Word | Reference | Gender | Number | Synonyms | Definition |
---|
 |
ajñānam | | Neuter | Singular | avidyā, ahammatiḥ | ignorance |
 |
aṅgahāraḥ | | Masculine | Singular | aṅgavikṣepaḥ | a appropriate vocative for female friend |
 |
ānvīkṣikī | 1.6.5 | Feminine | Singular | tarkavidyā | logic |
 |
āpūpikaḥ | 2.9.29 | Masculine | Singular | kāndavikaḥ, bhakṣyakāraḥ | |
 |
aśaḥ | 2.9.90 | Masculine | Singular | riktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, vasu | |
 |
avadhiḥ | 3.3.106 | Masculine | Singular | nadaviśeṣaḥ, abdhiḥ, sarit | |
 |
balam | 2.8.107 | Neuter | Singular | parākramaḥ, sthāma, taraḥ, śaktiḥ, śauryam, draviṇam, prāṇaḥ, śuṣmam, sahaḥ | |
 |
bāṇaḥ | 3.3.51 | Masculine | Singular | nirvyāpārasthitiḥ, kālaviśeṣaḥ, utsavaḥ | |
 |
bhikṣā | 3.3.232 | Feminine | Singular | raviḥ, śvetaḥ, chadaḥ | |
 |
bhūṣṇuḥ | 3.1.28 | Masculine | Singular | bhaviṣṇuḥ, bhavitā | |
 |
caṭakaḥ | 2.5.20 | Masculine | Singular | kalaviṅkaḥ | |
 |
cavyam | | Neuter | Singular | cavikam | |
 |
dātram | 2.9.13 | Neuter | Singular | lavitram | |
 |
dhamanī | | Feminine | Singular | hanuḥ, haṭṭavilāsinī, añjanakeśī | |
 |
dhavaḥ | 3.3.214 | Masculine | Singular | nikṛtiḥ, aviśvāsaḥ, apahnavaḥ | |
 |
dṛṣṭāntaḥ | 3.3.69 | Masculine | Singular | śleṣmādiḥ, aśmavikṛtiḥ, rasādiḥ, śabdayoniḥ, raktādiḥ, mahābhūtādiḥ, mahābhūtaguṇāḥ, indriyāṇi | |
 |
dvīyaḥ | 3.1.67 | Masculine | Singular | sudūram, daviṣṭham | |
 |
ghṛtamājyam | 2.9.53 | Neuter | Singular | ājyam, haviḥ, sarpiḥ | |
 |
hlādinī | | Feminine | Singular | dambholiḥ, śatakoṭiḥ, kuliśam, śambaḥ, paviḥ, vajram, aśaniḥ, svaruḥ, bhiduram | the thunderbolt of indra |
 |
kṛṣṇapākaphalaḥ | 2.2.67 | Masculine | Singular | avignaḥ, suṣeṇaḥ, karamardakaḥ | |
 |
kṛtahastaḥ | 2.8.69 | Masculine | Singular | suprayogaviśikhaḥ, kṛtapuṅkhaḥ | |
 |
kuberaḥ | 1.1.68-69 | Masculine | Singular | ekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥ | kuber |
 |
kuśam | | Masculine | Singular | pavitram, kuthaḥ, darbhaḥ | |
 |
manthadaṇḍaḥ | 2.9.75 | Masculine | Singular | daṇḍaviṣkambhaḥ | |
 |
matsyaṇḍī | 2.9.44 | Feminine | Singular | phāṇitam, khaṇḍavikāraḥ | |
 |
meḍhraḥ | 2.9.77 | Masculine | Singular | krayavikrayikaḥ, naigamaḥ, vāṇijaḥ, vaṇik, paṇyājīvaḥ, āpaṇikaḥ, sārthavāhaḥ | |
 |
mliṣṭam | | Masculine | Singular | avispaṣṭam | an indistinct speech |
 |
padmam | 1.10.39-40 | Masculine | Singular | paṅkeruham, kamalam, aravindam, rājīvam, sārasam, kuśeśayam, sahasrapattram, nalinam, ambhoruham, bisaprasūnam, tāmarasam, śatapattram, mahotpalam, puṣkaram, sarasīruham | a lotus |
 |
prabhā | | Feminine | Singular | śociḥ, dyutiḥ, bhā, ruk, rociḥ, chaviḥ, tviṭ, dīptiḥ, bhāḥ, ruciḥ | light |
 |
pūtaḥ | 2.7.49 | Masculine | Singular | pavitraḥ, prayataḥ | |
 |
pūtam | 3.1.54 | Masculine | Singular | pavitram, medhyam | |
 |
rajasvalā | 2.6.20 | Feminine | Singular | ātreyī, malinī, puṣpavatī, ṛtumatī, strīdharmiṇī, udakyā, aviḥ | |
 |
śaṇasūtram | | Neuter | Singular | pavitrakam | packthread |
 |
satatam | 1.1.66 | Neuter | Singular | anavaratam, aśrāntam, ajasram, santatam, aviratam, aniśam, nityam, anāratam | eternal or continually |
 |
śīghram | 1.1.65 | Neuter | Singular | avilambitam, satvaram, kṣipram, tūrṇam, drutam, laghu, āśu, capalam, aram, tvaritam | swiftly |
 |
śobhā | 1.3.17 | Feminine | Singular | kāntiḥ, dyutiḥ, chaviḥ | beauty of splendour |
 |
śraddhā | 3.3.109 | Feminine | Singular | avalambitaḥ, avidūraḥ | |
 |
śukraḥ | | Masculine | Singular | bhārgavaḥ, kaviḥ, daityaguruḥ, kāvyaḥ, uśanāḥ | venus |
 |
sūraḥ | 1.3.28-30 | Masculine | Singular | sahasrāṃśuḥ, raviḥ, chāyānāthaḥ, jagaccakṣuḥ, pradyotanaḥ, lokabāndhavaḥ, aryamā, dhāmanidhiḥ, divākaraḥ, braghnaḥ, bhāsvān, haridaśvaḥ, arkaḥ, aruṇaḥ, taraṇiḥ, virocanaḥ, tviṣāṃpatiḥ, haṃsaḥ, savitā, tejasāṃrāśiḥ, karmasākṣī, trayītanuḥ, khadyotaḥ, sūryaḥ, bhagaḥ, dvādaśātmā, abjinīpatiḥ, ahaskaraḥ, vibhākaraḥ, saptāśvaḥ, vikartanaḥ, mihiraḥ, dyumaṇiḥ, citrabhānuḥ, grahapatiḥ, bhānuḥ, tapanaḥ, padmākṣaḥ, tamisrahā, lokabandhuḥ, dinamaṇiḥ, inaḥ, ādityaḥ, aṃśumālī, bhāskaraḥ, prabhākaraḥ, vivasvān, uṣṇaraśmiḥ, mārtaṇḍaḥ, pūṣā, mitraḥ, vibhāvasuḥ, aharpatiḥ(53) | the sun |
 |
śvaḥśreyasam | | Neuter | Singular | śivam, kuśalam, bhāvukam, kalyāṇam, śastam, bhavyam, śubham, bhadram, kṣemam, bhavikam, maṅgalam | happy, well,or right |
 |
syādrasālā | 2.9.44 | Feminine | Singular | kṣīravikṛtiḥ | |
 |
śyāmā | | Feminine | Singular | pālindī, suṣeṇikā, kālā, masūravidalā, ardhacandrā, kālameṣikā | |
 |
trātam | 3.1.105 | Masculine | Singular | guptam, trāṇam, rakṣitam, avitam, gopāyitam | |
 |
unmādaḥ | 1.7.26 | Masculine | Singular | cittavibhramaḥ | madness |
 |
upahvaram | 3.3.191 | Neuter | Singular | hīrakaḥ, paviḥ | |
 |
vidhuram | 2.4.20 | Neuter | Singular | praviśleṣaḥ | |
 |
vidvān | 2.7.5 | Masculine | Singular | dhīraḥ, prājñaḥ, kaviḥ, kṛtī, vicakṣaṇaḥ, doṣajñaḥ, kovidaḥ, manīṣī, saṃkhyāvān, dhīmān, kṛṣṭiḥ, dūradarśī, san, budhaḥ, jñaḥ, paṇḍitaḥ, sūriḥ, labdhavarṇaḥ, dīrghadarśī, vipaścit, sudhīḥ | |
 |
vīkāśaḥ | 3.3.223 | Masculine | Singular | ekavidhā, avasthānam | |
 |
viśrāvaḥ | 2.4.28 | Masculine | Singular | pravikhyātiḥ | |
 |
viśvā | | Feminine | Singular | upaviṣā, aruṇā, śṛṅgī, viṣā, mahauṣadham, prativiṣā, ativiṣā | |
 |
yuddham | 2.8.107 | Neuter | Singular | āyodhanam, pravidāraṇam, saṃkhyam, samaraḥ, kalahaḥ, abhisaṃpātaḥ, saṃyogaḥ, saṃgrāmaḥ, saṃyat, samit, janyam, mṛdham, samīkam, anīkaḥ, vigrahaḥ, kaṃliḥ, abhyāmardaḥ, āhavaḥ, samitiḥ, yut, pradhanam, āskandanam, sāṃparāthikam, raṇaḥ, saṃprahāraḥ, saṃsphoṭaḥ, samāghātaḥ, samudāyaḥ, ājiḥ | |