Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Root Search
cat has 3 results
        Root Word (Pāṇini Dhātupāṭha:)Full Root MarkerSenseClassSutra
√caṭcaṭaabhedane10164
√caṭcaṭeevarṣāvaraṇayoḥ1195
√catcatee[paribhāṣaṇe] yācane ca1598
 
 
cat has 4 results
Root WordIAST MeaningMonier Williams PageClass
√चट्caṭraining / varṣa926/3Cl.1
√चट्caṭscreening, covering / āvaraṇa156/1Cl.1
√चट्caṭpiercing, breaking / bhedana766/2Cl.10
√चत्catasking, begging, requesting / yācana850/2Cl.1
Amarakosha Search
Results for cat"
WordReferenceGenderNumberSynonymsDefinition
aṅganamNeuterSingularcatvaram, ajiram
āragvadhaḥ2.4.23MasculineSingularsaṃpākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, rājavṛkṣaḥ, suvarṇakaḥ
brahmā1.1.16-17MasculineSingularprajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijanmā, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥbramha
ekahāyanī2.9.69FeminineSingularcaturhāyaṇī
gauḥ2.9.67-72FeminineSingularupasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnoghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49)cow
mṛtaḥ2.8.119MasculineSingularpramītaḥ, parāsuḥ, prāptapañcatvaḥ, paretaḥ, pretaḥ, saṃsthitaḥ
mṛtyuḥ2.8.118Ubhaya-lingaSingularantaḥ, ‍‍diṣṭāntaḥ, maraṇam, atyayaḥ, kāladharmaḥ, nāśaḥ, pralayaḥ, pañcatā, nidhanam
paṭaḥ2.10.18MasculineSingularuṣṇaḥ, dakṣaḥ, caturaḥ, ‍‍‍peśalaḥ, sūtthānaḥ
pramāṇam3.3.60NeuterSingularkramaḥ, nimnorvī, prahvaḥ, catuṣpathaḥ
prasūnam3.3.130NeuterSingularcatuṣpathaḥ, saṃniveśaḥ
sañjavanamNeuterSingularcatuḥśālam
śṛṅgāṭakamNeuterSingularcatuṣpatham
sthaṇḍilam2.7.20NeuterSingularcatvaram
svacchandaḥ3.3.200MasculineSingularcaturthaṃyugam
viṣṇuḥ1.1.18-21MasculineSingularadhokṣajaḥ, vidhuḥ, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45)vishnu, the god
Monier-Williams Search
Results for cat"
Devanagari
BrahmiEXPERIMENTAL
cat cl.1. c/atati-,"to hide one's self." See c/atat- and c/atta- ; to go ; P. and A1. to ask, beg (= cad-) : Causal cāt/ayati-, te- (Aorist acīcattam-, acīcate- ),"to cause to hide", scare, frighten away (see niś--, pra--, vi--; see also cātaka-, cātana-, cāttra-.) View this entry on the original dictionary page scan.
Apte Search
Results for cat"1 result
cat चत् 1 U. (चतति-ते) 1 To ask, beg, request. -2 To go. -Caus. (चातयति-ते) 1 To cause to hide. -2 To scare, terrify.
Macdonell Vedic Search
Results for cat"1 result
cat cat hide (intr.), I. P. cátati; cs. cātáya drive away, ii. 33, 2.
Macdonell Search
Results for cat"1 result
cat only pr. pt. kátat and pp. kattá, hide (int.); cs. kâtáya, drive away. pra, vi, cs. Â. id.
Vedabase Search
1 result
Parse Time: 1.191s Search Word: cat" Input Encoding: IAST IAST: cat