Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"caturbhuja" has 2 results
caturbhuja: masculine vocative singular stem: caturbhuja
caturbhuja: neuter vocative singular stem: caturbhuja
Amarakosha Search
Monier-Williams Search
15 results for caturbhuja
Devanagari
BrahmiEXPERIMENTAL
caturbhuja(in compound) 4 arms View this entry on the original dictionary page scan.
caturbhujamf(ā-)n. four-armed View this entry on the original dictionary page scan.
caturbhujamf(ā-)n. quadrangular View this entry on the original dictionary page scan.
caturbhujam. viṣṇu- or kṛṣṇa- (see ) View this entry on the original dictionary page scan.
caturbhujam. Name of gaṇeśa- View this entry on the original dictionary page scan.
caturbhujam. a quadrangular figure View this entry on the original dictionary page scan.
caturbhujam. Name of a dānava- View this entry on the original dictionary page scan.
caturbhujam. of the instructor of (the author of a commentator or commentary on ) rāmānanda- View this entry on the original dictionary page scan.
caturbhujam. of the father of śiva-datta- View this entry on the original dictionary page scan.
caturbhujabhaṭṭācāryam. Name of an author View this entry on the original dictionary page scan.
caturbhujamiśram. Name of the author of a commentator or commentary on View this entry on the original dictionary page scan.
miśracaturbhujam. Name of a man View this entry on the original dictionary page scan.
samacaturbhujamfn. having four equal sides View this entry on the original dictionary page scan.
samacaturbhujam. or n. (?) a square or rhombus View this entry on the original dictionary page scan.
viṣamacaturbhujam. an unequal four-sided figure, trapezium View this entry on the original dictionary page scan.
2 results
caturbhuja noun (masculine) a quadrangular figure Kṛṣṇa name of a Dānava name of Gaṇeśa name of the father of Śivadatta Viṣṇu
Frequency rank 8108/72933
caturbhuja adjective four-armed quadrangular
Frequency rank 21274/72933
Wordnet Search
"caturbhuja" has 6 results.

caturbhuja

viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ   

devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।

ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।

caturbhuja

kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ   

yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।

sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।

caturbhuja

caturbhuja   

catuḥpārśvayuktaḥ।

asya mandirasya kṣetraṃ caturbhujam asti।

caturbhuja

catuṣkoṇaḥ, caturasram, caturbhuja   

catvāraḥ koṇāḥ yasya।

granthāḥ catuṣkoṇāḥ santi।

caturbhuja

caturbhujabhaṭṭācāryaḥ   

ekaḥ lekhakaḥ ।

caturbhujabhaṭṭācāryeṇa smṛtitattve ṭīkā likhitā

caturbhuja

caturbhujamiśraḥ   

ekaḥ lekhakaḥ ।

caturbhujamiśreṇa mahābhārate ṭīkā likhitā

Parse Time: 1.838s Search Word: caturbhuja Input Encoding: IAST: caturbhuja