Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"bheka" has 1 results
bheka: masculine vocative singular stem: bheka
Amarakosha Search
3 results
WordReferenceGenderNumberSynonymsDefinition
bhekaMasculineSingularmaṇḍūkaḥ, varṣābhūḥ, śālūraḥ, plavaḥ, darduraḥa frog
kāntāram3.3.179MasculineSingularviṣṇuḥ, indraḥ, kapilaḥ, ahiḥ, aṃśuḥ, arkaḥ, anilaḥ, bheka, śukaḥ, siṃhaḥ, candraḥ, yamaḥ, kapiḥ, vājī
kusumbham3.3.144NeuterSingularbheka, kapiḥ
Monier-Williams Search
7 results for bheka
Devanagari
BrahmiEXPERIMENTAL
bhekam. (probably onomatopoetic (i.e. formed from imitation of sounds);but see ) a frog etc. (according to to the croaking of frogs was caused by the curse of agni- who was betrayed by them to the gods when he took refuge in the water) View this entry on the original dictionary page scan.
bhekam. a cloud View this entry on the original dictionary page scan.
bhekam. a timid man (equals bhīru-) (see bhela-) View this entry on the original dictionary page scan.
bhekam. Name of a niṣāda- and a brāhmaṇī- View this entry on the original dictionary page scan.
bhekabhujm. "frog-eater", a snake View this entry on the original dictionary page scan.
bhekaparṇīf. "frog-leaved", a species of plant View this entry on the original dictionary page scan.
bhekaśabdam. the croaking of frogs View this entry on the original dictionary page scan.
Apte Search
4 results
bheka भेक a. Timid.
bheka भेकः [भी कन् कस्य नेत्वम्; Uṇ.3.43] 1 A frog; पङ्के निमग्ने करिणि भेको भवति मूर्धगः. -2 A timid man. -3 A cloud; तेजः सद्यो बलकरो भ्रमतृड् दाहमेहनुत् । स्वापकुष्ठच्छर्दिनाशी भेकस्तु परिकीर्तितः ॥ Rājanighaṇṭu. -की 1 A small frog. -2 A female frog. -Comp. -भुज् m. a serpent. -रवः, -शब्दः the croaking of frogs.
bhekaniḥ भेकनिः A kind of fish; L. D. B.
bhekaṭaḥ भेकटः A kind of fish; L. D. B.
Macdonell Search
1 result
bheka m. frog: î, f. female frog: -pati, m. male frog.
Vedabase Search
3 results
3 results
bheka noun (masculine) a frog (Monier-Williams, Sir M. (1988))
a timid man (Monier-Williams, Sir M. (1988))
cloud (Monier-Williams, Sir M. (1988))
name of a Nishāda and a Brāhmaṇī (Monier-Williams, Sir M. (1988))
a kind of talc (ghana) talc (Ḍhuṇḍhukanātha (2000), 103)
Frequency rank 4777/72933
bhekaparṇī noun (feminine) a species of plant (Monier-Williams, Sir M. (1988))

Frequency rank 37854/72933
bhekarāja noun (masculine) name of a plant
Frequency rank 60857/72933
 

bheka

1. frog; 2. timid person.

Wordnet Search
"bheka" has 5 results.

bheka

sarpaḥ, bhujagaḥ, bhujaṅgaḥ, ahiḥ, bhujaṅgam, uragaḥ, pṛdākuḥ, āśīviṣaḥ, viṣadharaḥ, cakrī, vyālaḥ, sarīsṛpaḥ, kuṇḍalī, gūḍhapāt, cakṣuḥśravā, kākodaraḥ, phaṇī, darvīkaraḥ, dīrghapṛṣṭhaḥ, dandaśūkaḥ, vileśayaḥ, uragaḥ, pannagaḥ, bhogau, jihnagaḥ, pavanāśanaḥ, vilaśayaḥ, kumbhīnasaḥ, dvirasanaḥ, bhekabhuk, śvasanotsukaḥ, phaṇādharaḥ, phaṇadharaḥ, phaṇāvān, phaṇavān, phaṇākaraḥ, phaṇakaraḥ, samakolaḥ, vyāḍaḥ, daṃṣṭrī, viṣāsyaḥ, gokarṇaḥ, uraṅgamaḥ, gūḍhapādaḥ, vilavāsī, darvibhṛt, hariḥ, pracālakī, dvijihvaḥ, jalaruṇḍaḥ, kañcukī, cikuraḥ, bhujaḥ   

jantuviśeṣaḥ, saḥ agātrāyatasaśalkajantuḥ yaḥ urasā gacchati।

sarpāḥ śūnyāgāre vasanti।

bheka

meghaḥ, abhramam, vārivāhaḥ, stanayitnuḥ, balābakaḥ, dhārādharaḥ, jaladharaḥ, taḍitvān, vāridaḥ, ambubhṛt, ghanaḥ, jīmūtaḥ, mudiraḥ, jalamuk, dhūmayoniḥ, abhram, payodharaḥ, ambhodharaḥ, vyomadhūmaḥ, ghanāghanaḥ, vāyudāruḥ, nabhaścaraḥ, kandharaḥ, kandhaḥ, nīradaḥ, gaganadhvajaḥ, vārisuk, vārmuk, vanasuk, abdaḥ, parjanyaḥ, nabhogajaḥ, madayitnuḥ, kadaḥ, kandaḥ, gaveḍuḥ, gadāmaraḥ, khatamālaḥ, vātarathaḥ, śnetanīlaḥ, nāgaḥ, jalakaraṅkaḥ, pecakaḥ, bhekaḥ, darduraḥ, ambudaḥ, toyadaḥ, ambuvābaḥ, pāthodaḥ, gadāmbaraḥ, gāḍavaḥ, vārimasiḥ, adriḥ, grāvā, gotraḥ, balaḥ, aśnaḥ, purubhojāḥ, valiśānaḥ, aśmā, parvataḥ, giriḥ, vrajaḥ, caruḥ, varāhaḥ, śambaraḥ, rauhiṇaḥ, raivataḥ, phaligaḥ, uparaḥ, upalaḥ, camasaḥ, arhiḥ, dṛtiḥ, odanaḥ, vṛṣandhiḥ, vṛtraḥ, asuraḥ, kośaḥ   

pṛthvīstha-jalam yad sūryasya ātapena bāṣparupaṃ bhūtvā ākāśe tiṣṭhati jalaṃ siñcati ca।

kālidāsena meghaḥ dūtaḥ asti iti kalpanā kṛtā

bheka

maṇḍūkaḥ, bhekaḥ, plavaḥ, plavagaḥ, plavagatiḥ, plavaṅgamaḥ, darduraḥ, vyaṅgaḥ, varṣābhūḥ, varṣāghoṣaḥ, vṛṣṭibhūḥ, dardarīkaḥ, gūḍhavarccā, alimakaḥ, ajihvaḥ, śallaḥ, śālūraḥ, sālūraḥ, hariḥ   

saḥ prāṇī yaḥ ubhayacaraḥ tathā ca yaḥ varṣāṛtau jalāśayasya samīpe dṛśyate।

varṣāṛtau naike maṇḍūkāḥ sthāne-sthāne plavante।

bheka

bhekaḥ, prabheka   

maṇḍūkaviśeṣaḥ।

prāṇividyayāyāḥ ekaḥ chātraḥ bhekasya aṅgānāṃ vyavacchedanaṃ karoti।

bheka

maṇḍūkaḥ, plavaḥ, plavagaḥ, plavaṃgamaḥ, plavakaḥ, ajambhaḥ, ajihmaḥ, ajihvaḥ, alimakaḥ, kaṭuravaḥ, kokaḥ, jihmamohanaḥ, tarantaḥ, toyasarpikā, dardarikaḥ, darduraḥ, nandakaḥ, nandanaḥ, nirjihvaḥ, bhekaḥ, maṇḍaḥ, marūkaḥ, mahāravaḥ, mudiraḥ, meghanādaḥ, rekaḥ, lūlukaḥ, varṣābhūḥ, varṣāhūḥ, vṛṣṭibhūḥ, vyaṅgaḥ, śallaḥ, śāluḥ, śālūkaḥ, śālūraḥ, hariḥ   

saḥ catuṣpādaḥ yaḥ kārdame vasati tathā ca yaḥ jale bhūmau ca dṛśyate।

bālakaḥ maṇḍūkaḥ maṇḍūkī ca etayoḥ madhye bhedaṃ kartum asamarthaḥ।

Parse Time: 1.544s Search Word: bheka Input Encoding: IAST: bheka