Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"bham" has 3 results
bham: neuter nominative singular stem: bha
bham: masculine accusative singular stem: bha
bham: neuter accusative singular stem: bha
Root Search
bham has 1 results
        Root Word (Pāṇini Dhātupāṭha:)Full Root MarkerSenseClassSutra
√bhāmbhāmaakrodhe1293
 
 
bham has 1 results
Root WordIAST MeaningMonier Williams PageClass
√भाम्bhāmbeing angry / krodha322/1Cl.1 and 10
Amarakosha Search
20 results
WordReferenceGenderNumberSynonymsDefinition
abhīpsitam3.1.53MasculineSingularpriyam, abhīṣṭam, hṛdyam, dayitam, vallabham
argalam2.2.17MasculineSingularviṣkambham
kacchapī3.3.139FeminineSingularghaṭaḥ, bhamūrdhāṃśaḥ
karparī2.9.102FeminineSingularrasagarbham, tākṣryaśailam
lālasam3.3.237FeminineSingulardṛṣṭiḥ, bham, dyotam
manyuḥ3.3.161MasculineSingularsthānam, gṛham, bham(nakṣatram), agniḥ
nakṣatramNeuterSingularbham, tārā, tārakā, uḍuḥ, ṛkṣamstar
piccaṭam2.9.106NeuterSingularvahniśikham, ‍mahārajanam, ku‍sumbham
ratnam2.9.94NeuterSingularhiraṇyam, ‍tapanīyam, ‍bharma, jātarūpam, rukmam, a‍ṣṭāpadaḥ, suvarṇam, hema, śātakumbham, karburam, mahārajatam, kārtasvaram, kanakam, hāṭakam, gāṅgeyam, cāmīkaram, kāñcanam, jāmbūnadam
sacivaḥ3.3.214MasculineSingularpuṣpam, garbhamocanam, utpādaḥ, phalam
śipiviṣṭaḥ3.3.40MasculineSingularśubham, aśubham
śvaḥśreyasamNeuterSingularśivam, kuśalam, bhāvukam, kalyāṇam, śastam, bhavyam, śubham, bhadram, kṣemam, bhavikam, maṅgalamhappy, well,or right
svaruḥ3.3.175MasculineSingularviṭapī, darbhamuṣṭiḥ, pīṭhādyamāsanam
velā3.3.206FeminineSingularśiphā, bham, ādyam
kumbhamNeuterSingular
prasabham2.8.110NeuterSingularbalātkāraḥ, haṭhaḥ
kusumbham3.3.144NeuterSingularbhekaḥ, kapiḥ
dāsīsabham3.5.27NeuterSingular
nṛpasabham3.5.27NeuterSingular
rakṣaḥsabham3.5.27NeuterSingular
Monier-Williams Search
80 results for bham
Devanagari
BrahmiEXPERIMENTAL
bhamaṇḍalan. equals -cakra- View this entry on the original dictionary page scan.
bhambhamn. the mouth or aperture of an oven or stove View this entry on the original dictionary page scan.
bhambham. smoke View this entry on the original dictionary page scan.
bhambham. a fly View this entry on the original dictionary page scan.
bhambhāf. a kettledrum View this entry on the original dictionary page scan.
bhambharālīf. a fly View this entry on the original dictionary page scan.
bhambharālikā(or l-?) f. a gnat, mosquito View this entry on the original dictionary page scan.
bhambhāravam. the lowing of cows (varia lectio for bambhā-rava-) View this entry on the original dictionary page scan.
bhambhāsāram. Name of a king (varia lectio bimbisāra-) View this entry on the original dictionary page scan.
ābrahmasabhamind. to brahman-'s court View this entry on the original dictionary page scan.
adhonābhamof View this entry on the original dictionary page scan.
āgarbhamind. down to the child in the womb, View this entry on the original dictionary page scan.
alabhamānamfn. not gaining, etc. View this entry on the original dictionary page scan.
ālambham ind.p. touching, taking hold of (with accusative) View this entry on the original dictionary page scan.
apratyālabhamānamfn. not offering resistance View this entry on the original dictionary page scan.
ārabhamāṇamfn. beginning, commencing resolutely (with a determination to finish). View this entry on the original dictionary page scan.
aśmagarbhamayamf(ī-)n. consisting of emerald, View this entry on the original dictionary page scan.
aśobhamānam. (gaRa cārvādi- q.v) View this entry on the original dictionary page scan.
avaṣṭambhamayamfn. (said of an arrow) shot with resoluteness(?) View this entry on the original dictionary page scan.
bhinnakarīndrakumbhamuktāmayamf(ī-)n. consisting of pearls fallen from the crack in the frontal protuberances of a chief elephant View this entry on the original dictionary page scan.
dambhamunim. a hypocritical muni- View this entry on the original dictionary page scan.
darbhamayamf(ī-)n. (gaRa śarādi-) made of d- View this entry on the original dictionary page scan.
darbhamūlīf. Name of a plant View this entry on the original dictionary page scan.
darbhamuṣṭimf. equals -guru-m- View this entry on the original dictionary page scan.
garbhamaṇḍapam. an inner apartment, sleeping-room, 77. View this entry on the original dictionary page scan.
garbhamāsm. month of pregnancy View this entry on the original dictionary page scan.
garbhamāsam. idem or 'm. month of pregnancy ' View this entry on the original dictionary page scan.
garbhamocanan. idem or 'm. delivery ' View this entry on the original dictionary page scan.
garbhamokṣam. delivery View this entry on the original dictionary page scan.
garbhamṛtmfn. dying in the womb, View this entry on the original dictionary page scan.
ibhamācala(ibham-ācala-) m. a lion View this entry on the original dictionary page scan.
jambhaṃjambhamind. so as to open the mouth wide (?) View this entry on the original dictionary page scan.
kakubhamayamfn. made of the wood of Terminalia Arjuna View this entry on the original dictionary page scan.
kumbhamaṇḍūkam. "a frog in a pitcher", id est an inexperienced man gaRa pātresamitādi- and yuktārohy-ādi- (see kūpa-maṇḍūka-.) View this entry on the original dictionary page scan.
kumbhamūrdhanm. "pot-headed", a particular demon causing diseases View this entry on the original dictionary page scan.
kumbhamuṣka(bh/a--) mfn. having a jar-shaped scrotum (Name of demons) View this entry on the original dictionary page scan.
bhamSee under labh-. View this entry on the original dictionary page scan.
laghunābhamaṇḍalan. a particular mystic circle View this entry on the original dictionary page scan.
lobhamañjarīf. "flower of avarice", nickname of a courtezan View this entry on the original dictionary page scan.
lobhamohitamfn. beguiled by covetousness or avarice View this entry on the original dictionary page scan.
madhyenareśvarasabhamind. in the middle of the assembly of princes View this entry on the original dictionary page scan.
madhyesabhamind. in the assembly, in public View this entry on the original dictionary page scan.
niśumbhamardinīf. "destroyer of ni-śumbha-", Name of durgā- View this entry on the original dictionary page scan.
niśumbhamathanīm. "destroyer of ni-śumbha-", Name of durgā- View this entry on the original dictionary page scan.
pragalbhamind. courageously, resolutely View this entry on the original dictionary page scan.
pragalbhamanasmfn. resolute-minded (a--) View this entry on the original dictionary page scan.
prasabhamind. prasabha
rājavallabhamaṇḍanan. Name of work View this entry on the original dictionary page scan.
samālambhamind. while taking hold of. View this entry on the original dictionary page scan.
śarabhamālāmantram. Name of work
śarabhamantram. Name of work View this entry on the original dictionary page scan.
sasaṃrambhamind. angrily View this entry on the original dictionary page scan.
śātakaumbhamayamf(ī-)n. golden View this entry on the original dictionary page scan.
śātakumbhamayamf(ī-)n. made or consisting of gold, golden View this entry on the original dictionary page scan.
sāvaṣṭambhamind. sāvaṣṭambha
saviśrambhamind. saviśrambha
śībhamind. quickly, swiftly, speedily View this entry on the original dictionary page scan.
sopālambhamind. sopālambha
śṛṅgaverābhamūlakam. "having a root like that of ginger", Typha Angustifolia View this entry on the original dictionary page scan.
stabhamānamfn. making one's self stiff, behaving arrogantly, assuming an air of authority View this entry on the original dictionary page scan.
stambhamitram. Name of a ṛṣi- (equals stamba-m-), View this entry on the original dictionary page scan.
śubhamālāf. Name of a gandharvī- View this entry on the original dictionary page scan.
śubhamaṅgalan. good luck, welfare (according to to others mfn."lucky, fortunate") View this entry on the original dictionary page scan.
śubhamayamf(ī-)n. splendid, beautiful View this entry on the original dictionary page scan.
śubhamitram. Name of a man View this entry on the original dictionary page scan.
śumbhamāna mfn. shining, bright, splendid, beautiful View this entry on the original dictionary page scan.
śumbhamānamfn. (according to to some) flying rapidly along View this entry on the original dictionary page scan.
śumbhamānam. (said to be) Name of a muhūrta- in the dark fortnight of a month View this entry on the original dictionary page scan.
śumbhamānamfn. shining, bright, splendid, beautiful View this entry on the original dictionary page scan.
śumbhamānamfn. (according to to some) flying rapidly along View this entry on the original dictionary page scan.
śumbhamardinīf. " śumbha--destroying", Name of a durgā- View this entry on the original dictionary page scan.
śumbhamathanī f. " śumbha--destroying", Name of a durgā- View this entry on the original dictionary page scan.
suśobhamānamfn. shining beautifully, handsome, splendid View this entry on the original dictionary page scan.
tribhamaurvikāf. equals tri-j-, View this entry on the original dictionary page scan.
upakumbhamind. near the water-jar View this entry on the original dictionary page scan.
viśalabhamarutmfn. not exposed to grasshoppers (moths) or to the wind (as a lamp) View this entry on the original dictionary page scan.
yathālābhamind. idem or '(in the beginning of a compound), according to what is met with, just as it happens to occur ' etc. View this entry on the original dictionary page scan.
yathārambham(thār-) ind. according to the beginning, in the same order or succession View this entry on the original dictionary page scan.
yathāśobhamind. so that it has a good appearance View this entry on the original dictionary page scan.
yathopalambhamind. just as one happens to lay hold of or set about anything View this entry on the original dictionary page scan.
Apte Search
8 results
ajanābham अजनाभम् An ancient name of Bhāratavarṣa (Bhāg.11.2.24).
ibhamācalaḥ इभमाचलः [इभमाचलयति] A lion.
kukabham कुकभम् A kind of spirituous liquor.
gṛbham गृभम् Ved. A house; cf. गृहम्; न्यु भ्रियन्ते यशसो गृभादा Rv.7.21.2.
śātakumbham शातकुम्भम् 1 Gold; द्रुतशातकुम्भनिभमंशुमतः Śi.9.9; Mb.3.172.25; N.16.34. -2 The thron-apple (धत्तूर).
śātakaumbham शातकौम्भम् Gold. -a. Golden; शातकौम्भैश्च कवचैर्भूषणैश्च तमो$भ्यगात् Mb.7.154.28.
surebham सुरेभम् Tin; L. D. B.
saubham सौभम् 1 N. of Hariśchandra's city (said to be suspended in air); हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् Mb.3.12.32. -2 N. of a town of the Śālvas; ibid.; Bhāg.1.76.12. -Comp. -पतिः, -राज् a Śālva king; ibid; यथा सौभपतिर्हतः Bhāg.1.76.1.
Macdonell Search
9 results
bhambharālī f. [perhaps Pr. for bhramara½ali], fly.
bhambharāva m. bellowing (of a cow).
alabhamāna pr. pt. not gaining; not making out.
ābrahmasabham ad. up to Brahman's court.
dambhamuni m. hypocritical as cetic.
darbhamaya a. (î) made of Darbha grass; -mushtí, m. f. handful of Darb a grass; -sûki (or î), f. sharp point of Darbha grass; -stambá, m. bunch of Darbha grass.
lobhamañjarī f. nickname of a courtesan; -mohita, pp. infatuated by cupidity; -viraha, m. freedom from greed; -½âkrishta, pp. allured by cupidity.
śībham ad. quickly, swiftly (V.).
śumbhamāna pr. pt. Â. (√ 1. subh); á-mâna, id. (√ 2. subh).
Bloomfield Vedic
Concordance
9 results0 results16 results
anuṣṭubham anu carcūryamāṇam # RV.10.124.9c; ā.2.3.5.5.
anuṣṭubham asthnā praviśāmi # KS.38.14; Apś.16.19.1.
ārabhamāṇā bhuvanāni viśvā # RV.10.125.8b; AVś.4.30.8b.
ekasabham asi # śB.14.9.3.9; BṛhU.6.3.9.
aurṇavābham ahīśuvam # RV.8.32.26b; 77.2b.
karambham anya ichati # RV.6.57.2c.
kumbhamuṣkā ayāśavaḥ # AVś.8.6.15e.
kumbhamuṣkāṃ asṛṅmukhān # AVś.11.9.17b.
garbham agre sam airayan # AVś.4.2.8b. See vatsam etc.
garbham adhān madhavānaḥ # AVP.5.12.8a.
garbham aśvatary asahāsau # PG.3.13.5c. See next.
garbham aśvataryā iva # ApMB.2.22.2d; HG.1.15.3c. See prec.
garbham ā dhehi yaḥ pumān # RVKh.10.184.1d; TA.1.12.1d; ApMB.1.12.7d. See punar ādhehi.
garbham ā dhehi yonyām (śG. sādhaya) # AVś.5.25.8b; AVP.12.4.5b; śG.1.19.11b.
garbham ṛtasya piprati # RV.6.48.5b.
traiṣṭubham asi # MS.4.9.7: 128.2; TA.4.5.7; KA.2.93; Apś.15.8.5. Cf. traiṣṭubho 'si.
Vedabase Search
250 results
ābham hueSB 1.19.27
arka-ābham effulgent like the sunSB 3.21.9
nikāya-ābham bodily featuresSB 4.24.24-25
ābham likeSB 6.18.41
svapna-ābham like a dreamSB 10.14.22
ābham whose lightSB 10.29.3
ābham whose resemblanceSB 10.89.53
ābham resembling (with His blue complexion)SB 10.89.54-56
adurlabham not difficult to obtainSB 10.85.40
adurlabham not difficult to obtainBs 5.33
ajanābham AjanābhaSB 5.4.3
ajanābham AjanābhaSB 5.7.3
akhila-artha-lābham the achievement of all kinds of gainsCC Madhya 24.52
ālambham being constantly in contactSB 7.7.37
gava-ālambham a sacrifice of cowsCC Adi 17.164
amara-ibham his elephantSB 6.12.4
anupalabhamānaḥ not findingSB 5.3.18
ārabhamāṇaḥ performingSB 5.4.14
ārabhamāṇānām making endeavors inSB 11.3.18
stambha-ārambham the beginning of stupefactionCC Adi 4.202
aravinda-nābham Lord Viṣṇu (whose navel is adorned by a lotus)SB 3.22.21
arbham to an infantSB 10.41.26
arka-ābham effulgent like the sunSB 3.21.9
akhila-artha-lābham the achievement of all kinds of gainsCC Madhya 24.52
asatām sudurlabham which is not at all possible to be obtained by contaminated souls (but everything can be possible by the mercy of the Supreme Lord)SB 10.12.38
aśubham evilBG 2.57
aśubham harmSB 3.27.24
aśubham inauspiciousSB 4.14.33
aśubham all the inglorious activitiesSB 6.2.24-25
aśubham all inauspiciousnessSB 10.20.34
aśubham impious reactionsSB 10.64.23
aśubham the sinful reactionsSB 10.64.24
aśubham sinful reactionsSB 11.7.46
aśubham sinsSB 11.17.46
aśubham misfortuneSB 11.29.6
aśubham the inauspicious contaminationSB 12.3.46
aśubham misfortuneCC Adi 1.48
aśubham misfortuneCC Madhya 22.48
asulabham very difficult to achieveSB 5.3.17
asulabham difficult to obtainNoI 11
ati-durlabham which is rarely obtainedSB 9.4.15-16
atipralobham very attractiveSB 2.7.37
prastobham ātmanaḥ when instructed for her self-realizationSB 9.19.26
vara-da-ṛṣabham one should meditate upon the greatest bestower of benedictionsSB 4.8.51
dambham prideSB 3.23.3
dambham prideSB 3.29.8
dambham BluffingSB 4.8.2
dambham false prideSB 7.15.23
dambham prideSB 10.38.27
durlabham very difficult to obtainSB 3.13.49
durlabham very difficult to obtainSB 5.17.9
su-durlabham not obtainableSB 6.18.36
durlabham very rarely obtainedSB 7.6.1
durlabham very rareSB 7.9.53
durlabham a very rare achievementSB 8.17.21
ati-durlabham which is rarely obtainedSB 9.4.15-16
durlabham although it was never to happenSB 10.5.24
durlabham difficult to achieveSB 10.38.4
durlabham rarely obtainedSB 10.51.46
durlabham rarely obtainedSB 10.74.2
durlabham more difficult to achieveSB 11.2.29
su-durlabham that which is very difficult to obtainSB 11.9.29
su-durlabham although impossible to obtain even with great endeavorSB 11.20.17
durlabham very rarely achievedCC Antya 3.85
durlabham inaccessibleBs 5.33
gala-śobhi-kaustubham on His neck was the Kaustubha gem, which is particularly available in VaikuṇṭhalokaSB 10.3.6
garbham pregnancyBG 14.3
garbham embryoSB 1.8.14
ratna-garbham oceanSB 3.8.30
veda-garbham unto the reservoir of Vedic wisdomSB 3.13.6
garbham pregnancySB 3.14.34
garbham wombSB 3.24.2
garbham wombSB 3.24.18
veda-garbham the repository of the VedasSB 3.33.8
garbham pregnancySB 4.13.38
hiraṇya-garbham Lord BrahmāSB 5.1.9
garbham pregnancySB 6.14.30
garbham semenSB 6.18.55
garbham the embryoSB 6.18.62
garbham the embryoSB 6.18.71
garbham pregnancySB 8.17.24
garbham the child within the wombSB 9.9.39
śamī-garbham produced from the womb of the śamī treeSB 9.14.43
garbham the son within the abdomenSB 9.20.36
garbham pregnancySB 9.23.38
garbham pregnancySB 9.24.35
garbham the embryoSB 10.2.8
iva garbham like an ordinary fetusSB 11.6.16
garbham pregnancySB 11.7.57
gava-ālambham a sacrifice of cowsCC Adi 17.164
hari-kara-parirambham being embraced by the hands of Śrī KṛṣṇaCC Antya 1.163
hata-prabham loss of bodily lusterSB 1.7.56
hata-prabham its rays decliningSB 1.14.17
hiraṇya-garbham Lord BrahmāSB 5.1.9
ibham elephantSB 1.9.37
ibham the elephantSB 3.13.32
amara-ibham his elephantSB 6.12.4
ibham the elephantSB 10.43.14
ibham an elephantSB 10.44.38
ibham an elephantCC Madhya 16.145
iva garbham like an ordinary fetusSB 11.6.16
jambham JambhāsuraSB 8.11.19
jṛmbhamāṇam yawningSB 6.9.13-17
jṛmbhamāṇasya while yawningSB 5.24.16
kālanābham KālanābhaSB 7.2.18-19
kanaka-prabham having a bodily effulgence like goldSB 9.14.10
hari-kara-parirambham being embraced by the hands of Śrī KṛṣṇaCC Antya 1.163
sarva-śubham-karaḥ all-auspiciousCC Madhya 23.74
kaustubham the pearl of the nameSB 4.24.49
kaustubham the Kaustubha gemSB 8.4.17-24
gala-śobhi-kaustubham on His neck was the Kaustubha gem, which is particularly available in VaikuṇṭhalokaSB 10.3.6
kaustubham with the Kaustubha gemSB 10.39.51-52
kaustubham the Kaustubha gemSB 10.89.54-56
kaustubham the Kaustubha gemSB 11.27.27
kaustubham the Kaustubha gemSB 11.27.38-41
kṣatriya-ṛṣabham a first-class man of the royal orderSB 10.60.17
kṣobham agitationSB 10.30.30
kṣobham agitationSB 10.75.17
surā-kumbham a pot containing liquorSB 6.1.18
bham gainBG 6.20-23
bham gainSB 3.6.37
bham the obtainingSB 10.52.37
su-labham effortlessly obtainedSB 11.20.17
akhila-artha-lābham the achievement of all kinds of gainsCC Madhya 24.52
su-labham who is easily attainedMM 10
lobham greedSB 3.23.3
lobham greedSB 4.24.66
lobham greedSB 7.15.22
lobham greedSB 8.20.25-29
lobham whose greedSB 10.51.49
mahānābham MahānābhaSB 7.2.18-19
manyu-saṃrambham in a completely angry moodSB 7.9.1
nabhaḥ-nibham just like the skySB 12.11.14-15
aravinda-nābham Lord Viṣṇu (whose navel is adorned by a lotus)SB 3.22.21
sa-nābham brotherSB 5.5.20
nibham resemblingSB 10.64.3
nabhaḥ-nibham just like the skySB 12.11.14-15
nikāya-ābham bodily featuresSB 4.24.24-25
pańkaja-saurabham which smells like a lotus flowerCC Adi 4.259
hari-kara-parirambham being embraced by the hands of Śrī KṛṣṇaCC Antya 1.163
hata-prabham loss of bodily lusterSB 1.7.56
hata-prabham its rays decliningSB 1.14.17
svayam-prabham self-illuminatingSB 3.16.27
taḍit-prabham brilliant like lightningSB 4.9.2
śaśi-prabham as brilliant as the moonSB 4.15.14
prabham which had the appearanceSB 6.18.62
kanaka-prabham having a bodily effulgence like goldSB 9.14.10
prabham effulgentSB 10.39.39
prabham effulgentSB 10.56.13
prabham in effulgenceSB 10.57.40
prabham whose effulgenceSB 10.66.39
prasabham by forceBG 2.60
prasabham presumptuouslyBG 11.41-42
prasabham in an angry moodSB 1.9.38
prasabham forciblySB 4.28.25
prasabham by forceSB 5.10.1
prasabham by forceSB 7.8.44
prasabham by forceSB 8.22.11
prasabham with great forceSB 9.15.34
prasabham violentlySB 10.54.22
prasabham all of a suddenCC Adi 8.1
prasabham forciblyCC Madhya 19.199-200
prastobham ātmanaḥ when instructed for her self-realizationSB 9.19.26
puruṣa-ṛṣabham the first puruṣa incarnationSB 3.32.12-15
rambhamāṇaḥ bellowingSB 10.36.2
ratna-garbham oceanSB 3.8.30
sātvatām ṛṣabham head of the familySB 3.2.9
ṛṣabham the lordSB 3.17.27
ṛṣabham the foremostSB 3.23.34
vibudha-ṛṣabham the chief of the demigodsSB 3.24.26
puruṣa-ṛṣabham the first puruṣa incarnationSB 3.32.12-15
vara-da-ṛṣabham one should meditate upon the greatest bestower of benedictionsSB 4.8.51
ṛṣabham the chiefSB 4.18.16
ṛṣabham a husbandSB 4.25.21
ṛṣabham the bestSB 4.27.24
ṛṣabham the best of the living beingsSB 5.5.19
ṛṣabham ṛṣabhaSB 6.18.7
śubhaga-ṛṣabham the best of all auspicious personsSB 8.22.13
ṛṣabham the greatestSB 10.51.29
kṣatriya-ṛṣabham a first-class man of the royal orderSB 10.60.17
ṛṣabham to the most eminentSB 10.60.33
ṛṣabham the greatestSB 11.29.49
sa-nābham brotherSB 5.5.20
sa-upālambham with reproachSB 5.10.3
śamī-garbham produced from the womb of the śamī treeSB 9.14.43
manyu-saṃrambham in a completely angry moodSB 7.9.1
saṃrambham the aggravationSB 8.11.45
sańkṣobham agitation for changeSB 3.15.43
sańkṣobham strong agitationCC Madhya 17.142
sańkṣobham strong agitationCC Madhya 24.45
sańkṣobham agitation for changeCC Madhya 24.115
sańkṣobham strong agitationCC Madhya 25.158
sannibham exactly resemblingSB 10.77.35
sarva-śubham-karaḥ all-auspiciousCC Madhya 23.74
śaśi-prabham as brilliant as the moonSB 4.15.14
śātakaumbham made of goldSB 10.46.47
sātvatām ṛṣabham head of the familySB 3.2.9
saubham named SaubhaSB 10.76.7
saubham SaubhaSB 10.76.22
saubham the vehicle SaubhaSB 10.77.9
saubham SaubhaSB 10.77.14
saubham SaubhaSB 10.77.27
saubham the Saubha vehicleSB 10.77.33
saubham the vehicle SaubhaSB 10.78.13-15
saurabham of the name SaurabhaSB 4.25.48
saurabham the fragrance of whichSB 10.33.11
pańkaja-saurabham which smells like a lotus flowerCC Adi 4.259
śobham the charmSB 10.75.33
śobham whose lovelinessBs 5.30
śobhamānau beautifulSB 3.28.24
gala-śobhi-kaustubham on His neck was the Kaustubha gem, which is particularly available in VaikuṇṭhalokaSB 10.3.6
stambha-ārambham the beginning of stupefactionCC Adi 4.202
stambham the columnSB 7.8.14
stambham pride due to a prestigious positionSB 9.6.47
stambham their false prideSB 10.25.6
stobham as musical entertainmentSB 6.2.14
su-durlabham not obtainableSB 6.18.36
su-durlabham that which is very difficult to obtainSB 11.9.29
su-labham effortlessly obtainedSB 11.20.17
su-durlabham although impossible to obtain even with great endeavorSB 11.20.17
su-labham who is easily attainedMM 10
śubhaga-ṛṣabham the best of all auspicious personsSB 8.22.13
śubham ŚubhaSB 4.1.49-52
śubham all goodSB 8.1.32
śubham all-auspiciousSB 9.21.35
śubham very auspiciousSB 9.23.38
śubham pious reactionsSB 10.64.23
sarva-śubham-karaḥ all-auspiciousCC Madhya 23.74
sudurlabham very rareSB 4.9.28
asatām sudurlabham which is not at all possible to be obtained by contaminated souls (but everything can be possible by the mercy of the Supreme Lord)SB 10.12.38
sunābham the Sudarśana cakraSB 3.19.5
surā-kumbham a pot containing liquorSB 6.1.18
svapna-ābham like a dreamSB 10.14.22
svayam-prabham self-illuminatingSB 3.16.27
taḍit-prabham brilliant like lightningSB 4.9.2
upalabhamānaḥ understandingSB 5.1.9
sa-upālambham with reproachSB 5.10.3
upaśumbhamāna being fully decoratedSB 5.17.13
vallabham loverSB 10.33.14
vara-da-ṛṣabham one should meditate upon the greatest bestower of benedictionsSB 4.8.51
veda-garbham unto the reservoir of Vedic wisdomSB 3.13.6
veda-garbham the repository of the VedasSB 3.33.8
vibudha-ṛṣabham the chief of the demigodsSB 3.24.26
vijṛmbhamāṇayā by increasing Kṛṣṇa consciousnessSB 4.22.25
viśrambham faithfulSB 5.6.2
viśrambham beliefSB 6.15.26
viśrambham faithfulnessSB 9.14.38
vṛṣabham VṛṣabhaSB 10.18.24
vṛṣabham his bullSB 10.63.6
vṛṣabham VṛṣabhaCC Madhya 19.206
Wordnet Search
"bham" has 47 results.

bham

harit, haritaḥ, haritā, haritariṇi, haritam, haritavarṇaḥ, hariḥ, palāśaḥ, palāśī, palāśam, pālāśaḥ, pālāśī, pālāśam, śyāmaḥ, śyāmā, śyāmam, bharitaḥ, bharitā, bharitam, śyāmavarṇaḥ, śyāmavarṇā, śyāmavarṇam, tālakābhaḥ, tālakābhā, tālakābham   

varṇaviśeṣaḥ, śādvalavat varṇaḥ।

citrakāraḥ śukasya pakṣau haritena varṇena varṇayati।

bham

makṣikā, bhambhaḥ, nācikā, gandhatotupā, pataṅgikā, pattikā, vamanīyā, palaṅkaṣā   

kīṭaviśeṣaḥ pṛṣodaraḥ śabdāyamānaḥ kīṭaḥ।

gomaye makṣikāḥ maśanti। /ārṣabhasya rājarṣermanasāpi mahātmanaḥ nānuvartmārhati nṛpo makṣikevagarutvataḥ।

bham

tārā, tārakā, tārikā, nakṣatram, ṛkṣam, uḍuḥ, dyotiḥ, udyat, jyotis, jyotiṣī, bhāsantaḥ, rātrijam, rātribham   

ākāśe dṛśyamanāḥ khagolīya-piṇḍāḥ ye rātrau sphuranti, tathā ca yeṣāṃ śobhā na kṣarati।

rātrau tārāyāḥ śobhā avarṇanīyā।

bham

āyasam, sāralohaḥ, sāraloham, tīkṣṇāyasam, piṇḍāyasam, citrāyasam, śastrakam, śastram, cīnajam, sāraḥ, tīkṣṇam, śastrāyasam, piṇḍam, niśitam, tīvram, khaḍgam, muṇḍajam, ayaḥ, citrāyasam, vajram, nīlapiṇḍam, morakam, aruṇābham nāgakeśaram, tintirāṅgam, svarṇavajram, śaivālavajram, śoṇavajram, rohiṇī, kāṅkolam, granthivajrakam, madanākhyam   

dhātuviśeṣaḥ, tīkṣṇalohasya paryāyaḥ।

yadā tu āyase pātre pakvamaśnāti vai dvijaḥ sa pāpiṣṭho api bhuṅkte annaṃ raurave paripacyate।

bham

sthalakamalasaurabham   

sthalakamalasya saurabham।

saḥ svasya koṣṭhe sthalakamalasaurabham siñcati।

bham

khagolīyakṣetram, khamaṇḍalam, ākāśamaṇḍalam, nabhamaṇḍalam   

tatsthānaṃ yatra khagolīyapiṇḍāḥ santi।

śyāmaḥ khagolīyakṣetrasya viṣaye jñātum icchati।

bham

jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam   

sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।

jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।

bham

amaṅgalam, ahitam, akalyāṇam, aniṣṭam, aśubham, ariṣṭam   

yasmin kalyāṇaṃ maṅgalaṃ vā nāsti।

etena kāryeṇa sarveṣām amaṅgalam eva bhavati।

bham

tejomayaḥ, tejomayī, tejomayam, suprabhaḥ, suprabhā, suprabham, tejiṣṭhaḥ, tejiṣṭham, tejiṣṭhā, tejīyān, tejīyasī, tejīyaḥ, atitaijasaḥ, atitaijasī, atitaijasam, atiśobhanaḥ, atiśobhānā, atiśobhanam, atidīptimān, atidīptimat, atidīptimatī, atikāntimān, atitejasvī, atitejasvinī, atikāntimatī, atikāntamat, atiprabhāvān, mahātejāḥ, mahātejaḥ, mahāprabhaḥ, mahāprabhā, mahāprabham, ujjvalaḥ, ujjvalā, ujjvalam, śobhamānaḥ, śobhamānam, śobhamānā, śubhraḥ, śubhrā, śubhram, bhāsvān, bhāsantaḥ, bhāsantā, bhāsantam, bhāsantaḥ, bhānumān, bhāsuraḥ, bhāsurā, bhāsuram   

ābhāyuktaḥ।

tasya kumārasya tejomayaṃ mukhaṃ dṛṣṭvā saḥ uccakulajātaḥ iti vicārya ācāryaḥ taṃ śiṣyatvena svīkṛtavān।

bham

sugandhaḥ, sugandhiḥ, suvāsaḥ, āmodaḥ, parimalaḥ, surabhiḥ, saurabhyam, saurabham, gandhaḥ, vāsaḥ, modaḥ   

sugandhitaṃ dravyam।

puṣpāt sugandhaḥ nirmīyate।

bham

pāpam, kalmaṣam, kilviṣam, pātakam, pāpmā, agham, duritam, enas, kaluṣam, abhadram, aśubham, vṛjanam, vṛjinam, doṣaḥ, aparādhaḥ, duṣkṛtam, kalkam, aṃhas, aṃghas, mantuḥ, kulmalam, kalaṅkaḥ, pratyavāyaḥ, kiṇvam, amīvam, paṅkam, jaṅgapūgam   

tat karma yad asmin loke anuttamaḥ tathā ca paraloke aniṣṭaṃ phalaṃ janayati।

kabīrasya mate asatyavadanaṃ pāpam asti।

bham

kalyāṇam, śubham, maṅgalam   

sukhādibhiḥ paripūrṇaḥ।

tat karmaṃ kuru yena sarveṣāṃ kalyāṇaṃ bhavati।

bham

sindūraḥ, nāgasambhavam, nāgareṇuḥ, raktam, sīmantakam, nāgajam, nāgagarbham, śoṇam, vīrarajaḥ, gaṇeśabhūṣaṇam, sandhyārāgam, śṛṅgārakam, saubhāgyam, arūṇam, maṅgalyam, agniśikham, piśunam, asṛk, vareṇyam   

raktavarṇacūrṇaviśeṣaḥ hindudharmīyāṇāṃ kṛte māṅgalyasūcakam ābharaṇañca, yaṃ akhrīṣṭīyāḥ tathā ca amuslimadharmīyāḥ bhāratīyāḥ striyaḥ pratidinaṃ sīmantake bhālapradeśe vā dhārayanti, khrīṣṭīyān tathā ca muslimadharmīyān vinā itare sarve bhāratīyāḥ puruṣāḥ bālakāḥ ca pūjāvidhau māṅgalyārthaṃ bhālapradeśe bindumātraṃ dhārayanti, tathā ca pūjādiṣu devadevatān samarpayanti।

kāścit striyaḥ sindurasya dhāraṇāt pateḥ āyurvṛddhirbhavati iti manyante।

bham

suvarṇam, svarṇam, kanakam, hiraṇyam, hema, hāṭakam, kāñcanam, tapanīyam, śātakumbham, gāṅgeyam, bharmam, karvaram, cāmīkaram, jātarūpam, mahārajatam, rukmam, kārtasvaram, jāmbunadam, aṣṭāpadam, śātakaumbham, karcuram, rugmam, bhadram, bhūri, piñjaram, draviṇam, gairikam, cāmpeyam, bharuḥ, candraḥ, kaladhautam, abhrakam, agnibījam, lohavaram, uddhasārukam, sparśamaṇiprabhavam, mukhyadhātu, ujjvalam, kalyāṇam, manoharam, agnivīryam, agni, bhāskaram, piñajānam, apiñjaram, tejaḥ, dīptam, agnibham, dīptakam, maṅgalyam, saumañjakam, bhṛṅgāram, jāmbavam, āgneyam, niṣkam, agniśikham   

dhātuviśeṣaḥ-pītavarṇīyaḥ dhātuḥ yaḥ alaṅkāranirmāṇe upayujyate।

suvarṇasya mūlyaṃ vardhitam।

bham

āmram, cūtam, sahakāram, kāmaśaram, kāmavallabham, kāmāṅgam, kīrevṛḥ, mādhavadrumam, bhṛṅgāmīṣṭam, sīdhurasam, madhūlī, kokilotsavam, vasantadūtam, āmraphalam, modākhyam, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥkokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ   

phalaviśeṣaḥ, āmravṛkṣasya phalam asya guṇāḥ varṇarucimāṃsaśukrabalakāritvam।

rāmāya āmraḥ rocate।

bham

dyumat, dyutikar, dyutimat, dyotana, dyoti, dyotamāna, ujvala, kāntimat, kiraṇamaya, utprabha, ullasa, ullasita, prakāśavat, prakāśaka, prakāśamāna, prakāśat, prakāśin, citra, tejasvat, tejasvin, tejomaya, taijasa, añjimat, atiśukra, abhirucira, abhivirājita, abhiśobhita, abhīṣumat, amanda, avabhāsita, avabhāsin, ābhāsvara, ārocana, ābhāsura, iddha, utprabha, udīrṇadīdhiti, uddyota, uddyotita, kanakatālābha, kanakaprabha, kanala, kāśī, kāśīṣṇu, ketu, taijasa, dīdi, dīdivi, dīpta, dīptimat, dyotamāna, dhauta, punāna, prakhya, prabhāvat, bṛhajjyotis, bhāskara, bhāsura, bhāsvara, bhāsvat, bhāsayat, rukmābha, rucita, rucira, rucya, ruśat, roca, rocana, rocamāna, rociṣṇu, varcasvin, vidyotamāna, virukmat, vicakṣaṇa, virājamāna, śuklabhāsvara, śundhyu, śubhāna, śubhra, śubhri, śumbhamāna, śobha, śobhamāna, sutāra, suteja, sudīpta, sudyotman, supraketa, suprabha, suruk, suvibhāta, sphurat, hiraṇyanirṇij, hiraṇyanirṇig   

yasmin dīptiḥ asti athavā yasya varṇaḥ ābhāyuktaḥ asti।

prācyadeśāt āgatena tena dūtena tat dyumat ratnaṃ rājasabhāyāṃ rājñe samarpitam।

bham

guhā, kandaraḥ, vivaram, śvabham, gavharam, kuharam   

vanyapaśūnām vasati sthānam।

siṃhaḥ guhāyāṃ garjati sma। / guhānibaddhapratiśabdadīrgham।

bham

kumudam, kairavam, jātyutpalam, puṃnāgam, puṇḍarīkam, puṇḍraḥ, śambhuvallabham, śāradam, śucikarṇikam, candrabandhuḥ, śaśikāntaḥ, śaśiprabhaḥ   

śvetakamalasya kṣupaḥ।

eṣa taḍāgaḥ kumudaiḥ āpūrṇaḥ।

bham

agnisikhaḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kaśmīrajanma, kāntam, kāveram, kāśmīram, kāśmīrajanmā, kāśmīrasambhavam, kucandanam, kusumātmaka, kesaravaram, goravaḥ, gauram, ghasram, ghusṛṇam, ghoraḥ, javā, jāguḍam, dīpakaḥ, dīpakam, nakulī, pāṭalam, piṇyākaḥ, piṇyākam, piśunam, pītakāveram, pītacandanam, pītikā, pītakam, pītanam, puṣparajaḥ, priyaṅgum, bālhikam, bāhlika, raktam, raktacandanam, raktasaṃjñam, raktāṅgam, rañjanaḥ, rudhiram, rohitam, lohitacandanam, vareṇyam, varṇam, varṇyam, vahniśikham, vahniśekharam, veram, śaṭham, śoṇitam, saṃkocam, saṃkocapiśunam, surārham, sūryasaṃjñam, saurabham, haricandanam   

puṣpe vartamānaḥ strīliṅgī avayavaviśeṣaḥ yaḥ keśa sadṛśaḥ asti।

agnisikhaḥ kṣapasya jananāṅgena sambadhitaḥ asti।

bham

paribhramakhelanakam, bhamaraḍo   

tarkuvat khelanakaṃ yaṃ bālāḥ sūtrasañjitaṃ kṛtvā kintu sūtrasya antaḥ haste eva dhṛtvā bhūmau nikṣipya paribhrāmayanti।

bālāḥ krīḍāsthāne paribhramakhelanakaṃ khelanti।

bham

sakṣobham   

saṃmardasya kāraṇāt athavā anyena kāraṇena vā parasparam āghātasya kriyā।

bhavantaḥ sakṣobhaṃ vinā paṅktau samāsthīyatām।

bham

tulasī, subhagā, tīvrā, pāvanī, viṣṇuvallabhā, surejyā, surasā, kāyasthā, suradundubhiḥ, surabhiḥ, bahupatrī, mañjarī, haripriyā, apetarākṣasī, śyāmā, gaurī, tridaśamañjarī, bhūtaghnī, bhūtapatrī, vaiṣṇavī, puṇyā, mādhavī, amṛtā, patrapuṣpā, vṛndā, maruvakaḥ, samīraṇaḥ, prasthapuṣpaḥ, phaṇijhakaḥ, parṇāsaḥ, jambhīraḥ, kaṭhiñjaraḥ, kuṭherakaḥ, arjjakaḥ, kulasaurabham, lakṣmī   

vṛkṣaviśeṣaḥ yaḥ pavitraḥ asti tathā ca yasya parṇāni gandhayuktāni santi।

tulasyāḥ parṇāni oṣadhirūpeṇa upayujyante।

bham

marakatam, rājanīlam, gārutmatam, aśmagarbham, harinmaṇiḥ, rauhiṇeyam, sauparṇam, garuḍodgīrṇam, budharatnam, aśmagarbhajam, garalāriḥ, vāpabolam   

haridvarṇamaṇiviśeṣaḥ।

etad marakatasya aṅgulīyam।

bham

tīkṣṇam, tīkṣṇaḥ, tīkṣṇā, tīkṣṇadhāram, tīkṣṇadhārā, tīkṣṇadhāraḥ, śitadhāram, śitadhārā, śitadhāraḥ, dhārādharam, dhārādharaḥ, dhārādharā, śitam, śitaḥ, śitā, niśitam, niśitaḥ, niśitā, laviḥ, lavi, kṣuradhārābhaḥ, kṣuradhārābhā, kṣuradhārābham, tīkṣṇāgram, tīkṣṇāgraḥ, tīkṣṇāgrā, śitāgram, śitāgrā, śitāgraḥ, tīkṣṇaśikham, tīkṣṇaśikhaḥ, tīkṣṇaśikhā, kṣuraḥ   

dhārāvat;

tena ekena tīkṣṇena śastreṇa sarpaḥ āhataḥ

bham

haṭhāt, balāt, prasabham, sahasā, prasahya, rabhasā, sabalātkāram, svayaṃgrāham, nirmathya   

balam upayujya।

tena mayā idaṃ kāryaṃ haṭhāt kāritam।

bham

saphalam, salābham   

phalena saha yathā syāt tathā।

mama udyogaḥ saphalaṃ pracalati।

bham

trapuḥ, trapus, trapulam, raṅgam, piccaṭam, svarṇajam, nāgam, kurupyam, prastīram, surebham, āpūṣam, tīraḥ, ālīnakam, kuṭilam, karkaṭī, bārbbaḍhīram   

dhātuviśeṣaḥ yaḥ vahniyogena lajjate iva trapate। āyurvede asya vātakaphāpahatvādiguṇāḥ proktāḥ।

yathā siṃhaḥ hastigaṇaṃ nihanti tathā trapuḥ akhilamehavargaṃ nihanti।

bham

cocam, cocakam, mukhaśodhanam, rāmavallabham   

kāmavallabhasya sugandhitvak yā auṣadharūpeṇa upaskararūpeṇa ca upayujyate।

mātā upaskarayukte odane cocasya yojanaṃ vismṛtavatī।

bham

śubhamuhūrtaḥ   

phalajyotiḥśāstrānusāraṃ niścitaḥ samayaḥ yadā śubhakāryaṃ kartuṃ śakyate।

adya sāyaṅkāle saptavādanataḥ rātrau ekādaśavādanaparyantaṃ vivāhasya śubhamuhūrtaḥ asti।

bham

garjam, garjaḥ, garjanam, ghoṣaḥ, ghoṣaṇam, hiṅkāraḥ, ghanadhvaniḥ, abhiṣṭanaḥ, avakrandaḥ, avagūraṇam, avasvanyam, ānardam, ānarditam, āraṭi, ārasitam, udgāraḥ, uddhūtam, kaṇṭhīravaḥ, kṣveḍā, dhuniḥ, dhūtkāraḥ, nardaḥ, nardanaḥ, narditaḥ, nirhrādaḥ, nivāśaḥ, nihrāditam, pragarjanam, prasvanitam, mahānādaḥ, mahāvirāvaḥ, māyuḥ, meḍiḥ, raṭitam, rambhaḥ, rambham, ravaṇaḥ, ravaṇam, ravaṇā, ravataḥ, reṣaṇam, vāśaḥ, vāśanam, vāśiḥ, vāśraḥ, viravaḥ, visphoṭanam, visphūrjitam, śuṣmaḥ, samunnādaḥ, hulihulī, huṃkṛtam   

abhiṣṭanakriyā।

meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।

bham

revatī, antyabham, pauṣṇam   

aśvinyādisaptaviṃśatinakṣatrāntargatāntimanakṣatram।

revatī candrapathe antimaṃ nakṣatram asti।

bham

argalā, kīlaḥ, dvārabandhanī, viṣkambham, rodhinī   

kīlyate anena iti।

argalayā saha vṛṣabhaḥ dhāvati।

bham

dhūmaḥ, dhūmikā, dhūpaḥ, dhūpikā, dahanaketanaḥ, marudvāhaḥ, karamālaḥ, khatamālaḥ, vyāmaḥ, agnibāhuḥ, agnivāhaḥ, ambhaḥsūḥ, ṛjīkaḥ, kacamālaḥ, jīmūtavāhī, khatamālaḥ, bhambhaḥ, marudvāhaḥ, mecakaḥ, starī, suparvā, śikhidhvajaḥ   

kasyāpi vastoḥ jvalanād vidhūpyamānaṃ kṛṣṇabāṣpam।

ārdraidhāgneḥ adhiko dhūmaḥ jāyate।

bham

puṇḍarīkam, sitāmbhojam, śatapatram, mahāpadmam, sitāmbujam, śvetapadmam, śvetavārijam, sitābjam, harinetram, śaratpadmam, śāradam, śambhuvallabham   

śvetavarṇayuktaṃ padmam।

gītayā bhagavataḥ mūrtaye puṇḍarīkam arpitam।

bham

rāmānujam, cidāmbaram, padmanābham rāmānujam, sī.pī.rāmānujam   

bhārate jātaḥ khyātaḥ gaṇitajñaḥ।

rāmānujam mahodayasya pitā madrāsa-ucca-nyāyālaye vidhijñaḥ āsīt।

bham

kumbhamānasī   

citrarathanāmnaḥ gandharvasya patnī।

kadācit kumbhamānasyāḥ prārthanayā yudhiṣṭhiraḥ bandiṃ citrarathaṃ mumoca।

bham

rasarājaḥ, rasāñjanam, rasagarbham, tārkṣyaśailam, rasodbhūtam, rasāgrajam, kṛtakam, bālabhaiṣajam, dārvīkvāthodbhavam, varyāñjanam, rasanārbham, agnisāram   

dāruharidrāyāḥ mūlakāṣṭhayoḥ rasena nirmitaḥ bheṣajaviśeṣaḥ।

rasarājasya sevanaṃ naikeṣāṃ vyādhīnāṃ nivāraṇārthaṃ kriyate।

bham

siṃhaḥ, kesarī, keśarī, hapiḥ, mṛgendraḥ, mṛgarājaḥ, mṛgarāṭ, mṛgapatiḥ, paśurājaḥ, paśupatiḥ, śārdūlaḥ, vanarājaḥ, mṛgaripuḥ, mṛgāriḥ, gajāriḥ, kuñjarārātiḥ, dviradāntakaḥ, hastikakṣyaḥ, bhīmanādaḥ, bhīmavikrāntaḥ, bhāriḥ, haryyakṣaḥ, pañcāsyaḥ, pañcānanaḥ, pañcamukhaḥ, pañcavaktraḥ, pañcaśikhaḥ, vyālaḥ, saṭāṅkaḥ, jaṭilaḥ, araṇyarāj, araṇyarāṭ, ibhamācalaḥ, ibhāriḥ, karidārakaḥ, karimācalaḥ, kalaṅkaṣaḥ, palaṅkaṣaḥ, keśī, kravyādaḥ, gajāriḥ, nakhāyudhaḥ, nakharāyudhaḥ, nadanuḥ, pārindraḥ, pārīndraḥ, bahubalaḥ, bhāriḥ, bhīmavikrāntaḥ, mahānādaḥ, mahāvīraḥ, mṛgadviṣ, mṛgadviṭ, mṛgaprabhuḥ, raktajihvaḥ, vanahariḥ, visaṅkaṭaḥ, vikramī, vikrāntaḥ, śṛṅgoṣṇīṣaḥ, śailāṭaḥ, śaileyaḥ, sakṛtprajaḥ, harit, haritaḥ, hemāṅgaḥ   

siṃhajātīyaḥ naraḥ vanyapaśuḥ।

siṃhasya grīvā saṭayā āvṛtā asti।

bham

kaṭukīṭaḥ, daṃśaḥ, puttikā, bhambharālikā, maśaḥ, maśakaḥ, malimlucaḥ, raṇaraṇaḥ, sūcītuṇḍaḥ, sūcīmukhaḥ, sūcyāsyaḥ, vajratuṇḍaḥ, sūkṣmamakṣikā, kṣudraḥ   

jhirīviśeṣaḥ।

bālāḥ kaṭukīṭaṃ grahitum ayatanta।

bham

nṛpasabham   

rājagṛhe rājñaḥ upaveśanasya sthānam।

nṛpasabhe rājā cintayan āsīt।

bham

mahākumbham   

śatādhikaṃ catuścatvāriṃśatvarṣānantaraṃ nirvartyamānaṃ kumbhaparva।

dvādaśānāṃ kumbhānantaraṃ mahākumbhasya āyojanaṃ bhavati।

bham

kulasaurabham, maruvakaḥ   

vṛkṣaviśeṣaḥ ।

kulasaurabhasya varṇanaṃ śabdamālāgranthe prāpyate

bham

śuddhavirāḍṛṣabham   

chandoviśeṣaḥ ।

śuddhavirāḍṛṣabhasya ullekhaḥ koṣe asti

bham

śubhamitraḥ   

ekaḥ puruṣaḥ ।

śubhamitrasya ullekhaḥ bauddhasāhitye asti

bham

kulasaurabham, maruvakaḥ   

vṛkṣaviśeṣaḥ ।

kulasaurabhasya varṇanaṃ śabdamālāgranthe prāpyate

bham

bhambhāsāraḥ   

ekaḥ rājā ।

kośeṣu bhambhāsārasya ullekhaḥ vidyate

bham

darbhamūlī   

ekaḥ kṣupaḥ ।

darbhamūlī pāṇininā parigaṇitā

Parse Time: 1.627s Search Word: bham Input Encoding: IAST IAST: bham