Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "bhavanam" has 2 results.
     
bhavanam: neuter nominative singular stem: bhavana
bhavanam: neuter accusative singular stem: bhavana
     Amarakosha Search  
1 result
     
WordReferenceGenderNumberSynonymsDefinition
gṛham2.2.4-5NeuterSingularagāram, vastyam, sadma, geham, ālayaḥ, gṛhāḥ, bhavanam, niśāntam, veśma, nilayaḥ, mandiram, sadanam, niketanam, udavasitam, nikāyyaḥ
     Apte Search  
1 result
     
bhavanam भवनम् [भू-आधारे ल्युट्] 1 Being, existence. -2 Production, birth. -3 An abode, residence, dwelling, mansion; अथवा भवनप्रत्ययात् प्रविष्टो$स्मि Mk.3; Me.34; Rām.7.11. 5. -4 A site, abode, receptacle; as in अविनयभवनम् Pt. 1.191. -5 A building. -6 A field; स शालिभवनं रम्यं सर्व- सस्यसमाचितम् Mb.5.84.15. -7 Nature. -8 Horoscope, natal star. -नः A dog. -Comp. -उदरम् the interior of a house. -द्वारम् a palace-gate. -पतिः, -स्वामिन् m. the lord of the house, a pater familias.
     Vedabase Search  
15 results
     
     Wordnet Search "bhavanam"" has 3 results.
     

bhavanam

bhavanam, prāsādaḥ, harmyam   

śilā tathā ca iṣṭikādibhiḥ vinirmitaḥ vāstoḥ kakṣāsvarūpaḥ bhāgaḥ।

asya bhavanasya nirmāṇe trīṇi varṣāṇi gatāni।

bhavanam

gṛham, geham, udvasitam, veśma, sadma, niketanam, niśāntam, natsyam, sadanam, bhavanam, agāram, sandiram, gṛhaḥ, nikāyaḥ, nilayaḥ, ālayaḥ, vāsaḥ, kuṭaḥ, śālā, sabhā, pastyam, sādanam, āgāram, kuṭiḥ, kuṭī, gebaḥ, niketaḥ, sālā, mandirā, okaḥ, nivāsaḥ, saṃvāsaḥ, āvāsaḥ, adhivāsaḥ, nivasati, vasati, ketanam, gayaḥ, kṛdaraḥ, gartaḥ, harmyam, astam, duroṇe, nīlam, duryāḥ, svasarāṇi, amā, dame, kṛttiḥ, yoniḥ, śaraṇam, varūtham, chardichadi, chāyā, śarma, ajam   

manuṣyaiḥ iṣṭikādibhiḥ vinirmitaṃ vāsasthānam।

gṛhiṇyā eva gṛhaṃ śobhate।

bhavanam

bhavanam   

ekayā eva aṭṭālikayā yuktaṃ bṛhad gṛham।

amitaḥ ekasmin viśāle bhavane vasati।

Parse Time: 1.753s Search Word: bhavanam" Input Encoding: IAST IAST: bhavanam