|
cchada | kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ, kuṇḍalī, raktapuṣpaḥ, campaḥ, yugapatraḥ, kanakāntakaḥ, kanakārakaḥ, karbudāraḥ, gaṇḍāriḥ, girijaḥ, camarikaḥ, tāmrapuṣpakaḥ, mahāpuṣpaḥ, yugmaparṇaḥ, yugmapatraḥ, varalabdhaḥ, vidalaḥ, śoṇapuṣpakaḥ, satkāñcanāraḥ, siṃhāsyaḥ, hayavāhanasaṅkaraḥ, hayavāhanaśaṅkaraḥ, suvarṇāraḥ, svalpakesarī, āsphotaḥ, kaṣāyaḥ vṛkṣaviśeṣaḥ yasya puṣpāṇi śobhanīyāni santi। udyānapālaḥ kāñcanārasya śākhāṃ adhogṛhītvā puṣpāṇi vicinoti।
|
cchada | kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ kāñcanāravṛkṣasya puṣpam। udyānapālaḥ kāñcanārasya mālāṃ viracayati।
|
cchada | veśaḥ, veṣaḥ, vastram, vāsaḥ, vasanam, paridhānam, bharaṇam, ābharaṇam, paricchadaḥ, ambaraḥ, bhūṣaṇam, vibhūṣaṇam, prasādhanam, ācchādanam yad aṅgam ācchādayati। adya vidyālaye sarve pārampārikaṃ veśaṃ paridadhati।
|
cchada | pracchadapaṭaḥ, pracchadavastram, uttarapracchadaḥ, uttarachadaḥ talpasya ācchādanam। tena aṭṭāt pracchadapaṭaḥ krītaḥ।
|
cchada | yavanikā, javanikā, apaṭī, tiraskaraṇī, vyavadhānam, āvaraṇam, tirodhānam, āvaraṇapaṭaḥ, pracchadapaṭaḥ, nīśāraḥ dvārādiṣu vātādīnāṃ saṃvāraṇārthe avalagnaṃ vastram। tasya dvāre jīrṇā yavanikā asti।
|
cchada | prāvaraṇam, ācchādakam, pracchadapaṭaḥ, kambalam tat vastraṃ yad ācchādanārthe upayujyate। janāḥ śaityakāle prāvaraṇena saha śerate।
|
cchada | arṇaḥ, śākaḥ, śākākhyaḥ, karacchadaḥ, kharapatraḥ, arjunopamaḥ, alīnaḥ, mahāpatraḥ vṛkṣaviśeṣaḥ yasya dāruḥ atīva dṛḍhaḥ vartate। etad arṇasya āsandam asti।
|
cchada | pādacchadaḥ padarakṣaṇārthaṃ vastram। śītakāle janāḥ meṣalomasya pādacchadaṃ dhārayanti।
|
cchada | oṣṭhaḥ, radanacchadaḥ, dantavāsaḥ, dantavastram, radachadaḥ avayavaviśeṣaḥ, uṣyate dahyate uṣṇāhāreṇa iti dantācchādakāvayavaḥ। āsanne maraṇe śyāmasya oṣṭhayoḥ tasya putrasya nāma eva āsīt।
|
cchada | āsyūtapracchadapaṭaḥ pracchadapaṭaprakāraḥ yaḥ vastrasya dvau prāntau āsyūtau nirmīyate। śaityāt rakṣituṃ tena āsyūtapracchadapaṭaḥ ācchāditaḥ।
|
cchada | varaṭaḥ, kalahaṃsaḥ, sugrīvaḥ, cakrapakṣaḥ, jālapad, dhavalapakṣaḥ, nīlākṣaḥ, pāriplāvyaḥ, purudaṃśakaḥ, bandhuraḥ, vakrāṅgaḥ, vārcaḥ, śakavaḥ, śiticchadaḥ, śitipakṣaḥ, śvetacchadaḥ, śvetagarutaḥ, śvetapatraḥ, sitacchadaḥ, sitapakṣaḥ, haṃsaḥ, haṃsakaḥ, hariṇaḥ, sūtiḥ, cakraḥ haṃsajātīyaḥ jalakhagaprakāraviśeṣaḥ। varaṭaḥ jale viharati।
|
cchada | śrītālaḥ, mṛdutālaḥ, lakṣmītālaḥ, mṛducchadaḥ, viśālapatraḥ, lekhārhaḥ, masīlekhyadalaḥ, śirālapatrakaḥ, yāmyodabhūtaḥ tālavṛkṣasya prakāraḥ yaḥ jalāśayasya taṭe vardhate। saḥ jalāśayaṃ nirmāya tasya taṭe sarvatra śrītālān api avapat।
|
cchada | haṃsaḥ, śvetagarut, cakrāṅgaḥ, mānasaukāḥ, kalakaṇṭhaḥ, sitacchadaḥ, sitapakṣaḥ, purudaṃśakaḥ, dhavalapakṣaḥ, mānasālayaḥ, hariḥ jalapakṣiviśeṣaḥ yaḥ kādambasadṛśaḥ asti। haṃsaḥ devyāḥ sarasvatyāḥ vāhanam asti।
|
cchada | dārvāghāṭaḥ, dārvāghātaḥ, kāṣṭhakuṭṭaḥ, śatapatrakaḥ, śatacchadaḥ, bhadranāmā, kuṭhākuḥ, kuṭhāruḥ khagaviśeṣaḥ yaḥ kāṣṭham āhanti। dārvāghāṭasya cañcuḥ dīrghā asti।
|
cchada | kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchadantikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā phalaviśeṣaḥ tat phalam yad gurutaram madhuram tathā ca puṣṭam। saḥ kadalīm atti।
|
cchada | kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchadantikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā vṛkṣaviśeṣaḥ-saḥ vṛkṣaḥ yasya parṇāni dīrghāṇi tathā ca phalaṃ gurutaraṃ madhuraṃ puṣṭam asti। tasya prāṅgaṇe kadalī asti।
|
cchada | pallavaḥ, pallavam, pracchadapaṭaḥ strībhiḥ dhāryamāṇaṃ vastram। tasyāḥ raktaḥ pallavaḥ vāyunā vidhunoti।
|
cchada | netracchadaḥ, netrapaṭaḥ, āḍambaraḥ avayavaviśeṣaḥ, netre chādyate anena iti। netrarakṣaṇārthe netracchadaḥ।
|
cchada | uttarapracchadaḥ ācchādanaviśeṣaḥ। śītakāle uttarapracchadaḥ atīva upayuktaḥ asti।
|
cchada | tulikā, tulā, tulī, tūlapaṭī, uttarapracchadaḥ, uttarachadaḥ, āstaraḥ, saṃstaraḥ, starimā tulādīn niveśayitvā nirmitaḥ pracchadaḥ। śaityanivāraṇārthe janāḥ tulikām ācchādya svapanti।
|
cchada | sūryakamalam, bhrāmakaḥ, vidhātrāyuḥ, veṣadānaḥ, tapanacchadaḥ kṣupaviśeṣaḥ- yasya puṣpāt tailaṃ nirmīyate। sūryakamalasya tailaṃ vyañjanārthe upayujyate।
|
cchada | pucchadaṇḍaḥ kaśerukadaṇḍasya antimaḥ asthiḥ। mānavasya pucchadaṇḍaḥ laghuḥ asti।
|
cchada | ketakaḥ, ketakī, indukalikā, tīkṣṇapuṣpā, dīrghapatraḥ, pāṃsukā, amarapuṣpaḥ, amarapuṣpakaḥ, kaṇṭadalā, kanakaketakī, kanakapuṣpī, droṇīdalaḥ, karatṛṇam, krakacacchadaḥ, gandhapuṣpaḥ, dalapuṣpā, dalapuṣpī, cakṣuṣyaḥ, cāmarapuṣpaḥ, chinnaruhā, jambālaḥ, jambulaḥ, dhūlipuṣpikā, nṛpapriyā, pharendraḥ, valīnakaḥ, viphalaḥ, vyañjanaḥ, śivadviṣṭā, sugandhinī, sūcipuṣpaḥ, sūcikā, strībhūṣaṇam, sthiragandhaḥ, svarṇaketakī, hanīlaḥ, halīmaḥ, hemaketakī, haimaḥ kṣupaviśeṣaḥ- yasya savāsikasya puṣpasya patrāṇi krakacasya iva tīkṣṇāni santi। adhunā udyānasthasya ketakasya puṣpaṃ vikasati।
|
cchada | devatāḍaḥ, veṇī, kharā, garī, jīmūtaḥ, agarī, kharāgarī, garāgarī, devatāḍī, ākhuviṣahā, ākhuḥ, viṣajihvaḥ, mahācchadaḥ, kadambaḥ, khujjākaḥ, devatāḍakaḥ śākhopaśākhāvihīnaḥ patrayuktaḥ oṣadhiviśeṣaḥ। devatāḍasya patrāṇi upayujya bṛhatīṃ rajjūṃ nirmāti।
|
cchada | saptaparṇaḥ, viśālatvak, śāradī, viṣamacchadaḥ, śāradaḥ, devavṛkṣaḥ, dānagandhiḥ, śirorujā, grahanāśaḥ, śrutiparṇaḥ, gṛhāśī, grahanāśanaḥ, gutsapuṣpaḥ, śaktiparṇaḥ, suparṇakaḥ, bṛhatvak ekaḥ sadāharitaḥ vṛkṣaḥ yaḥ ākāreṇa bṛhat vartate। saptaparṇasya tvacam oṣadharūpeṇa upayujyate।
|
cchada | tālīśapatram, tālīśam, patrākhyam, śukodaram, dhātrīpatram, arkavedham, karipatram, karicchadam, nīlam, nīlāmbaram, tālam, tālīpatram, tamāhvayam, tālīśapatrakam tejaḥpatrasya jāteḥ vṛkṣaviśeṣaḥ। tālīśapatrasya parṇāni kāṇḍasya bhāgadvaye api bhavanti।
|
cchada | tālīśapatram, tālīśam, patrākhyam, śukodaram, dhātrīpatram, arkavedham, karipatram, karicchadam, nīlam, nīlāmbaram, tālam, tālīpatram, tālīśapatrakam vṛkṣaviśeṣaḥ। tālīśapatram uttarabhāratadeśe, baṅgālarājye tathā samudrataṭavartiṣu kṣetreṣu dṛśyate।
|
cchada | alpacchada alpavastrācchāditaḥ। alpacchadaṃ bhikṣukaṃ dṛṣṭvā saḥ duḥkhī jātaḥ।
|
cchada | kharacchadaḥ, kṣudragholī ekaḥ laghukṣupaḥ । kharacchadasya varṇanaṃ kośe vartate
|
cchada | kharacchadaḥ, kṣudragholī ekaḥ laghukṣupaḥ । kharacchadasya varṇanaṃ kośe vartate
|