Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"bhojanam" has 3 results
bhojanam: neuter nominative singular stem: bhojana
bhojanam: masculine accusative singular stem: bhojana
bhojanam: neuter accusative singular stem: bhojana
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
bhojanam2.9.56-57NeuterSingularjemanam, lehaḥ, āhāraḥ, nighāsaḥ, nyādaḥ, jagdhiḥ
sagdhiḥ2.9.56FeminineSingularsahabhojanam
Bloomfield Vedic
Concordance
0 results0 results15 results
atho asi jīvabhojanam # AVś.4.9.3d. Cf. utāsi pitubhojanam.
adhārayad dharitor bhūri bhojanam # RV.3.44.3c.
antar girau yachamānaṃ ca bhojanam # AVś.20.34.12c. Cf. next.
asinvan daṃṣṭraiḥ pitur atti bhojanam # RV.2.13.4c.
ahaṃ dāśuṣe vi bhajāmi bhojanam # RV.10.48.1d.
ā nṛbhyo martabhojanaṃ suvānaḥ # RV.7.38.2d.
utāsi pitubhojanam # AVP.8.3.2d. Cf. atho asi jīvabhojanam.
gaṇānnaṃ gaṇikānnaṃ kuṣṭānnaṃ patitānnaṃ bhuktvā vṛṣalībhojanam # MahānU.19.1. Quasi metrical.
citraṃ ha yad vāṃ bhojanaṃ nv asti # RV.7.68.5a.
turaṃ devasya bhojanam # Kauś.91.10.
bhuktvā vṛṣalībhojanam # MahānU.19.1c.
yajved ayajyor vi bhajāti bhojanam # RV.2.26.1d.
yat te divo duhitar martabhojanam # RV.7.81.5c.
yat strīṇāṃ jīvabhojanam # Vait.36.30d. See ya strī-, and yaḥ strī-.
yuvaṃ citraṃ dadathur bhojanaṃ narā # RV.7.74.2a; SV.2.104a.
Vedabase Search
7 results
bhojanam consumptionSB 11.14.10
bhojanam eatingBG 17.10
bhojanam their mealsSB 10.29.6-7
śva-bhojanam eatable by the dogsSB 3.14.28
huta-bhojanam eating the oblations of sacrificeSB 4.1.60
huta-bhojanam eating the oblations of sacrificeSB 4.1.60
śva-bhojanam eatable by the dogsSB 3.14.28
Wordnet Search
"bhojanam" has 13 results.

bhojanam

bhojanam, āhāraḥ   

dine dvivāraṃ bhujyamānaḥ pūrṇāhāraḥ।

tena bhojanaṃ svīkṛtam।

bhojanam

dhanam, vittam, vibhavaḥ, arthaḥ, vaibhavam, sampattiḥ, draviṇam, dravyam, rāḥ, riktham, ṛktham, hiraṇyam, dyumnam, svāpateyam, bhogyam, ghasu, svāpateyam, vasu, dyumnam, kāñcanam, lakṣmīḥ, sampat, vṛddhiḥ, śrīḥ, vyavahāryam, raiḥ, bhogaḥ, svam, rekṇaḥ, vedaḥ, varivaḥ, śvātram, ratnam, rayiḥ, kṣatram, bhagaḥ, mīlum, gayaḥ, dyumnaḥ, indriyam, vasu, rāyaḥ, rādhaḥ, bhojanam, tanā, nṛmṇam, bandhuḥ, medhāḥ, yaśaḥ, brahma, śraṃvaḥ, vṛtram, vṛtam   

suvarṇarupyakādayaḥ।

sādhu kāryārthe eva dhanasya viyogaḥ karaṇīyaḥ।

bhojanam

sambhojanam   

sajjanaiḥ āyojitaṃ bhojanam।

asmin mandire sambhojanasya āyojanaṃ kriyate।

bhojanam

sambhojanam, saṃbhojanam   

naikānāṃ janānām ekatra militvā bhojanasya kriyā।

adya rāmasya gṛhe sambhojanaṃ vartate।

bhojanam

bhakṣaṇam, nyāgaḥ, khadanam, khādanam, aśanam, nighasaḥ, valbhanam, abhyavahāraḥ, dagdhiḥ, jakṣaṇam, lehaḥ, pratyavasānam, ghasiḥ, āhāraḥ, psānam, avaṣvāṇam, viṣvāṇam, bhojanam, jemanam, adanam   

dravetaradravyagalādhaḥkaraṇam।

śaṇaśākam vṛthāmāṃsam karaṇe mathitaṃ dadhi tarjjanyā dantadhāvaśca sadyo gomāṃsabhakṣaṇam

[śa ka]

bhojanam

bhojanam, jagdhaḥ, jemanam, lepaḥ, āhāraḥ, nighasaḥ, nyādaḥ, jamanam, vighasaḥ, abhyavahāraḥ, pratyavasānam, aśanam, svadanam, nigaraḥ   

adanasya kriyā।

bhojanāt anantaraṃ saḥ viśrāmārthe gataḥ।

bhojanam

upavāsaḥ, upavastam, upoṣitam, upoṣaṇam, aupavastam, anaśanam, anāhāraḥ, abhojanam, laṅghanam, ākṣapaṇam   

yasmin vrate annagrahaṇaṃ varjyam।

ekādaśyām tasya upavāsaḥ asti।

bhojanam

saṃbhojanam   

kasmiñcit śubhāvasare sarvaiḥ saha bhojanasya kriyā।

adya tena svagṛhe sarvepi saṃbhojanaṃ kartum āmantritāḥ।

bhojanam

alpāhāraḥ, laghubhojanam   

alpamātrāyāṃ bhujyamānaṃ bhojanam।

saḥ madhyāhne alpāhāraṃ karoti।

bhojanam

rātribhojanam   

rātrau kriyamāṇaṃ bhojanam।

rātribhojanaṃ kartuṃ vayaṃ bhojanagṛhaṃ gacchāmaḥ।

bhojanam

madhyāhnabhojanam   

madhyāhne kriyamāṇaṃ bhojanam।

adya vayaṃ sarve militvā madhyāhnabhojanaṃ kurmaḥ।

bhojanam

bhojanam, āharadānam, annadānam   

kavalapradānaiḥ bhakṣayaṇam।

bālānām āhāradānād anantaram sā agacchat।

bhojanam

icchābhojanam   

ruceḥ anusāraṃ bhojanam।

dhanikaḥ pituḥ śrāddhe paṇḍitānāṃ kṛte icchābhojanasya vyavasthām akarot।

Parse Time: 1.917s Search Word: bhojanam Input Encoding: IAST: bhojanam