Word Reference Gender Number Synonyms Definition abh ihāraḥ 2.4.17 Masculine Singular abh igrahaṇam abh ijanaḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabh āvaḥ , brahma , varṣma , yatnaḥ abh ijātaḥ 3.3.88 Masculine Singular satyam , sādhuḥ , vidyamānaḥ , praśastaḥ , abh yarhitaḥ abh īpsitam 3.1.53 Masculine Singular priyam , abh īṣṭam , hṛdyam , dayitam , vallabh am abh itaḥ 3.3.263 Masculine Singular khedaḥ , adbh utam abh iyogaḥ 3.4.13 Masculine Singular abh igrahaḥ abh ram 1.3.6-7 Neuter Singular mudiraḥ , ambubh ṛt , jaladharaḥ , stanayitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghanaḥ , taḍitvān , balāhakaḥ , meghaḥ cloud abh yamitryaḥ 2.8.76 Masculine Singular abh yamitrīyaḥ , abh yamitrīṇaḥ abh yavaskandanam 2.8.112 Neuter Singular abh yāsādanam adhamaḥ 3.3.152 Masculine Singular bh rātṛjaḥ , dviṣ agastyaḥ Masculine Singular kumbh asambh avaḥ , maitrāvaruṇiḥ agyasta, the sage agham 3.3.32 Neuter Singular abh iṣvaṅgaḥ , spṛhā , gabh astiḥ agniḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣkeśaḥ , bṛhadbh ānuḥ , analaḥ , śikhāvān , hutabh uk , saptārciḥ , citrabh ānuḥ , appittam , vaiśvānaraḥ , dhanañjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahanaḥ , damunāḥ , vibh āvasuḥ , vahniḥ , kṛpīṭayoniḥ , tanūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhanaḥ , śukraḥ , śuciḥ , vītihotraḥ fire god agnijvālā Feminine Singular subh ikṣā , dhātakī , dhātṛpuṣpikā āhvayaḥ 1.6.8 Masculine Singular nāma , ākhyā , āhvā , abh idhānam , nāmadheyam name airāvataḥ 1.1.48 Masculine Singular abh ramuvallabh aḥ , abh ramātaṅgaḥ , airāvaṇaḥ the elephant of indra ajā 2.9.77 Feminine Singular stabh aḥ , chāgaḥ , bastaḥ , chagalakaḥ ajamodā Masculine Singular brahmadarbh ā , yavānikā , ugragandhā ākrośanam 03.04.2006 Neuter Singular abh īṣaṅgaḥ ākṣāritaḥ 3.1.41 Masculine Singular kṣāritaḥ , abh iśastaḥ alaṅkāraḥ 2.6.102 Masculine Singular ābh araṇam , pariṣkāraḥ , vibh ūṣaṇam , maṇḍanam āliḥ 3.3.206 Feminine Singular śoṇitam , ambh aḥ alpam 3.1.61 Masculine Singular tanuḥ , sūkṣmam , stokaḥ , kaṇaḥ , truṭiḥ , kṛśam , ślakṣaṇam , leśaḥ , mātrā , dabh ram , kṣullakaḥ , aṇuḥ , lavaḥ amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumanasaḥ , āditeyaḥ , aditinandanaḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbh uḥ , amṛtāndhāḥ , vṛndārakaḥ immortal āmayāvī 2.6.58 Masculine Singular āturaḥ , abh yamitaḥ , abh yāntaḥ , vikṛtaḥ , vyādhitaḥ , apaṭuḥ ambaram 3.3.189 Neuter Singular guhā , dambh aḥ ambarīṣam 2.9.31 Masculine Singular bh rāṣṭraḥ aṃgārakaḥ 1.3.25 Masculine Singular mahīsutaḥ , kujaḥ , bh aumaḥ , lohitāṅgaḥ mars āmiṣam 3.3.231 Masculine Singular śobh ā aṃkuraḥ 2.4.4 Masculine Singular abh inavodbh it āmraḥ Masculine Singular mākandaḥ , cūtaḥ , pikavallabh aḥ , rasālaḥ , kāmāṅgaḥ , madhudūtaḥ anādaraḥ 1.7.22 Neuter Singular paribh āvaḥ , asūrkṣaṇam , tiraskriyā , rīḍhā , avamānanā , avajñā , paribh avaḥ , avahelanam disrespect ānandanam 03.04.2007 Neuter Singular sabh ājanam , āpracchannam anucaraḥ 2.8.73 Masculine Singular abh isaraḥ , anuplavaḥ , sahāyaḥ anugrahaḥ 3.4.13 Masculine Singular abh yupapattiḥ anulāpaḥ Masculine Singular muhurbh āṣā tatulogy āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvanam , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bh uvanam , udakam , sarvatomukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambh aḥ , pānīyam , ambu , ghanarasaḥ water āpakvam 2.9.47 Neuter Singular pauliḥ , abh yūṣaḥ āpannasattvā 2.6.22 Feminine Singular garbh iṇī , gurviṇī , antarvatnī āpūpikaḥ 2.9.29 Masculine Singular kāndavikaḥ , bh akṣyakāraḥ arālam 3.1.70 Masculine Singular bh ugnam , natam , jihmam , vakram , kuṭilam , kuñcitam , vṛjinam , vellitam , āviddham , ūrmimat āranālaḥ 2.9.38 Neuter Singular abh iṣutam , avantisomam , dhānyāmlam , kuñjalam , sauvīram , kāñjikam , kulmāṣam argalam 2.2.17 Masculine Singular viṣkambh am ariṣṭaḥ 2.2.62 Masculine Singular mālakaḥ , picumardaḥ , nimbaḥ , sarvatobh adraḥ , hiṅguniryāsaḥ ārohaḥ 3.3.246 Masculine Singular īṣat , abh ivyāptiḥ , sīmā , dhātuyogajaḥ aruṇaḥ 3.3.54 Masculine Singular meṣādiloma , bh ruvauantarāāvartaḥ āryāvartaḥ Masculine Singular puṇyabh ūmiḥ aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhanam , svāpateyam , arthaḥ , hiraṇyam , ṛktham , vittam , vibh avaḥ , dyumnam , vasu āśīḥ 3.3.236 Feminine Singular jvālā , ābh āsaḥ āspadam 3.3.101 Neuter Singular vidvān , supragalbh aḥ astaḥ Masculine Singular caramakṣmābh ṛt atiśayaḥ 1.1.67 Masculine Singular bh ṛśam , gāḍham , tīvram , atimātram , ativelam , dṛḍham , nitāntam , nirbh aram , atyartham , bh araḥ , bāḍham , ekāntam , udgāḍham much or excessive āttagarvaḥ 3.1.39 Masculine Singular abh ibh ūraḥ atyayaḥ 3.3.158 Masculine Singular viśrambh aḥ , yācñā , premā avagaṇitam 3.1.107 Masculine Singular avamatam , avajñātam , avamānitam , paribh ūtam balabh adraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībh edanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubh iḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram balavat 2.4.2 Masculine Singular atīva , nirbh aram , suṣṭhu , kimuta , svasti balinaḥ 2.6.45 Masculine Singular balibh aḥ bata 3.3.252 Masculine Singular ārambh aḥ , praśnaḥ , kārtsnyam , maṅgalam , anantaram bh adramustakaḥMasculine Singular gundrā bh agam3.3.31 Neuter Singular iṣṭam , alpam bh agam2.6.77 Neuter Singular yoniḥ bh āgineyaḥ2.6.32 Masculine Singular svasrīya bh aginī2.6.29 Feminine Singular svasā bh āgyam3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambh aḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , saṃpradhāraṇam bh aikṣam2.7.50 Masculine Singular bh airavam1.7.19 Masculine Singular bh īṣaṇam , pratibh ayam , bh īṣmam , ghoram , bh īmam , bh ayānakam , dāruṇam , bh ayaṅkaramhorrer bh akṣakaḥ3.1.19 Masculine Singular ghasmaraḥ , admaraḥ bh akṣitaḥMasculine Singular glastam , annam , khāditam , liptam , bh uktam , grastam , abh yavahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , pratyasitam bh allaḥ3.5.21 Masculine Singular bh aṃgaḥMasculine Singular ūrmiḥ , vīciḥ , taraṅgaḥ wave bh āṇḍam3.3.50 Neuter Singular arbh akaḥ , straiṇagarbh aḥ bh āṇḍam2.9.34 Neuter Singular āvapanam , pātram , amatram , bh ājanam bh aṅgī3.5.8 Feminine Singular bh ānuḥ3.3.112 Masculine Singular śailaḥ , taruḥ bh āradvājaḥ2.5.17 Masculine Singular vyāghrāṭaḥ bh āradvājīFeminine Singular bh āraḥ2.9.88 Masculine Singular bh āratamNeuter Singular bh āravāhaḥ2.10.15 Masculine Singular bh ārikaḥ bh artā3.3.66 Masculine Singular kāruḥ bh artṛdārikāFeminine Singular a princess bh artsanamNeuter Singular apakāragīḥ reproach bh āṣyam3.5.31 Neuter Singular bh aṭṭārakaḥMasculine Singular devaḥ a king bh aṭṭinī1.7.13 Feminine Singular any wife of king bh avaḥ3.3.214 Masculine Singular ātmā , janma , sattā , svabh āvaḥ , abh iprāyaḥ , ceṣṭā bh āvaḥ3.3.215 Masculine Singular janmahetuḥ , ādyopalabdhisthānam bh āvaḥMasculine Singular a learned or venerable man bh āvaḥMasculine Singular sentiment or passion bh ayadrutaḥ3.1.41 Masculine Singular kāndiśīkaḥ bh edaḥ2.8.20 Masculine Singular upajāpaḥ bh ekaḥMasculine Singular maṇḍūkaḥ , varṣābh ūḥ , śālūraḥ , plavaḥ , darduraḥ a frog bh ekīFeminine Singular varṣābh vī a female frog bh erīFeminine Singular ānakaḥ , dundubh iḥ a kettle drum bh erī3.3.3 Feminine Singular mārutaḥ , vedhāḥ , bradhnaḥ bh eṣajam2.6.50 Neuter Singular jāyuḥ , auṣadham , bh aiṣajyam , agadaḥ bh iḥsaṭā2.9.49 Feminine Singular dagdhikā bh ikṣā3.3.232 Feminine Singular raviḥ , śvetaḥ , chadaḥ bh ikṣuḥ2.7.3 Masculine Singular bh ikṣuḥ2.7.45 Masculine Singular pārāśarī , maskarī , parivrāṭ , karmandī bh innārthakaḥ3.1.81 Masculine Singular anyataraḥ , ekaḥ , tvaḥ , anyaḥ , itaraḥ bh ittamNeuter Singular śakalam , khaṇḍam , ardhaḥ a part bh ittiḥFeminine Singular kuḍyam bh ogaḥ3.3.28 Masculine Singular kṛtādayaḥ , yugmam bh ogaḥMasculine Singular the boly of a snake bh ogavatī3.3.76 Feminine Singular chandaḥ , daśamam bh oginyaḥ2.6.5 Feminine Plural bh oḥ2.4.7 Masculine Singular hai , pāṭ , pyāṭ , aṅga , he bh ojanam2.9.56-57 Neuter Singular jemanam , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ bh rakuṃsaḥMasculine Singular bh rukuṃsaḥ , bh rūkuṃsaḥa male dancer in woman's appearl bh rakuṭiḥFeminine Singular bh rukuṭiḥ , bh rūkuṭiḥa frown bh ramaḥMasculine Plural jalanirgamaḥ a drain bh ramaḥ3.4.9 Masculine Singular bh ramiḥ bh ramarakaḥ2.6.97 Masculine Singular bh rāntiḥ1.5.4 Feminine Singular mithyāmatiḥ , bh ramaḥmistake bh rātarau2.6.36 Masculine Dual bh rātṛbh aginyau bh rātṛjaḥ2.6.36 Masculine Singular bh rātrīyaḥ bh rātṛvyaḥ3.3.154 Masculine Singular śapathaḥ , jñānam , viśvāsaḥ , hetuḥ , randhraḥ , adhīnaḥ , śabdaḥ bh reṣaḥ2.8.23 Masculine Singular bh ṛṅgāraḥ2.8.33 Masculine Singular kanakālukā bh ṛṅgārī2.5.30 Feminine Singular cīrukā , cīrī , jhillikā bh ṛtyaḥ2.10.17 Masculine Singular paricārakaḥ , kiṅkaraḥ , gopyakaḥ , dāseyaḥ , bh ujiṣyaḥ , niyojyaḥ , dāsaḥ , praiṣyaḥ , ceṭakaḥ , dāseraḥ bh ruḥ2.6.93 Feminine Singular bh rūṇaḥ3.3.51 Masculine Singular maurvī , dravyāśritaḥ , sattvādikaḥ , śuklādikaḥ , sandhyādikaḥ bh ū3.5.2 Feminine Singular bh ūbh ṛt3.3.67 Masculine Singular sārathiḥ , tvaṣṭā bh ūḥ2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbh inī , ratnagarbh ā , bh ūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bh ūtadhātrī , sāgarāmbarā , anantā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambh arā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bh ujaḥ2.6.80 Ubhaya-linga Singular bāhuḥ , praveṣṭaḥ , doḥ bh ujāntaram2.6.78 Neuter Singular kroḍam bh ūriḥ3.3.190 Neuter Singular agāram , nagaram , mandiram bh ūrjaḥ2.2.46 Masculine Singular carmī , mṛdutvak bh ūṣā2.6.102 Feminine Singular alaṅkriyā bh ūṣṇuḥ3.1.28 Masculine Singular bh aviṣṇuḥ , bh avitā bh ūtakeśaḥ2.9.112 Masculine Singular raktacandanam bh ūtam3.3.84 Masculine Singular rupyam , sitam , hema bh ūtiḥ1.1.59-60 Ubhaya-linga Singular bh asma , kṣāraḥ , rakṣā , bh asitamash bh ūtiḥ3.3.76 Feminine Singular jagat , chandoviśeṣaḥ , kṣitiḥ bh ūtikam3.3.8 Neuter Singular mahendraḥ , guggulu , ulūkaḥ , vyālagrāhī brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbh avaḥ , satyakaḥ , ātmabh ūḥ , pitāmahaḥ , svayaṃbh ūḥ , abjayoniḥ , kamalāsanaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānandaḥ , haṃsavāhanaḥ , surajyeṣṭhaḥ , hiraṇyagarbh aḥ , caturāsanaḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābh ijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brahma 3.3.121 Neuter Singular prayojanam , niḥsaraṇam , vanabh edaḥ brahmatvam 2.7.55 Neuter Singular brahmabh ūyam , brahmasāyujyam brāhmī Feminine Singular vāṇī , sarasvatī , bh āratī , bh āṣā , gīḥ , vāk the goddess of spech ca 3.3.258 Masculine Singular sambh āvyam , krodhaḥ , upagamaḥ , kutsanam , prākāśyam cakravartī 2.8.2 Masculine Singular sarvabh aumaḥ carmaprasevikā 2.10.33 Feminine Singular bh astrā daivam 1.4.28 Neuter Singular niyatiḥ , vidhiḥ , diṣṭam , bh āgadheyam , bh āgyamdestiny or luck dampatī 2.6.38 Feminine Dual jampatī , jāyāpatī , bh āryāpatī daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avasaraḥ , ātmīyaḥ , bh edaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhyaḥ daraḥ Masculine Singular sādhvasam , bh ayam , trāsaḥ , bh ītiḥ , bh īḥfear or terror dāritaḥ 3.1.101 Masculine Singular bh innaḥ , bh editaḥ darpaḥ Masculine Singular avaṣṭambh aḥ , cittodrekaḥ , smayaḥ , madaḥ , avalepaḥ arrogance daśamīsthaḥ 3.3.94 Masculine Singular abh iprāyaḥ , vaśaḥ devanam 3.3.124 Neuter Singular vipat , bh raṃśaḥ , kāmajaḥdoṣaḥ , krodhajaḥdoṣaḥ dhāma 3.3.131 Neuter Singular prabh āvaḥ , adhyāsanam , cakram , puram dhanī 3.1.8 Masculine Singular ibh yaḥ , āḍhyaḥ dharmarājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , yamarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śamanaḥ , paretarāṭ , śrāddhadevaḥ , yamaḥ , yamunābh rātā , samavartī yama dhātrī 3.3.184 Feminine Singular yogyaḥ , bh ājanaḥ dhvāṅkṣaḥ 3.3.227 Masculine Singular sukṛtaḥ , vṛṣabh aḥ , śukralaḥ , mūṣikaḥ , śreṣṭhaḥ ḍimbh aḥ 3.3.142 Masculine Singular bh erī , akṣedundubh iḥ dohadam 1.7.27 Neuter Singular abh ilāṣaḥ , lipsā , īhā , icchā , kāmaḥ , vāñchā , spṛhā , tarpaḥ , manorathaḥ , tṛṭ , kāṅkṣā desire or longing droṇaḥ 3.3.55 Masculine Singular stambh aḥ , veśma dṛṣṭāntaḥ 3.3.69 Masculine Singular śleṣmādiḥ , aśmavikṛtiḥ , rasādiḥ , śabdayoniḥ , raktādiḥ , mahābh ūtādiḥ , mahābh ūtaguṇāḥ , indriyāṇi dūrvā Feminine Singular bh ārgavī , ruhā , anantā , śataparvikā , sahasravīryā dvijā Feminine Singular kauntī , kapilā , bh asmagandhinī , hareṇū , reṇukā dyauḥ 1.2.1 Feminine Singular vyoma , nabh aḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abh ram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky dyāvāpṛthivyau Feminine Dual rodasī , divaspṛthivyau , rodasyau , dyāvābh ūmī evam 3.3.258 Masculine Singular bh ūṣaṇam , paryāptiḥ , śaktiḥ , vāraṇam gaḍakaḥ 1.10.17 Masculine Singular śakulārbh akaḥ sheat fish gahvaram 3.3.191 Neuter Singular bh ayaḥ , śvabh raḥ gairikam 3,.3.12 Neuter Singular sāṣṭaṃśataṃsuvarṇam , hema , urobh ūṣaṇam , palam , dīnāraḥ gajabh akṣyā Feminine Singular suvahā , hlādinī , surabh ī , rasā , maheraṇā , kundurukī , sallakī gambh ārī 2.4.35 Feminine Singular śrīparṇī , bh adraparṇī , kāśmaryaḥ , sarvatobh adrā , kāśmarī , madhuparṇikā gaṃgā 1.10.31 Feminine Singular bh āgīrathī , tripathagā , trisrotā , viṣṇupadī , bh īṣmasūḥ , jahnutanayā , suranimnagā ganges(river) gaṇaḥ 3.3.52 Masculine Singular bh āskaraḥ , varṇabh edaḥ gandharasaḥ 2.9.105 Masculine Singular nāgasaṃbh avam gandhasāraḥ 1.2.132 Masculine Singular candanaḥ , malayajaḥ , bh adraśrīḥ garbh aḥ 2.6.39 Masculine Singular bh rūṇaḥ garbh aḥ 3.3.143 Masculine Singular saṃsad , sabh yaḥ garvaḥ Masculine Singular abh imānaḥ , ahaṅkāraḥ pride gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāyanī , droṇakṣīrā , bandhyā , saurabh eyī , garbh opaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnoghnī , tryabdā , samāṃsamīnā , sandhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kālyā , aghnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastanī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbh iṇī , śavalī , cirasūtā , dvihāyanī , sukhasaṃdohyā , caturhāyaṇī , dhenuṣyā , sravadgarbh ā , mātā(49) cow ghiṣṇyam 3.3.163 Neuter Singular nāma , śobh ā ghoṣaḥ Masculine Singular ābh īrapallī ghṛtāmṛtam 3.3.82 Masculine Singular mahābh ītiḥ , jīvanāpekṣikarma gopālaḥ 2.9.58 Masculine Singular ābh īraḥ , ballavaḥ , gopaḥ , gosaṃkhyaḥ , godhuk gopānasī Feminine Singular valabh ī goṣpadam 3.3.101 Neuter Singular pratyagraḥ , apratibh aḥ graiveyakam 2.6.105 Neuter Singular kaṇṭhabh ūṣā gṛdhnuḥ 3.1.21 Masculine Singular gardhanaḥ , lubdhaḥ , abh ilāṣukaḥ , tṛṣṇakaḥ gṛham 2.2.4-5 Neuter Singular agāram , vastyam , sadma , geham , ālayaḥ , gṛhāḥ , bh avanam , niśāntam , veśma , nilayaḥ , mandiram , sadanam , niketanam , udavasitam , nikāyyaḥ guhyam 3.3.162 Neuter Singular śubh āśubh aṃkarma hañjikā Feminine Singular vardhakaḥ , bh ārgī , brāhmaṇayaṣṭikā , aṅgāravallī , bāleyaśākaḥ , brāhmaṇī , varvaraḥ , padmā hanta 3.3.252 Masculine Singular anekaḥ , ubh ayaḥ hastī 2.8.35 Masculine Singular padmī , karī , gajaḥ , anekapaḥ , dantī , stamberamaḥ , vāraṇaḥ , mataṅgajaḥ , dviradaḥ , hāthī , ibh aḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ havaḥ 3.3.215 Masculine Singular satāṃmatiniścayaḥ , prabh āvaḥ himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , kalānidhiḥ , nakṣatreśaḥ , candramāḥ , kumudabāndhavaḥ , śubh rāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , candraḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon hiṅgulī Feminine Singular vārtākī , siṃhī , bh aṇṭākī , duṣpradharṣiṇī hlādinī Feminine Singular dambh oliḥ , śatakoṭiḥ , kuliśam , śambaḥ , paviḥ , vajram , aśaniḥ , svaruḥ , bh iduramthe thunderbolt of indra iḍā 3.3.48 Feminine Singular aśvābh araṇam , amatram ilā 3.3.48 Feminine Singular bh ṛśam , pratijñā īlitaśaḥ Masculine Singular varṇitam , paṇitam , paṇāyim , īḍitam , gīrṇam , praṇum , śastam , abh iṣṭutam , panitam , panāyim , stutam indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsanaḥ , puruhūtaḥ , lekharṣabh aḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkrandanaḥ , meghavāhanaḥ , ṛbh ukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścyavanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śatamanyuḥ , gotrabh id , vṛtrahā , surapatiḥ , jambh abh edī , namucisūdanaḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods jagatī Feminine Singular lokaḥ , viṣṭapam , bh uvanam , jagat jambīraḥ 2.4.24 Masculine Singular dantaśaṭhaḥ , jambh aḥ , jambh īraḥ , jambh alaḥ jāmiḥ 3.3.150 Feminine Singular pucchaḥ , puṇḍraḥ , aśvabh ūṣā , prādhānyam , ketuḥ janus Neuter Singular janma , janiḥ , utpattiḥ , udbh avaḥ , jananam birth jātiḥ 3.3.74 Feminine Singular vīṇābh edaḥ jṛmbh aḥ 1.7.35 Masculine Singular jṛmbh aṇam yawning jyeṣṭhaḥ 3.3.47 Masculine Singular gauḥ , bh ūḥ , vāk kacchapī 3.3.139 Feminine Singular ghaṭaḥ , bh amūrdhāṃśaḥ kadalī Feminine Singular rambh ā , mocā , aṃśumatphalā , kāṣṭhilā , vāraṇavusā kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabh ṛt , sakṛtprajaḥ , karaṭaḥ , maukuliḥ , vāyasaḥ , ātmaghoṣaḥ , balipuṣṭaḥ , ekadṛṣṭiḥ , balibh uk , dhvāṅkṣaḥ , ariṣṭaḥ kalaṅkaḥ 3.3.4 Masculine Singular tucchadhānyam , saṅkṣepaḥ , bh aktam , sikthakam kalikā 3.3.15 Feminine Singular dāmbh ikaḥ , adūreritākṣaḥ kaliṅgaḥ 2.5.18 Masculine Singular dhūmyāṭaḥ , bh ṛṅgaḥ kaliṅgam 2.2.67 Neuter Singular indrayavam , bh adrayavam kalkaḥ 3.3.14 Masculine Singular karṇabh ūṣaṇam , karihastaḥ , aṅguliḥ , padmabījakośī kambuḥ 3.3.141 Masculine Singular jaḍībh āvaḥ , sthūṇā kāmukaḥ 3.1.23 Masculine Singular kamanaḥ , kamitā , kāmanaḥ , anukaḥ , abh ikaḥ , kamraḥ , kāmayitā , abh īkaḥ kanakādhyakṣaḥ 2.8.7 Masculine Singular bh aurikaḥ kaniṣṭhaḥ 3.3.47 Masculine Singular gauḥ , bh ūḥ , vāk kaṅkaṇam 2.6.109 Neuter Singular karabh ūṣaṇam kāntāram 3.3.179 Masculine Singular viṣṇuḥ , indraḥ , kapilaḥ , ahiḥ , aṃśuḥ , arkaḥ , anilaḥ , bh ekaḥ , śukaḥ , siṃhaḥ , candraḥ , yamaḥ , kapiḥ , vājī kapaṭaḥ Masculine Singular kaitavam , kusṛtiḥ , vyājaḥ , nikṛtiḥ , dambh aḥ , śāṭhyam , upādhiḥ , chadma deceit kapilā 2.2.63 Feminine Singular bh asmagarbh ā karaḥ 2.8.27 Masculine Singular bh āgadheyaḥ , baliḥ karakaḥ 3.3.6 Masculine Singular bh ūnimbaḥ , kaṭphalam , bh ūstṛṇam kārikā 3.3.15 Feminine Singular prabh orbh āladarśī , kāryākṣamaḥ karīraḥ 3.3.181 Masculine Singular surā , āpaḥ , bh ūḥ , vāk karmakaraḥ 3.1.17 Masculine Singular bh araṇyabh uk karṇikā 3.3.15 Feminine Singular valayaḥ , cakraḥ , bh ūbh rūnnitambaḥ karparī 2.9.102 Feminine Singular rasagarbh am , tākṣryaśailam karpūram 1.2.131 Masculine Singular ghanasāraḥ , candrasañjñaḥ , sitābh raḥ , himavālukā kārtikeyaḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleyaḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibh ūḥ , pārvatīnandanaḥ kaarttik kaṭaḥ 3.3.40 Feminine Singular kṣemam , aśubh ābh āvaḥ kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , matsyapittā , kṛṣṇabh edī khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nagaukāḥ , viḥ , nīḍodbh avaḥ , nabh asaṅgamaḥ kheṭakaḥ 3.3.20 Masculine Singular bh āvaḥ , vṛndaḥ kim 3.3.259 Masculine Singular aprathamaḥ , bh edaḥ kiñjalkaḥ 3.3.21 Masculine Singular bālaḥ , bh edakaḥ kiraṇaḥ 1.3.33 Masculine Singular dhṛṣṇiḥ , aṃśuḥ , karaḥ , ghṛṇiḥ , mayūkhaḥ , dīdhitiḥ , bh ānuḥ , gabh asti , usraḥ , marīciḥ ray kirātatiktaḥ Masculine Singular bh ūnimbaḥ , anāryatiktaḥ kokilaḥ 2.5.21 Masculine Singular parabh ṛtaḥ , pikaḥ , vanapriyaḥ kopanā strī 2.6.4 Feminine Singular bh āminī koṭiśaḥ 2.9.12 Masculine Singular loṣṭabh edenaḥ kṣatriyaḥ 2.8.1 Masculine Singular virāṭ , mūrddhābh iṣiktaḥ , rājanyaḥ , bāhujaḥ kṣavaḥ 2.9.20 Masculine Singular kṣudhābh ijananaḥ , rājikā , kṛṣṇikā , āsurī ku 3.3.248 Masculine Singular avadhāraṇam , bh edaḥ kuharam 1.8.1 Neuter Singular śvabh ram , nirvyathanam , vivaram , śuṣiḥ , randhram , chidram , śuṣiram , vapā , rokam , bilam the infernal region kukṣiṃbh ariḥ 3.1.20 Masculine Singular ātmambh ari kumāraḥ 1.7.12 Masculine Singular bh artṛdārakaḥa prince kuñjaraḥ 3.1.58 Masculine Singular ṛṣabh aḥ , siṃhaḥ , śārdūlaḥ , nāgaḥ , vyāghraḥ , puṅgavaḥ kuśalam 3.3.212 Neuter Singular mūrkhaḥ , arbh akaḥ kuśam Masculine Singular pavitram , kuthaḥ , darbh aḥ kusumbh am 3.3.144 Neuter Singular bh ekaḥ , kapiḥ kuṭṭanī 2.6.19 Feminine Singular śambh alī kuṭumbavyāpṛtaḥ 3.1.11 Masculine Singular abh yāgārikaḥ , upādhiḥ labdham 3.1.105 Masculine Singular āsāditam , bh ūtam , prāptam , vinnam , bh āvitam lakṣmīḥ 1.1.27 Feminine Singular bh ārgavī , mā , haripriyā , padmā , kṣīrasāgarakanyakā , ramā , lokamātā , śrīḥ , padmālayā , lokajananī , kṣīrodatanayā , indirā , kamalā laxmi, goddess of wealth lalāmam 3.3.151 Neuter Singular jīrṇam , paribh uktam lālasam 3.3.237 Feminine Singular dṛṣṭiḥ , bh am , dyotam lavaḥ 2.4.24 Masculine Singular lavanam , abh ilāvaḥ līlā 3.3.207 Feminine Singular svabh āvaḥ , sadvṛttam liṅgam 3.3.30 Neuter Singular vṛndaḥ , ambh asāṃrayaḥ lolupaḥ 3.1.21 Masculine Singular lolubh aḥ lulāpaḥ 2.2.5 Masculine Singular mahiṣaḥ , vāhadviṣan , kāsaraḥ , sairibh aḥ lūtā 2.2.14 Feminine Singular markaṭakaḥ , tantuvāyaḥ , ūrṇanābh aḥ madanaḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ananyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , manasijaḥ , puṣpadhanvā , ātmabh ūḥ , manmathaḥ , mīnaketanaḥ , anaṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva madhu 3.3.110 Neuter Singular khyātaḥ , bh ūṣitaḥ madhuvrataḥ 2.5.31 Masculine Singular bh ramaraḥ , puṣpaliṭ , madhupaḥ , ṣaṭpadaḥ , dvirephaḥ , madhuliṭ , aliḥ , bh ṛṅgaḥ , alī , madhukaraḥ mahīdhraḥ 2.3.1 Masculine Singular giriḥ , parvataḥ , kṣmābh ṛt , acalaḥ , gotraḥ , dharaḥ , śikharī , śiloccayaḥ , grāvā , adriḥ , ahāryaḥ , śailaḥ makūlakaḥ Masculine Singular nikumbh aḥ , dantikā , pratyakśreṇī , udumbaraparṇī mālātṛṇakam Neuter Singular bh ūstṛṇam maṇḍitaḥ 2.6.101 Masculine Singular alaṅkṛtaḥ , bh ūṣitaḥ , pariṣkṛtaḥ , prasādhitaḥ mañjiṣṭhā Feminine Singular bh aṇḍīrī , vikasā , bh aṇḍī , jiṅgī , yojanavallī , samaṅgā , kālameśikā , maṇḍūkaparṇī manojavasaḥ 3.1.12 Masculine Singular pitṛsannibh aḥ manthadaṇḍaḥ 2.9.75 Masculine Singular daṇḍaviṣkambh aḥ mantraḥ 3.3.175 Masculine Singular abh iyogaḥ , cauryam , saṃhananam mānuṣyakam 2.4.42 Neuter Singular bh uvanam , janaḥ manyuḥ 3.3.161 Masculine Singular sthānam , gṛham , bh am(nakṣatram) , agniḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsanam , nihiṃsanam , nirgranthanam , nihānanam , nirvāpaṇam , pratighātanam , krathanam , piñjaḥ , unmāthaḥ , nikāraṇam , parāsanam , nirvāsanam , apāsanam , kṣaṇanam , viśasanam , udvāsanam , ujjāsanam , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdanam , saṃjñapanam , nistarhaṇam , parivarjanam , māraṇam , pramathanam , ālambh aḥ , ghātaḥ mārjāraḥ 2.2.7 Masculine Singular otuḥ , viḍālaḥ , vṛṣadaṃśakaḥ , ākhubh uk mārkavaḥ Masculine Singular bh ṛṅgarājaḥ maruḥ 3.3.171 Masculine Singular bh aṅgaḥ , nārīruk , bāṇaḥ marutaḥ 3.3.65 Masculine Singular grahabh edaḥ , dhvajaḥ mattaḥ 2.8.36 Masculine Singular prabh innaḥ , garjitaḥ mātulānī 2.9.21 Feminine Singular bh aṅgā maunam 2.7.38 Neuter Singular abh āṣaṇam mayūraḥ 2.5.32 Masculine Singular meghanādānulāsī , nīlakaṇṭhaḥ , bh ujaṅgabh uk , śikhāvalaḥ , śikhī , barhiṇaḥ , kekī , barhī mithyābh iśaṃsanam Neuter Singular abh iśāpaḥ a false acqusition mithyābh iyogaḥ Masculine Singular abh yākhyānam a groundless demand muhuḥ 2.4.1 Masculine Singular abh īkṣṇyam , asakṛt , punaḥpunaḥ , śaśvat mūlyam 2.10.38-39 Neuter Singular bh araṇam , bh arma , vidhā , paṇaḥ , bh araṇyam , bh ṛtiḥ , karmaṇyā , nirveśaḥ , vetanam , bh ṛtyā mūrcchitaḥ 3.3.89 Masculine Singular āśrayaḥ , avātaḥ , śastrābh edyaṃvarma nabh aḥ 3.3.240 Neuter Singular prabh āvaḥ , dīptiḥ , balam , śukram nabh asyaḥ 1.4.17 Masculine Singular prauṣṭhapadaḥ , bh ādraḥ , bh ādrapadaḥfoggy, misty nādeyī Feminine Singular bh ūmijambukā nadīsarjaḥ 2.2.45 Masculine Singular vīrataruḥ , indradruḥ , kakubh aḥ , arjunaḥ nāgaḥ 3.3.26 Masculine Singular sukham , stryādibh ṛtāvahaḥ , phaṇaḥ , kāyaḥ naigamaḥ 3.3.147 Masculine Singular ceṣṭā , alaṅkāraḥ , bh rāntiḥ nākaḥ 3.3.2 Masculine Singular cipiṭaḥ , arbh akaḥ nakraḥ Masculine Singular kumbh īraḥ crocodile nakṣatram Neuter Singular bh am , tārā , tārakā , uḍuḥ , ṛkṣam star nākulī Feminine Singular rāsnā , suvahā , sugandhā , gandhanākulī , nakuleṣṭā , bh ujaṅgākṣī , surasā , chatrākī nandī Masculine Singular bh ṛṅgī , riṭiḥ , tuṇḍī , nandikaḥ , nandikeśvaraḥ , śṛṅgī nandi natanāsikaḥ 2.6.45 Masculine Singular avaṭīṭaḥ , avanāṭaḥ , avabh raṭaḥ niḥ 3.3.261 Masculine Singular vārtā , sambh āvyam nihnavaḥ 3.3.216 Masculine Singular bh abh edaḥ , niścitam , śāśvatam nimnam Masculine Singular gabh īram , gambh īram deep nirhāraḥ 2.4.17 Masculine Singular abh yavakarṣaṇam nṛpāsanam 2.8.31 Neuter Singular bh adrāsanam nyāyaḥ 2.8.23 Masculine Singular abh reṣaḥ , kalpaḥ nyāyyam 2.8.24 Masculine Singular yuktam , aupayikam , labh yam , bh ajamānam , abh inītam odanam 2.9.49 Masculine Singular dīdiviḥ , bh issā , bh aktam , andhaḥ , annam padam 3.3.100 Neuter Singular mūḍhaḥ , alpapaṭuḥ , nirbh āgyaḥ pādastrīyaḥ 2.9.90 Masculine Singular bh āgaḥ , vaṇṭakaḥ pādgrahaṇam 2.7.45 Neuter Singular abh ivādanam padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , sārasam , kuśeśayam , sahasrapattram , nalinam , ambh oruham , bisaprasūnam , tāmarasam , śatapattram , mahotpalam , puṣkaram , sarasīruham a lotus pālaśadaṇḍaḥ 2.7.49 Masculine Singular rāmbh aḥ , āṣāḍhaḥ parājayaḥ 2.8.117 Masculine Singular bh aṅgaḥ parājitaḥ 2.8.117 Masculine Singular parābh ūtaḥ pārāvatāṅghriḥ Feminine Singular latā , kaṭabh ī , paṇyā , jyotiṣmatī paribarhaḥ 3.3.247 Masculine Singular nirbh artsanam , nindā parighaḥ 3.3.32 Masculine Singular mṛdbh edaḥ , dṛgruk , śikyam pārśvabh āgaḥ 2.8.40 Masculine Singular pakṣabh āgaḥ paryāyaḥ 3.3.155 Masculine Singular vipat , vyasanam , aśubh aṃdaivam paścād 3.3.251 Masculine Singular harṣaḥ , anukampā , vākyārambh aḥ , viṣādaḥ paṭalam 3.3.209 Neuter Singular tuṣānalaḥ , śaṅkubh iḥkīrṇaḥśvabh raḥ pataṅgaḥ 2.5.31 Masculine Singular śalabh aḥ patiḥ 2.6.25 Masculine Singular dhavaḥ , priyaḥ , bh artā patnī 2.6.5 Feminine Singular jāyā , dārā , pāṇigṛhītī , dvitīyā , sahadharmiṇī , bh āryā phelā 2.9.57 Feminine Singular bh uktasamujjhitam piccaṭam 2.9.106 Neuter Singular vahniśikham , mahārajanam , kusumbh am pīḍā 1.9.3 Feminine Singular amānasyam , prasūtijam , kaṣṭam , bādhā , kṛcchram , vyathā , ābh īlam , duḥkham mental halu pītaḥ Masculine Singular haridrābh aḥ , gauraḥ yellow potaḥ 3.3.66 Masculine Singular bh ūmidharaḥ , nṛpaḥ potaḥ 2.5.40 Masculine Singular śāvakaḥ , śiśuḥ , pākaḥ , arbh akaḥ , ḍimbh aḥ , pṛthukaḥ prabh ā Feminine Singular śociḥ , dyutiḥ , bh ā , ruk , rociḥ , chaviḥ , tviṭ , dīptiḥ , bh āḥ , ruciḥ light pragalbh aḥ 3.1.24 Masculine Singular pratibh ānvitaḥ prajā 3.3.38 Feminine Singular kākaḥ , bh agaṇḍaḥ prajane 2.9.71 Feminine Singular bālagarbh iṇī prajāvatī 2.6.30 Feminine Singular bh rātṛjāyā prajñānam 3.3.129 Neuter Singular prabh āvaḥ , gṛham , dehaḥ , tviṭ prakramaḥ 2.4.26 Masculine Singular abh yādānam , udghātaḥ , ārambh aḥ , upakramaḥ praṇayaḥ 3.3.159 Masculine Singular bh ūmniantagamanam prapātaḥ 2.3.4 Masculine Singular ataṭaḥ , bh ṛguḥ prāptiḥ 3.3.75 Feminine Singular saṅgaḥ , sabh ā prasādaḥ 3.3.98 Masculine Singular nāma , jñānam , saṃbh āṣā , kriyākāraḥ , ājiḥ prasūtam 3.1.62 Masculine Singular bh ūyaḥ , puru , bahulam , pracuram , sphiram , puruham , adabh ram , bh ūri , bh ūyiṣṭham , bahu , prājyam pratāpaḥ 2.8.19 Masculine Singular prabh āvajaḥ pratibandhaḥ 2.4.27 Masculine Singular pratiṣṭambh aḥ pratīhāraḥ 3.3.178 Masculine Singular anyaśubh adveṣaḥ , anyaśubh adveṣavat , kṛpaṇaḥ pratiśrayaḥ 3.3.161 Masculine Singular balam , prabh āvaḥ pratyagraḥ 3.1.77 Masculine Singular nūtanaḥ , navaḥ , nūtnaḥ , abh inavaḥ , navyaḥ , navīnaḥ pratyūṣaḥ Masculine Singular aharmukham , kalyam , uṣaḥ , pratyuṣaḥ , prabh ātam dawn pravīṇaḥ 3.1.2 Masculine Singular śikṣitaḥ , abh ijñaḥ , kṛtamukhaḥ , niṣṇātaḥ , nipuṇaḥ , kuśalaḥ , vaijñānikaḥ , vijñaḥ , kṛtī prāyaḥ 3.3.161 Masculine Singular bh avyam , guṇāśrayam pretaḥ 3.3.66 Masculine Singular bh ūpaḥ proṣṭapadāḥ 1.3.22 Feminine Plural bh adrapadāḥname of a doouble naksatra of the 3rd and 4th lunar mansions pūḥ Feminine Singular nagarī , pattanam , puṭabh edanam , sthānīyam , nigamaḥ , purī puṇḍarīkam Neuter Singular sitāmbh ojam white lotus punnāgaḥ 2.4.25 Masculine Singular devavallabh aḥ , puruṣaḥ , tuṅgaḥ , kesaraḥ puraskṛtaḥ 3.3.90 Masculine Singular abh idheyaḥ , rāḥ , vastu , prayojanam , nivṝttiḥ pūrṇakumbh aḥ 2.8.32 Masculine Singular bh adrakumbh aḥ pūrvaḥ 3.3.141 Masculine Singular arbh akaḥ , kukṣiḥ , bh rūṇaḥ rāḥ 3.3.173 Masculine Singular vedabh edaḥ , guhyavādaḥ rājā 2.8.1 Masculine Singular mahīkṣit , rāṭ , pārthivaḥ , kṣamābh ṛt , nṛpaḥ , bh ūpaḥ rājilaḥ 1.8.5 Masculine Singular ḍuṇḍubh aḥ amphisbaena rasāḥ Masculine Plural karuṇaḥ , adbh utaḥ , hāsyaḥ , bh ayānakaḥ , śṛṅgāraḥ , vībh atsaḥ , vīraḥ , raudraḥ one kind of acting,vigorous raśmiḥ 3.3.145 Masculine Singular upāyapūrvaḥārambh aḥ , upadhā rāṣṭaḥ 3.3.192 Masculine Singular padmam , karihastāgram , tīrthaḥ , vādyabh āṇḍamukham , oṣadhiviśeṣaḥ , jalam , vyoma , khaḍgaphalam ratnam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bh arma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbh am , karburam , mahārajatam , kārtasvaram , kanakam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcanam , jāmbūnadam revā 1.10.32 Feminine Singular narmadā , somodbh avā , mekalakanyakā narmada(river) rītiḥ 3.3.75 Feminine Singular bh asma , sampat ṛkṣaḥ 2.2.5 Masculine Singular bh allukaḥ , acchabh allaḥ , bh ālūkaḥ rogahārī 2.6.57 Masculine Singular agadaṅkāraḥ , bh iṣak , vaidyaḥ , cikitsakaḥ rugṇam 3.1.90 Masculine Singular bh ugnam rupyam 2.9.92 Neuter Singular harinmaṇiḥ , gārutmatam , aśmagarbh aḥ sabh āsadaḥ 2.7.18 Masculine Singular sabh āstāraḥ , sabh yaḥ , sāmājikaḥ sacivaḥ 3.3.214 Masculine Singular puṣpam , garbh amocanam , utpādaḥ , phalam sagdhiḥ 2.9.56 Feminine Singular sahabh ojanam sahodaraḥ 2.6.34 Masculine Singular sahajaḥ , sagarbh yaḥ , samānodaryaḥ , sodaryaḥ śailūṣaḥ 2.10.12 Masculine Singular śailālī , jāyājīvaḥ , kṛśāśvī , bh arataḥ , naṭaḥ sajjanaḥ 2.7.3 Masculine Singular āryaḥ , sabh yaḥ , sādhuḥ , mahākulaḥ , kulīnaḥ śakrapādapaḥ 2.2.53 Masculine Singular devadāru , bh adradāru , drukilimam , pītadāru , dāru , pūtikāṣṭham , pāribh adrakaḥ samajyā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthānam , goṣṭhī , sadaḥ , sabh ā , samitiḥ , saṃsat samāna: 3.3.134 Masculine Singular saṃhataḥ , bh ūṣaṇam , barham , tūṇīraḥ śaṃbh uḥ Masculine Singular kapardī , kapālabh ṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bh ūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bh argaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bh īmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bh avaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god samitiḥ 3.3.77 Feminine Singular prabh āvaḥ śampā 1.3.9 Feminine Singular cañcalā , taḍit , hrādinī , vidyut , kṣaṇaprabh ā , śatahradā , capalā , saudāminī , airāvatī lighting saṃsiddhiḥ 1.7.37 Feminine Singular nisargaḥ , prakṛtiḥ , svarūpam , svabh āvaḥ the natural state saṃstyāyaḥ 3.3.159 Masculine Singular sabh ā samūrcchanam 03.04.2006 Feminine Singular abh ivyāptiḥ saṃvegaḥ Masculine Singular sambh ramaḥ hurry saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñānam , abh yupagamaḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgīkāraḥ , niyamaḥ agreement sandhānam 2.10.42 Neuter Singular abh iṣavaḥ saṅkīrṇaḥ 3.3.63 Masculine Singular pakṣī , bh āsaḥ santatiḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , anvavāyaḥ , jananam , santānaḥ , kulam , abh ijanaḥ , anvayaḥ sapiṇḍaḥ 2.6.33 Masculine Singular sanābh iḥ saptalā Feminine Singular vimalā , sātalā , bh ūriphenā , carmakaṣā sāraḥ 3.3.178 Masculine Singular vaṃśāṅkuraḥ , tarubh edaḥ , ghaṭaḥ saraṇā Feminine Singular rājabalā , bh adrabalā , prasāriṇī , kaṭambh arā sāraṅgaḥ 3.3.28 Masculine Singular vāk , svargaḥ , bh ūḥ , dik , paśuḥ , ghṛṇiḥ , vajram , iṣuḥ , jalam , netram sargaḥ 3.3.27 Masculine Singular śāpaḥ , parābh avaḥ saritaḥ 1.10.34 Feminine Plural candrabh āgā , sarasvatī , kāverī , śarāvatī , vetravatī savarmati(river) sarpaḥ 1.8.6-8 Masculine Singular dvirasanaḥ , kumbh īnasaḥ , bh ogadharaḥ , bh ujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , pannagaḥ , pavanāśanaḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bh ogī , lelihānaḥ , kañcukī , hariḥ , bh ujagaḥ , bh ujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarṣapaḥ 2.9.18 Masculine Singular tantubh aḥ , kadambakaḥ sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghanaḥ , advayavādī , jinaḥ , bh agavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , samantabh adraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabh ijñaḥ a gina or buddha sarvānnīnaḥ 3.1.20 Masculine Singular sarvānnabh ojī sarvānubh ūtiḥ Feminine Singular tripuṭā , trivṛtā , trivṛt , tribh aṇḍī , rocanī , saralā śarvarī Feminine Singular rajanī , kṣapā , rātriḥ , tamī , tamasvinī , kṣaṇadā , niśīthinī , yāminī , vibh āvarī , triyāmā , niśā the star spangled night śatamūlī Feminine Singular śatāvarī , ṛṣyaproktā , abh īruḥ , nārāyaṇī , varī , bahusutā , aheruḥ , abh īrupatrī , indīvarī śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapatnaḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , pratyarthī , abh ighātī , amitraḥ , dviṭ , dviṣan , ripuḥ saumyam 3.3.169 Masculine Singular sādṛṣyam , bh edaḥ sikatā 3.3.80 Feminine Plural mahatī , kṣudravārtākī , chandobh edaḥ śikharin 3.3.113 Masculine Singular janmabh ūmiḥ , kulam śikhin 3.3.113 Masculine Singular vrīhibh edaḥ , varṣaḥ , arciḥ śipiviṣṭaḥ 3.3.40 Masculine Singular śubh am , aśubh am śivā 2.2.5 Feminine Singular jambukaḥ , kroṣṭā , mṛgradhūrtakaḥ , pheravaḥ , vañcalaḥ , gomāyuḥ , pheruḥ , sṛgālaḥ , bh ūrimāyaḥ śivā 3.3.220 Feminine Singular caraḥ , abh imaraḥ skandhaḥ 2.6.79 Masculine Singular bh ujaśiraḥ , aṃsaḥ sphuṭnam 03.04.2005 Neuter Singular vidaraḥ , bh idā srastam 3.1.104 Masculine Singular pannam , cyutam , galitam , dhvastam , bh raṣṭam , skannam śrāvaṇaḥ Masculine Singular śrāvaṇikaḥ , nabh āḥ shraavanah śreṣṭhaḥ 3.1.58 Masculine Singular puṣkalaḥ , sattamaḥ , atiśobh anaḥ , śreyān sṛgaḥ 2.8.92 Masculine Singular bh indīpālaḥ śrīhastinī Feminine Singular bh uruṇḍī śrīparṇikā 2.4.40 Feminine Singular kumudikā , kumbh ī , kaṭaryaḥ , kaṭphalaḥ śṛṅgī Feminine Singular vṛṣabh aḥ , vṛṣaḥ stanaṃdhayī 2.6.41 Masculine Singular uttānaśayā , ḍimbh ā , stanapā subh agāsutaḥ 2.6.24 Masculine Singular saubh āgineyaḥ śubh aṃyuḥ 3.1.49 Masculine Singular śūbh ānvitaḥ sudharmā Feminine Singular devasabh ā the council of gods śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , sitaḥ , śyetaḥ , śuciḥ , valakṣaḥ , avadātaḥ , viśadaḥ , śubh raḥ , arjunaḥ , gauraḥ , pāṇḍaraḥ , śvetaḥ white śukraḥ Masculine Singular bh ārgavaḥ , kaviḥ , daityaguruḥ , kāvyaḥ , uśanāḥ venus śūlākṛtam 2.9.45 Masculine Singular bh aṭitram , śūlyam śunakaḥ 2.10.22 Masculine Singular mṛgadaṃśakaḥ , bh aṣakaḥ , śvā , kauleyakaḥ , sārameyaḥ , kukkuraḥ sundaram 3.1.53 Masculine Singular mañju , manoramam , sādhu , ruciram , manojñam , kāntam , suṣamam , mañjulam , rucyam , śobh anam , cāru śuṇḍī 2.9.38 Feminine Singular mahauṣadham , viśvam , nāgaram , viśvabh eṣajam surabh iḥ 3.3.144 Feminine Singular icchā , manobh avaḥ sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotanaḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , braghnaḥ , bh āsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayītanuḥ , khadyotaḥ , sūryaḥ , bh agaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibh ākaraḥ , saptāśvaḥ , vikartanaḥ , mihiraḥ , dyumaṇiḥ , citrabh ānuḥ , grahapatiḥ , bh ānuḥ , tapanaḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bh āskaraḥ , prabh ākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibh āvasuḥ , aharpatiḥ(53) the sun svāhā 2.7.23 Feminine Singular hutabh ukpriyā , agnāyī śvaḥśreyasam Neuter Singular śivam , kuśalam , bh āvukam , kalyāṇam , śastam , bh avyam , śubh am , bh adram , kṣemam , bh avikam , maṅgalam happy, well,or right svāmī 3.1.8 Masculine Singular prabh uḥ , adhibh ūḥ , īśvaraḥ , adhipaḥ , netā , īśitā , parivṛḍhaḥ , nāyakaḥ , patiḥ svarāḥ 1.7.1 Masculine Plural ṣaḍjaḥ , madhyamaḥ , dhaivataḥ , niṣādaḥ , pañcamaḥ , ṛṣabh aḥ , gāndhāraḥ a note of the musical scale or gamut svaruḥ 3.3.175 Masculine Singular viṭapī , darbh amuṣṭiḥ , pīṭhādyamāsanam śvasanaḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , nabh asvān , pavamānaḥ , sparśanaḥ , sadāgatiḥ , gandhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabh añjanaḥ air or wind śvetasurasā Feminine Singular bh ūtaveśī śyāmā 2.2.55 Feminine Singular govandanī , priyakaḥ , viśvaksenā , priyaṅguḥ , latā , kārambh ā , phalā , gundrā , mahilāhvayā , gandhaphalī , phalinī talinam 3.3.134 Masculine Singular aparāddhaḥ , abh igrastaḥ , vyāpadgataḥ talpam 3.3.138 Neuter Singular kūrmī , vīṇābh edaḥ tamas 1.3.26 Neuter Singular saiṃhikeyaḥ , vidhuntudaḥ , rāhuḥ , svarbh ānuḥ the acending node tandrī 3.3.184 Feminine Singular śroṇiḥ , bh āryā tīkṣṇam 3.3.59 Masculine Singular paśuśṛṅgam , ibh adantaḥ tṛṇaśūnyam Neuter Singular mallikā , bh ūpadī , śītabh īruḥ tulyam 2.9.47 Masculine Singular bh āvitam tuṇḍilaḥ 2.6.61 Masculine Singular vṛddhanābh iḥ , tuṇḍibh iḥ tvakpatram Neuter Singular tvacam , cocam , varāṅgakam , utkaṭam , bh ṛṅgam tvamī 2.10.37 Feminine Singular nibh aḥ , saṃkāśaḥ , nīkāśaḥ , pratīkāśaḥ ubh ayedyuḥ 2.4.21 Masculine Singular ubh ayadyuḥ uccāvacam 3.1.81 Masculine Singular ekabh edam udāraḥ 3.3.200 Masculine Singular drumaprabh edaḥ , mātaṅgaḥ , kāṇḍaḥ , puṣpam udbh ijāḥ 3.1.52 Masculine Singular udbh it , udbh ijjam udvegaḥ 3.4.12 Masculine Singular udbh ramaḥ ukṣā 2.9.60 Masculine Singular saurabh eyaḥ , balīvardaḥ , gauḥ , ṛṣabh aḥ , vṛṣabh aḥ , vṝṣaḥ , anaḍvān , bh adraḥ uktam 3.1.108 Masculine Singular uditam , jalpitam , ākhyātam , abh ihitam , lapitam , bh āṣitam ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābh ītaḥ , vāyasārātiḥ , niśāṭanaḥ umā 1.1.44 Feminine Singular kātyāyanī , haimavatī , bh avānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , karmamoṭī , carcikā bhavaani unmādaḥ 1.7.26 Masculine Singular cittavibh ramaḥ madness upalambh aḥ 2.4.27 Masculine Singular anubh avaḥ ūrarī 3.3.262 Masculine Singular abh imukham , samīpam , ubh ayataḥ , śīghram , sākalyam uśīram Masculine Singular laghulayam , amṛṇālam , abh ayam , iṣṭakāpatham , lāmajjakam , sevyam , avadāham , jalāśayam , naladam uṣṇīṣaḥ 3.3.228 Masculine Singular puṃbh āvaḥ , puṃbh āvakriyā vaiśya 2.9.1 Masculine Singular viṭ , ūravyaḥ , ūrujaḥ , aryaḥ , bh ūmispṛk vaitanikaḥ 2.10.15 Masculine Singular karmakaraḥ , bh ṛtakaḥ , bh ṛtibh uk vakram Neuter Plural puṭabh edaḥ a winding decent of water vallabh aḥ 3.3.145 Masculine Singular somapā , puṇyam , yamaḥ , nyāyaḥ , svabh āvaḥ , ācāraḥ varāhaḥ 2.5.3 Masculine Singular kolaḥ , bh ūdāraḥ , ghoṇī , kiraḥ , ghṛṣṭiḥ , kroḍaḥ , daṃṣṭrī , potrī , sūkaraḥ , stabdharomā , kiṭiḥ vāriparṇī Feminine Singular kumbh ikā pistia stratiotes vārṣikam Neuter Singular trāyamāṇā , trāyantī , balabh adrikā vāruṇī 3.3.58 Feminine Singular lohaḥ , kharaḥ , viṣam , abh imaraḥ vāsaḥ Masculine Singular kuṭī , śālā , sabh ā vasantaḥ Masculine Singular puṣpasamayaḥ , surabh iḥ spring vāsitam 1.2.135 Masculine Singular bh āvitam vayaḥ 3.3.238 Neuter Singular padyam , abh ilāṣaḥ vedhā 3.3.236 Masculine Singular dyauḥ , bh ūḥ vegaḥ 3.3.25 Masculine Singular sṛṣṭiḥ , svabh āvaḥ , nirmokṣaḥ , niścayaḥ , adhyāsaḥ velā 3.3.206 Feminine Singular śiphā , bh am , ādyam vetasaḥ 2.4.29 Masculine Singular vānīraḥ , vañjulaḥ , rathaḥ , abh rapuṣpaḥ , bidulaḥ , śītaḥ vibh āvasuḥ 3.3.234 Masculine Singular dhanam , devabh edaḥ , analaḥ , raśmiḥ , ratnam vibh ītakaḥ 2.2.57 Masculine Singular tuṣaḥ , karṣaphalaḥ , bh ūtāvāsaḥ , kalidrumaḥ , akṣaḥ vibh rāḍ 2.6.102 Masculine Singular bh rājiṣṇuḥ , rociṣṇuḥ vibh ūtiḥ 1.1.41-43 Feminine Singular bh ūtiḥ , aiśvaryam super human power vihaṅgikā 2.10.30 Feminine Singular bh ārayaṣṭiḥ vimarśaḥ Masculine Singular bh āvanā , vāsanā reasoning vinītaḥ 3.1.24 Masculine Singular nibh ṛtaḥ , praśritaḥ vipraḥ 2.7.4 Masculine Singular vāḍavaḥ , brāhmaṇaḥ , dvijātiḥ , agrajanmā , bh ūdevaḥ vīrapatnī 2.6.16 Feminine Singular vīrabh āryā vīravṛkṣaḥ 2.2.42 Masculine Singular uruṣkaraḥ , agnimukhī , bh allātakī viśaḥ 3.3.222 Masculine Singular bh ṛtiḥ , bh ogaḥ viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , kañcī , madhyebh abandhanam viṣam 3.3.231 Neuter Singular sevā , arthanā , bh ṛtiḥ vismayaḥ Masculine Singular adbh utam , āścaryam , citram surprise viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabh ūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabh ajit , purāṇapuruṣaḥ , jalaśāyī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābh aḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambh araḥ , śrīvatsalāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbh ujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god viśvakarmā 3.3.116 Masculine Singular prabh ā , sūryaḥ viśvāsaḥ 2.8.22 Masculine Singular visrambh aḥ viṭapaḥ 3.3.138 Masculine Singular divyagāyanaḥ , antarābh avasattvaḥ viviktaḥ 3.3.89 Masculine Singular pūjitaḥ , arātiḥ , abh iyuktaḥ , agrataḥkṛtaḥ vṛkṣādanī 2.10.34 Masculine Singular vṛkṣabh edī vṛṣākapāyī 3.3.164 Feminine Singular kriyā , devatā , dhanādibh iḥbh edyaḥ vyādhiḥ Masculine Singular utpalam , kuṣṭham , paribh āvyam , vyāpyam , pākalam vyāhāraḥ Masculine Singular vacaḥ , uktiḥ , lapitam , bh āṣitam , vacanam speech vyālaḥ 3.3.204 Masculine Singular śilpam , kālabh edaḥ vyalīkam 3,.3.12 Neuter Singular śalalaḥ , ainasaḥ , dambh aḥ vyañjakaḥ Masculine Singular abh inayaḥ gesture vyūḍhaḥ 3.3.51 Masculine Singular dyūtāsiṣuutsṛṣṭam , bh ṛtiḥ , mūlyam , dhanam vyutthānam 3.3.125 Neuter Singular tithibh edaḥ , kṣaṇaḥ yāñcā 03.04.2006 Neuter Singular bh ikṣā , arthanā , ardanā yāñcā 2.7.35 Feminine Singular abh iśastiḥ , yācanā , arthanā yāsaḥ Masculine Singular durālabh ā , kacchurā , dhanvayāsaḥ , samudrāntā , rodanī , duḥsparśaḥ , anantā , kunāśakaḥ , yavāsaḥ yātrā 2.8.97 Feminine Singular gamanam , gamaḥ , vrajyā , abh iniryāṇam , prasthānam yāvat 3.3.254 Masculine Singular praśnaḥ , śaṅkā , saṃbh āvanā , garhā , samuccayaḥ yoddhā 2.8.62 Masculine Singular bh aṭaḥ , yodhaḥ yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , saṃkhyam , samaraḥ , kalahaḥ , abh isaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃyat , samit , janyam , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abh yāmardaḥ , āhavaḥ , samitiḥ , yut , pradhanam , āskandanam , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ balabh adraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībh edanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubh iḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram kaustubh aḥ 1.1.28 Masculine Singular jewel of krishna śaṃbh uḥ Masculine Singular kapardī , kapālabh ṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bh ūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bh argaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bh īmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bh avaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god vibh ūtiḥ 1.1.41-43 Feminine Singular bh ūtiḥ , aiśvaryam super human power abh yantaram Neuter Singular antarālam included space abh ram 1.3.6-7 Neuter Singular mudiraḥ , ambubh ṛt , jaladharaḥ , stanayitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghanaḥ , taḍitvān , balāhakaḥ , meghaḥ cloud abh riyam Masculine Singular belonging to clouds śobh ā 1.3.17 Feminine Singular kāntiḥ , dyutiḥ , chaviḥ beauty of splendour prabh ā Feminine Singular śociḥ , dyutiḥ , bh ā , ruk , rociḥ , chaviḥ , tviṭ , dīptiḥ , bh āḥ , ruciḥ light nabh asyaḥ 1.4.17 Masculine Singular prauṣṭhapadaḥ , bh ādraḥ , bh ādrapadaḥfoggy, misty cittābh ogaḥ Masculine Singular manaskāraḥ cosciousness of pleasure or pain surabh iḥ Masculine Singular ghrāṇatarpaṇaḥ , iṣṭagandhaḥ , sugandhiḥ fragrant apabh raṃśaḥ 1.6.2 Masculine Singular apaśabdaḥ ungrammatical language mithyābh iyogaḥ Masculine Singular abh yākhyānam a groundless demand mithyābh iśaṃsanam Neuter Singular abh iśāpaḥ a false acqusition paribh āṣaṇam Neuter Singular disparagement ābh āṣaṇam Neuter Singular ālāpaḥ addressing kukubh aḥ Masculine Singular prasevakaḥ the belly below the neck of a lute vādyaprabh edāḥ Masculine Plural paṇavaḥ , ḍamaruḥ , maḍḍuḥ , ḍiṇḍimaḥ , jharjharaḥ , mardavaḥ a sort of small drum shaped like an hour-glass and generally used by kaapaalikas bībh atsam Neuter Singular vikṛtam disgust anubh āvaḥ 1.7.20 Masculine Singular indication of passion abh idhyā Feminine Singular coveting another property jṛmbh aḥ 1.7.35 Masculine Singular jṛmbh aṇam yawning vipralambh aḥ Masculine Singular visaṃvādaḥ dissapointing adhobh uvanam Neuter Singular pātālam , balisadma , rasātalam , nāgalokaḥ a festival viṣabh edāḥ 1.8.10 Masculine Plural one of the poison among nine narakabh edāḥ 1.9.1 Masculine Plural different types of hell abh riḥ Feminine Singular kāṣṭhakudālaḥ a scraper or shovel saṃbh edaḥ Masculine Singular sindhusaṅgamaḥ the mouth of a river paryantabh ūḥ Feminine Singular parisaraḥ garbh āgāram Neuter Singular vāsagṛham , pānīyaśālikā īśvarasadmaprabh edāḥ 2.2.10 Masculine Plural veśmabh ūḥ 2.2.19 Feminine Singular vāstuḥ pāribh adraḥ Masculine Singular nimbataruḥ , mandāraḥ , pārijātakaḥ śobh āñjanaḥ Masculine Singular tīkṣṇagandhakaḥ , akṣīvaḥ , mocakaḥ , śigruḥ kumbh am Neuter Singular gambh ārī 2.4.35 Feminine Singular śrīparṇī , bh adraparṇī , kāśmaryaḥ , sarvatobh adrā , kāśmarī , madhuparṇikā gardabh āṇḍaḥ 2.2.43 Masculine Singular plakṣaḥ , kandarālaḥ , kapītanaḥ , supārśvakaḥ vibh ītakaḥ 2.2.57 Masculine Singular tuṣaḥ , karṣaphalaḥ , bh ūtāvāsaḥ , kalidrumaḥ , akṣaḥ abh ayā 2.2.59 Feminine Singular śivā , haimavatī , pūtanā , avyathā , śreyasī , harītakī , kāyasthā , cetakī , amṛtā , pathyā sarvānubh ūtiḥ Feminine Singular tripuṭā , trivṛtā , trivṛt , tribh aṇḍī , rocanī , saralā gajabh akṣyā Feminine Singular suvahā , hlādinī , surabh ī , rasā , maheraṇā , kundurukī , sallakī śākabh edāḥ Masculine Singular vṛndabh edāḥ Masculine Plural sabh artṛkā 2.6.12 Feminine Singular pativatnī ābh īrī 2.6.13 Feminine Singular mahāśūdrī gārbh iṇam 2.6.22 Neuter Singular punarbh ūḥ 2.6.23 Feminine Singular didhiṣūḥ subh agāsutaḥ 2.6.24 Masculine Singular saubh āgineyaḥ garbh āśayaḥ 2.6.38 Masculine Singular jarāyuḥ , ulbam garbh aḥ 2.6.39 Masculine Singular bh rūṇaḥ karabh aḥ 2.6.82 Masculine Singular punarbh avaḥ 2.6.84 Masculine Singular kararuhaḥ , nakhaḥ , nakharaḥ vibh rāḍ 2.6.102 Masculine Singular bh rājiṣṇuḥ , rociṣṇuḥ hārabh edaḥ 2.6.106 Masculine Singular mṛganābh iḥ 1.2.130 Masculine Singular mṛgamadaḥ , kastūrī garbh akaḥ 1.2.136 Masculine Singular prabh aṣṭakam 1.2.136 Neuter Singular ābh ogaḥ 1.2.138 Masculine Singular paripūrṇatā kulasambh avaḥ 2.7.2 Masculine Singular bījyaḥ sabh āsadaḥ 2.7.18 Masculine Singular sabh āstāraḥ , sabh yaḥ , sāmājikaḥ avabh ṛthaḥ 2.7.29 Masculine Singular abh iṣavaḥ 2.7.51 Masculine Singular sutyā , savanam abh inirmuktaḥ 2.7.58 Masculine Singular caturbh adram 2.7.62 Neuter Singular prābh ṛtam 2.8.27 Neuter Singular pradeśanam ahibh ayam 2.8.31 Neuter Singular pūrṇakumbh aḥ 2.8.32 Masculine Singular bh adrakumbh aḥ kalabh aḥ 2.8.36 Masculine Singular kariśāvakaḥ kumbh aḥ 2.8.37 Masculine Singular pārśvabh āgaḥ 2.8.40 Masculine Singular pakṣabh āgaḥ dantabh āgaḥ 2.8.40 Masculine Singular nābh iḥ 2.8.57 Feminine Singular piṇḍikā varmabh ṛt 2.8.67 Neuter Singular abh yamitryaḥ 2.8.76 Masculine Singular abh yamitrīyaḥ , abh yamitrīṇaḥ ekebh aikarathā 2.8.82 Feminine Singular śarābh yāsaḥ 2.8.87 Masculine Singular upāsanam sarvābh isāraḥ 2.8.96 Masculine Singular sarvaughaḥ , sarvasaṃnahanam lohābh ihāraḥ 2.8.96 Masculine Singular senābh igamanam 2.8.96 Neuter Singular abh ikramaḥ 2.8.97 Masculine Singular prasabh am 2.8.110 Neuter Singular balātkāraḥ , haṭhaḥ abh yavaskandanam 2.8.112 Neuter Singular abh yāsādanam vrīhibh edaḥ 2.9.21 Masculine Singular pānabh ājanam 2.9.33 Neuter Singular kaṃsaḥ karambh aḥ 2.9.48 Masculine Singular dadhisaktavaḥ bubh ukṣā 2.9.55 Feminine Singular aśanāyā , kṣut ārṣabh yaḥ 2.9.63 Masculine Singular gopatiḥ , iṭcaraḥ vṛṣabh edaḥ 2.9.65 Masculine Singular hālikaḥ varṇabh edaḥ 2.9.68 Masculine Singular dvihāyanī samāṃsabh īnā 2.9.73 Feminine Singular āpīnam karabh aḥ 2.9.76 Masculine Singular chāgī śubh acchā 2.9.77 Masculine Singular uraṇaḥ , ūrṇāyuḥ , meṣaḥ , vṛṣṇiḥ , eḍakaḥ , uramraḥ lābh aḥ 2.9.81 Masculine Singular naimeyaḥ , nimayaḥ , parīvarttaḥ śākaṭabh āraḥ 2.9.88 Masculine Singular kārṣikaḥ abh rakam 2.9.101 Neuter Singular sauvīram , kāpotāñjanam , yāmunam kumbh akāraḥ 2.10.6 Masculine Singular kulālaḥ carmaprabh edikā 2.10.35 Neuter Singular ārā pratibh uvaḥ 2.10.44 Masculine Singular lagnakaḥ sabh ikā 2.10.44 Masculine Singular dyūtakārakaḥ bubh ukṣitaḥ 3.1.18 Masculine Singular aśanāyitaḥ , kṣudhitaḥ , jighatsuḥ kukṣiṃbh ariḥ 3.1.20 Masculine Singular ātmambh ari pragalbh aḥ 3.1.24 Masculine Singular pratibh ānvitaḥ abh ivādakaḥ 3.1.26 Masculine Singular vandāruḥ purobh āgin 3.1.45 Masculine Singular doṣaikadṛk śubh aṃyuḥ 3.1.49 Masculine Singular śūbh ānvitaḥ udbh ijāḥ 3.1.52 Masculine Singular udbh it , udbh ijjam abh īpsitam 3.1.53 Masculine Singular priyam , abh īṣṭam , hṛdyam , dayitam , vallabh am niṣprabh aḥ 3.1.99 Masculine Singular vigataḥ , ārokaḥ abh iyogaḥ 3.4.13 Masculine Singular abh igrahaḥ abh ihāraḥ 2.4.17 Masculine Singular abh igrahaṇam abh icāraḥ 2.4.19 Masculine Singular hiṃsākarma upabh ogaḥ 2.4.20 Masculine Singular nirveśaḥ abh iprāyaḥ 2.4.20 Masculine Singular āśayaḥ , chandaḥ ārambh aḥ 2.4.26 Masculine Singular sambh ramaḥ 2.4.26 Masculine Singular tvarā upalambh aḥ 2.4.27 Masculine Singular anubh avaḥ samālambh aḥ 2.4.27 Masculine Singular vilepanam vipralambh aḥ 2.4.28 Masculine Singular viprayogaḥ vilambh aḥ 2.4.28 Masculine Singular atisarjanam parirambh aḥ 2.4.30 Masculine Singular pariṣvaṅgaḥ , saṃśleṣaḥ , upagūhanam abh isaṅgaḥ 3.3.29 Masculine Singular prādhānyam , sānu mūrdhābh iṣiktaḥ 3.3.68 Masculine Singular prājñaḥ abh inītaḥ 3.3.87 Masculine Singular pūtaḥ , vijanaḥ abh ijātaḥ 3.3.88 Masculine Singular satyam , sādhuḥ , vidyamānaḥ , praśastaḥ , abh yarhitaḥ abh iprāyaḥ 3.3.95 Masculine Singular candraḥ , agniḥ , arkaḥ citrabh ānuḥ 3.3.112 Masculine Singular pakṣī , śaraḥ abh ijanaḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabh āvaḥ , brahma , varṣma , yatnaḥ abh imānaḥ 3.3.118 Masculine Singular vajram , taḍit abh ipannam 3.3.135 Masculine Singular abh irūpaḥ 3.3.138 Masculine Singular sarpaḥ , sūcakaḥ kumbh aḥ 3.3.142 Masculine Singular praṇayaḥ ḍimbh aḥ 3.3.142 Masculine Singular bh erī , akṣedundubh iḥ stambh aḥ 3.3.142 Masculine Singular karakaḥ , mahārajanam śambh uḥ 3.3.142 Masculine Singular gauḥ , strī garbh aḥ 3.3.143 Masculine Singular saṃsad , sabh yaḥ visrambh aḥ 3.3.143 Masculine Singular adhyakṣaḥ dundubh iḥ 3.3.143 Masculine Singular kiraṇaḥ , pragrahaḥ kusumbh am 3.3.144 Neuter Singular bh ekaḥ , kapiḥ surabh iḥ 3.3.144 Feminine Singular icchā , manobh avaḥ sabh ā 3.3.145 Feminine Singular śauryaḥ , parākramaḥ vallabh aḥ 3.3.145 Masculine Singular somapā , puṇyam , yamaḥ , nyāyaḥ , svabh āvaḥ , ācāraḥ vibh ramaḥ 3.3.149 Masculine Singular harit , kṛṣṇaḥ abh ikhyā 3.3.164 Feminine Singular janavādaḥ abh ihāraḥ 3.3.176 Masculine Singular nyāyyam , varam , balam , sthirāṃśaḥ babh ruḥ 3.3.178 Masculine Singular devātvṛtam , śreṣṭhaḥ , dāyādaḥ , viṭaḥ , manākpriyam śubh ram 3.3.200 Masculine Singular kuraṅgaḥ anubh āvaḥ 3.3.217 Masculine Singular ātmīyaḥ , ghanaḥ prabh avaḥ 3.3.218 Masculine Singular paripaṇam , strīkaṭīvastrabandhaḥ abh īṣuḥ 3.3.227 Masculine Singular śāriphalakam , dyūtam , akṣam vibh āvasuḥ 3.3.234 Masculine Singular dhanam , devabh edaḥ , analaḥ , raśmiḥ , ratnam nabh aḥ 3.3.240 Neuter Singular prabh āvaḥ , dīptiḥ , balam , śukram bībh atsaḥ 3.3.242 Masculine Singular abh itaḥ 3.3.263 Masculine Singular khedaḥ , adbh utam abh īkṣṇam 2.4.11 Masculine Singular śaśvat ubh ayedyuḥ 2.4.21 Masculine Singular ubh ayadyuḥ nābh iḥ 3.5.9 Feminine Singular rāsabh ā 3.5.9 Feminine Singular rabh asaḥ 3.5.21 Masculine Singular dāsīsabh am 3.5.27 Neuter Singular nṛpasabh am 3.5.27 Neuter Singular rakṣaḥsabh am 3.5.27 Neuter Singular
भ aspirate of ba - . भ (in gram.) Name of the weakest base of nouns (as opp. to pada - and aṅga - q.v ) id est of the base before the vowel terminations except in strong cases, before feminine suffixes, and before taddhita - s beginning with vowels or y - भ (in prosody) a dactyl. भ m. ( 1. bhā - ) Name of the planet Venus or its regent, (equals śukra - ) भ m. semblance, delusion, error भा f. (/ā - ) light or a beam of light, lustre, splendour etc. (see 2. bhā - ) भा f. the shadow of a gnomon भा f. appearance, resemblance, likeness (in fine compositi or 'at the end of a compound' ; see agni -bha - , guḍa -bhā - , tantubha - ) भ n. a star, planet, asterism, lunar asterism or mansion (and so also the number 27; see nakṣatra - ), sign of the zodiac भ m. (prob. onomatopoetic (i.e. formed from imitation of sounds) ) a bee भा cl.2 P. ( ) bh/āti - (pr. p. bhāt - f. bhāntī - or bhātī - ; Potential bhāyāt - ; plural babhau - etc.; Aorist abhāsīt - grammar ; future bhāsy/ati - etc.) , to shine, be bright or luminous etc. ; to shine forth, appear, show one's self ; to be splendid or beautiful or eminent etc. (with na - ,to cut a poor figure ) ; to appear as, seem, look like, pass for (Nominal verb with or without iva - adverb in vat - ) etc. ; to be, exist ; to show, exhibit, manifest (varia lectio ): Passive voice bhāyate - , impers, radiance is put forth by (instrumental case ) : Causal bhāpayate - ; Aorist abībhapat - grammar : Desiderative bibhāsati - : Intensive bābhāyate - , bābheti - , bābhāti - [ confer, compare bhan - , bhāṣ - , bhās - ; Greek , ; Latin fa1rietc.; German Bann; English ban.] भा f. (Nominal verb prob. bh/ās - ) light, brightness, splendour etc. (see f. of 4. bha - ) भा m. the sun (see 2. bhās - ). भभ्रम m. "star-revolution", a sidereal day भचक्र n. the whole multitude of stars or asterisms भचक्रनाभि f. the centre of the zodiac भड m. Name of a particular mixed caste (see bhaṭa - ). भडहरीमातृतीर्थ n. Name of a tīrtha - (see bhaṭabhaṭa -m - ). भदाक m. fortune, prosperity (or mfn. auspicious, fortunate) (kalyāṇe - ). भदन्त dāka - , dra - See under bhand - below. भदन्त m. ( ) a term of respect applied to a Buddhist, a Buddhist mendicant भदन्त m. varia lectio for bha -datta - q.v भदन्तधर्मत्रात m. Name of 2 Buddhist teachers. भदन्तघोषक m. Name of 2 Buddhist teachers. भदन्तगोपदत्त m. Name of 2 Buddhist teachers. भदन्तज्ञानवर्मन् m. Name of a poet भदन्तराम m. Name of 2 Buddhist teachers. भदन्तश्रीलाभ m. Name of a Buddhist teacher. भदन्तवर्मन् m. Name of a poet भदत्त m. Name of an astronomer (varia lectio badanta - q.v ) भद्दालिन् m. Name of a man भादिग m. Name of a man भडिल m. a servant or a hero भडिल m. Name of a man gaRa aśvā di - भडिल m. plural his descendants gaRa yaskā di - . भाडिलायन m. patronymic fr. bhaḍila - gaRa aśvā di - . भडित m. Name of a man gaRa gargā di - भडित m. plural his descendants gaRa yaskā di - . भाडित mfn. relating, to bhāḍitya - gaRa kaṇvā di - . भाडितायन m. patronymic fr. bhaḍita - (see gaRa aśvā di - ). भाडित्य idem or 'm. patronymic fr. bhaḍita - (see gaRa aśvā di - ).' gaRa gargā di - . भद्र mf(/ā - )n. blessed, auspicious, fortunate, prosperous, happy etc. भद्र mf(/ā - )n. good, gracious, friendly, kind भद्र mf(/ā - )n. excellent, fair, beautiful, lovely, pleasant, dear भद्र mf(/ā - )n. good id est skilful in (locative case ) भद्र mf(/ā - )n. great भद्र mf(/ā - )n. (with nṛpati - m. a good or gracious king ;with kānta - m. a beautiful lover or husband ;with diś - f. the auspicious quarter id est the south ;with vāc - f. kind or friendly speech ; vocative case m. and f. sg. and plural bhadra - , dre - , drāḥ - ,often in familiar address = my good sir or lady, my dear or my dears, good people etc.) भद्र m. (prob.) a sanctimonious hypocrite (varia lectio dra -pre kṣaṇikaiḥ - ) भद्र m. a particular kind of elephant (also Name of a world elephant ) a bullock भद्र m. a water wagtail (see -nāman - ) भद्र m. Nauclea Cadamba or Tithymalus Antiquorum भद्र m. Name of śiva - भद्र m. of mount meru - भद्र m. of a class of gods (plural ) under the third manu - भद्र m. of a people (plural ) भद्र m. of one of the 12 sons of viṣṇu - and one of the tuṣita - deities in the svāyambhava - manv -antara - भद्र m. (with jaina - s) of the third of the 9 white bala - s भद्र m. of a son of vasu -deva - and devakī - (or pauravī - ) भद्र m. of a son of kṛṣṇa - भद्र m. of a son of upacārumat - भद्र m. of an actor भद्र m. of a friend of bāṇa - भद्र m. (with Buddhists) Name of a particular world भद्रा f. a cow भद्र m. Name of various plants (equals anantā - , aparijātā - , kṛṣṇā - , jīvantī - , nīlī - , rāsnā - etc.) भद्र m. Name of a metre भद्र m. of the 2nd, 7th and 12th days of the lunar fortnight भद्र m. of the 7th movable karaṇa - (sub voce, i.e. the word in the Sanskrit order ; see also 2. bhadrā -karaṇa - ) भद्र m. of a form of durgā - भद्र m. of a goddess भद्र m. of a Buddhist deity भद्र m. of a śakti - भद्र m. of dākṣāyaṇī - in bhadreśvara - भद्र m. of a vidyā -dharī - भद्र m. of a surā ṅganā - भद्र m. of a daughter of surabhi - भद्र m. of a wife of vasu -devi - भद्र m. of the wife of vaiśravaṇa - भद्र m. of a daughter of soma - and wife of utathya - भद्र m. of a daughter of raudrāśva - and the apsaras - ghṛtācī - भद्र m. of a kākṣīvatī - and wife of vyuṣitāśva - भद्र m. of a daughter of meru - and wife of bhadrā śva - भद्र m. of a daughter of śruta -kīrti - and wife of kṛṣṇa - भद्र m. of various rivers (especially of one described as rising on the northern summit of meru - and flowing through uttarakuru - into the northern ocean) भद्र m. the celestial Ganges भद्र m. of a lake भद्र n. prosperity, happiness, health, welfare, good fortune (also plural ) etc. (bhadraṃ tasya - or tasmai - ,prosperity to him! ; bhadraṃ te - or vaḥ - often used parenthetically in a sentence ="if you please", or to fill up a verse; bhadram upalāh - ,happiness to you, O stones! ; bhadram - with kṛ - and dative case ,to grant welfare to, bless ) भद्र n. gold भद्र n. iron or steel भद्र n. kind of Cyperus (equals -musta - ) भद्र n. a particular posture in sitting भद्र n. a particular karaṇa - (see f. ) भद्र n. a particular mystic sign भद्र n. a particular part of a house भद्र n. Name of various sāman - s भद्रा f. of bhadra - , in compound भद्रा ind. (gaRa sā kṣād -ādi - ), in compound भाद्र m. (fr. bhadra - ,of which it is also the vṛddhi - form in compound ) the month bhādra - (equals -pada - below) भाद्रबाहवी f. (with saṃhitā - ) Name of work भाद्रबाहेय m. metron. fr. bhadra -bāhu - भद्रबाहु m. Name of a particular four-footed animal भद्रबाहु m. "auspicious-armed", Name of a son of vasu -deva - and rohiṇī - (pauravī - ) भद्रबाहु m. of a king of magadha - भद्रबाहु m. (also -svāmin - ) Name of a celebrated jaina - author (one of the 6 śruta -kevalin - s; bhadrabāhucaritra -caritra - n. bhadrabāhuśāstra -śāstra - n. bhadrabāhusaṃhitā -saṃhitā - f. Name of works.) भद्रबाहु f. Name of a woman भद्रबाहुचरित्र n. bhadrabāhu भद्रबाहुसंहिता f. bhadrabāhu भद्रबाहुशास्त्र n. bhadrabāhu भद्रबला f. Paederia Foetida or Sida Cordifolia भद्रबलन m. equals balabhadra - Name of the elder brother of kṛṣṇa - भद्रभद्र mfn. good and bad भद्रभद्र n. good and evil भद्रभट m. Name of a man भद्रभुज m. whose arms confer prosperity (said of princes) भद्रभुज m. Name of a man भद्रभूषणा f. Name of a goddess भद्रचारु m. Name of a son of kṛṣṇa - भद्रचूड m. Euphorbia Tirucalli भद्रदन्त m. Name of an elephant भद्रदन्तिका f. a species of Croton भाद्रदारव mfn. relating to or coming from bhadra -dāru - भद्रदारु m. n. Pinus Deodora भद्रदारु m. Pinus Longifolia भद्रदत्त m. (in dramatic language ) a name given to śaka - s भद्रदेह m. Name of a son of vasu -deva - भद्रदेव varia lectio for next. भद्रदीप m. Name of work भद्रदोस् m. "auspicious-armed", Name of a man भद्रद्वीप m. Name of an island भद्रगन्धिका f. Cyperus Rotundus भद्रगन्धिका f. Asclepias Pseudosarsa भद्रगणित n. the construction of magical squares or diagrams भद्रगौर m. Name of a mountain भद्रघट ( ) m. "vase of fortune", a lottery vase. भद्रघटक ( ) m. "vase of fortune", a lottery vase. भद्रगुप्त m. Name of a jaina - saint भद्राह n. an auspicious day, favourable season भद्रहस्त mfn. having beautiful or auspicious hands (said of the aśvin - s) भद्रह्रद m. (prob.) equals -saras - भद्रैला f. large cardamoms भद्रज m. Wrightia Antidysenterica भद्रजानि mfn. having a beautiful wife भद्रजातिक mfn. "of noble birth"and"descended from the elephant called bhadra - " भद्रजय m. Name of a man भद्रक mf(ikā - )n. good, brave (m. vocative case plural kāḥ - in address ) भद्रक mf(ikā - )n. fine, handsome, beautiful भद्रक m. a kind of bean (Scholiast or Commentator ) भद्रक m. Cyperus Pertenuis (?) भद्रक m. Pinus Deodora भद्रक m. (plural ) Name of a people भद्रक m. Name of a prince भद्रक m. varia lectio for bhadrika - q.v भद्रका f. Name of a woman भद्रक n. Cyperus Rotundus भद्रक n. a particular posture in sitting (equals bhadrā sana - ) भद्रक n. a kind of metre भद्रक n. a particular mystic sign भद्रक n. a harem भद्रकाली f. Name of a goddess (later a form of durgā - ) etc. भद्रकाली f. of one of the mātṛ - s attending on skanda - भद्रकाली f. of a village on the right bank of the Ganges भद्रकाली f. of a plant (equals gandholī - ) भद्रकालीचिन्तामणि m. Name of work भद्रकालीकवच n. Name of chapter of भद्रकालीमाहात्म्य n. Name of work or chapter of work भद्रकालीमन्त्र m. plural Name of work or chapter of work भद्रकालीमनु m. Name of work or chapter of work भद्रकालीपूजाविधि m. Name of work or chapter of work भद्रकालीपूजायन्त्र n. Name of a mystical diagram भद्रकालीपुराण n. Name of work भद्रकण्ट m. Asteracantha Longifolia भद्रकन्या f. Name of the mother, of maudgalyāyana - भद्रकाप m. "the good or beautiful kalpa - ", Name of the present age (see ) भद्रकाप n. of a sūtra - work भद्रकापिक mfn. living in the bhadra -kalpa - भद्रकपिल m. Name of śiva - भद्रकाप्य m. Name of a man भद्रकार m. Name of a son of kṛṣṇa - भद्रकार m. (plural ) of a people भद्राकार mfn. of auspicious features भद्रकारक mfn. causing prosperity, prosperous, auspicious भद्राकरण n. the karaṇa - (sub voce, i.e. the word in the Sanskrit order ) called bhadrā - भद्राकरण n. "making beautiful", the act of shaving भद्रकर्णेश्वर m. Name of a tīrtha - भद्रकर्णिका f. Name of dākṣāyaṇī - in go -karṇa - भद्रकाशी f. a kind of Cyperus भद्रकाष्ठ n. the wood of Pinus Deodora भद्राकृ P. -karoti - , to shave (see madrā - and ) भद्रकृत् mfn. causing prosperity or welfare भद्रकृत् mfn. (with jaina - s) Name of the 24th arhat - of the future utsarpiṇī - भद्राकृति mfn. of auspicious features भद्राक्ष m. "auspicious-eyed", Name of a king (see bhallā kṣa - ). भद्रकुम्भ m. "auspicious jar", a golden jar filled with water from a holy place or from the Ganges (used especially at the consecration of a king) भद्रलक्षण n. the mark of a bhadra - elephant (whose chief and inferior limbs are in good proportion) भद्रालपत्त्रिका f. Paederia Foetida (equals gandhālī - ) भद्रलता f. Gaertnera Racemosa भद्राली f. Paederia Foetida (equals gandhālī - ) भद्रम् ind. happily, fortunately, joyfully भद्रम् ind. with kṛ - or ā - car - , to do well भद्रामहिमन् m. Name of work भद्रमल्लिका f. Name of a particular plant (= gavā kṣī - ) भद्रमनस् f. Name of the mother of the elephant airāvata - भद्रमन्द m. a particular kind of elephant (also dra - and dra -mṛga - ) (Bombay edition ) भद्रमन्द m. Name of a son of kṛṣṇa - भद्रमातृ (See bhādramātura - ). भाद्रमातुर m. (fr. bhadra -mātṛ - ) the son of a virtuous or handsome mother भाद्रमौञ्ज mf(ī - )n. made from the plants bhadra - and muñja - (as a girdle) भद्रंकर mfn. equals drakāraka - भद्रंकर m. Name of a man भद्रंकर m. (plural ) of a country भद्रंकर n. Name of a town in vidarbha - भद्रंकरण mfn. equals prec. mfn. Va1rtt. 8 भद्रमृग m. a kind of elephant भद्रमुख mfn. one whose face (or whose look) confers prosperity etc. (only used in the vocative case or in the Nominal verb with the meaning of a 2nd Persian ="good or gentle sir" plural "good people"; according to to a prince is so to be addressed by the inferior characters in plays;in the it is a term of address to inferior persons). भद्रमुञ्ज m. a species of plant akin to Saccharum Sara भद्रमुस्त m. ( ) ( ) a kind of Cyperus (only in fine compositi or 'at the end of a compound' ) भद्रमुस्ता f. ( ) a kind of Cyperus (only in fine compositi or 'at the end of a compound' ) भद्रमुस्तक m. ( ) a kind of Cyperus (only in fine compositi or 'at the end of a compound' ) भद्रंया f. भद्रंयिका f. भद्रानगर n. Name of a city (see bhadra -pura - ). भद्रनामन् m. Name of a bird (the water wagtail or the woodpecker) भद्रनामिका f. Ficus Heterophylla भद्रानन्द m. Name of an author भद्रानन्द See drā nanda - under bhadra - . भद्राङ्ग m. "beauteous-framed", Name of bala -bhadra - भद्रनिधि m. "treasure of fortune", Name of a costly vessel offered to viṣṇu - भद्रपद n. Name of a metre भद्रपदा f. Name of the 3rd and 4th lunar asterisms etc. (also n. ; bhadrapadāyoga dā -yoga - m. Name of chapter of bhaṭṭo tpala - 's commentator or commentary on ) भद्रपाद mfn. born under the nakṣatra - bhadra -padā - भाद्रपद m. (fr. bhadra -padā - ) the month bhādra - (a rainy month corresponding to the period from about the middle of August to the middle of September) भाद्रपदा f. dual number and plural equals bhadra -padā - N. common to the 3rd and 4th nakṣatra - s (q.v ) भद्रपदायोग m. bhadrapadā भाद्रपदी f. the day of full moon in the month bhādra - भद्रपाल m. Name of a bodhi -sattva - भद्रपाप n. sg. good and evil भद्रपाप m. plural the good and the evil भद्रपर्णा f. Paederia Foetida भद्रपर्णी f. Gmelina Arborea on भद्रपर्णी f. equals prec. भद्रपीठ n. a splendid seat, throne etc. भद्रपीठ n. (prob. m.) a kind of winged insect भद्रपुर n. Name of a city (see , bhadrā -nagara - ). भद्रराज m. Name of 2 men भद्रारक m. Name of one of the 18 lesser dvīpa - s भद्रराम m. Name of an author भद्ररथ m. Name of 2 men भद्ररेणु m. Name of indra - 's elephant (varia lectio -veṇu - ). भद्ररोहिणी f. a species of plant (equals kaṭukā - ) भद्ररुचि m. Name of a man भद्ररूपा f. Name of a woman भद्रशाख m. Name of a form of skanda - भद्रशालवन varia lectio for sāla -v - q.v भद्रसालवन n. Name of a forest (Bombay edition ; Calcutta edition śāla -v - ). भाद्रसाम m. patronymic fr. bhadra -sāman - भद्रसामन् m. Name of a man (see bhādrasāma - ). भद्रासन n. a splendid seat, throne etc. भद्रासन n. a particular posture of a devotee during meditation भद्रसार m. Name of a king भद्रसरस् n. Name of a lake भद्रशर्मन् m. Name of a man (see gaRa bāhv -ādi - ). भाद्रशर्मि m. patronymic fr. bhadra -śarman - gaRa bāhv -ādi - . भद्रषष्ठी f. Name of a form of durgā - भद्रशौनक m. Name of an ancient physician भद्रसेन m. Name of a man with the patronymic ājātaśatrava - भद्रसेन m. of a son of vasu -deva - and devakī - भद्रसेन m. of a son of ṛṣabha - भद्रसेन m. of a son of mahiṣmat - (also naka - ) भद्रसेन m. of a king of kaśmīra - भद्रसेन m. (with Buddhists) Name of the leader of the host of the evil spirit māra -pāpīyas - भद्रशिला f. Name of a town भद्रशील m. Name of a man भद्रशोचि mfn. beautifully shining, glittering भद्रसोमा f. Name of a river in uttara -kuru - भद्रसोमा f. of the Ganges भद्राश्रम (or drā śr - ?) m. Name of a hermitage भद्राश्रम (drā ś - ) See bhadrā śr - under bhadra - . भद्रश्रवस् m. Name of a son of dharma - भद्रश्रय n. sandalwood भद्राश्रय n. equals dra -śraya - भद्रश्रेण्य m. Name of a king भद्रश्री f. idem or 'n. sandal-wood ' भद्रश्री m. the sandal tree भद्रश्रिय n. sandal-wood भद्रश्रुत् mfn. hearing good or pleasant things भद्रसुत m. equals bhadrā tmaja - भद्राश्व m. Name of a son of vasu -deva - and rohiṇī - भद्राश्व m. of a son of dhundhu -māra - भद्राश्व m. of a king also called śveta -vāhana - भद्राश्व m. of a son of āgnīdhra - and (also n. ) a dvīpa - or varṣa - called after him (the eastern division) etc. भद्राश्व n. Name of a country lying east of the ilā vṛta - country भद्रस्वप्न (bhadr/ā - - ) m. a good dream भद्रता f. honesty, probity भद्रता f. prosperity, good fortune (also bhadratātva -tva - n. ) भद्रतर mfn. more prosperous, happier, better भद्रतरुणी f. Rosa Moschata भद्रतस् ind. fortunately, happily भद्रतात्व n. bhadratā भद्रात्मज m. "son of iron (?)", a sword भद्रतुङ्ग m. Name of a tīrtha - भद्रतुरग n. Name of a varṣa - भद्रत्व n. See -tā - . भद्रौदनी f. Sida Cordifolia and Rhombifolia भद्रवाच् mfn. speaking auspiciously भद्रवाच्य n. wishing well, congratulation भद्रवदन m. "auspicious-faced", Name of bala -rāma - भद्रवादिन् mfn. uttering auspicious cries (said of a bird) भद्रावह mfn. causing prosperity भद्रावह n. (with ghṛta - ) a particular medicine preparation भद्रावकाशा f. Name of a river भद्रवल्ली f. Jasminum Sambac भद्रवल्ली f. Gaertnera Racemosa भद्रवल्ली f. Vallaris Dichotomus भद्रवल्लिका f. Hemidesmus Indicus भद्रवर्गीय m. plural Name of the first 5 disciples of gautama - buddha - भद्रवर्मन् m. Arabian jasmine भद्रवर्मन् m. Name of a man (see bhādravarmaṇa - ). भाद्रवर्मण m. patronymic fr. bhadra -varman - भद्रवसन n. splendid apparel भद्रवत् mfn. fraught with good, auspicious भद्रवत् n. Pinus Deodora भद्रवट n. Name of a tīrtha - भद्रवती f. a wanton woman, courtezan भद्रवती f. Gmelina Arborea भद्रवती f. Name of a daughter of kṛṣṇa - भद्रवती f. of a wife of madhu - भद्रवती f. of a female elephant भद्रावती (for dra -v - ?) f. a species of tree (= kaṭphala - ) भद्रवेणु m. See -reṇu - . भद्रविहार m. Name of a Buddhist monastery. भद्रविन्द m. Name of a son of kṛṣṇa - भद्रविराज् f. Name of a metre भद्रव्रात (bhadr/a - - ) mfn. having or forming a happy assemblage भद्राव्रत n. a particular religious ceremony (also called vithṭi -vrata - ) भद्रया ind. happily, fortunately, joyfully भद्रयान m. Name of a man भद्रयानीय m. plural his school (bhadrāyana - ,prob. wrong reading ) भद्रयव n. the seed of Wrightia Antidysenterica भद्रयोग m. a particular astrological yoga - भद्रायुध m. "handsome-weaponed", Name of a warrior भद्रायुध m. of a giant भद्रायुस् m. Name of a man भद्रेन्द्र m. Name of a man भद्रेश See bhadre śa - etc. 1. bhadrā - below. भद्रेश m. "husband of bhadrā - id est durgā - ", Name of śiva - (see ume śa - ). भद्रेश्वर See bhadre śa - etc. 1. bhadrā - below. भद्रेश्वर m. Name of various statues and liṅga - s of śiva - (see prec.) भद्रेश्वर m. of a place भद्रेश्वर m. of a kāyastha - भद्रेश्वर m. of an author (also -sūri - and rā cārya - ). भाद्री f. (scilicet tithi - ) the day of full moon in the month bhādra - भद्रिका f. an amulet भद्रिका f. Myrica Sapida भद्रिका f. Name of 2 metres भद्रिक m. Name of a prince of the śākya - s (varia lectio bhadraka - ). भद्रिण m. Name of a man भद्रोदय n. a particular medicine compound भद्रोपवासव्रत n. a particular religious observance भग See . भग m. (in fine compositi or 'at the end of a compound' f(ā - and ī - ). gaRa bahv -ādi - ) "dispenser", gracious lord, patron (applied to gods, especially to savitṛ - ) भग m. Name of an āditya - (bestowing wealth and presiding over love and marriage, brother of the Dawn, regent of the nakṣatra - uttara -phalgunī - ; yāska - enumerates him among the divinities of the highest sphere;according to a later legend his eyes were destroyed by rudra - ) etc. भग m. the nakṣatra - uttara - - phalgunī - भग m. the sun भग m. the moon भग m. Name of a rudra - भग m. good fortune, happiness, welfare, prosperity भग m. (in fine compositi or 'at the end of a compound' f(ā - ). ) dignity, majesty, distinction, excellence, beauty, loveliness भग m. (also n. ) love, affection, sexual passion, amorous pleasure, dalliance भग m. (n. ; in fine compositi or 'at the end of a compound' f(ā - ). ) the female organs, pudendum muliebre, vulva etc. भगा f. in bhagā -nāmnī - below भग n. a particular muhūrta - भग n. the perinaeum of males भग mn. equals yatna - , prayatna - , kīrti - , yaśas - , vairāgya - , icchā - , jñāna - , mukti - , mokṣa - , dharma - , śrī - [ confer, compare Zend bagha= Old Persian baga; Greek ; Slavonic or Slavonian bogu8,bogatu8; Lithuanian bago4tas,na-ba4gas.], भाग m. ( bhaj - ) a part, portion, share, allotment, inheritance (in Vedic or Veda also = lot, especially fortunate lot, good fortune, luck, destiny) etc. भाग m. a part (as opp. to any whole; bhāgam bhāgam - with Causal of kḷp - or bhāgān - with kṛ - ,to divide in parts) भाग m. a fraction (often with an ordinal number exempli gratia, 'for example' aṣṭamo bhāgaḥ - ,the eighth part, or in compound with a cardinal exempli gratia, 'for example' śata -bh - ; 1/100; aśīti -bh - = 1/80) etc. भाग m. a quarter (See eka -bh - , tri -bh - ) भाग m. part id est place, spot, region, side (in fine compositi or 'at the end of a compound' taking the place of, representing) etc. (in this sense also n. ;See bhūmi -bh - ) भाग m. part of anything given as interest भाग m. a half rupee भाग m. the numerator of a fraction भाग m. a quotient भाग m. a degree or 360th part of the circumference of a great circle भाग m. a division of time, the 30th part of a rāśi - or zodiacal sign भाग m. Name of a king (also bhāgavata - ) भाग m. of a river (one of the branches of the candra -bhāgā - ) भाग mfn. relating to bhaga - (as a hymn) भाग n. Name of a sāman - भाग vṛddhi - form of bhaga - in compound भागभाज् mfn. having a share (in anything), interested, a partner भगभक्षक m. "living by the vulva", a procurer, pander भगभक्त (bh/aga - - ) mfn. fortune-favoured, endowed with prosperity भागभुज् m. "tax-enjoyer", a king भगदा f. "giving welfare", Name of one of the mātṛ - s attending on skanda - भागदा mfn. granting a share भागदा f. Name of a town भगदैवत mfn. equals prec. mfn. (with nakṣatra - ) भगदैवत mfn. conferring conjugal felicity भगदैवत n. the nakṣatra - uttara - phalgunī - भगदैवतमास m. the month phālguna - भगदारण n. a particular disease (see bhagaṃ -dara - ). भगदत्त m. "given by bhaga - ", Name of a prince of prāg -jyotiṣa - भगदत्त m. of a king of Kamrup भगदत्त m. Name (also title or epithet) of a mythical king. भगदेव mfn. "whose god is the female organ", lustful, a libertine भगदेवत mf(ā - )n. having bhaga - for a deity भगदेवता f. a hymeneal divinity भागध mf(/ā - ). paying what is due भागधा f. a share, portion भगाधान mfn. bestowing matrimonial felicity भागधान n. a treasury भगधेय m. Name of a man भागधेय n. a share, portion, property, lot, fate, destiny etc. etc. happiness, prosperity भागधेय mfn. the share of a king, tax, impost भागधेय m. one to whom a share is due, heir, co-heir भागधेय mf(ī - )n. due as a share or part (see ) . भागदुघ m. one who deals out portions, distributer भगघ्न m. "slayer of bhaga - ", Name of śiva - भगहन् m. "slayer of bhaga - ", Name of śiva - (transferred to viṣṇu - ) भागहर mfn. taking a part, sharing, a co-heir भागहार m. division भगहारिन् m. equals -ghna - भागहारिन् mfn. equals -hara - भागजाति f. reduction of fractions to a common denominator भागजातिचतुष्टय n. four modes of reduction of fractions etc. भागक mfn. (in fine compositi or 'at the end of a compound' ) equals bhāga - , a part, portion, share भागक m. (in arithmetic ) a divisor भागकल्पना f. the allotment of shares भगकाम mf(ā - )n. desirous of sexual pleasure भगाक्षिहन् m. equals bhaganetra -han - भगल m. Name of a man (see gaRa arīhaṇā di - ) भगला f. Name of a woman gaRa bāhvādi - (see bhāgala - , laka - etc.) भगाल n. equals kapāla - , a skull (see ) भागल m. patronymic fr. bhagala - (also plural ) भागलक mfn. gaRa arīhaṇādi - . भागलक्षणा f. insinuation or intimation of a part भागलेय m. patronymic fr. bhāgali - भागलि m. patronymic or metron, of a teacher भगालिन् m. "bedecked with skulls", Name of śiva - भगम m. the revolution of a planet भागमातृ f. (in algebra ) a particular rule of division. भगंदर m. "lacerating the vulva", a fistula in the pudendum muliebre or in the anus etc. (5 to 8 forms enumerated; see bhaga -dāraṇa - ) (see on ) भगंदर m. Name of an ancient sage भागंजय m. Name of a man भागमुख m. Name of a man भगण m. equals -cakra - भगण m. equals next भगन wrong reading for bha -gaṇa - (See under 4. bha - , column 2) . भागण m. equals bha -gaṇa - (under 4. bha - ) भगानाम्नी f. having the name" bhagā - " भगनन्दा f. Name of one of the mātṛ - s attending on skanda - भगनराय m. Name of a man भगनेत्र (in the beginning of a compound ) bhaga - 's eyes भगनेत्रघ्न m. "destroyer of bhagas - eyes", Name of śiva - . भगनेत्रहन् m. "destroyer of bhagas - eyes", Name of śiva - . भगनेत्रहर m. ( ) "destroyer of bhagas - eyes", Name of śiva - . भगनेत्रहृत् m. ( ) "destroyer of bhagas - eyes", Name of śiva - . भगनेत्रनिपातन m. "destroyer of bhagas - eyes", Name of śiva - . भगनेत्रान्तक m. ( ) "destroyer of bhagas - eyes", Name of śiva - . भगनेत्रापहारिन् m. ( ) "destroyer of bhagas - eyes", Name of śiva - . भगाङ्क m. the mark of the vulva (as a brand) भगाङ्क mf(ā - )n. marked or branded with a vulva भगाङ्कित mfn. equals prec. mfn. भगाङ्कुर m. the clitoris भागानुबन्धजाति f. assimilation of quantities by fractional increase, reduction of quantities to uniformity by the addition of a fraction भागानुभागेन ind. wish a greater or smaller share, at a different rate भगापहारिन् mfn. receiving a share भागपाठ m. "partial quotation"the quotation of a verse by the pratīka - (sub voce, i.e. the word in the Sanskrit order ) भागापवाहजाति f. assimilation of quantities by fractional decrease, reduction of quantities to uniformity by the subtraction of a fraction भागापवाहन n. idem or 'f. assimilation of quantities by fractional decrease, reduction of quantities to uniformity by the subtraction of a fraction ' भगपुर n. Name of the city of Multan भागार्ह mfn. entitled to a portion or inheritance भागार्ह mfn. to be divided according to shares भागार्थिन् mfn. desirous of a share (as of a sacrifice) भगस् n. equals bhaga - भागशस् ind. in parts or portions (with Causal of kḷp - ,"to divide in parts") भागशस् ind. one part after another, by turns, by and by भागासुर m. Name of an asura - भगास्य mfn. whose mouth is used as a vulva भगत्ति (bh/aga - - ) f. (for bh - + datti - ) a gift of fortune भगवच् in compound for vat - . भगवच्चरणारविन्दध्यान n. Name of work भगवच्छास्त्र (for vat -śā - ) n. Name of chapter of भगवद् in compound for vat - . भगवदानन्द m. Name of an author भगवदाराधन n. "propitiation of bhagavat - " भगवदाराधनक्रम m. Name of work भगवदाराधनसमर्थन n. Name of work भगवदर्चन n. "worship of bhagavat - id est kṛṣṇa - " भगवदर्चनमाहात्म्य n. Name of chapter of भगवदर्चनप्रस्ताव m. Name of chapter of भगवदाश्रयभूत mfn. being the seat or resting-place of bhagavat - भगवद्भक्ति (in the beginning of a compound ),"devotion to bhagavat - or kṛṣṇa - " भगवद्भक्तिचन्द्रिका f. Name of work भगवद्भक्तिचन्द्रिकोल्लास m. Name of work भगवद्भक्तिमाहात्म्य n. Name of work भगवद्भक्तिनिर्णय m. Name of work भगवद्भक्तिरसायण n. Name of work भगवद्भक्तिरत्नावली f. Name of work भगवद्भक्तिसाधन n. Name of work भगवद्भक्तिसारसंग्रह m. Name of work भगवद्भक्तिस्तोत्र n. Name of work भगवद्भक्तितरंगिणी f. Name of work भगवद्भक्तिविलास m. Name of work भगवद्भक्तिविवेक m. Name of work भगवद्भास्कर m. Name of work (= bhagavanta -bh - ). भगवद्भट्ट m. Name of the author of a commentator or commentary on the rasa -taraṃgiṇī - भगवद्भावक m. Name of the author of a commentator or commentary on भगवद्दास m. Name of the author of a commentator or commentary on भगवद्धर्मवर्णन n. Name of work भगवद्ध्यानमुक्तावली f. Name of work भगवद्ध्यानसोपान n. Name of work भगवद्दृश mf(ī - )n. resembling the Supreme भगवद्द्रुम m. " bhagavat - 's (id est Buddha's) tree", (prob.) the sacred fig-tree भगवद्गीता f. plural (sometimes with upaniṣad - ;once n(ta - ). ) " kṛṣṇa - 's song", Name of a celebrated mystical poem (interpolated in the where it forms an episode of 18 chapters , containing a dialogue between kṛṣṇa - and arjuna - , in which the Pantheism of the vedā nta - is combined with a tinge of the sāṃkhya - and the later principle of bhakti - or devotion to kṛṣṇa - as the Supreme Being; see ) भगवद्गीताभाष्य n. Name of work भगवद्गीताभाष्यविवरण n. Name of work भगवद्गीताभावप्रकाश m. Name of work भगवद्गीताबोधक n. Name of work भगवद्गीतागूढार्थदीपिका f. Name of work भगवद्गीताहेतुनिर्णय m. Name of work भगवद्गीतालघुव्याख्या f. Name of work भगवद्गीतालक्षाभरण n. Name of work भगवद्गीतामाहात्म्य n. Name of work भगवद्गीताप्रस्थान n. Name of work भगवद्गीताप्रतिपद n. Name of work भगवद्गीतारहस्य n. Name of work भगवद्गीतार्थरक्षा f. Name of work भगवद्गीतार्थसंग्रह m. Name of work भगवद्गीतार्थसार m. Name of work भगवद्गीतार्थस्तोत्र n. Name of work भगवद्गीतासमङ्गलाचारश्लोकपद्धति f. Name of work भगवद्गीतासार m. Name of work भगवद्गीतासारसंग्रह m. Name of work भगवद्गीताशय m. Name of work भगवद्गीतातत्पर्य n. Name of work भगवद्गीतातत्पर्यबोधिका f. Name of work भगवद्गीतातत्पर्यबोधिनी f. Name of work भगवद्गीतातत्पर्यचन्द्रिका f. Name of work भगवद्गीतातत्पर्यदीपिका f. Name of work भगवद्गीतातत्पर्यनिर्णय m. Name of work भगवद्गीताटीका f. Name of work भगवद्गीताविवरण n. Name of work भगवद्गीताव्याख्या f. Name of work भगवद्गोविन्द m. Name of a poet भगवद्गुण (in the beginning of a compound ),"the qualities or virtues of bhagavat - " भगवद्गुणदर्पण m. Name of work भगवद्गुणसारसंग्रह m. Name of work भगवदीय m. a worshipper of bhagavat - id est viṣṇu - or kṛṣṇa - ( bhagavadīyatva -tva - n. ) भगवदीयत्व n. bhagavadīya भगवद्रात m. Name of a man भगवदुद्यमनाटक n. Name of a play. भगवदुपनयन n. "initiation of bhagavat - ", Name of work भगवद्विलासरत्नावली f. Name of work भगवद्विशेष m. Name of a man भगवद्यौवनोद्गम m. Name of chapter of the kṛṣṇa -krīḍita - . भगवल् in compound for vat - . भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शन n. Name of work भगवल्लिलाचिन्तामणि m. Name of work भगवन् in compound for vat - . भगवन्मानपूजा f. Name of a hymn by śaṃkarā cārya - . भगवन्मय mf(ī - )n. wholly devoted to viṣṇu - or kṛṣṇa - भगवन्नाम (in the beginning of a compound for man - ),"the name or names of bhagavat - id est viṣṇu - " भगवन्नामकौमुदी f. Name of work भगवन्नाममाहात्म्य n. Name of work भगवन्नाममाहात्म्यसंग्रह m. Name of work भगवन्नामामृतरसोदय m. Name of work भगवन्नामस्मरणस्तुति f. Name of work भगवन्नामावली f. Name of work भगवन्नन्दसंवाद m. Name of भगवन्त m. Name of the author of the mukunda -vilāsa - . भगवन्तभास्कर m. Name of a law-book by nīla -kaṇṭha - (17th cent.) भगवन्तदेव m. Name of a prince (king of bhareha - , son of sāhi -deva - and a patron of nīlakaṇṭha - see next) भगवत् ind. like a vulva भगवत् mfn. See below. भगवत् mfn. (for 1.See under bh/aga - ) possessing fortune, fortunate, prosperous, happy भगवत् mfn. glorious, illustrious, divine, adorable, venerable etc. भगवत् mfn. holy (applied to gods, demigods, and saints as a term of address, either in vocative case bhagavan - , bhagavas - , bhagos - [ see Va1rtt. 2 ] f. bhagavatī - m. plural bhagavantaḥ - ;or in Nominal verb with 3. sg. of the verb;with Buddhists often prefixed to the titles of their sacred writings) भगवत् m. "the divine or adorable one", Name of viṣṇu -kṛṣṇa - भगवत् m. of śiva - भगवत् m. of a buddha - or a bodhi -sattva - or a jina - (see ) भागवत See sub voce, i.e. the word in the Sanskrit order भागवत mf(ī - )n. (fr. bhaga -vat - ) relating to or coming from bhagavat - id est viṣṇu - or kṛṣṇa - , holy, sacred, divine भागवत m. a follower or worshipper of Bhagavati or viṣṇu - (see ) भागवत m. Name of a king भागवत n. Name of a purāṇa - (see bhāgavata -p - ). भागवतचम्पू f. Name of work भागवतचन्द्रचन्द्रिका f. Name of work भागवतचूर्णिका f. Name of work भागवतकथासंग्रह m. Name of work भागवतकौमुदी f. an explanation of some difficult passages in the भागवतक्रमसंदर्भ m. Name of work भागवतमाहात्म्य n. Name of work भागवतामृत n. Name of work भागवतामृतकणिका f. Name of work भागवतामृताष्टक n. Name of work भागवतामृतोत्पल n. Name of work भागवतमुक्ताफल n. Name of work भागवतनिबन्धयोजना f. Name of work भागवतपद्यत्रयीव्याख्यान n. Name of work भागवतपुराण n. Name of the most celebrated and popular of the 18 purāṇa - s (especially dedicated to the glorification of viṣṇu -kṛṣṇa - , whose history is in the 10th book;and narrated by śuka - , son of vyāsa - , to king parī -kṣit - , grandson of arjuna - ) भागवतपुराणबन्धन n. Name of work connected with the भागवतपुराणभावार्थदीपिकाप्रकरनक्रमसंग्रह m. Name of work connected with the भागवतपुराणभावार्थदीपिकासंग्रह m. Name of work connected with the भागवतपुराणभूषण n. Name of work connected with the भागवतपुराणबृहत्संग्रह m. Name of work connected with the भागवतपुराणाद्यश्लोकत्रयीटीका f. Name of work connected with the भागवतपुराणक्रोडपत्त्र n. plural Name of work connected with the भागवतपुराणमहाविवरण n. Name of work connected with the भागवतपुराणमञ्जरी f. Name of work connected with the भागवतपुराणप्रकाश m. Name of work connected with the भागवतपुराणप्रामाण्य n. Name of work connected with the भागवतपुराणप्रसङ्गदृष्टान्तावली f. Name of work connected with the भागवतपुराणप्रथमश्लोकत्रयीटीका f. Name of work connected with the भागवतपुराणार्कप्रभा f. Name of work connected with the भागवतपुराणसारार्थदर्शिनी f. Name of work connected with the भागवतपुराणसूचिका f. Name of work connected with the भागवतपुराणस्वरूपविषयकशङ्कानिरास m. Name of work connected with the भागवतपुराणतत्त्वसंग्रह m. Name of work connected with the भागवतरहस्य n. Name of work भागवतसंदर्भ m. Name of work भागवतसंग्रह m. Name of work भागवतसंक्षेपव्याख्या f. Name of work भागवतसमुच्चयेसहस्रनामस्तोत्र n. Name of work भागवतसप्ताहानुक्रमणिका f. Name of work भागवतसार m. Name of work भागवतसारसंग्रह m. Name of work भागवतसारसमुच्चय m. Name of work भागवतसिद्धान्तसंग्रह m. Name of work भागवतश्रुतिगीता f. Name of work भागवतस्तोत्र n. Name of work भागवततात्पर्य n. Name of work भागवततात्पर्यनिर्णय m. Name of work भागवततत्त्वभास्कर m. Name of work भागवततत्त्वदीप m. Name of work भागवततत्त्वदिपप्रकाशावरणभङ्ग m. Name of work भागवततत्त्वसार m. Name of work भागवतवादितोषिनी f. Name of work भगवती f. See below. भगवती f. (of vat - ) Name of lakṣmī - भगवती f. of durgā - भगवती f. equals ty -aṅga - (below) . भागवति m. (prob.) patronymic fr. bhaga -vat - भागवती f. of vata - , in compound भगवतीभागवतपुराण n. Name of work भगवतीदास m. Name of a man भगवतीगीता f. Name of work भगवतीकेशादिपादस्तव m. Name of work भगवतीकीलक m. Name of work भागवतीमाहात्म्य n. Name of work भागवतीमतपद्धति f. Name of work भगवतीपद्यपुष्पाञ्जलि m. Name of work भगवतीपुराण n. Name of work भागवतीसंहिता f. Name of work भगवतीस्तुति f. Name of work भगवतीसूत्र n. Name of work भगवत्पादाभाषण n. Name of work भगवत्पादाचार्य m. Name of an author भगवत्पदी f. Name of the source of the gaṅgā - (said to have sprung from viṣṇu - 's foot or from an aperture made in the mundane egg by the toe-nail of viṣṇu - ) भगवत्प्रसादमाला f. Name of work भगवत्प्रतिष्ठाविधि m. Name of work भगवत्पूजाविधि m. Name of work भगवत्समाराधनविधि m. Name of work भगवत्सिद्धान्तसंग्रह m. Name of work भगवत्स्मृति f. Name of work भगवत्स्वरूप n. Name of work भगवत्स्वरूपविषयशङ्कानिरास m. Name of work भगवत्स्वतन्त्रता f. Name of work भगवत्तम mfn. more or most holy or adorable भगवत्तर mfn. more or most holy or adorable भगवत्तत्त्वदिपिका f. Name of work भगवत्तत्त्वमञ्जरी f. Name of work भगवत्त्व n. the condition or rank of viṣṇu - भगवत्यङ्ग n. Name of the 5th aṅga - of the jaina - s. भगवेदन mfn. proclaiming connubial felicity (varia lectio for -daivata - ). भागविज्ञेय m. Name of a man भगवित्त m. Name of a man भागवित्त m. plural the pupils of bhāgavittika - भागवित्तायन m. patronymic fr. next भागवित्ति m. (bh/āga - - ) patronymic fr. bhaga -vitta - (see ) भागवित्ति m. Name of a son of kuthumi - भागवित्तिक m. patronymic fr. prec. भागवित्तिकीय mfn. भागविवेक m. Name of work on inheritance. भगवृत्ति mfn. subsisting by the vulva भागवृत्ति f. Name of a gram. work (also ttikā - ) भागवृत्तिकार m. Name of its author भगेश See . भगेश m. the lord of fortune or prosperity भगेवित (equals bhage - + avita - ), satisfied with good fortune or prosperity भागिक mf(ā - )n. relating to a part, forming one part (with śata - n. one part in a hundred id est one percent.;with viṃśati - f. five percent. ) भागिक m. Name of a man भागीकृ P. A1. -karoti - , -kurute - , to divide, share भगिन् bhagīratha - See p.744. भगिन् mfn. prosperous, happy, fortunate, perfect, splendid, glorious (superl. g/i -tama - ) भगिन् m. Name of Scholiast or Commentator on amara -koṣa - (abridged fr. bhagī -ratha - q.v ) भागिन् mfn. entitled to or receiving or possessing a share, partaking of, blessed with, concerned in, responsible for (locative case , genitive case or compound ) भागिन् mfn. inferior, secondary भागिन् m. a partner, owner, possessor, fortunate man etc. भागिन् m. "the whole"as consisting of parts भागिन् m. a co-heir भगीन See viśo - - and veśa -bhag/īna - . भागिनेय m. (fr. bhaginī - ) a sister's son etc. (also in friendly address to any younger person ) भागिनेयक m. (fr. bhaginī - ) a sister's son etc. (also in friendly address to any younger person ) भागिनेयी f. a sister's daughter भगिनी f. See below. भगिनी f. a sister ("the happy or fortunate one", as having a brother) etc. (in familiar speech, also for -bhrātṛ - ,"brother" ) भगिनी f. any woman or wife भागिनी f. a co-heiress भगिनीभर्तृ (gaRa yuktā rohy -ādi - ) m. a sister's husband. भगिनीभ्रातृ m. dual number sister and brother भगिनिका f. a little sister, (see next) . भगिनीपति ( ) m. a sister's husband. भगिनीसुत m. a sister's son भगिनीय m. (prob.) a sister's son. भगीरथ m. (prob. fr. bhagin - + ratha - ,"having a glorious chariot"), Name of an ancient king (son of dilīpa - and great-grandfather of sagara - , king of ayodhyā - ;he brought down the sacred gaṅgā - from heaven to earth and then conducted this river to the ocean in order to purify the ashes of his ancestors, the 60,000 sons of sagara - ; see ) etc. भगीरथ m. Name of several authors (also with ṭhakkura - and megha - ; see bhagin - ) भगीरथ m. of an architect of recent date भगीरथ m. of a mountain भागीरथ mf(ī - )n. (fr. bhagīr - ) relating to bhagīratha - भागीरथ See . भगीरथदत्त m. Name of a poet भगीरथकन्या f. "daughter of bhagī -ratha - ", Name of gaṅgā - भगीरथपथ (A.) m. " bhagī -ratha - 's path or labour", Name of any Herculean effort or exertion. भगीरथप्रयत्न ( ) m. " bhagī -ratha - 's path or labour", Name of any Herculean effort or exertion. भगीरथसुता f. equals -kanyā - भागीरथतीर्थ n. Name of a sacred bathing-place भागीरथतीर्थ mfn. coming from bhagīratha -tīrtha - (as water) भगीरथयशस् f. Name of a daughter of prasena -jit - भागीरथी f. Name of the Ganges (or of one of the 3 main streams or branches of it, viz. the great western branch; see nava -dvīpa - ) भागीरथी f. of ratha - , in compound भागीरथीचम्पू f. Name of a poem. भागीरथीनाथ m. "lord or husband of bhāgīrathī - id est of gaṅgā - ", Name of the ocean भागीरथीप्रार्थन n. Name of a stotra - . भागीरथीवल्लभ m. equals -nātha - भगीरथोपाख्यान n. Name of chapter xxxv of the vāsiṣṭha -rāmāyaṇa - . भागीय mfn. (in fine compositi or 'at the end of a compound' ) belonging to, connected with भागीयस् mfn. (Comparative degree of bhāgin - ) entitled to a larger share भग्न mfn. broken (literally and figuratively ), shattered, split, torn, defeated, checked, frustrated, disturbed, disappointed etc. (sometimes forming the first instead of the second part of a compound exempli gratia, 'for example' grīvā -bhagna - , dharma -bh - for bhagna -grīva - , -dharma - ;also"one who has broken a limb" ) भग्न mfn. bent, curved भग्न mfn. lost भग्न n. the fracture of a leg भग्नबाहु mfn. broken-armed भग्नभाण्ड mfn. one who has broken his pots भग्नचेष्ट mfn. broken in effort, disappointed भग्नदंष्ट्र mfn. having the tusks or fangs broken भग्नदन्तनख mfn. having the teeth and claws broken भग्नदर्प mfn. one whose pride is broken, humiliated भग्नजानु m. having a broken knee or leg भग्नकाम See a -bhagnak - . भग्नक्रम n. the breaking id est violating of grammatical order or construction भग्नमान mfn. equals -darpa - भग्नमनस् mfn. "broken-hearted", discouraged, disappointed भग्नमनोरथ mf(ā - )n. one whose wishes are disappointed भग्ननेत्र mfn. affecting the eyes (said of a kind of fever) भग्ननिद्र mfn. one whose sleep is broken or interrupted भग्नापद् mfn. one who has conquered adversity, भग्नपादर्क्ष (da -ṛk - ) n. Name of 6 nakṣatra - s collectively (viz. punarvasū - , uttarā ṣāḍhā - , kṛttikā - , uttara -phalgunī - , pūrva -bhādrapadā - , and viśākhā - ; see puṣkara - ) भग्नपरिणाम mfn. prevented from finishing (anything) भग्नपार्श्व mfn. suffering from pain in the side भग्नप्रक्रम n. "broken arrangement", (in rhetoric ) the use of a word which does not correspond to one used before (also bhagnaprakramatā -tā - f. ) भग्नप्रक्रमता f. bhagnaprakrama भग्नप्रतिज्ञ mfn. one who has broken a promise, faithless भग्नपृष्ठ mfn. "broken-backed", coming before or in front of (?) भग्नाश mfn. one whose hopes are broken, disappointed in expectation भग्नशक्ति mfn. one whose strength is broken भग्नसंधि mfn. one whose joints are broken भग्नसंधिक n. buttermilk (equals ghola - ) भग्नशृङ्ग mfn. equals -viṣāṇaka - (varia lectio ) भग्नास्थि mfn. one whose bones are broken भग्नास्थिबन्ध m. a splint भग्नता f. the condition of being broken भग्नता f. (with pravahaṇasya - ) shipwreck भग्नताल m. (in music) a kind of measure भग्नात्मन् m. "broken-bodied", Name of the Moon (cut in two by the trident of śiva - ) भग्नविषाणक mfn. having broken horns or tusks भग्नव्रत mfn. one who has broken a vow भग्नयाच्ञ mf(ā - )n. one whose request has been refused भग्नयुगे ind. when the yoke is broken भग्नी See . भग्नी f. equals bhaginī - , a sister भग्नोद्यम mfn. one whose efforts have been frustrated भग्नोरुदण्ड mfn. "broken-thighed", having the bone of the thigh fractured भग्नोत्साहक्रियात्मन् mfn. one whose energy and labour have been frustrated भगोल m. the starry sphere, vault of heaven भगोस् See bhagavat - . भागुणिमिश्र m. Name of an author भागुरायण m. Name of a minister भागुरि m. Name of a man भागुरि m. of an astronomer भागुरि m. of a lexicographer and grammarian भागुरि m. of a lawyer भागुरी f. Name of work भाग्य mfn. (fr. bhaga - ) relating to bhaga - भाग्य n. (with yuga - ) the 12th or last lustrum in Jupiter's cycle of 60 years भाग्य n. (scilicet bha - or nakṣatra - ) the asterism of bhaga - id est uttara -phalgunī - भाग्य mfn. ( bhaj - ) to be shared or divided, divisible (equals bhajya - ) भाग्य mfn. (fr. bhāga - ) entitled to a share gaRa daṇḍā di - भाग्य mfn. (with śata - , viṃśati - etc.) equals bhāgika - भाग्य mfn. lucky, fortunate (Comparative degree -tara - ) भाग्य n. sg. or plural (in fine compositi or 'at the end of a compound' f(ā - ). ) fate, destiny (resulting from merit or demerit in former existences), fortune, (especially ) good fortune, luck, happiness, welfare etc. ( bhāgyena gyena - ind. luckily, fortunately ) भाग्य n. reward भाग्यभाव m. state of fortune भाग्यक्रमेण ind. in course of fortune भाग्यपञ्च m. a kind of pavilion भाग्यरहित mfn. deserted by fortune, miserable भाग्यर्क्ष (gya -ṛ - ) n. the asterism pūrva -phalgunī - भाग्यसंक्षय m. ( ) bad fortune, calamity. भाग्यसम्पद् ( ) f. good fortune, prosperity. भाग्यसमृद्धि ( ) f. good fortune, prosperity. भाग्यवैषम्य n. ( ) bad fortune, calamity. भाग्यवशात् ind. from the force or influence of destiny, through fate भाग्यवत् mfn. having good qualities or fortune, happy, prosperous, भाग्यवत्ता f. happiness, prosperity भाग्यविपर्यय ( ) m. ill-luck, misfortune. भाग्यविप्लव ( ) m. ill-luck, misfortune. भाग्यवृत्ति f. course or state of fortune, destiny भाग्यायत्त mfn. dependent on fate भाग्ययोग m. a lucky or fortunate juncture भाग्येन ind. bhāgya भाग्योदय m. rise of fortune, rising prosperity भाःकर -karaṇa - , -khara - , -pati - , -pheru - equals bhās -kara - etc. भाःकर See 2. bhās - , p.756. भाःकूट equals bhā -k - See 2. bhā - , p.750. भाःसत्य (2. bhās - + satya - ) mfn. one whose real essence is light भाःसत्य See . भैडक and bhaiṇḍaka - mfn. (fr. bheḍa - , bheṇḍa - ) relating to or coming from a sheep भैदिक mfn. equals bhedaṃ nityam arhati - भैक्ष mf(ī - )n. (fr. bhikṣā - ) living on alms, subsisting by charity भैक्ष n. asking alms, begging, mendicancy (kṣāya - with gam - ,to beg for alms, kṣam - [ in fine compositi or 'at the end of a compound' ]with car - ,to go about begging for; kṣam - with ā - hṛ - ,or sam -ā - hṛ - ,to collect alms or food; kṣeṇa - with Causal of vṛt - ,to subsist on alms) etc. भैक्ष n. anything obtained by begging, begged food, charity, alms etc. भैक्ष n. a multitude of alms भैक्षभुज् mfn. living on alms भैक्षभुज् m. a mendicant भैक्षचरण n. going about begging, collecting alms (ṇaṃ - car - ,to practise mendicancy) भैक्षचर्य n. भैक्षचर्या f. equals prec. भैक्षाहार mfn. living on alms, ibidem or 'in the same place or book or text' as the preceding भैक्षाहार mfn. equals kṣā śin - भैक्षजीविका f. subsisting by alms or charity भैक्षक (in fine compositi or 'at the end of a compound' ) equals bhaikṣa - , alms भैक्षाक n. mendicancy, भैक्षकाल m. "alms-time", the time for bringing home anything obtained as alms भैक्षाकुल n. (kṣā k - ?) a charitable house भैक्षान्न n. begged food भैक्षार्थिन् mfn. seeking for alms, भैक्षाशिन् mfn. eating begged food, a mendicant भैक्षाश्य n. (fr. prec.) equals kṣa -jīvikā - भैक्षव mfn. (fr. bhikṣu - ) belonging to a religious mendicant भैक्षवत् ind. as or for alms