Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
camasam3.5.35MasculineSingular
Monier-Williams Search
23 results for camasa
Devanagari
BrahmiEXPERIMENTAL
camasam. (n. gaRa ardharcādi-;f(ī-). ;fr. cam-) a vessel used at sacrifices for drinking the soma-, kind of flat dish or cup or ladle (generally of a square shape, made of wood and furnished with a handle) etc. View this entry on the original dictionary page scan.
camasam. a cake (made of barley, rice, or lentils, ground to meal), sweetmeat, flour View this entry on the original dictionary page scan.
camasam. (gaRa gargādi-) Name of a son of ṛṣabha- View this entry on the original dictionary page scan.
camasam. equals camasodbheda- View this entry on the original dictionary page scan.
ākāśacamasam. "a cup or vessel with ether", the moon View this entry on the original dictionary page scan.
dhānyacamasam. rice flattened by threshing View this entry on the original dictionary page scan.
hotrācamasam. the ladle or other vessel used by the hotraka-s View this entry on the original dictionary page scan.
hotṛcamasam. the ladle or other vessel used by the hotṛ- View this entry on the original dictionary page scan.
iḍācamasam. a vessel for the iḍā- oblation View this entry on the original dictionary page scan.
khacamasam. "the drinking-vessel in the sky", Name of the moon View this entry on the original dictionary page scan.
mahācamasam. Name of a man View this entry on the original dictionary page scan.
mahācamasam. see māhācamasya-. View this entry on the original dictionary page scan.
nabhaścamasam. "goblet of the sky", the moon View this entry on the original dictionary page scan.
nabhaścamasam. a kind of cake View this entry on the original dictionary page scan.
nabhaścamasam. magic, conjuring View this entry on the original dictionary page scan.
phalacamasam. a cup containing pounded figs (with young leaves and sour milk instead of soma-) View this entry on the original dictionary page scan.
phalacamasam. (others"ground bark of the Indian fig-tree with sour milk") . View this entry on the original dictionary page scan.
phālacamasan. (?) a particular part of the ploughshare View this entry on the original dictionary page scan.
saṃdhicamasam. Name of particular schools View this entry on the original dictionary page scan.
somacamasam. a cup or ladle for taking up the soma-, cup of soma- View this entry on the original dictionary page scan.
udacamasam. a cup holding water View this entry on the original dictionary page scan.
yajamānacamasan. the cup of a yajamāna- View this entry on the original dictionary page scan.
yathācamasamind. camasa- after camasa- View this entry on the original dictionary page scan.
Apte Search
1 result
camasa चमसः सम् [चमत्यस्मिन्, चम्-असच् Tv.] 1 A vessel (can, ladle &c.) used at sacrifices for drinking the Soma juice; Y.1.183 (also चमसी); इडोदरे चमसाः कर्ण- रन्ध्रे Bhāg.3.13.36. -2 A cake made of barley, rice &c. -Comp. -अध्वर्युः the priest who manages the drinking vessels. -उद्भेदः, -दनम् N. of place of pilgrimage where the river Sarasvatī is said to have burst forth.
Macdonell Search
1 result
camasa m. (wooden) bowl or cup.
Vedic Index of
Names and Subjects
1 result1 result
camasa Denotes a drinking vessel,’ usually as employed for holding Soma at the sacrifice. It is frequently mentioned from the Rigveda onwards. It was made of wood (vrksa), and is hence called dm. According to the śatapatha Brāhmana, it was made of Udumbara wood.
Bloomfield Vedic
Concordance
1 result1 result2 results
camasa AVś.20.134.5; Vait.32.25.
camasa ye devapānam anindiṣuḥ RV.1.161.5b.
Vedabase Search
1 result
camasa noun (masculine) a cake a kind of flat dish or cup or ladle (generally of a square shape) a vessel used at sacrifices for drinking the Soma flour name of a son of Ṛṣabha sweetmeat
Frequency rank 12034/72933
Wordnet Search
"camasa" has 6 results.

camasa

śarāvaḥ, puṭakaḥ, ākāśacamasa   

ardhagolākṛti laghubhāṇḍam।

biḍālaḥ śarāve sthāpitaṃ dugdhaṃ pibati।

camasa

meghaḥ, abhramam, vārivāhaḥ, stanayitnuḥ, balābakaḥ, dhārādharaḥ, jaladharaḥ, taḍitvān, vāridaḥ, ambubhṛt, ghanaḥ, jīmūtaḥ, mudiraḥ, jalamuk, dhūmayoniḥ, abhram, payodharaḥ, ambhodharaḥ, vyomadhūmaḥ, ghanāghanaḥ, vāyudāruḥ, nabhaścaraḥ, kandharaḥ, kandhaḥ, nīradaḥ, gaganadhvajaḥ, vārisuk, vārmuk, vanasuk, abdaḥ, parjanyaḥ, nabhogajaḥ, madayitnuḥ, kadaḥ, kandaḥ, gaveḍuḥ, gadāmaraḥ, khatamālaḥ, vātarathaḥ, śnetanīlaḥ, nāgaḥ, jalakaraṅkaḥ, pecakaḥ, bhekaḥ, darduraḥ, ambudaḥ, toyadaḥ, ambuvābaḥ, pāthodaḥ, gadāmbaraḥ, gāḍavaḥ, vārimasiḥ, adriḥ, grāvā, gotraḥ, balaḥ, aśnaḥ, purubhojāḥ, valiśānaḥ, aśmā, parvataḥ, giriḥ, vrajaḥ, caruḥ, varāhaḥ, śambaraḥ, rauhiṇaḥ, raivataḥ, phaligaḥ, uparaḥ, upalaḥ, camasaḥ, arhiḥ, dṛtiḥ, odanaḥ, vṛṣandhiḥ, vṛtraḥ, asuraḥ, kośaḥ   

pṛthvīstha-jalam yad sūryasya ātapena bāṣparupaṃ bhūtvā ākāśe tiṣṭhati jalaṃ siñcati ca।

kālidāsena meghaḥ dūtaḥ asti iti kalpanā kṛtā

camasa

candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ   

khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati।

adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।

camasa

darvikaḥ, camasaḥ, camasaṃ, darviḥ, darvī, dārvī, kambiḥ, khajaḥ, khajikā, pāṇikā, sruc, sruk   

laghuḥ camasaḥ।

mātā darvikena bālaṃ dugdhaṃ pāyayati।

camasa

camasa   

yajñapātraviśeṣaḥ।

camasaḥ kāṣṭhasya asti।

camasa

somaḥ, candraḥ, śaśāṅkaḥ, induḥ, mayaṅkaḥ, kalānidhiḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, somaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ   

devatāviśeṣaḥ;

patitaṃ somamālokya brahmā lokapitāmahaḥ[śa.ka]

Parse Time: 1.555s Search Word: camasa Input Encoding: IAST IAST: camasa