Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
18 results for bharu
Devanagari
BrahmiEXPERIMENTAL
bharum. a lord, master View this entry on the original dictionary page scan.
bharum. a husband View this entry on the original dictionary page scan.
bharum. Name of viṣṇu- or śiva- (dual number viṣṇu- and śiva-) View this entry on the original dictionary page scan.
bharum. gold View this entry on the original dictionary page scan.
bharum. the sea View this entry on the original dictionary page scan.
bharujam. ( bhrajj-?) a jackal (see gaRa aṅguly-ādi-; varia lectio bharūjā-) View this entry on the original dictionary page scan.
bharujam. roasted barley View this entry on the original dictionary page scan.
bharujaf(ā-and ī-). rice boiled and fried in ghee (see next) . View this entry on the original dictionary page scan.
bharukam. Name of a prince (varia lectio kuruka-,or ruruka-). View this entry on the original dictionary page scan.
bharukaccham. Name of country or (plural) a people (varia lectio kacchapa-,or marukaccha-; see) View this entry on the original dictionary page scan.
bharukaccham. of a nāga- View this entry on the original dictionary page scan.
bharukacchanivāsinm. an inhabitant of bharu-kaccha- View this entry on the original dictionary page scan.
bharuṭāf. ( bhṝ-?) fried meat View this entry on the original dictionary page scan.
bharuṭakan. ( bhṝ-?) fried meat View this entry on the original dictionary page scan.
ārambharucimfn. enjoying new undertakings View this entry on the original dictionary page scan.
ārambharucimfn. enterprising View this entry on the original dictionary page scan.
ārambharucitāf. spirit of enterprise View this entry on the original dictionary page scan.
kanakastambharuciramfn. shining with columns of gold View this entry on the original dictionary page scan.
Apte Search
4 results
bharu भरुः 1 A husband. -2 A lord. -3 N. of Śiva. -4 Of Viṣṇu. -5 Gold; Mb.2. -6 The sea.
bharujaḥ भरुजः (-जा or -जी f.) 1 A jackal. -2 Roasted barley.
bharukacchaḥ भरुकच्छः N. of a country (v. l. मरुकच्छ).
bharuṭakam भरुटकम् Fried meat.
Macdonell Search
1 result
bharu m. ep. of Vishnu and Siva.
Vedabase Search
1 result
bharukaḥ by the name BharukaSB 9.8.2
Wordnet Search
"bharu" has 6 results.

bharu

śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ   

devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।

śivasya arcanā liṅgarūpeṇa pracalitā asti।

bharu

suvarṇam, svarṇam, kanakam, hiraṇyam, hema, hāṭakam, kāñcanam, tapanīyam, śātakumbham, gāṅgeyam, bharmam, karvaram, cāmīkaram, jātarūpam, mahārajatam, rukmam, kārtasvaram, jāmbunadam, aṣṭāpadam, śātakaumbham, karcuram, rugmam, bhadram, bhūri, piñjaram, draviṇam, gairikam, cāmpeyam, bharuḥ, candraḥ, kaladhautam, abhrakam, agnibījam, lohavaram, uddhasārukam, sparśamaṇiprabhavam, mukhyadhātu, ujjvalam, kalyāṇam, manoharam, agnivīryam, agni, bhāskaram, piñajānam, apiñjaram, tejaḥ, dīptam, agnibham, dīptakam, maṅgalyam, saumañjakam, bhṛṅgāram, jāmbavam, āgneyam, niṣkam, agniśikham   

dhātuviśeṣaḥ-pītavarṇīyaḥ dhātuḥ yaḥ alaṅkāranirmāṇe upayujyate।

suvarṇasya mūlyaṃ vardhitam।

bharu

bharucamaṇḍalam   

gujarātaprānte vartamānam ekaṃ maṇḍalam। bharucamaṇḍalasya mukhyālayaḥ bharuce vartate।

bharu

bharucaḥ   

gujarātaprānte vartamānam ekaṃ nagaram। mama sāhāyikā bharucāt āgatā।

bharu

bharukaḥ, kurukaḥ, rurukaḥ   

ekaḥ rājaputraḥ ।

bhāgavata-purāṇe bharukaḥ ullikhitaḥ

bharu

bharukacchaḥ, bharukacchapaḥ, marukacchaḥ   

ekaḥ deśaḥ tasya deśasya nivāsinaḥ ।

mahābhārate tathā ca varāha-mihireṇa bharukacchasya ullekhaḥ prāpyate

Parse Time: 1.594s Search Word: bharu Input Encoding: IAST: bharu