 |
adhipatiś | cādābhyaś ca MS.3.4.1: 45.17. See prec. |
 |
ādhītaṃ | cādhītiś ca MS.1.4.14: 64.2; ApMB.1.10.9 (ApG.3.8.5). |
 |
atharvā | cādhi tiṣṭhataḥ AVś.19.54.5b; AVP.11.9.4d. |
 |
jahnūnāṃ | cādhipatye (śś. cādhitasthire) AB.7.18.9c; śś.15.27c. |
 |
yaś | cādhipatir yaś ca goptā tābhyāṃ namaḥ TS.5.5.10.1,2; ApMB.2.17.14--19. See yaś ca te 'dhipatir. |
 |
adhy | avocad adhivaktā # VS.16.5a; TS.4.5.1.2a; MS.2.9.2a: 121.5; KS.17.11a. P: adhy avocat Mś.11.7.1.4. Cf. apāvocad. |
 |
anandho | 'śloṇo 'piśācadhīraḥ # HG.1.25.1d. See aśrāmoranvo, and aśloṇo. |
 |
antaryāmāt | pañcadaśaḥ # VS.13.55; TS.4.3.2.1; MS.2.7.19: 104.4; KS.16.19; śB.8.1.1.8. |
 |
annaṃ | vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścād gopāyetām # PG.3.4.16. |
 |
apa | naḥ śośucad agham # RV.1.97.1a,1c--8c; AVś.4.33.1a,1c--8c; AVP.4.29.1a--7a; VS.35.6c,21a; TA.6.10.1a,1c; 11.1a,1c (quinq.),2c (sexies),2e; śś.4.2.9; Apś.14.22.1,2; AG.4.6.18; śG.4.17.5; Kauś.9.2; PG.3.10.19; YDh.3.3. Ps: apa naḥ śośucat Rvidh.1.22.2; apa MDh.11.250; LAtDh.2.4. Designated as apāgham (sc. sūktam) Kauś.36.22; 42.22; 82.4. |
 |
apaścādaghvānnasya | (MSṃś.Apś. apaścāddaghvānnaṃ) bhūyāsam # AVś.19.55.5; MS.3.9.4: 120.17; Apś.7.28.2; Mś.1.8.6.22. |
 |
apaścāddaghvane | (SV. apaścādaghvane) nare (SV. naraḥ) # RV.6.42.1d; SV.1.352d; 2.790d; TB.3.7.10.6d; Apś.14.29.2d. |
 |
apāvocad | apavaktā # AVP.2.2.4a. Cf. adhy avocad. |
 |
abhayaṃ | satataṃ paścāt # RVKh.2.43.4c. Cf. abhayaṃ paścād. |
 |
abhayaṃ | paścād abhayaṃ purastāt # AVś.19.15.5c; AVP.3.35.5c. Cf. abhayaṃ satataṃ. |
 |
amartyā | martyāṃ abhi naḥ sacadhvam # AVś.6.41.3c. |
 |
ayaṃ | paścād (MS. paścā) vidadvasuḥ # MS.2.8.10: 114.19; KS.17.9. |
 |
ayaṃ | paścād (MS. paścā) viśvavyacāḥ # VS.13.56; 15.17; TS.4.3.2.2; 4.3.1; 5.2.10.4; MS.2.7.19: 104.6; KS.16.19; 20.9; śB.8.1.2.1; 4.2; 6.1.18. P: ayaṃ paścāt Kś.17.6.4. |
 |
ardhamāsyaṃ | prasutāt pitryāvataḥ # JB.1.18b,50b. See pañcadaśāt pra-. |
 |
ava | sraktīr veśyāvṛścad indraḥ # RV.7.18.17c. |
 |
aśrāmoranvo | apiśācadhītaḥ # AVP.11.1.8d. See under anandho. |
 |
aśloṇo | 'piśācadhītaḥ # ApMB.1.13.1d. See under anandho. |
 |
asmin | ma antarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.6. Cf. ye 'ntarikṣāj juhvati, and vāyur māntari-. |
 |
asyāṃ | ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaś ca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.4. Cf. ya uttarato juhvati. |
 |
asyāṃ | ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.5. Cf. ya upariṣṭād juhvati. |
 |
asyāṃ | me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.2. Cf. ye dakṣiṇato juhvati. |
 |
asyāṃ | me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ cānnaṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.7. Cf. ye 'dhastāj juhvati. |
 |
asyāṃ | me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.3. Cf. ye paścād juhvati. |
 |
asyāṃ | me prācyaṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraś ca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.1. Cf. ye purastāj juhvati. |
 |
ahaṃ | paktā pañcadaśas te asmi # AVś.11.1.19d. |
 |
ahir | amṛta # AVś.10.4.26f. Prose in cadence. |
 |
ādityāḥ | pañcadaśam # KS.14.4 (ter). |
 |
ādityāḥ | pañcadaśākṣarayā pañcadaśaṃ māsam udajayan # MS.1.11.10 (bis): 172.7,21. Cf. ādityebhyaḥ pa-. |
 |
ādityāḥ | pañcadaśākṣarām # MS.1.11.10: 171.18. |
 |
ādityāḥ | pañcadaśākṣareṇa pañcadaśaṃ stomam udajayan (VS. udajayaṃs tam uj jeṣam) # VS.9.34; TS.1.7.11.2. |
 |
ādityāḥ | paścād gopsyanti # AVś.10.9.8c. |
 |
ādityās | tvā paścād abhiṣiñcantu jāgatena chandasā # TB.2.7.15.5. |
 |
ādityebhyaḥ | pañcadaśākṣarāya chandase svāhā # MS.1.11.10: 173.9. Cf. ādityāḥ pa-. |
 |
ānuṣṭubhena | chandasaikaviṃśena stomena vairājena sāmnā vaṣaṭkāreṇa vajreṇa sarvajān bhrātṛvyān adharān pādayāmi # Apś.13.18.9. Cf. gāyatreṇa (traiṣṭubhena, jāgatena) chandasā trivṛtā (pañcadaśena, saptadaśena) etc. |
 |
ā | paścād ā purastāt # AVP.8.11.8a. |
 |
idam | ahaṃ traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnendreṇa devatayaujas te kṣatram ādade 'sau # KS.36.15. |
 |
idam | ahaṃ pañcadaśena vajreṇa dviṣantaṃ bhrātṛvyam avakrāmāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # TB.3.5.1.1. |
 |
idam | ahaṃ pañcadaśena vajreṇa pāpmānaṃ bhrātṛvyam avabādhe # śś.1.5.9. |
 |
indraḥ | paścād indraḥ purastāt # AVP.2.31.1c; VSK.3.2.7a. |
 |
indra | stomena pañcadaśena madhyam (KS. pañcadaśenaujaḥ) # TS.4.4.12.2c; KS.22.14c; Aś.4.12.2c. See next but one, and indraḥ etc. |
 |
indra | stomaiḥ pañcadaśena varcaḥ # AVP.15.1.4c. See under prec. but one. |
 |
indraḥ | stomena pañcadaśena madhyam # MS.3.16.4c: 188.5. See under indra etc. |
 |
indrāya | traiṣṭubhāya pañcadaśāya bārhatāyaikādaśakapālaḥ (TS.KSA. bārhatāya graiṣmāyaikādaśakapālaḥ; MS. bārhatāya graiṣmāya puroḍāśam ekādaśakapālam) # VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.8; KSA.5.10. |
 |
indreṇa | devena pṛtanā jayāmi traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnā vaṣatkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under agninā devena pṛtanā. |
 |
imaṃ | paścād anu (AVP. upa) jīvātha sarve # AVP.1.53.4d; TS.5.7.4.4d. |
 |
imām | ūrjaṃ pañcadaśīṃ ye praviṣṭāḥ # TB.3.7.4.3a; Apś.4.1.8a. |
 |
ukṣṇo | hi me pañcadaśa # RV.10.86.14a; AVś.20.126.14a. |
 |
ud | amuñcad bṛhaspatiḥ # AVś.3.11.8f; AVP.1.61.1d. |
 |
ud | vā siñcadhvam upa vā pṛṇadhvam # RV.7.16.11c; SV.1.55c; 2.863c; MS.2.13.8c: 157.8. |
 |
upa | dvayuṃ cādvayuṃ ca vasavaḥ # RV.8.18.15c. |
 |
eṣa | vā aparimito yajño yad ajaḥ pañcaudanaḥ # AVś.9.5.21cd. Prose in cadence. |
 |
eṣa | vai vaiśvānaraḥ pañcamūrdhā yad dyauś ca pṛthivī ca mātariśvā cāgniś cādasāvātapan # AVP.9.21.5. |
 |
kathaṃ | triṣṭup pañcadaśena kalpate # AVś.8.9.20b. |
 |
kumbaṃ | (AVP. kumbhaṃ) cādhinidadhmasi # AVś.6.138.3e; AVP.1.68.4f. |
 |
gopāyamānaṃ | (KS. -naś) ca mā rakṣamāṇaṃ (KS. -ṇaś) ca dakṣiṇato (KSṃG. paścād) gopāyetām (KSṃG. gopāyatām) # KS.37.10; PG.3.4.15; MG.2.15.1. |
 |
gharmaḥ | paścād uta gharmaḥ purastāt # Vait.14.1a. |
 |
gharmaṃ | siñcād atharvaṇi # RV.8.9.7d; AVś.20.140.2d. |
 |
caturdaśāḥ | pañcadaśeṣu śrayadhvam # TB.3.11.2.2. |
 |
joṣad | yad īm asuryā sacadhyai # RV.1.167.5a. |
 |
tat | satyam arcad upa yajñaṃ na āgāt # TB.3.12.3.3c. |
 |
tīvraṃ | sutaṃ pañcadaśaṃ ni ṣiñcam # RV.10.27.2d. |
 |
te | tvā dakṣiṇato (also paścād, and purastād) gopāyantu # PG.2.17.13c,14b,15c. |
 |
teno | sacadhvaṃ svayaśaso hi bhūtam # AVś.18.3.19b. |
 |
tau | mā paścād (and purastād) gopāyetām # PG.3.4.14,16. |
 |
trayodaśa | ca me pañcadaśa ca me # VS.18.24; TS.4.7.11.1. |
 |
trivṛt | stomaḥ (KS.39.7, stomaḥ pañcadaśavartaniḥ) # VS.10.10; 14.24; TS.1.8.13.1; 4.3.3.1; 9.1; MS.2.6.10: 69.13; 2.7.20: 104.17; 2.8.5: 109.9; 3.2.10: 31.5; KS.15.7; 17.14; 39.7; śB.5.4.1.3; 8.4.2.3. |
 |
traiṣṭubhena | chandasā pañcadaśena stomena bṛhatā sāmnā vaṣaṭkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under ānuṣṭubhena chandasai-. |
 |
tvaṃ | naḥ paścād adharād uttarāt puraḥ # RV.8.61.16a. |
 |
tvaṃ | paścād uta rakṣā purastāt # RV.8.87.20b; AVś.8.3.19b. |
 |
darvyod | dhara pañcadhaitam odanam # AVś.4.14.7b. |
 |
dīdiviś | ca mā jāgṛviś ca paścād gopāyetām # PG.3.4.16. Cf. under gopāyaṃś ca. |
 |
na | tvām avavyacad iha # AVP.6.8.4c. |
 |
na | naḥ paścād aghaṃ naśat # RV.2.41.11b; AVś.20.20.6b; 57.9b. |
 |
na | pañcadaśāt stomāt # AB.7.23.3. |
 |
namas | te yajñāyajñīyāya yat te paścād yat te pucham # Lś.3.11.3. See namas te bhadrāya, and next. |
 |
na | vayaṃ cādharmaś ca # ApDh.1.10.28.11. |
 |
ni | jambhyāṃ amrucad (Orissa mss. amṛtad) ghuṇān # AVP.4.16.2d. |
 |
niviśante | suvate cādhi viśve # RV.1.164.22b; AVś.9.9.21b. |
 |
ni | heḍo dhatta vi mucadhvam aśvān # RV.1.171.1d. |
 |
nīcair | uccaiḥ svadhā abhi pra tasthau # AVś.4.1.3d. See nīcād uccā sva-. |
 |
ny | amrucad asau sūryaḥ # AVP.5.3.2a. |
 |
pañca | diśaḥ pañcadaśena kḷptāḥ # AVś.8.9.15c; TS.4.3.11.4c; MS.2.13.10c: 161.6; KS.39.10c; PG.3.3.5c. |
 |
pañca | pañcāśataḥ pañcadaśāḥ # TB.3.12.9.8b. |
 |
pañcaudanaḥ | pañcadhā vi kramatām # AVś.9.5.8c. |
 |
paścādoṣāya | (TB. paścāddo-) glāvinam (TB. glāvam) # VS.30.17; TB.3.4.1.14. |
 |
pīvoaśvāḥ | śucadrathā hi bhūta # RV.4.37.4a. |
 |
pūrṇā | paścād uta pūrṇā purastāt # AVś.7.80.1a; AVP.1.102.2a; TS.3.5.1.1a; TB.3.1.1.12a; Mś.6.2.3.8a. P: pūrṇā paścāt TS.4.4.10.3; TB.1.5.1.5; Vait.1.16; Apś.5.23.4; 17.6.5; Kauś.5.5; 59.19. |
 |
pracetā | vo rudraiḥ paścād upa dadhatām # TA.1.20.1. See next, and rudrās tvā pracetasaḥ. |
 |
prasūtā | devena savitrā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcase # Apś.8.4.1. Cadenced prose. |
 |
bṛhaspatir | namasāvocad acha # AVP.5.2.7b. See bṛhaspatiṃ namasāva. |
 |
bhāntaḥ | pañcadaśaḥ # VS.14.23; TS.4.3.8.1; 5.3.3.2; MS.2.8.4: 109.3; KS.17.4; śB.8.4.1.10; Kś.17.10.8; Mś.6.2.1.23. |
 |
manaḥ | paścād anu yachanti raśmayaḥ # RV.6.75.6d; AVP.15.10.6d; VS.29.43d; TS.4.6.6.3d; MS.3.16.3d: 186.4; KSA.6.1d; N.9.16d. |
 |
manaś | cin me hṛda ā praty avocad # RV.8.100.5c. |
 |
mayā | gāvo gopatinā (AVP. gopatyā) sacadhvam # AVś.3.14.6a; AVP.2.13.3a. Cf. mayi gāvaḥ, and mayi tiṣṭhantu. |
 |
martyaṃ | mā sacadhvam # AVP.12.8.2d. See martyān mā. |
 |
martyān | mā sacadhvam # AVś.4.37.12d. See martyaṃ mā. |
 |
mahaḥ | pitur dama āsiñcad agre # RV.3.48.2d. |
 |
mātur | upasthe yad aśocad ūdhani # RV.3.29.14b. |
 |
mā | no ruroḥ śucadvidaḥ # Kauś.71.6a. |
 |
mā | pañcadaśaḥ stoma āyuḥ # AB.7.23.3. |
 |
mā | paścād daghma rathyo vibhāge # RV.7.56.21b. |
 |
ya | ārṣeyebhyo yācadbhyaḥ # AVś.12.4.2c,12a. |
 |
yajūṃṣi | pañcadaśena saha jajñire # GB.1.5.25b. |
 |
yajñam | aktuṃ cād ṛcam # RV.7.66.11b. |
 |
yat | te rudra paścād dhanuḥ # TS.5.5.7.3a. |
 |
yathā | pañcadaśarṣayaḥ # KS.40.11b; TA.6.5.2b; Apś.17.21.8b. |
 |
yam | indrāṇī smaram asiñcad apsv antaḥ # AVś.6.132.3a. |
 |
yavāś | cāyavāś cādhipataya āsan # VS.14.31; MS.2.8.6: 111.1; KS.17.5; śB.8.4.3.18. See yāvānāṃ cāyāvānāṃ. |
 |
yaś | ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu # MS.2.13.21 (sexies): 166.14; 167.1,3,6,9,12. See yaś cādhipatir. |
 |
yāḥ | paścād ācaranti # AVP.1.36.3a; 15.19.4a. |
 |
yā | te agne pāvakā tanūr antarikṣam anvāviveśa yā vāte yā vāmadevye yā traiṣṭubhe chandasi yā pañcadaśe stome yā paśuṣu tāṃ ta etad avarundhe # KS.7.14. Cf. next but one. |
 |
yā | te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tāṃ ta etad avayaje tasyai svāhā # KA.3.175. See under gharma yā te 'ntarikṣe śug yā traiṣṭubhe. |
 |
yāni | pañcadhā trīṇi tebhyo na jyāyaḥ param anyad asti # ChU.2.22.2ab. After trīṇi Btlingk, to make up the first pāda, supplies another trīṇi, or santi (?). |
 |
yāvānāṃ | cāyāvānāṃ cādhipatyam āsīt # TS.4.3.10.3. See yavāś cāyavāś. |
 |
yā | viśvāvasuṃ gandharvaṃ sacadhve (KA.1.101Eb, sasadhre) # AVś.2.2.4b; AVP.1.7.4b; KA.1.101Eb; 2.101E. |
 |
yā | sunīthe śaucadrathe # RV.5.79.2a; SV.2.1091a. |