bhana ndanam. Name of a man (prob. wrong reading for bhalandana - ). agnistambhana n. the (magical) quenching of fire. ahijambhana n. a means of destroying snakes, ālabhana n. touching, handling ālabhana n. killing, sacrificing ālambhana n. seizure ālambhana n. taking hold of, touching ālambhana n. killing, sacrificing amitradambhana mfn. hurting enemies anavalobhana n. (for lopana - ,"cutting off"commentator or commentary ), Name of a ceremony observed by a pregnant woman to prevent miscarriage (treated of in an upaniṣad - ) anupalambhana n. want of apprehension or knowledge. anuṣṭobhana n. praising after anvālabhana n. a handle (?) anvālambhana n. a handle (?) apombhana n. a fetter askambhana n. no pillar or support ["having no pillar or support" , the ether ] aśobhana mfn. not beautiful, , Scholiast or Commentator aśobhana disagreeable, vicious, bad, aśobhana inauspicious, atiśobhana mfn. very handsome. avalobhana See an -aval - . avaṣṭambhana n. having recourse to (in compound ) dambhana mfn. in fine compositi or 'at the end of a compound' "damaging" See am/itra - and sapatna -d/ambh - dambhana n. deceiving, 198 darbhana n. a mat of grass ( ) divastambhana mf(ī - )n. sky-supporting, garbhalambhana n. "facilitation of conception", Name of a ceremony (see ) . jalastambhana n. idem or 'm. solidification of water (magical faculty).' , GarP. jambhana mf(ī - )n. crushing, destroying, crusher jambhana m. Calotropis gigantea jambhana m. see kaṇva - - , piśāca - - , maśaka - - , yātu - - , and vyāghra -j/ambh - . jambhana n. sexual intercourse (varia lectio ) jambhana See 1. and 2. jabh - . jambhaniśumbhana m. Name (also title or epithet) of indra - , jambhāribhujastambhana n. paralysing indra - 's arm (one of śiva - 's heroic deeds) kaṇvajambhana mf(ī - )n. consuming or destroying the evil spirits called kaṇva - karṇaśobhana n. an ornament for the ear labhana n. the act of obtaining or getting or gaining possession of (in ātma -l - ) labhana n. the act of conceiving, conception lambhana n. the act of obtaining or receiving, attainment, recovery lambhana n. causing to get, procuring lobhana mfn. alluring, enticing, attracting lobhana n. allurement, enticement, temptation lobhana n. gold maṅgalālambhana n. touching anything auspicious maṅgalasamālambhana n. an auspicious unguent maśakajambhana mf(ī - )n. driving away mosquitoes niśumbhana n. killing paramaśobhana mfn. exceedingly brilliant or beautiful paryavaṣṭambhana n. surrounding, investing piśācajambhana mfn. crushing piśāca - s pralambhana n. overreaching, deceiving pralambhana n. that by which any one is deceived pralobhana mfn. causing to lust after, alluring, seducing pralobhana n. allurement, inducement pralobhana n. that which allures, a lure, bait pralobhana n. (also wrong reading for pralambhana - ) pratyuttambhana n. ( ) idem or 'm. ( ) idem or 'f. upholding, propping up, supporting, fixing ' ' rambhāstambhana n. the turning of rambhā - into a pillar (see ) . samālabhana n. unguent (varia lectio ) samitiśobhana mfn. conspicuous in fight or battle saṃstambhana mfn. (fr. Causal ) constipating, obstructive saṃstambhana n. an obstructive remedy saṃstambhana n. stopping, arresting śapathajambhana mf(ī - )n. nullifying a curse sapatnadambhana mfn. injuring rivals skabhana n. equals śabda - (Scholiast or Commentator ) skambhana n. a prop, pillar śobhana mf(ā - or ī - )n. brilliant, splendid, beautiful (at end of compound = "beautiful by reason of") etc. śobhana mf(ā - or ī - )n. excellent, glorious, magnificent, distinguished in or by (instrumental case or compound ) etc. śobhana mf(ā - or ī - )n. (in fine compositi or 'at the end of a compound' ) superior to, better than propitious, auspicious śobhana mf(ā - or ī - )n. virtuous, moral (See compound ) śobhana mf(ā - or ī - )n. correct, right śobhana m. Name of agni - at the śuṅgā -karman - śobhana m. of śiva - śobhana m. a burnt offering for auspicious results śobhana m. the fifth of the astronomy śobhana m. a planet śobhana m. the eleventh year of Jupiter's cycle śobhana m. turmeric śobhana m. the yellow pigment go -rocanā - śobhana m. Name of one of the mātṛ - s attending on skanda - śobhana n. the act of adorning, causing to look beautiful śobhana n. an ornament (See karṇa -ś - ) śobhana n. anything propitious or auspicious, welfare, prosperity śobhana n. moral good, virtue brilliance śobhana n. a lotus śobhana n. tin śobhana n. (with kaśyapasya - ) Name of a sāman - śobhana ka m. Moringa Pterygosperma śobhana vāha mfn. having splendid carriers or horses śobhana vatī f. Name of a town śobhana vyūha (?) m. Name of a scholar stambhana mf(ī - )n. stiffening, making rigid or immovable, paralyzing stambhana mf(ī - )n. stopping, arresting, checking, restraining stambhana mf(ī - )n. styptic, astringent stambhana m. "paralyzer", Name of one of the five arrows of kāma -deva - stambhana n. the act of turning into a pillar (See rambhā -st - ) stambhana n. strengthening, supporting stambhana n. becoming stiff or rigid stambhana n. making stiff or rigid, paralysing stambhana n. a means of making stiff or rigid stambhana n. stopping, arresting (also by magical means) stambhana n. stopping flow of blood etc. stambhana n. a styptic or astringent stambhana n. a particular magical art or faculty (See under stambha - and see jala -stambhana - ). stambhana ka mf(ikā - )n. making solid, solidifying stambhana prakāra m. Name of a medicine work. stobhana mf(ī - )n. (prob.) forming a stobha - (in quot.). stobhana saṃhāra prob. wrong reading for stobhā nusaṃhāra - (above) . śubhana ya m. "of virtuous conduct", Name of a muni - śumbhana mf(ī - )n. (prob.) purifying suśobhana mf(ā - )n. very handsome or beautiful, splendid, excellent upalambhana n. apprehension, perceiving upalambhana n. the capacity of perceiving, intelligence upālambhana n. reproach, censure upapralobhana n. ( lubh - ) the act of seducing, alluring upaśobhana n. the act of adorning, ornamenting upastambhana n. a support, stay uttambhana n. a prop, stay valbhana n. the act of eating valbhana n. food vanaśobhana n. "water-beautifying", a lotus-flower vidarbhana garī f. the city of vidarbha - vilobhana n. the act of leading astray, perplexing, beguiling, seduction, temptation vilobhana n. (in dramatic language ) flattery, praise, commendation (exempli gratia, 'for example' ,the stanzas containing the king's description of śakuntalā - 's beauty) vipralambhana n. plural deception, fraud, trick viṣṭambhana mf(ī - )n. propping, supporting viṣṭambhana n. checking, restraining, suppressing vyāghrajambhana mfn. killing or destroying tigers yabhana n. copulation, sexual intercourse yātujambhana mfn. devouring yātu - s
bhana
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhana m, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
bhana
tejomayaḥ, tejomayī, tejomayam, suprabhaḥ, suprabhā, suprabham, tejiṣṭhaḥ, tejiṣṭham, tejiṣṭhā, tejīyān, tejīyasī, tejīyaḥ, atitaijasaḥ, atitaijasī, atitaijasam, atiśobhana ḥ, atiśobhānā, atiśobhana m, atidīptimān, atidīptimat, atidīptimatī, atikāntimān, atitejasvī, atitejasvinī, atikāntimatī, atikāntamat, atiprabhāvān, mahātejāḥ, mahātejaḥ, mahāprabhaḥ, mahāprabhā, mahāprabham, ujjvalaḥ, ujjvalā, ujjvalam, śobhamānaḥ, śobhamānam, śobhamānā, śubhraḥ, śubhrā, śubhram, bhāsvān, bhāsantaḥ, bhāsantā, bhāsantam, bhāsantaḥ, bhānumān, bhāsuraḥ, bhāsurā, bhāsuram
ābhāyuktaḥ।
tasya kumārasya tejomayaṃ mukhaṃ dṛṣṭvā saḥ uccakulajātaḥ iti vicārya ācāryaḥ taṃ śiṣyatvena svīkṛtavān।
bhana
sundara, cāru, rucira, sudṛśya, śobhana , kānta, vāma, surupa, manorama, manojña, sādhu, saumya, śrīyukta, sumukha, abhirāma, suṣama, peśala, rucya, mañju, mañjula, vṛndāra, manohārin, lāvaṇyavat, rūpavat, bhadraka, ramaṇīya, rāmaṇīyaka, bandhūra, bandhura, valgu, hāri, svarūpa, abhirūpa, divya
rūpalāvaṇyasampannaḥ।
bālakaḥ sundaraḥ asti।
bhana
pralobhana m
mṛgayākāle lakṣyaṃ vyāpādayituṃ sthāpitaṃ tṛṇam।
pralobhanaṃ sthāpayitvā vyādhaḥ vṛkṣasya pṛṣṭhataḥ gataḥ।
bhana
ramya, ramaṇīya, śobhana
yaḥ śobhate।
adya ṛtuḥ ramyaḥ asti।
bhana
bhakṣaṇam, nyāgaḥ, khadanam, khādanam, aśanam, nighasaḥ, valbhana m, abhyavahāraḥ, dagdhiḥ, jakṣaṇam, lehaḥ, pratyavasānam, ghasiḥ, āhāraḥ, psānam, avaṣvāṇam, viṣvāṇam, bhojanam, jemanam, adanam
dravetaradravyagalādhaḥkaraṇam।
śaṇaśākam vṛthāmāṃsam karaṇe mathitaṃ dadhi tarjjanyā dantadhāvaśca sadyo gomāṃsabhakṣaṇam
[śa ka]
bhana
nindā, nindāvākyam, ākṣepaḥ, adhikṣepaḥ, nirbhartsanā, duruktiḥ, apavādaḥ, parivādaḥ, garhā, duṣkṛtiḥ, nindanam, avarṇaḥ, nirvvādaḥ, parīvādaḥ, upakrośaḥ, jugubhā, kutsā, garhaṇam, jugubhana m, kutsanam, apakrośaḥ, bhartsanam, avavādaḥ, dhikkriyā, garhaṇā
kasyāpi vāstavikaṃ kalpitaṃ vā doṣakathanam।
asmābhiḥ kasyāpi nindā na kartavyā।
bhana
cārulekhanam, sulekhanam, śobhana lekhanakalā, śobhana lekhanaśilpam, cārulekhanaśilpam, śubhalekhanam
samyak lekhanasya kalā।
pāṭhaśālāyāṃ cārulekhanasya pratiyogitāyāḥ āyojanaṃ kṛtam।
bhana
subhāṣitaḥ, suvicāraḥ, śobhana ḥ vicāraḥ, sādhu bhaṇitam
suṣṭhu bhāṣitam;
bālād api subhāṣitaṃ grāhyam
bhana
ākarṣaṇam, ākṛṣṭiḥ, pralobhana m, vilobhana m, mohanam, vimohanam, mohinī, lālanam
īpsitakāryasiddhyarthaṃ yena kena prakāreṇa anyajanānām icchāpūrteḥ āśvāsanāt prasthāpitaḥ prabhāvaḥ;
nūtanadvicakrīvāhanasya ākarṣaṇāt yuvakaḥ taddivyaṃ kartum udyataḥ
bhana
śobhana rāgaḥ
rāgaviśeṣaḥ।
śobhanarāgaḥ mālakauśasya putraḥ mataḥ।
bhana
viloḍanam, praloṭhanam, kṣobhana m, saṃkṣobhana m, lāṇḍanam, lāḍanam
kasya api vastoḥ balāt kampanātmikā kriyā।
vṛkṣasya viloḍanāt phalāni patiṣyanti।
bhana
śobhana m
mātrikaḥ chandoviśeṣaḥ।
śobhanasya pratyekasmin caraṇe caturdaśamyāṃ mātrāyāṃ daśamyāṃ mātrāyāṃ ca virāmeṇa saha caturviṃśatiḥ mātrāḥ bhavanti।
bhana
śobhana vatī
ekaḥ grāmaḥ ।
śobhanavatyāḥ ullekhaḥ koṣe asti
bhana
śobhana vyūhaḥ
ekaḥ vidvān ।
śobhanavyūhasya ullekhaḥ bauddhasāhitye asti
bhana
bhana ndanaḥ, bhalandanaḥ
ekaḥ puruṣaḥ ।
mārkaṇḍeya-purāṇe bhanandanaḥ varṇitaḥ prāpyate