Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"bhuvanam" has 2 results
bhuvanam: neuter nominative singular stem: bhuvana
bhuvanam: neuter accusative singular stem: bhuvana
Amarakosha Search
Apte Search
1 result
bhuvanam भुवनम् [भवत्यत्र, भू-आधारादौ-क्थुन्] 1 A world, the number of worlds is either three, as in त्रिभुवन or fourteen; इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते Bh.3.23 (see लोक also); cf. also अतलं सुतलं चैव वितलं च गभस्तिमत् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥ रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम् । रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि । पातालानां च सप्तानां लोकानां च यदन्तरम् । सुशिरं तानि कथ्यन्ते भुवनानि चतुर्दश ॥ Vahni. P.; भुवनालोकनप्रीतिः Ku.2.45; भुवनविदितम् Me.6. -2 The earth. -3 Heaven. -4 A being, living creature. -5 Man, mankind. -6 Water; पाणिरेष भुवनं वितरेति छद्मवाग्भिरव वामन विश्वम् N.21.64. -7 The number 'fourteen'. -8 Abode, residence (Ved.). -9 Becoming prosperous. -Comp. -अद्भुत a. astonishing the world. -ईशः a lord of the earth, king. -ईश्वरः 1 a king. -2 N. of Śiva. -ईश्वरी N. of various goddesses. ˚पूजायन्त्रम् N. of a mystical diagram. -ओकस् m. a god. -कोशः the receptacle of beings. -तलम् the surface of the earth. -त्रयम् the three worlds (the earth, atmosphere, and heaven; or heaven, earth, and lower regions). -पावनी an epithet of the Ganges. -भावनः the creator of the world. -भर्तृ m. the supporter of the earth. -शासिन् m. a king, ruler. -हितम् the welfare of the world.
Bloomfield Vedic
Concordance
0 results0 results4 results
bhuvanam asi VS.22.3; TS.1.1.12.1; 7.1.11.1; MS.3.12.1: 160.1; 4.1.14: 19.1; KS.1.12; 31.11; KSA.1.2; śB.13.1.2.3; TB.3.3.7.5; 8.3.5; Apś.2.13.2; 16.23.7; Mś.2.3.7.2.
bhuvanam asi sahasrapoṣapuṣi (Apś. sahasrapoṣaṃ puṣa) MS.1.5.3: 70.5; 1.5.10: 79.5; Apś.6.17.6.
bhuvanam asi sahasram (śG. sahasrapoṣam) MS.4.2.9: 31.2a; śG.3.10.2a. See next.
bhuvanam asi sāhasram Mś.9.5.6.8; SMB.1.8.5a; GG.3.6.5. P: bhuvanam KhG.3.1.49. See prec.
Vedabase Search
7 results
bhuvanam all the planetsSB 3.15.6
bhuvanam the entire three worldsCC Madhya 19.54
bhuvanam the three worldsSB 8.20.30
bhuvanam the universeSB 1.19.8
SB 11.14.24
bhuvanam the whole worldCC Antya 20.156
bhuvanam this material worldSB 4.29.84
Wordnet Search
"bhuvanam"" has 4 results.

bhuvanam

bhuvanam, lokaḥ   

pṛthivyāḥ adhorurdhvabhāge ca kalpitāni caturdaśasthānāni।

dharmagranthānusāreṇa pṛthivyāḥ adhaḥ sapta tathā ca upari sapta lokāḥ santi। / iha hi bhuvanānyanye dhīrāścaturdaśa bhuñjate।

bhuvanam

saṃsāraḥ, viśvaḥ, viśvam, jagat, bhuvanam, mṛtyulokaḥ, ihalokaḥ   

yatra sarve prāṇinaḥ vasanti।

asmin saṃsāre mṛtyuḥ śāśvataḥ।

bhuvanam

jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam   

sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।

jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।

bhuvanam

trayaḥ, tisraḥ, trīṇi, kālaḥ, agniḥ, bhuvanam, gaṅgāmārgaḥ, śivacakṣuḥ, guṇaḥ, grīvārekhā, kālidāsakāvyam, valiḥ, sandhyā, puram, puṣakaram, rāmaḥ, viṣṇuḥ, jvarapādaḥ   

ekaḥ adhikaḥ dvau iti kṛtvā prāptā saṃkhyā।

pañca iti saṅkhyātaḥ yadā dvau iti saṅkhyā nyūnīkṛtā tadā trayaḥ iti saṃṅkhyā prāptā।

Parse Time: 1.111s Search Word: bhuvanam" Input Encoding: IAST IAST: bhuvanam