bhojanam | dhanam, vittam, vibhavaḥ, arthaḥ, vaibhavam, sampattiḥ, draviṇam, dravyam, rāḥ, riktham, ṛktham, hiraṇyam, dyumnam, svāpateyam, bhogyam, ghasu, svāpateyam, vasu, dyumnam, kāñcanam, lakṣmīḥ, sampat, vṛddhiḥ, śrīḥ, vyavahāryam, raiḥ, bhogaḥ, svam, rekṇaḥ, vedaḥ, varivaḥ, śvātram, ratnam, rayiḥ, kṣatram, bhagaḥ, mīlum, gayaḥ, dyumnaḥ, indriyam, vasu, rāyaḥ, rādhaḥ, bhojanam, tanā, nṛmṇam, bandhuḥ, medhāḥ, yaśaḥ, brahma, śraṃvaḥ, vṛtram, vṛtam  suvarṇarupyakādayaḥ। sādhu kāryārthe eva dhanasya viyogaḥ karaṇīyaḥ।
|
bhojanam | bhakṣaṇam, nyāgaḥ, khadanam, khādanam, aśanam, nighasaḥ, valbhanam, abhyavahāraḥ, dagdhiḥ, jakṣaṇam, lehaḥ, pratyavasānam, ghasiḥ, āhāraḥ, psānam, avaṣvāṇam, viṣvāṇam, bhojanam, jemanam, adanam  dravetaradravyagalādhaḥkaraṇam। śaṇaśākam vṛthāmāṃsam karaṇe mathitaṃ dadhi tarjjanyā dantadhāvaśca sadyo gomāṃsabhakṣaṇam
[śa ka]
|
bhojanam | bhojanam, jagdhaḥ, jemanam, lepaḥ, āhāraḥ, nighasaḥ, nyādaḥ, jamanam, vighasaḥ, abhyavahāraḥ, pratyavasānam, aśanam, svadanam, nigaraḥ  adanasya kriyā। bhojanāt anantaraṃ saḥ viśrāmārthe gataḥ।
|
bhojanam | upavāsaḥ, upavastam, upoṣitam, upoṣaṇam, aupavastam, anaśanam, anāhāraḥ, abhojanam, laṅghanam, ākṣapaṇam  yasmin vrate annagrahaṇaṃ varjyam। ekādaśyām tasya upavāsaḥ asti।
|