Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"caitanyam" has 3 results
caitanyam: neuter nominative singular stem: caitanya
caitanyam: neuter accusative singular stem: caitanya
caitanyam: masculine accusative singular stem: caitanya
Monier-Williams Search
1 result
Devanagari
BrahmiEXPERIMENTAL
caitanyamaṅgalan. Name of work = View this entry on the original dictionary page scan.
Apte Search
2 results
caitanyam चैतन्यम् [चेतनस्य भावः ष्यञ्] 1 Spirit, life, intelligence, vitality, sensation. -2 Soul, spirit, mind; U.1.36. -3 Consciousness, feeling, sensation, sense; U.1.48. -4 (In Vedānta phil.) The Supreme Spirit considered as the essence of all being and source of all sensation. -Comp. -भैरवी f. N. of a Rāgiṇī. -न्यः N. of a modern reformer of the Vaiṣṇava faith.
acaitanyam अचैतन्यम् [न. त.] 1 Unconsciousness, insensibility; ignorance in spiritual matters. -2 The material world, matter.
Vedabase Search
30 results
caitanyam Lord Caitanya MahāprabhuCC Adi 9.6
caitanyam Śrī Caitanya MahāprabhuCC Adi 17.1
CC Madhya 7.1
caitanyam unto Lord CaitanyaCC Antya 11.1
kṛṣṇa-caitanyam unto Lord Caitanya MahāprabhuCC Adi 3.81
śrī-caitanyam unto Lord Śrī CaitanyaCC Adi 7.1
śrī-caitanyam Lord Śrī Caitanya MahāprabhuCC Adi 14.1
śrī-kṛṣṇa-caitanyam unto Lord Śrī Caitanya MahāprabhuCC Madhya 19.54
śrī-caitanyam unto Lord Śrī Caitanya MahāprabhuCC Madhya 21.1
kṛṣṇa-caitanyam Śrī Caitanya Mahāprabhu, who is Kṛṣṇa HimselfCC Antya 1.1
śrī-kṛṣṇa-caitanyam unto Lord Śrī Kṛṣṇa Caitanya MahāprabhuCC Antya 6.1
kṛṣṇa-caitanyam Lord Śrī Caitanya MahāprabhuCC Antya 8.1
śrī-kṛṣṇa-caitanyam to Lord Śrī Caitanya MahāprabhuCC Antya 10.1
śrī-kṛṣṇa-caitanyam unto Lord Śrī Caitanya MahāprabhuCC Antya 16.1
kṛṣṇa-caitanyam Lord Śrī Caitanya MahāprabhuCC Antya 19.1
kṛṣṇa-caitanyam unto Lord Caitanya MahāprabhuCC Adi 3.81
śrī-kṛṣṇa-caitanyam unto Lord Śrī Caitanya MahāprabhuCC Madhya 19.54
kṛṣṇa-caitanyam Śrī Caitanya Mahāprabhu, who is Kṛṣṇa HimselfCC Antya 1.1
śrī-kṛṣṇa-caitanyam unto Lord Śrī Kṛṣṇa Caitanya MahāprabhuCC Antya 6.1
kṛṣṇa-caitanyam Lord Śrī Caitanya MahāprabhuCC Antya 8.1
śrī-kṛṣṇa-caitanyam to Lord Śrī Caitanya MahāprabhuCC Antya 10.1
śrī-kṛṣṇa-caitanyam unto Lord Śrī Caitanya MahāprabhuCC Antya 16.1
kṛṣṇa-caitanyam Lord Śrī Caitanya MahāprabhuCC Antya 19.1
śrī-caitanyam unto Lord Śrī CaitanyaCC Adi 7.1
śrī-caitanyam Lord Śrī Caitanya MahāprabhuCC Adi 14.1
śrī-kṛṣṇa-caitanyam unto Lord Śrī Caitanya MahāprabhuCC Madhya 19.54
śrī-caitanyam unto Lord Śrī Caitanya MahāprabhuCC Madhya 21.1
śrī-kṛṣṇa-caitanyam unto Lord Śrī Kṛṣṇa Caitanya MahāprabhuCC Antya 6.1
śrī-kṛṣṇa-caitanyam to Lord Śrī Caitanya MahāprabhuCC Antya 10.1
śrī-kṛṣṇa-caitanyam unto Lord Śrī Caitanya MahāprabhuCC Antya 16.1
Wordnet Search
"caitanyam" has 2 results.

caitanyam

caitanyam, cetanatā, caitanyatā   

cetanāyāḥ bhāvaḥ।

manuṣyeṣu caitanyam anubhūyate।

caitanyam

abhāvanā, acaitanyam   

bhāvasya vicārasya vā abhāvaḥ।

kṣaṇamekaṃ sā abhāvanāyāḥ sthitiṃ gatā।

Parse Time: 1.526s Search Word: caitanyam Input Encoding: IAST: caitanyam