Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
13 results for avyatha
Devanagari
BrahmiEXPERIMENTAL
avyathamfn. untroubled View this entry on the original dictionary page scan.
avyathamfn. intrepid
avyathamfn. painless View this entry on the original dictionary page scan.
avyatham. a snake View this entry on the original dictionary page scan.
avyatham. absence of tremor, firmness View this entry on the original dictionary page scan.
avyatham. the plant Terminalia Citrina Roxb. View this entry on the original dictionary page scan.
avyatham. the plant Hibiscus Mutabilis View this entry on the original dictionary page scan.
avyathamānamfn. not trembling View this entry on the original dictionary page scan.
avyathatvan. painlessness View this entry on the original dictionary page scan.
gatavyathamfn. freed from pain, unanxious View this entry on the original dictionary page scan.
jalavyatham. the fish Esox Kankila View this entry on the original dictionary page scan.
samavyathamfn. suffering equal pain View this entry on the original dictionary page scan.
savyathamf(ā-)n. feeling pain, afflicted, grieved, sorrowful View this entry on the original dictionary page scan.
Macdonell Search
2 results
avyatha a. unwavering, undaunted; efficacious; -í, a. unwavering, undaunted; -in, a. not becoming discomposed.
savyatha a. pained, afflicted, grieved; -vyapatrapa, a. shy, embarrassed; -vyapek sha, a. requiring, dependent on (--°ree;); -vya bhikâra, a. liable to inaccuracy, inexact; m. indefiniteness.
Bloomfield Vedic
Concordance
2 results0 results6 results
avyathamānā pṛthivī see avyathamānā pṛthivyām.
avyathamānā pṛthivīṃ dṛṃha VS.13.16; TS.4.2.9.1; MS.2.7.15: 98.6; KS.16.16; śB.7.4.2.5.
avyathamānā pṛthivyām (MS.2.7.6c, pṛthivī, or pṛthivyām) VS.11.63c; MS.2.7.6c: 82.1; 3.1.8: 10.17; KS.16.6a; 19.7; śB.6.5.4.12. P: avyathamānā Kś.16.4.20. See apadyamānā etc.
avyathamānā yajñam anuyachasva Apś.4.7.2c (ter).
avyathamānaḥ pṛthivyām KA.1.28a; 2.28. See apadyamānaḥ pṛthivyām.
avyathamānaṃ tvā brahma veda HG.1.23.1.
4 results
avyatha adjective intrepid (Monier-Williams, Sir M. (1988))
painless (Monier-Williams, Sir M. (1988))
untroubled (Monier-Williams, Sir M. (1988))

Frequency rank 11534/72933
avyathamāna adjective not trembling (Monier-Williams, Sir M. (1988))

Frequency rank 23267/72933
avyathant adjective not despairing
Frequency rank 45542/72933
pravyathay verb (class 10 parasmaipada) to distress (Monier-Williams, Sir M. (1988))
to frighten (Monier-Williams, Sir M. (1988))

Frequency rank 10154/72933
Wordnet Search
"avyatha" has 5 results.

avyatha

aśānta, udvigna, vyagra, vyathita, savyatha, kliṣṭa, aśānta, anirvṛta, vidhura, vidura, udbhrānta, mohita, jātaśaṅka   

yad śāntaṃ nāsti।

yadi cittam aśāntaṃ tarhi kimapi kartuṃ na śakyate।

avyatha

vyathita, udvigna, vyagra, savyatha, kliṣṭa, parikliṣṭa, aśānta   

yaḥ vyathate।

vyathitaḥ eva jānāti paraduḥkham।

avyatha

jalavyatha   

matsyaprakāraḥ।

asmin sarasi jalavyathānāṃ saṅkhyā adhikā asti।

avyatha

sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ   

hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।

vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।

avyatha

vitrāsaya, saṃtrāsaya, santrāsaya, bhīṣaya, udvejaya, pravyathaya   

bhayāśaṅkādyutpādanānukūlaḥ vyāpāraḥ।

māṃ mā vitrāsayatu ahaṃ kṛśaḥ asmi।

Parse Time: 1.590s Search Word: avyatha Input Encoding: IAST: avyatha