avitatha | satyam, tathyam, ṛtam, samyak, avitatham, tattvam, tattvārtham, yathārthavacaman, yāthārthyam, sattvam, sattā, paramārthaḥ, pūtam  tad vacanam yad yathārtham nyāyasaṅgatam dharmasaṅgataṃ ca; satyasya rakṣaṇāya taiḥ svasya prāṇāḥ arpitāḥ। / varaṃ kūpaśatādvāpī varaṃ vāpīśatāt kratuḥ varaṃ kratuśatāt putraḥ satyaṃ putraśatāt kila।
|
avitatha | satyam, satyā, satyaḥ, yathārtham, avitathaḥ, avitatham, avitathā, akṛtrimaḥ, akṛtrimā, akṛtrimam, gatālīkaḥ, gatālīkā, gatālīkam, nirmāyikaḥ, nirmāyikam, nirmāyikaḥ, akapaṭaḥ, akapaṭam, akapaṭā, niṣkapaṭī, niṣkapaṭaḥ, ṛtam, samyak, tathyam  yathā asti tathā। vinā kapaṭaṃ vā। adhyakṣeṇa nirbhayo bhūtvā satyaṃ kathanīyam।
|