bhedin | rātriḥ, niśā, rajanī, kṣaṇadā, kṣapā, śarvarī, niś, nid, triyāmā, yāninī, yāmavatī, naktam, niśīthinī, tamasvinī, vibhāvarī, tamī, tamā, tamiḥ, jyotaṣmatī, nirātapā, niśīthyā, niśīthaḥ, śamanī, vāsurā, vāśurā, śyāmā, śatākṣī, śatvarī, śaryā, yāmiḥ, yāmī, yāmikā, yāmīrā, yāmyā, doṣā, ghorā, vāsateyī, tuṅgī, kalāpinī, vāyuroṣā, niṣadvarī, śayyā, śārvarī, cakrabhedinī, vasatiḥ, kālī, tārakiṇī, bhūṣā, tārā, niṭ  dīpāvacchinna-sūryakiraṇānavacchinnakālaḥ। yadā dikṣu ca aṣṭāsu meror bhūgolakodbhavā। chāyā bhavet tadā rātriḥ syācca tadvirahād dinam।
|
bhedin | tittirīphalam, rūkṣā, vīśodhanī, śīghrā, daśānikaḥ, sarpadaṃṣṭraḥ, setubhedin, vārāhāṅgī, madhupuṣpā, citrā, sāmānya-jayapālam  eraṇḍasya jāteḥ vṛkṣaḥ। tittirīphalasya mūlapatrādīni oṣadhyāṃ prayujyante।
|