhāgadvaye api bhavanti।
cchada
tālīśapatram, tālīśam, patrākhyam, śukodaram, dhātrīpatram, arkavedham, karipatram, karicchada m, nīlam, nīlāmbaram, tālam, tālīpatram, tālīśapatrakam
vṛkṣaviśeṣaḥ।
tālīśapatram uttarabhāratadeśe, baṅgālarājye tathā samudrataṭavartiṣu kṣetreṣu dṛśyate।
cchada
alpacchada
alpavastrācchāditaḥ।
alpacchadaṃ bhikṣukaṃ dṛṣṭvā saḥ duḥkhī jātaḥ।
cchada
kharacchada ḥ, kṣudragholī
ekaḥ laghukṣupaḥ ।
kharacchadasya varṇanaṃ kośe vartate
cchada
kharacchada ḥ, kṣudragholī
ekaḥ laghukṣupaḥ ।
kharacchadasya varṇanaṃ kośe vartate