 |
bhyasāt | te śuṣmāt pṛthivī cid adrivaḥ SV.1.371d. See rejate śuṣmāt. |
 |
agnijihvebhyas | (MS. agnihvarebhyas) tvartāyubhya (MS. tvā ṛtāyubhyā) indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ # TS.3.5.8.1; MS.1.3.35: 41.16. P: agnijihvebhyas tvartāyubhyaḥ TS.3.5.9.2. See next. |
 |
agnijihvebhyas | tvartāyubhyo vātāpibhyaḥ parjanyātmabhya indrajyeṣṭhebhyo varuṇarājabhyaḥ # KS.29.5. See prec. |
 |
agnihvarebhyas | tvā # see agnijihvebhyas tvā. |
 |
aṅgebhyas | ta udarāya # AVś.11.2.6a. |
 |
adābhyasya | manmabhiḥ # RV.8.7.15c. |
 |
adṛṣṭebhyas | taruṇebhyaḥ # AVP.9.6.11a. |
 |
adbhyas | taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ # AVś.10.5.33. |
 |
adbhyas | tirodhājāyata # TA.1.31.1a. |
 |
adbhyas | te lohitaṃ spṛṇomi svāhā # śB.11.8.4.6; Kś.25.6.11. |
 |
adbhyas | tvā # TS.7.1.11.1; MS.1.3.35: 42.2; KSA.1.2; TB.3.8.7.3. |
 |
adbhyas | tvā pari dadāmi (ApMB. dadāmy asau) # ApMB.2.3.21 (ApG.4.11.3); HG.1.6.5. Cf. adbhyas tvauṣadhībhyaḥ pari. |
 |
adbhyas | tvā rājā varuṇo hvayatu (AVP. juhāva) # AVś.3.3.3a; AVP.2.74.3a. |
 |
adbhyas | tvauṣadhībhyaḥ (VSK. -bhyaḥ prokṣāmi) # VS.6.9; VSK.6.2.3; TS.1.3.11.1; 3.5.8.1; KS.3.5; 26.8; 30.5 (bis); śB.3.7.4.4; Apś.7.26.12; Mś.7.2.4.21. P: adbhyas tvā Kś.6.3.31; 20.6.7. See next but one. |
 |
adbhyas | tvauṣadhībhyaḥ pari dadāmi # śB.11.5.4.4; PG.2.2.21; JG.1.12. Cf. adbhyas (and oṣadhībhyas) tvā pari. |
 |
adbhyas | tvauṣadhībhyaḥ prokṣāmi # VSK.6.2.3; TS.1.3.8.1; 6.3.6.3; Apś.7.13.10. P: adbhyas tvauṣadhībhyaḥ Mś.1.8.3.7; 7.2.4.21. See prec. but one and next but one. |
 |
adbhyas | tvauṣadhībhyo (Apś. -bhyo juṣṭaṃ) gṛhṇāmi # TS.3.3.6.3; Apś.21.21.4. |
 |
adbhyas | tvauṣadhībhyo juṣṭaṃ prokṣāmi # MS.1.2.15: 24.12; 3.9.6: 124.11. See prec. but one. |
 |
anaḍudbhyas | tvaṃ prathamam # AVś.6.59.1a; Kauś.9.2; 41.14. P: anaḍudbhyaḥ Kauś.50.13. |
 |
anyebhyas | tvā puruṣebhyaḥ # AVś.12.2.16a. P: anyebhyas tvā Kauś.71.8. |
 |
asthibhyas | te majjabhyaḥ (AVP. māṃsebhyaḥ) # AVś.2.33.6a; AVP.4.7.5a. |
 |
ādityebhyas | tvā # VS.2.16; 8.1--4; TS.1.1.13.1; 4.22.1; 4.4.1.2; 6.2; MS.1.3.26 (bis): 39.3,6; 2.8.13: 117.6; KS.4.10 (ter); 17.7; 22.5; 37.17; PB.1.9.11; śB.1.8.3.8; 4.3.5.6,10,12,15; TB.3.3.9.2; Vait.22.17; Kś.9.9.20; Apś.3.5.7. |
 |
ādityebhyas | tvā pravṛhāmi jāgatena chandasā # MS.1.3.36: 42.11. Cf. ādityās tvā pra-. |
 |
āntrebhyas | te gudābhyaḥ # RV.10.163.3a; AVś.2.33.4a; 20.96.19a; AVP.4.7.4a; ApMB.1.17.3a (ApG.3.9.10). |
 |
āśābhyas | taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ # AVś.10.5.29. |
 |
indrāmitrebhyas | tvam # AVP.3.6.5b. Cf. AVś.3.1.5a. |
 |
iyadbhyas | tvā # KS.21.9. |
 |
ukthebhyas | tvā # VS.7.22; śB.4.2.3.10. |
 |
ukthebhyas | tvokthāvyaṃ gṛhṇāmi # KS.4.6 (septies). Cf. ukthyebhya. |
 |
utkūlanikūlebhyas | triṣṭhinam # VS.30.14; utkūlavikūlābhyāṃ tristhinam TB.3.4.1.10. |
 |
ṛgbhyas | taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ # AVś.10.5.30. |
 |
ṛtubhyas | tvārtavebhyaḥ # AVś.3.10.10a. P: ṛtubhyas tvā Kauś.138.6. Cf. under ṛtubhiṣ ṭvā-. |
 |
ṛtebhyas | tvā # KS.39.6; Apś.16.31.1. |
 |
oṣadhībhyas | taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ # AVś.10.5.32. |
 |
oṣadhībhyas | tvā # TS.3.5.2.4; 4.4.1.2; 7.1.11.1; MS.1.2.18: 28.3; 3.10.7: 139.5; KS.17.7; 37.17; KSA.1.2; GB.2.2.13; PB.1.10.2; TB.3.8.7.3; Vait.25.1; Apś.6.10.11; Mś.1.8.6.8. Cf. oṣadhībhyo vanas-, and adbhyas tvauṣa-. |
 |
oṣadhībhyas | tvādbhyaḥ # KS.30.5 (bis). |
 |
oṣadhībhyas | tvā pari dadāmi (ApMB. dadāmy asau) # HG.1.6.5; ApMB.2.3.22 (ApG.4.11.4). Cf. adbhyas tvauṣadhībhyaḥ pari-. |
 |
oṣadhībhyas | tvā prajābhyo gṛhṇāmi # TS.3.3.6.3. P: oṣadhībhyas tvā prajābhyaḥ Apś.21.21.4. |
 |
kṣatrebhyas | tvā # KS.39.5; Apś.16.30.1. |
 |
garbhebhyas | tvā # Apś.6.11.5. |
 |
giribhyas | pary ābhṛtaḥ # AVP.8.12.12d. |
 |
gūrdebhyas | tvā # KS.39.5; Apś.16.30.1. |
 |
gṛhebhyas | tvā # Apś.6.12.4. |
 |
gṛhebhyas | tvā varcase nir vapāmi # AVP.5.13.1d. |
 |
grīvābhyas | ta uṣṇihābhyaḥ # RV.10.163.2a; AVś.2.33.2a; 20.96.18a; AVP.4.7.2a; 9.3.10a; ApMB.1.17.2a (ApG.3.9.10). Cf. anūkād. |
 |
jīvebhyas | tvā samude (read saṃmude) vāyur indraḥ # AVś.8.1.15a. |
 |
tābhyas | tvā vartayāmasi # KS.13.9d. See under tābhir ā va-. |
 |
tebhyas | tvaṃ dhukṣva sarvadā # AVś.10.9.12d. |
 |
tebhyas | tvā deva vande # śś.4.18.5c. |
 |
digbhyas | taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ # AVś.10.5.28. |
 |
digbhyas | te śrotraṃ spṛṇomi svāhā # śB.11.8.4.6; Kś.25.6.11. |
 |
devatābhyas | tvā devatābhir (KS. devatābhis tvā devatābhyo) gṛhṇāmi # MS.1.4.4: 52.7; 1.4.9: 57.18; KS.5.6. See devānāṃ tvā de-. |
 |
devatābhyas | tvā devavītaye gṛhṇāmi # KS.1.5. See devavītaye. |
 |
devatābhyas | tvā yajñiyebhyo gṛhṇāmi # KS.1.10. |
 |
devasenābhyas | pari # AVP.3.10.1d. |
 |
devebhyas | tad uśadbhyo rātam astu # RV.1.162.11d; VS.25.34d; TS.4.6.8.4d; MS.3.16.1d: 183.1; KSA.6.5d. |
 |
devebhyas | tanūbhyas svāhā # KS.5.4. See daivībhyas tanūbhyaḥ. |
 |
devebhyas | triyugaṃ purā # RV.10.97.1b; AVP.11.6.1b; VS.12.75b; TS.4.2.6.1b; MS.2.7.13b: 93.1; KS.13.16b; 16.13b; śB.7.2.4.26; TB.3.7.4.9b; Apś.1.5.5b; N.9.28b. |
 |
devebhyas | tvā # TS.3.2.10.1; MS.1.3.9: 33.5; Apś.12.21.4; 20.5.6; Mś.2.3.8.11. |
 |
devebhyas | tvā gharmapebhyas svāhā # KA.2.133. Cf. pitṛbhyo gharmapebhyaḥ. |
 |
devebhyas | tvā (sc. juṣṭaṃ prokṣāmi) # TB.3.8.7.2. |
 |
devebhyas | tvā devāyuvaṃ (KS. yajñiyebhyo) gṛhṇāmi # MS.1.3.14: 35.15; KS.3.1; Mś.2.4.3.3. See next but one. |
 |
devebhyas | tvā devāyuvaṃ (KS. devāvyaṃ) pṛṇacmi (Apś. pṛṇajmi) yajñasyāyuṣe # MS.1.3.14: 36.1; KS.4.6 (septies); Apś.12.28.16. P: devebhyas tvā devāyuvaṃ pṛṇacmi Mś.2.4.3.9. |
 |
devebhyas | tvā devāvyaṃ (VSK. devāyuvaṃ) gṛhṇāmi (śB. omits gṛ-) yajñasyāyuṣe gṛhṇāmi (VSK. omits gṛ-) # VS.7.22; VSK.7.9.2; śB.4.2.3.11. P: devebhyas tvā Kś.9.14.8. See prec. but one. |
 |
devebhyas | tvā devāvyam ukthebhya ukthāvyaṃ mitrāvaruṇābhyāṃ (16, -vyam indrāya; 17, -vyam indrāgnibhyāṃ) juṣṭaṃ gṛhṇāmi # śB.4.2.3.15--17. |
 |
devebhyas | tvā madāya kam # RV.9.8.5a; SV.2.532a. |
 |
devebhyas | tvā marīcipebhyaḥ # VS.7.3,6; TS.1.4.2.1; 3.1; 6.4.5.5; MS.1.3.4: 31.10; 1.3.5: 32.7; 4.5.5: 71.2; KS.4.1 (bis),4; 27.1; śB.4.1.1.24; 2.23; Apś.12.11.1; Mś.2.3.3.19. P: devebhyas tvā Kś.9.4.38. |
 |
devebhyas | tvā yajñiyebhyo etc. # see devebhyas tvā devāyuvaṃ gṛhṇāmi. |
 |
devebhyas | tvā vṛthā pājase 'paḥ # RV.9.109.21a. |
 |
devebhyas | tvā sadhamādam # RV.1.187.11c; AVP.6.16.11d; KS.40.8c. |
 |
devebhyas | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade # śB.14.2.1.6. Cf. devasya tvā etc. |
 |
devebhyas | pary ābhṛtam # AVP.15.21.5d. |
 |
daivībhyas | tanūbhyaḥ svāhā # TB.3.7.11.3; Apś.3.11.2; Kauś.5.13. See devebhyas tanūbhyas. |
 |
dhāmabhyas | tvā # KS.39.5; Apś.16.29.2. |
 |
dhenubhyas | tvam arundhati # AVś.6.59.1b. |
 |
nakṣatrebhyas | tvā # KA.2.145. |
 |
nṛbhyas | tarāya sindhavaḥ supārāḥ # RV.8.96.1d. |
 |
patayadbhyas | svāhā # KS.15.3. |
 |
paśubhyas | tvā # TS.3.5.2.4; 4.4.1.2; KS.17.7; 37.17; GB.2.2.13; PB.1.10.3; Aś.2.3.20; Vait.25.1. |
 |
pitṛbhyas | tvā # TS.3.5.2.3; 4.4.1.2; KS.17.7; 37.17; GB.2.2.13; PB.1.9.12; Vait.23.6. |
 |
pitṛbhyas | tvā juṣṭām upākaromi # HG.2.15.2; ApG.8.22.3. |
 |
pitṛbhyas | tvā juṣṭāṃ prokṣāmi # HG.2.15.3. |
 |
pinvamānebhyas | tvā # Apś.16.31.1; KS.39.6; Apś.16.31.1. |
 |
putrebhyas | tvā # MG.1.8.7. |
 |
pṛṣṭibhyas | te pārśvābhyām # AVP.9.3.12a. |
 |
prajābhyas | tvā # VS.4.25; TS.1.2.6.1; 3.3.6.3; 5.2.3; 4.4.1.2; 6.1.9.6; MS.1.2.5: 14.8; 1.3.11: 34.6; 3.7.4: 80.7; KS.2.6; 4.3; 17.7; 24.5; 37.17; GB.2.2.13; PB.1.10.1; śB.3.3.2.18; 5.2.13; Vait.25.1; Kś.7.7.20; Apś.10.24.14; Mś.2.1.4.4; 2.3.5.8. |
 |
prajābhyas | tvā prajāpataye gṛhṇāmi (KS. omits gṛhṇāmi) # TS.3.3.6.3; KS.30.5 (bis). P: prajābhyas tvā prajāpataye Apś.21.21.4. Cf. prajāpataye tvā prajābhyaḥ. |
 |
bibhyasyanto | 'vavāśire (read vavāśire) # N.1.10c. |
 |
bhūtebhyas | tvā # VS.5.12; TS.1.2.12.3; 6.2.8.3; MS.1.2.8: 18.7; 3.8.5: 101.2; KS.2.9; 25.6; śB.3.5.2.13; ā.5.1.4.8; Kś.5.4.15; Apś.7.5.6; Mś.1.7.3.32; AG.1.24.19. |
 |
marudbhyas | tvā # MS.1.2.3: 12.15; 3.6.10: 74.2; Apś.10.19.1. |
 |
mādbhyas | tvā candro vṛtrahā # AVś.19.27.2c. See prec. |
 |
mānuṣībhyas | tvam aṅgiraḥ # VS.11.45b; TS.4.1.4.3b; 5.1.5.6; MS.2.7.4b: 79.3; KS.16.4b; 19.5; śB.6.4.4.4. |