|
avanam | atithi-gṛham, atithi-bhavanam, atithi-śālā  yatra atithayaḥ nivasanti athavā atithīnāṃ nivāsasya kṛte nirmitaṃ gṛham। atithi-gṛhe ekā api kakṣā riktā nāsti।
|
avanam | mandiram, devālayaḥ, īśvarasadma, devakulam, devagṛham, devabhavanam, devaveśman, devāgāram, devāyatanam, devāvasathaḥ, devatāgāram, pariṣkandaḥ, puṇyagṛham, pūjāgṛham, maṅgalagṛham, mahālayaḥ, vayunam, kīrtanam  yatra bhavane devatā pratiṣṭhāpanāṃ kṛtvā pūjyate। saḥ snātvā mandiraṃ gacchati।
|
avanam | āpākaḥ, pavanam, pākakuṭī  saḥ gartaḥ yasmin kumbhakāraḥ mṛtpātrāṇi bharjayati। pātrāṇi āpāke bhṛṣṭvā dṛḍhāni bhavanti।
|
avanam | prasūtigṛham, prasavagṛham, prasūtibhavanam  yasmin gṛhe strī prasūyate। prasūtigṛhasya svacchatā avaśyaṃ karaṇīyā।
|
avanam | puṃsavanam  hindūdharmānusāreṇa garbhadhāraṇasamaye uttamāpatyasya kāṅkṣayā tṛtīye māse kṛtaḥ saṃskāraḥ। garbhasthasya śiśoḥ samucite vikāsārthe puṃsavanaṃ kriyate।
|
avanam | puṣpavāṭikā, kusumodyānam, puṣpavanam, kusumākaraḥ, kusumālayaḥ  puṣpopacayahetuḥ bhūbhāgaḥ। asyāṃ puṣpavāṭikāyāṃ vibhinnāni puṣpāṇi santi।
|
avanam | haritavanam  tad vanaṃ yad varṣaṃ yāvad haritam asti। vayaṃ haritavanāt agre gacchāmaḥ।
|
avanam | bhavanam, prāsādaḥ, harmyam  śilā tathā ca iṣṭikādibhiḥ vinirmitaḥ vāstoḥ kakṣāsvarūpaḥ bhāgaḥ। asya bhavanasya nirmāṇe trīṇi varṣāṇi gatāni।
|
avanam | apanata, nata, nāmita, ānata, avanata, pariṇata, praṇata, avanata, namra, añcita, avanamra, avabhugna, nyakra, nyañcita, vakra, pravha  yaḥ añcati। phalaiḥ vṛkṣaḥ nataḥ।
|
avanam | tṛṇalavanam  kṛṣyopakaraṇaiḥ kṛṣīkṣetre tṛṇaniṣkāsanasya kriyā। śyāmaḥ kṛṣīkṣetre tṛṇalavane vyastaḥ asti।
|
avanam | niṣpavanam, niṣpūtiḥ  dhānyaṃ uḍḍīya nistuṣīkaraṇasya kriyā। tena niṣpavanād anantaraṃ dhānyaṃ koṣṭhāgāre sthāpitam।
|
avanam | śasyachedanam, śasyakartanam, śasyalavanam  śasyachedanasya kriyā। asmin saṃvatsare varṣāyāḥ kāraṇāt śasyachedanam vilambena jātam।
|
avanam | gṛham, geham, udvasitam, veśma, sadma, niketanam, niśāntam, natsyam, sadanam, bhavanam, agāram, sandiram, gṛhaḥ, nikāyaḥ, nilayaḥ, ālayaḥ, vāsaḥ, kuṭaḥ, śālā, sabhā, pastyam, sādanam, āgāram, kuṭiḥ, kuṭī, gebaḥ, niketaḥ, sālā, mandirā, okaḥ, nivāsaḥ, saṃvāsaḥ, āvāsaḥ, adhivāsaḥ, nivasati, vasati, ketanam, gayaḥ, kṛdaraḥ, gartaḥ, harmyam, astam, duroṇe, nīlam, duryāḥ, svasarāṇi, amā, dame, kṛttiḥ, yoniḥ, śaraṇam, varūtham, chardichadi, chāyā, śarma, ajam  manuṣyaiḥ iṣṭikādibhiḥ vinirmitaṃ vāsasthānam। gṛhiṇyā eva gṛhaṃ śobhate।
|
avanam | prāsādaḥ, mahābhavanam, aṭṭālikā, aṭṭaḥ  aṭṭālikopari gṛham। mumbaīnagaryāṃ bahavaḥ aṭṭālikāḥ santi।
|
avanam | snānam, majjanam, āplāvaḥ, āplavaḥ, upasparśanam, savanam, sarjanam  malāpakarṣārthe tathā ca śaityārthe śarīrasya jalena śuddhīkaraṇam। santaḥ snānād anantaraṃ devatāpūjanaṃ kurvanti।
|
avanam | avanam  prabalatāyāḥ kāraṇāt anyasya icchānusāraṃ pravartanānukūlaḥ vyāpāraḥ। saḥ asya kṣetrasya udvardhakaḥ asti ataḥ janāḥ tasya purataḥ avanamanti।
|
avanam | udyānam, vāṭikā, upavanam, ārāmaḥ, puṣpavāṭīkā, tevanam  tat kṛtrimaṃ vanaṃ yatra naikānāṃ puṣpaphalavṛkṣāṇāṃ ropaṇaṃ kṛtam। bālakāḥ udyāne bījapūrāṇi lūnāti।
|
avanam | stutiḥ, praśaṃsā, praśastiḥ, anuṣṭutiḥ, abhiṣṭava, āloka, uktham, īḍā, upavarṇanam, upastavaḥ, gīrṇi, guṇaślāghā, gūrti, devanam, dhiṣaṇam, nāntram, pariṣṭuti, pariṣṭavanam, pāṇaḥ, prakhyātiḥ, pratiṣṭutiḥ, pratisaṃdhānam  kimapi vastvoḥ athavā vyakteḥ guṇānāṃ praśaṃsāsūcikā ādarasūcikā vā uktiḥ। sarvaiḥ gopālasya vīratāyāḥ stutiḥ kṛtā।
|
avanam | upavanam  laghu araṇyam। asmākaṃ grāmāt bahiḥ upavanam asti।
|
avanam | ākheṭavanam  ākheṭārthe vartamānaṃ vanam। prācīne kāle rājānaḥ mṛgayārthe ākheṭavane gacchanti sma।
|
avanam | bhavanam  ekayā eva aṭṭālikayā yuktaṃ bṛhad gṛham। amitaḥ ekasmin viśāle bhavane vasati।
|
avanam | avanam, ānam, nam  urdhvabhāgasya adhomukhībhavanānukūlaḥ vyāpāraḥ। phalānāṃ bhāreṇa vṛkṣaḥ avanamati।
|
avanam | yajñaḥ, yāgaḥ, medhaḥ, kratuḥ, adhvaraḥ, makhaḥ, ijyā, savaḥ, iṣṭiḥ, yajñakarma, yajanam, yājanam, āhavaḥ, savanam, havaḥ, abhiṣavaḥ, homaḥ, havanam, yājñikyam, iṣṭam, vitānam, manyuḥ, mahaḥ, saptatantuḥ, dīkṣā  vaidikaḥ vidhiviśeṣaḥ yasmin devatām uddiśya vaidikaiḥ mantraiḥ saha haviḥ pradīyate। vaidikakāle yajñāḥ mahattvapūrṇāḥ āsan। / aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate। yaṣṭavyam eveti manaḥ samādhāya sa sātvikaḥ॥ [bha.gī. 17।11]
|
avanam | stheyapariṣadbhavanam  tat sthānaṃ yatra stheyāḥ nirṇayaṃ dadati। stheyapariṣadbhavane stheyāḥ grāmiṇāḥ ca āsan।
|
avanam | rājabhavanam  rājyapālādīnāṃ kṛte vartamānaṃ śāsakīya-gṛham। mukhyamantrīmahodayaḥ rājyapālamahodayān milanārthe rājabhavane agacchat।
|
avanam | stavanam, stavaḥ, nutiḥ  tad gītaṃ yasmin īśvarasya devatāyāḥ vā satkarmaṇāṃ guṇānāṃ vā śraddhāpūrṇaṃ varṇanaṃ bhavati। asmin pustake atīva sundarāṇi stavanāni saṅgṛhītāni santi।
|
avanam | rakṣaṇam, rakṣā, rakṣṇam, pālanam, trāṇam, guptiḥ, gopanam, avanam  kasya api vastunaḥ tathā ca vyakteḥ ca anyebhyaḥ trāṇārthe rakṣakāṇāṃ niyojanam। rakṣakaḥ rakṣaṇe jāgarukaḥ asti।
|
avanam | veśyāgṛham, veśavāsaḥ, ratibhavanam, ratigṛham, veśyājanāśrayaḥ  yatra veśyāḥ nivasanti। veśyāvṛttiṃ pratiṣedhya veśyāgṛhāṇi api na bhaviṣyanti।
|
avanam | āpākaḥ, pavanam  yatra iṣṭikā pācayati। śramikaḥ āpākāt iṣṭikā niṣkāsayati।
|
avanam | avanamaya, ānamaya, namaya, vakrīkṛ  vastuviśeṣasya viśiṣya akuṭilasya ākāraparivartanānukūlaḥ vyāpāraḥ। saḥ lohasya yaṣṭim avanamayati।
|
avanam | dravīkaraṇam, dravībhavanam  bāṣpasya dravarūpe parivartanam। sugandhitadravyasya nirmāṇaṃ dravīkaraṇasya prakriyayā bhavati।
|
avanam | āmravanam  āmrasya vanam। asya āmravane pratyekaḥ vṛkṣaḥ āmraiḥ ācchāditaḥ।
|
avanam | nāṭyaśālā, raṅgabhavanam, nāṭyamandiram  tat sthānaṃ bhavanaṃ vā yatra nāṭyaprayogaḥ bhavati। adya nāṭyaśālāyāṃ rājā hariścandra iti nāṭakasya prayogaḥ asti।
|
avanam | vilāsamandiram, vilāsabhavanam, krīḍāmandiram, ratimandiram  bhavanaviśeṣaḥ, rājabhavane āmodapramodārthe tathā ca vilāsārthe vā nirmitaṃ bhavanam; kīcakaḥ ekākīnīṃ sairandhrīṃ vilāsamandire kapaṭena āhūtavān
|
avanam | vegaḥ, javaḥ, javanam, taras, raṃhatiḥ, raṃhiḥ  niyatasamaye pratimānakaṃ ākrāntā dūratā। kārayānaṃ navatiḥ sahasramānaṃ yāvat vegena gacchati।
|
avanam | bāṣpībhavanam  kasyāpi vastunaḥ kayācit prakriyayā bāṣpasya rūpe parivartanam। grīṣmakāle jalasya bāṣpībhavanaṃ sahajatayā bhavati।
|
avanam | apakṣayaḥ, alpībhavanam, nyūnībhavanam  kṣīṇasya kriyā bhāvo vā। āplāvena grastāḥ grāmīṇāḥ nadyāḥ jalasya apakṣayeṇa praśamitāḥ।
|
avanam | taraṇam, plavanam  jale hastapādavicālanasya kriyā। sātatyena taraṇena saḥ śrāntaḥ।
|
avanam | bilvavanam  bilvasya vanam। adhijanaḥ bilvavane bilvaṃ chinatti।
|
avanam | tālavanam  tālānāṃ vanam। mārge bhraṣṭāḥ vayaṃ tālavane praviṣṭāḥ।
|
avanam | nandanam, kandasāram, nandanavanam, malayaḥ, nandikā  indrasya vāṭikā। pārijātavṛkṣaḥ nandanavane vartate।
|
avanam | praśaṃsā, stavanam, stutiḥ, kīrtanam  yaśasaḥ varṇanam। saḥ svasya guroḥ praśaṃsāyāḥ na viramati।
|
avanam | avanam, ānam, nam  kasyacana vastunaḥ upāntabhāgasya upāntabhāgadvayasya vā samānāṃ diśam abhi pravṛttyanukūlaḥvyāpāraḥ। vṛddhāvasthāyāṃ kaṭiḥ avanamati।
|
avanam | vaibhrājavanam, vaibhrājam  svargastham ekam upavanam। vaibhrājavanasya varṇanaṃ purāṇeṣu vartate।
|
avanam | vaiśrambhakam, vaiśrambhakavanam  devatānām ekam upavanam। vaiśrambhakasya varṇanaṃ purāṇeṣu vartate।
|
avanam | sukumāravanam  ekaṃ paurāṇikam upavanam। sukumāravane śaṅkaraḥ pārvatī ca ramete।
|
avanam | tarpaṇam, prīṇanam, avanam, āpyāyanam  tṛptisampādanasya kriyā। pitṝṇāṃ tarpaṇaṃ pitṛpakṣe kriyate।
|
avanam | īḍenam, īḍena-upavanam  bāyabalagranthe varṇitam upavanam। īḍene jñānavṛkṣaḥ asti।
|
avanam | khāṇḍavavanam  purāṇe varṇitam ekaṃ vanam। arjunena khāṇḍavavanaṃ prajvālitam।
|
avanam | sundaravanam  bhāratadeśe paścimabaṅgālaprāntasya vanapradeśaḥ। sundaravane vyāghrāḥ nivasanti
|
avanam | samplavanam  vartamānāt sthānāt jhaṭiti upari gamanasya kriyā। samplavanena vānaraḥ vṛkṣe gataḥ।
|
avanam | asipatravanam  saḥ narakaḥ yasmin nijapathādanāpadyapagataḥ pākhaṇḍañcopagataḥ praveśya kaṣayā praharanti tatrāsāvitastato dhāvamānaḥ ubhayatodhārai stālavanāsipatraiḥ chidyamānasarvāṅgo hā hatosmīti paramayā vedanayā mūrcchitaḥ pade pade nipatati svadharmahā pākhaṇḍānugamanaphalaṃ bhuṅkte। asipatravanasya vistāraṃ dvisahasrayojanāni asti।
|
avanam | āsavanam  kamapi dravyam uṣṇīkṛtya tena prāptaṃ bāṣpaṃ śītaṃ kṛtvā tasya bāṣpasya punaḥ dravye parivartanasya kriyā। rasāyanaśāstre śuddhikaraṇasya āsavanam ekaḥ mukhyaḥ upāyaḥ।
|
avanam | citavanamaṇḍalam  nepāladeśasya nārāyaṇī iti kṣetre vartamānam ekaṃ maṇḍalam। citavanamaṇḍale kṛṣṇikāyāḥ śasyaṃ samyak bhavati।
|
avanam | vidhānabhavanam  tad bhavanaṃ yatra vidhānasabhāyāḥ sabhā bhavati। ekena manuṣyeṇa vidhānabhavanasya purataḥ ātmaghātasya prayāsaḥ kṛtaḥ।
|
avanam | vetrakīyavanam  sthānaviśeṣaḥ । vetrakīyavanasya ullekhaḥ mahābhārate asti
|
avanam | vaitrakīyavanam  ekaṃ sthānam । vaitrakīyavanasya ullekhaḥ mahābhārate asti
|
avanam | vyāsavanam  ekaṃ pavitraṃ vanam । vyāsavanasya ullekhaḥ mahābhārate asti
|
avanam | puṣpavanam  ekaḥ parvataḥ । puṣpavanasya ullekhaḥ kośe vartate
|
avanam | śatāvartavanam  ekaṃ vanam । śatāvartavanasya ullekhaḥ harivaṃśe asti
|
avanam | śītavanam  ekaṃ puṇyakṣetram । śītavanasya ullekhaḥ mahābhārate asti
|
avanam | prayāgavanam  ekaḥ vanaviśeṣaḥ । rāmāyaṇe prayāgavanasya varṇanaṃ vidyate
|
avanam | krauñcavanam  ekaṃ nagaram । krauñcavanasya ullekhaḥ rāmāyaṇe dṛśyate
|
avanam | khaṭvāṅgavanam  ekam araṇyam । khaṭvāṅgavanasya varṇanaṃ harivaṃśe dṛśyate
|
avanam | bhadrasālavanam, bhadraśālavanam  ekaṃ vanam । mahābhārate bhadrasālavanam ullikhitam āsīt
|
avanam | sarvartukavanam  ekaṃ vanam । sarvartukavanasya ullekhaḥ harivaṃśe asti
|
avanam | sukumāravanam  ekā nadī । sukumāravanasya ullekhaḥ bhāgavatapurāṇe vartate
|
avanam | krauñcavanam  ekaṃ nagaram । krauñcavanasya ullekhaḥ rāmāyaṇe dṛśyate
|
avanam | khaṭvāṅgavanam  ekam araṇyam । khaṭvāṅgavanasya varṇanaṃ harivaṃśe dṛśyate
|
avanam | pāñcajanyavanam  ekaṃ kāṣṭham । pāñcajanyavanasya ullekhaḥ hārītena kṛtaḥ
|
avanam | karmāravanam  ekaṃ sthānam । karmāravanasya ullekhaḥ kṣubhnādigaṇe asti
|
avanam | jayavanam  ekaṃ sthānam । jayavanasya ullekhaḥ bilhaṇasya vikramāṅkadevacarite asti
|
avanam | tumbavanam  ekaṃ sthānam । tumbavanasya ullekhaḥ varāhamihireṇa kṛtaḥ
|
avanam | naḍavanam  ekaṃ sthānam । naḍavanasya ullekhaḥ rājataraṅgiṇyām asti
|
avanam | nāgavanam  ekaṃ sthānam । nāgavanasya ullekhaḥ koṣe asti
|