|
bham | harit, haritaḥ, haritā, haritariṇi, haritam, haritavarṇaḥ, hariḥ, palāśaḥ, palāśī, palāśam, pālāśaḥ, pālāśī, pālāśam, śyāmaḥ, śyāmā, śyāmam, bharitaḥ, bharitā, bharitam, śyāmavarṇaḥ, śyāmavarṇā, śyāmavarṇam, tālakābhaḥ, tālakābhā, tālakābham  varṇaviśeṣaḥ, śādvalavat varṇaḥ। citrakāraḥ śukasya pakṣau haritena varṇena varṇayati।
|
bham | makṣikā, bhambhaḥ, nācikā, gandhatotupā, pataṅgikā, pattikā, vamanīyā, palaṅkaṣā  kīṭaviśeṣaḥ pṛṣodaraḥ śabdāyamānaḥ kīṭaḥ। gomaye makṣikāḥ maśanti। /ārṣabhasya rājarṣermanasāpi mahātmanaḥ nānuvartmārhati nṛpo makṣikevagarutvataḥ।
|
bham | tārā, tārakā, tārikā, nakṣatram, ṛkṣam, uḍuḥ, dyotiḥ, udyat, jyotis, jyotiṣī, bhāsantaḥ, rātrijam, rātribham  ākāśe dṛśyamanāḥ khagolīya-piṇḍāḥ ye rātrau sphuranti, tathā ca yeṣāṃ śobhā na kṣarati। rātrau tārāyāḥ śobhā avarṇanīyā।
|
bham | āyasam, sāralohaḥ, sāraloham, tīkṣṇāyasam, piṇḍāyasam, citrāyasam, śastrakam, śastram, cīnajam, sāraḥ, tīkṣṇam, śastrāyasam, piṇḍam, niśitam, tīvram, khaḍgam, muṇḍajam, ayaḥ, citrāyasam, vajram, nīlapiṇḍam, morakam, aruṇābham nāgakeśaram, tintirāṅgam, svarṇavajram, śaivālavajram, śoṇavajram, rohiṇī, kāṅkolam, granthivajrakam, madanākhyam  dhātuviśeṣaḥ, tīkṣṇalohasya paryāyaḥ। yadā tu āyase pātre pakvamaśnāti vai dvijaḥ sa pāpiṣṭho api bhuṅkte annaṃ raurave paripacyate।
|
bham | sthalakamalasaurabham  sthalakamalasya saurabham। saḥ svasya koṣṭhe sthalakamalasaurabham siñcati।
|
bham | khagolīyakṣetram, khamaṇḍalam, ākāśamaṇḍalam, nabhamaṇḍalam  tatsthānaṃ yatra khagolīyapiṇḍāḥ santi। śyāmaḥ khagolīyakṣetrasya viṣaye jñātum icchati।
|
bham | jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam  sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate। jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
|
bham | amaṅgalam, ahitam, akalyāṇam, aniṣṭam, aśubham, ariṣṭam  yasmin kalyāṇaṃ maṅgalaṃ vā nāsti। etena kāryeṇa sarveṣām amaṅgalam eva bhavati।
|
bham | tejomayaḥ, tejomayī, tejomayam, suprabhaḥ, suprabhā, suprabham, tejiṣṭhaḥ, tejiṣṭham, tejiṣṭhā, tejīyān, tejīyasī, tejīyaḥ, atitaijasaḥ, atitaijasī, atitaijasam, atiśobhanaḥ, atiśobhānā, atiśobhanam, atidīptimān, atidīptimat, atidīptimatī, atikāntimān, atitejasvī, atitejasvinī, atikāntimatī, atikāntamat, atiprabhāvān, mahātejāḥ, mahātejaḥ, mahāprabhaḥ, mahāprabhā, mahāprabham, ujjvalaḥ, ujjvalā, ujjvalam, śobhamānaḥ, śobhamānam, śobhamānā, śubhraḥ, śubhrā, śubhram, bhāsvān, bhāsantaḥ, bhāsantā, bhāsantam, bhāsantaḥ, bhānumān, bhāsuraḥ, bhāsurā, bhāsuram  ābhāyuktaḥ। tasya kumārasya tejomayaṃ mukhaṃ dṛṣṭvā saḥ uccakulajātaḥ iti vicārya ācāryaḥ taṃ śiṣyatvena svīkṛtavān।
|
bham | sugandhaḥ, sugandhiḥ, suvāsaḥ, āmodaḥ, parimalaḥ, surabhiḥ, saurabhyam, saurabham, gandhaḥ, vāsaḥ, modaḥ  sugandhitaṃ dravyam। puṣpāt sugandhaḥ nirmīyate।
|
bham | pāpam, kalmaṣam, kilviṣam, pātakam, pāpmā, agham, duritam, enas, kaluṣam, abhadram, aśubham, vṛjanam, vṛjinam, doṣaḥ, aparādhaḥ, duṣkṛtam, kalkam, aṃhas, aṃghas, mantuḥ, kulmalam, kalaṅkaḥ, pratyavāyaḥ, kiṇvam, amīvam, paṅkam, jaṅgapūgam  tat karma yad asmin loke anuttamaḥ tathā ca paraloke aniṣṭaṃ phalaṃ janayati। kabīrasya mate asatyavadanaṃ pāpam asti।
|
bham | kalyāṇam, śubham, maṅgalam  sukhādibhiḥ paripūrṇaḥ। tat karmaṃ kuru yena sarveṣāṃ kalyāṇaṃ bhavati।
|
bham | sindūraḥ, nāgasambhavam, nāgareṇuḥ, raktam, sīmantakam, nāgajam, nāgagarbham, śoṇam, vīrarajaḥ, gaṇeśabhūṣaṇam, sandhyārāgam, śṛṅgārakam, saubhāgyam, arūṇam, maṅgalyam, agniśikham, piśunam, asṛk, vareṇyam  raktavarṇacūrṇaviśeṣaḥ hindudharmīyāṇāṃ kṛte māṅgalyasūcakam ābharaṇañca, yaṃ akhrīṣṭīyāḥ tathā ca amuslimadharmīyāḥ bhāratīyāḥ striyaḥ pratidinaṃ sīmantake bhālapradeśe vā dhārayanti, khrīṣṭīyān tathā ca muslimadharmīyān vinā itare sarve bhāratīyāḥ puruṣāḥ bālakāḥ ca pūjāvidhau māṅgalyārthaṃ bhālapradeśe bindumātraṃ dhārayanti, tathā ca pūjādiṣu devadevatān samarpayanti। kāścit striyaḥ sindurasya dhāraṇāt pateḥ āyurvṛddhirbhavati iti manyante।
|
bham | suvarṇam, svarṇam, kanakam, hiraṇyam, hema, hāṭakam, kāñcanam, tapanīyam, śātakumbham, gāṅgeyam, bharmam, karvaram, cāmīkaram, jātarūpam, mahārajatam, rukmam, kārtasvaram, jāmbunadam, aṣṭāpadam, śātakaumbham, karcuram, rugmam, bhadram, bhūri, piñjaram, draviṇam, gairikam, cāmpeyam, bharuḥ, candraḥ, kaladhautam, abhrakam, agnibījam, lohavaram, uddhasārukam, sparśamaṇiprabhavam, mukhyadhātu, ujjvalam, kalyāṇam, manoharam, agnivīryam, agni, bhāskaram, piñajānam, apiñjaram, tejaḥ, dīptam, agnibham, dīptakam, maṅgalyam, saumañjakam, bhṛṅgāram, jāmbavam, āgneyam, niṣkam, agniśikham  dhātuviśeṣaḥ-pītavarṇīyaḥ dhātuḥ yaḥ alaṅkāranirmāṇe upayujyate। suvarṇasya mūlyaṃ vardhitam।
|
bham | āmram, cūtam, sahakāram, kāmaśaram, kāmavallabham, kāmāṅgam, kīrevṛḥ, mādhavadrumam, bhṛṅgāmīṣṭam, sīdhurasam, madhūlī, kokilotsavam, vasantadūtam, āmraphalam, modākhyam, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥkokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ  phalaviśeṣaḥ, āmravṛkṣasya phalam asya guṇāḥ varṇarucimāṃsaśukrabalakāritvam। rāmāya āmraḥ rocate।
|
bham | dyumat, dyutikar, dyutimat, dyotana, dyoti, dyotamāna, ujvala, kāntimat, kiraṇamaya, utprabha, ullasa, ullasita, prakāśavat, prakāśaka, prakāśamāna, prakāśat, prakāśin, citra, tejasvat, tejasvin, tejomaya, taijasa, añjimat, atiśukra, abhirucira, abhivirājita, abhiśobhita, abhīṣumat, amanda, avabhāsita, avabhāsin, ābhāsvara, ārocana, ābhāsura, iddha, utprabha, udīrṇadīdhiti, uddyota, uddyotita, kanakatālābha, kanakaprabha, kanala, kāśī, kāśīṣṇu, ketu, taijasa, dīdi, dīdivi, dīpta, dīptimat, dyotamāna, dhauta, punāna, prakhya, prabhāvat, bṛhajjyotis, bhāskara, bhāsura, bhāsvara, bhāsvat, bhāsayat, rukmābha, rucita, rucira, rucya, ruśat, roca, rocana, rocamāna, rociṣṇu, varcasvin, vidyotamāna, virukmat, vicakṣaṇa, virājamāna, śuklabhāsvara, śundhyu, śubhāna, śubhra, śubhri, śumbhamāna, śobha, śobhamāna, sutāra, suteja, sudīpta, sudyotman, supraketa, suprabha, suruk, suvibhāta, sphurat, hiraṇyanirṇij, hiraṇyanirṇig  yasmin dīptiḥ asti athavā yasya varṇaḥ ābhāyuktaḥ asti। prācyadeśāt āgatena tena dūtena tat dyumat ratnaṃ rājasabhāyāṃ rājñe samarpitam।
|
bham | guhā, kandaraḥ, vivaram, śvabham, gavharam, kuharam  vanyapaśūnām vasati sthānam। siṃhaḥ guhāyāṃ garjati sma। / guhānibaddhapratiśabdadīrgham।
|
bham | kumudam, kairavam, jātyutpalam, puṃnāgam, puṇḍarīkam, puṇḍraḥ, śambhuvallabham, śāradam, śucikarṇikam, candrabandhuḥ, śaśikāntaḥ, śaśiprabhaḥ  śvetakamalasya kṣupaḥ। eṣa taḍāgaḥ kumudaiḥ āpūrṇaḥ।
|
bham | agnisikhaḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kaśmīrajanma, kāntam, kāveram, kāśmīram, kāśmīrajanmā, kāśmīrasambhavam, kucandanam, kusumātmaka, kesaravaram, goravaḥ, gauram, ghasram, ghusṛṇam, ghoraḥ, javā, jāguḍam, dīpakaḥ, dīpakam, nakulī, pāṭalam, piṇyākaḥ, piṇyākam, piśunam, pītakāveram, pītacandanam, pītikā, pītakam, pītanam, puṣparajaḥ, priyaṅgum, bālhikam, bāhlika, raktam, raktacandanam, raktasaṃjñam, raktāṅgam, rañjanaḥ, rudhiram, rohitam, lohitacandanam, vareṇyam, varṇam, varṇyam, vahniśikham, vahniśekharam, veram, śaṭham, śoṇitam, saṃkocam, saṃkocapiśunam, surārham, sūryasaṃjñam, saurabham, haricandanam  puṣpe vartamānaḥ strīliṅgī avayavaviśeṣaḥ yaḥ keśa sadṛśaḥ asti। agnisikhaḥ kṣapasya jananāṅgena sambadhitaḥ asti।
|
bham | paribhramakhelanakam, bhamaraḍo  tarkuvat khelanakaṃ yaṃ bālāḥ sūtrasañjitaṃ kṛtvā kintu sūtrasya antaḥ haste eva dhṛtvā bhūmau nikṣipya paribhrāmayanti। bālāḥ krīḍāsthāne paribhramakhelanakaṃ khelanti।
|
bham | sakṣobham  saṃmardasya kāraṇāt athavā anyena kāraṇena vā parasparam āghātasya kriyā। bhavantaḥ sakṣobhaṃ vinā paṅktau samāsthīyatām।
|
bham | tulasī, subhagā, tīvrā, pāvanī, viṣṇuvallabhā, surejyā, surasā, kāyasthā, suradundubhiḥ, surabhiḥ, bahupatrī, mañjarī, haripriyā, apetarākṣasī, śyāmā, gaurī, tridaśamañjarī, bhūtaghnī, bhūtapatrī, vaiṣṇavī, puṇyā, mādhavī, amṛtā, patrapuṣpā, vṛndā, maruvakaḥ, samīraṇaḥ, prasthapuṣpaḥ, phaṇijhakaḥ, parṇāsaḥ, jambhīraḥ, kaṭhiñjaraḥ, kuṭherakaḥ, arjjakaḥ, kulasaurabham, lakṣmī  vṛkṣaviśeṣaḥ yaḥ pavitraḥ asti tathā ca yasya parṇāni gandhayuktāni santi। tulasyāḥ parṇāni oṣadhirūpeṇa upayujyante।
|
bham | marakatam, rājanīlam, gārutmatam, aśmagarbham, harinmaṇiḥ, rauhiṇeyam, sauparṇam, garuḍodgīrṇam, budharatnam, aśmagarbhajam, garalāriḥ, vāpabolam  haridvarṇamaṇiviśeṣaḥ। etad marakatasya aṅgulīyam।
|
bham | tīkṣṇam, tīkṣṇaḥ, tīkṣṇā, tīkṣṇadhāram, tīkṣṇadhārā, tīkṣṇadhāraḥ, śitadhāram, śitadhārā, śitadhāraḥ, dhārādharam, dhārādharaḥ, dhārādharā, śitam, śitaḥ, śitā, niśitam, niśitaḥ, niśitā, laviḥ, lavi, kṣuradhārābhaḥ, kṣuradhārābhā, kṣuradhārābham, tīkṣṇāgram, tīkṣṇāgraḥ, tīkṣṇāgrā, śitāgram, śitāgrā, śitāgraḥ, tīkṣṇaśikham, tīkṣṇaśikhaḥ, tīkṣṇaśikhā, kṣuraḥ  dhārāvat; tena ekena tīkṣṇena śastreṇa sarpaḥ āhataḥ
|
bham | haṭhāt, balāt, prasabham, sahasā, prasahya, rabhasā, sabalātkāram, svayaṃgrāham, nirmathya  balam upayujya। tena mayā idaṃ kāryaṃ haṭhāt kāritam।
|
bham | saphalam, salābham  phalena saha yathā syāt tathā। mama udyogaḥ saphalaṃ pracalati।
|
bham | trapuḥ, trapus, trapulam, raṅgam, piccaṭam, svarṇajam, nāgam, kurupyam, prastīram, surebham, āpūṣam, tīraḥ, ālīnakam, kuṭilam, karkaṭī, bārbbaḍhīram  dhātuviśeṣaḥ yaḥ vahniyogena lajjate iva trapate। āyurvede asya vātakaphāpahatvādiguṇāḥ proktāḥ। yathā siṃhaḥ hastigaṇaṃ nihanti tathā trapuḥ akhilamehavargaṃ nihanti।
|
bham | cocam, cocakam, mukhaśodhanam, rāmavallabham  kāmavallabhasya sugandhitvak yā auṣadharūpeṇa upaskararūpeṇa ca upayujyate। mātā upaskarayukte odane cocasya yojanaṃ vismṛtavatī।
|
bham | śubhamuhūrtaḥ  phalajyotiḥśāstrānusāraṃ niścitaḥ samayaḥ yadā śubhakāryaṃ kartuṃ śakyate। adya sāyaṅkāle saptavādanataḥ rātrau ekādaśavādanaparyantaṃ vivāhasya śubhamuhūrtaḥ asti।
|
bham | garjam, garjaḥ, garjanam, ghoṣaḥ, ghoṣaṇam, hiṅkāraḥ, ghanadhvaniḥ, abhiṣṭanaḥ, avakrandaḥ, avagūraṇam, avasvanyam, ānardam, ānarditam, āraṭi, ārasitam, udgāraḥ, uddhūtam, kaṇṭhīravaḥ, kṣveḍā, dhuniḥ, dhūtkāraḥ, nardaḥ, nardanaḥ, narditaḥ, nirhrādaḥ, nivāśaḥ, nihrāditam, pragarjanam, prasvanitam, mahānādaḥ, mahāvirāvaḥ, māyuḥ, meḍiḥ, raṭitam, rambhaḥ, rambham, ravaṇaḥ, ravaṇam, ravaṇā, ravataḥ, reṣaṇam, vāśaḥ, vāśanam, vāśiḥ, vāśraḥ, viravaḥ, visphoṭanam, visphūrjitam, śuṣmaḥ, samunnādaḥ, hulihulī, huṃkṛtam  abhiṣṭanakriyā। meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।
|
bham | revatī, antyabham, pauṣṇam  aśvinyādisaptaviṃśatinakṣatrāntargatāntimanakṣatram। revatī candrapathe antimaṃ nakṣatram asti।
|
bham | argalā, kīlaḥ, dvārabandhanī, viṣkambham, rodhinī  kīlyate anena iti। argalayā saha vṛṣabhaḥ dhāvati।
|
bham | dhūmaḥ, dhūmikā, dhūpaḥ, dhūpikā, dahanaketanaḥ, marudvāhaḥ, karamālaḥ, khatamālaḥ, vyāmaḥ, agnibāhuḥ, agnivāhaḥ, ambhaḥsūḥ, ṛjīkaḥ, kacamālaḥ, jīmūtavāhī, khatamālaḥ, bhambhaḥ, marudvāhaḥ, mecakaḥ, starī, suparvā, śikhidhvajaḥ  kasyāpi vastoḥ jvalanād vidhūpyamānaṃ kṛṣṇabāṣpam। ārdraidhāgneḥ adhiko dhūmaḥ jāyate।
|
bham | puṇḍarīkam, sitāmbhojam, śatapatram, mahāpadmam, sitāmbujam, śvetapadmam, śvetavārijam, sitābjam, harinetram, śaratpadmam, śāradam, śambhuvallabham  śvetavarṇayuktaṃ padmam। gītayā bhagavataḥ mūrtaye puṇḍarīkam arpitam।
|
bham | rāmānujam, cidāmbaram, padmanābham rāmānujam, sī.pī.rāmānujam  bhārate jātaḥ khyātaḥ gaṇitajñaḥ। rāmānujam mahodayasya pitā madrāsa-ucca-nyāyālaye vidhijñaḥ āsīt।
|
bham | kumbhamānasī  citrarathanāmnaḥ gandharvasya patnī। kadācit kumbhamānasyāḥ prārthanayā yudhiṣṭhiraḥ bandiṃ citrarathaṃ mumoca।
|
bham | rasarājaḥ, rasāñjanam, rasagarbham, tārkṣyaśailam, rasodbhūtam, rasāgrajam, kṛtakam, bālabhaiṣajam, dārvīkvāthodbhavam, varyāñjanam, rasanārbham, agnisāram  dāruharidrāyāḥ mūlakāṣṭhayoḥ rasena nirmitaḥ bheṣajaviśeṣaḥ। rasarājasya sevanaṃ naikeṣāṃ vyādhīnāṃ nivāraṇārthaṃ kriyate।
|
bham | siṃhaḥ, kesarī, keśarī, hapiḥ, mṛgendraḥ, mṛgarājaḥ, mṛgarāṭ, mṛgapatiḥ, paśurājaḥ, paśupatiḥ, śārdūlaḥ, vanarājaḥ, mṛgaripuḥ, mṛgāriḥ, gajāriḥ, kuñjarārātiḥ, dviradāntakaḥ, hastikakṣyaḥ, bhīmanādaḥ, bhīmavikrāntaḥ, bhāriḥ, haryyakṣaḥ, pañcāsyaḥ, pañcānanaḥ, pañcamukhaḥ, pañcavaktraḥ, pañcaśikhaḥ, vyālaḥ, saṭāṅkaḥ, jaṭilaḥ, araṇyarāj, araṇyarāṭ, ibhamācalaḥ, ibhāriḥ, karidārakaḥ, karimācalaḥ, kalaṅkaṣaḥ, palaṅkaṣaḥ, keśī, kravyādaḥ, gajāriḥ, nakhāyudhaḥ, nakharāyudhaḥ, nadanuḥ, pārindraḥ, pārīndraḥ, bahubalaḥ, bhāriḥ, bhīmavikrāntaḥ, mahānādaḥ, mahāvīraḥ, mṛgadviṣ, mṛgadviṭ, mṛgaprabhuḥ, raktajihvaḥ, vanahariḥ, visaṅkaṭaḥ, vikramī, vikrāntaḥ, śṛṅgoṣṇīṣaḥ, śailāṭaḥ, śaileyaḥ, sakṛtprajaḥ, harit, haritaḥ, hemāṅgaḥ  siṃhajātīyaḥ naraḥ vanyapaśuḥ। siṃhasya grīvā saṭayā āvṛtā asti।
|
bham | kaṭukīṭaḥ, daṃśaḥ, puttikā, bhambharālikā, maśaḥ, maśakaḥ, malimlucaḥ, raṇaraṇaḥ, sūcītuṇḍaḥ, sūcīmukhaḥ, sūcyāsyaḥ, vajratuṇḍaḥ, sūkṣmamakṣikā, kṣudraḥ  jhirīviśeṣaḥ। bālāḥ kaṭukīṭaṃ grahitum ayatanta।
|
bham | nṛpasabham  rājagṛhe rājñaḥ upaveśanasya sthānam। nṛpasabhe rājā cintayan āsīt।
|
bham | mahākumbham  śatādhikaṃ catuścatvāriṃśatvarṣānantaraṃ nirvartyamānaṃ kumbhaparva। dvādaśānāṃ kumbhānantaraṃ mahākumbhasya āyojanaṃ bhavati।
|
bham | kulasaurabham, maruvakaḥ  vṛkṣaviśeṣaḥ । kulasaurabhasya varṇanaṃ śabdamālāgranthe prāpyate
|
bham | śuddhavirāḍṛṣabham  chandoviśeṣaḥ । śuddhavirāḍṛṣabhasya ullekhaḥ koṣe asti
|
bham | śubhamitraḥ  ekaḥ puruṣaḥ । śubhamitrasya ullekhaḥ bauddhasāhitye asti
|
bham | kulasaurabham, maruvakaḥ  vṛkṣaviśeṣaḥ । kulasaurabhasya varṇanaṃ śabdamālāgranthe prāpyate
|
bham | bhambhāsāraḥ  ekaḥ rājā । kośeṣu bhambhāsārasya ullekhaḥ vidyate
|
bham | darbhamūlī  ekaḥ kṣupaḥ । darbhamūlī pāṇininā parigaṇitā
|